SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे १८ सर्गे ॥२९३॥ Jain Education यतनतस्तथा । प्रासादान्नैर्ऋतीनिष्ठादुदीच्यां रजताभिधम् ॥ ५४ ॥ सुवत्सा देवता तत्र, प्रतीच्यां कनकाचलात् । जम्बूद्वीपेऽन्यत्र तस्या, राजधानी निरूपिता ॥ ५५ ॥ उत्तरस्यां प्रतीचीनात्, सिद्धायतनतस्तथा । वायव्यकोणप्रासादादपाच्यां रुचकाभिधम् ॥ ५६ ॥ वत्समित्रा तत्र देवी, पश्चिमायां सुमेरुतः । जम्बूद्वीपे ऽन्यत्र तस्या, राजधानी जिनैः स्मृता ॥ ५७ ॥ एवं च जम्बूद्वीपप्रज्ञप्तिसूत्रवृत्ति वृहत्क्षेत्र समाससूत्रवृत्ति' सि रिनिलय' क्षेत्र समाससूत्रवृत्त्याद्यभिप्रायेण सौमनसगजदन्त संबन्धिपञ्चमकूटपष्टकूटवासिन्यौ नन्दनवनपञ्चमषष्ठकूटवासिन्यौ च दिक्कुमार्यौ तुल्याख्ये एव, स्थानाङ्गसूत्रकल्पान्तर्वाच्यटीकादिषु तु ऊर्द्धलोकवासिनीषु सुवत्सावत्समित्रास्थाने तोयधाराविचित्रे दृश्येते । उदीच्यसिद्धायतनात्प्रतीच्यामथ पूर्वतः । प्रासादाद्वायुकोणस्थात्कूटं सागर चित्रकम् ॥ ५८ ॥ बलाहका तत्र देवी, मेरोरुत्तरतः पुनः । जम्बूद्वीपेऽन्यत्र तस्या, राजधानीं जिना जगुः ॥ ५९ ॥ उदीच्यसिद्धायतनात्प्राच्यां वायव्यकोणजात् । प्रासादात्पश्चिमायां च वज्रकूमिहान्तरे ॥ ६० ॥ वज्रसेना तत्र देवी, राजधानी सुमेरुतः । उत्तरस्यामन्यजम्बूद्वीपे ज्ञेया यथागमम् ॥ ६१ ॥ अयं तावत्क्षेत्र समासवृहद्वृत्त्यभिप्रायः, जम्बूद्वीपप्रज्ञप्तिसूत्रे च सागर चित्रकूटे वज्रसेनादेवी वज्रकूटे बलाहका देवी पठ्यते इति ज्ञेयं । तथा क्षेत्रसमाससूत्रे 'वारिसेणे'ति पाठः, किरणावल्यादावपि वारिषेणेति, जम्बूद्वीपप्रज्ञप्तिसूत्रे 'वइरसेणे' ति बृहत्क्षेत्र समासवृत्तौ च वज्रसेनेति नामेति ज्ञेयं । एता अष्टाप्यूर्ध्वलोकवासिन्यो दिक्कुमारिकाः । सुगन्ध्यम्बुपुष्पवृष्टिं कुर्वन्ति जिनजन्मनि ॥ ६२ ॥ भद्रशालवनकूटतुल्यत्वेन भव tional For Private & Personal Use Only वाप्यो दिकुमार्यव २० २५ ॥२१३॥ २८ jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy