________________
२३ सर्गे
लोकप्रकाशेचतुःशती यदीरिता । कुण्डचैत्यानां तदत्र, नदीचैत्यविवक्षया ॥८६॥ यदि चान्यत्र कुण्डेभ्यो, नदीषु चैत्य-नरक्षेत्रे न
|संभवः । तदा वृद्धोक्तिरेवास्तु, प्रमाणं नाग्रहो मम ॥८७॥ अशीतिहृदचैत्यानि, प्रत्येकमेकयोगतः। अर्चान्दीश्वरादिपुष्करवरे |नव सहस्राणि, तेषु वन्दे शतानि षट् ॥ ८८ ॥ एवं मनुष्यक्षेत्रेऽस्मिंश्चैत्यानां सर्वसंख्यया । शतानि सैको च चैत्य
नाशीतीन्येकत्रिंशद्भवन्ति हि ॥ ८९॥ लक्षास्तिस्रो जिनार्चानां, तथैकाशीतिमेषु च । सहस्राणि नमस्यामि, मूर्तिमान ॥२८५॥
साशीतिं च चतु:शतीम् ॥१०॥ नरक्षेत्रात्तु परतश्चत्वारि मानुषोत्तरे। नन्दीश्वरेऽष्टषष्टिश्च, रुचके कुण्डलेऽपि च | ॥९॥चत्वारि चत्वारि चैत्यान्यशीतिरेवमत्र च।सहस्राणि नवार्चानां, चत्वारिंशाष्टशत्यपि ॥९२॥ एवं च तिर्य- २० | ग्लोकेऽस्मिंश्चैत्यानां सर्वसंख्यया । सहस्राणि त्रीणि शतद्वयी चैकोनषष्टियुक ॥९३ ॥ सहस्राण्येकनवर्ति, लक्षास्तिस्रः शतत्रयम् । विंशमत्र जिनार्चानां, तिर्यग्लोके नमाम्यहम् ॥९४ ॥ ज्योतिष्काणां व्यन्तराणामसंख्येयेष्वसंख्यशः । विमानेषु नगरेषु, चैत्यान्याश्च संस्तुवे ॥ ९५ ॥ अधोलोकेऽपि भवनाधीशानां सप्त कोटयः। लक्षा द्विसप्ततिश्चोक्ता, भवनानां पुराऽत्र याः॥९६॥ प्रत्येकं चैत्यमेकैकं, तत्रेति सप्त कोटयः । लक्षा द्विसप्ततिश्चाधोलोके चैत्यानि संख्यया ॥९७॥ त्रयोदश कोटिशतान्येकोननवति तथा। कोटीः षष्टिं च लक्षाणि, तत्रार्चानां स्मराम्यहम् ॥९८॥ ऊर्द्धलोकेऽपि सौधर्मात्प्रमृत्यनुत्तरावधि । विमानसंख्या चतुर- ॥२८५॥ शीतिलक्षाणि वक्ष्यते ॥९९ ॥ सहस्राः सप्तनवतिस्त्रयोविंशतिरेव च । तावन्त्येवात्र चैत्यानि, प्रत्येकमेक-13 योगतः ॥ ३००एक कोटिशतं पूर्ण, द्विपञ्चाशच कोटयः । लक्षश्चतुर्नवत्याख्यः सहस्रैरपि संयुताः ॥१॥
Jain Educati
o
nal
For Private Personel Use Only
X
ainelibrary.org