SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे गच्छ बन्धो! ततस्तुभ्यं, भद्रं स्तात्कर्हिचित्स्मरेः। प्रथयेमहिमानं नो, दुर्यशो यन्निवर्तते ॥१॥ततः स बान्ध-देवानां नर२६ ऊर्ध्व-18 वप्रेम्णा, विमाने श्रीधरं हरिम् । पीताम्बरं चक्रपाणि, विकृत्य हलभृद्युतम् ॥ २ ॥ दारिकेयमनेनैव, कृताऽनेनैव || के गतिः लोकसर्गे | संहृता । कर्तुं हत्तुं हरिरेव, क्षमोऽसौ जगदीश्वरः ॥ ३॥ तस्माद्भुक्तिं च मुक्तिं च, प्रेप्सुभिः सेव्यतामयम् ।। ॥३२७॥ आगत्य भरतक्षेत्रे, सर्वत्रेत्युदघोषयत् ॥ ४॥ एवं सर्वत्र विस्तार्य, महिमानं महीतले । यथास्थानं सुरोऽयासीभातृदुःखेन दुःखितः॥५॥ इत्थमेव च सीताया, जीवोऽच्युतसुरेश्वरः। गत्वाऽऽशु देवरप्रेम्णा, चतुर्थी नरका-181 वनीम् ॥६॥ युद्ध्यमानी मिथ: पूर्ववैराल्लक्ष्मणरावणौ । युद्धाभ्यवर्तयद्धर्मवचनैःप्रतिबोधयन् ॥७॥पञ्चमाङ्गेऽपि सप्तम्या, अधस्ताद्देवकर्तृकम् । ऊचेऽन्दवर्षणादीनि, तत्राप्येषां गतिः स्मृता ॥८॥ तथाहु:-"अस्थि णं भंते ! इमीसे रयणप्पहाए अहे उराला बलाहया संसेयंति संमुच्छंति वासं वासंति, ? हंता अस्थि, तिन्निवि पकरेंति देवोऽवि असुरोऽवि नागोऽवि, एवं दोचाए पुढवीए भाणियचं, एवं तचाए पुढवीए भा०, नवरं देवोऽवि प०, असु. रोविप०, नो नागो, एवं चउत्थीएवि, नवरं देवो एक्को प०, नो असु० नो नाओ, एवं हेडिल्लासु सबासु देवो एको प०, नो नाओत्ति, नागकुमारस्य तृतीयपृथिव्या अधोगमनं नास्तीत्यत एवानुमीयते 'नो असुरो नो नाओ'त्ति इहाप्यत एव वचनाचतुयादीनामधोऽसुरकुमारनागकुमारयोर्गमनं नास्तीत्यनुमीयते" भगवतीसूत्रवृत्ती षष्ठश- ॥३२७॥ तकसप्तमोद्देशके, तत्त्वार्थवृत्ती तु "येषां दे सागरोपमे जघन्या स्थितिस्ते किल देवाः सप्तमधरां प्रयान्ति, ते च | सनत्कुमारकल्पात्प्रभृति लभ्यन्ते, शक्तिमात्रं चैतद्वयेते, न पुनः कदाचिदप्यगमन् , तिर्यगसंख्येयानि योजन 00000000292906 २८ Jan Education For Private Personel Use Only pellorary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy