________________
पश्चिमतः परः। विद्युत्मभसौमनसमध्येऽपाच्यां तृतीयकः॥७९॥ तुर्यश्चोत्तरतो माल्यवदन्धमादनान्तरे ।। भागाः सर्वेऽप्यमी शीताशीतोदाभ्यां द्विधा कृताः॥८॥ तचैवं-उदीच्यांशो द्विधा चक्रे, शीतया प्राकप्रवृत्तया। प्राची प्रति प्रस्थितया, प्राकखण्डोऽपि द्विधा कृतः॥८१॥ शीतोदया याम्यखण्डो, द्विधोदग्गतया कृतः। द्विधा पश्चिमखण्डोऽपि, कृतः प्रत्यकूप्रवृत्तया ॥ ८२॥ इत्येवमष्टभागेऽस्मिन् , मेरोर्दिक्ष चतसृषु । सिद्धायतनमेकैकं, पञ्चाशद्योजनोत्तरम् ॥ ८३ ॥ उक्तान्येतानि हिमवच्चैत्यतुल्यानि सर्वथा । खरूपतो मानतश्च, सेवितानि सुरासुरैः॥ ८४॥ विदिक्षु पुनरेकैकः, प्रासादस्तावदन्तरे । योजनानां पञ्च शतान्युच्चोर्द्ध विस्तृतायतः॥८५॥ चतुर्दिशं चतसृभिस्ते वापीभिरलङ्कृताः। योजनानि दशोद्विद्धास्ताः षोडशापि वापिकाः॥८६॥ पञ्चाशद्योजनायामा, आयामाई च विस्तृताः। खरूपतो नामतश्च, जम्बूवापीसमाः समाः ॥८७॥ आग्नेय्यामथ नैऋत्यां, यो प्रासादौ प्रतिष्ठितौ । तौ सौधर्मसुरेन्द्रस्य, तदर्हासनशालिनी ॥८८॥ वायव्यामथ चैशान्यां, यो प्रासादौ प्ररूपितौ । तावीशानसुरेन्द्रस्य, तद्योग्यासनशोभनौ ॥ ८९॥ अष्टौ दिग्गजकूटानि, वनेऽस्मिन् जगदुर्जिनाः । गजाकृतीनि कवयो, यान्याहुर्दिग्गजा इति ॥९०॥ पद्मोत्तरो नीलवांश्च, सुहस्त्यथाञ्जनागिरिः । कुमुदश्च पलाशश्च, वतंसो रोचनागिरिः॥ ९१ ॥ अन्ये तु रोचनागिरिस्थाने रोहणागिरिं पठन्ति । मेरोरुत्तरपूर्वस्यां, शीतायाः सरितः पुनः । गच्छन्त्याः प्रागभिमुखमुत्तरस्यामिहादिमः॥९२॥ प्रादक्षिण्यक्रमेणाथ, मेरोदक्षिणपूर्वतः। शीतायाः प्राक्प्रवृत्ताया, दक्षिणस्यां च नीलवान्
909202920292932012029829002020
चे. प्र. ३६
Jain Education
For Private & Personal Use Only
jainelibrary.org