________________
लोकप्रकाशे वैरनिवारिणा ॥ २५ ॥ कियत्कालव्यतिक्रान्ती, सिक्तौ महत्तरैः सुरैः। बभूवतुः प्रशान्तौ तो, किं वा सिद्ध्येन विजयद्वार
क्षेत्रलोके तजलात् १॥२६॥” इत्यादि।स्तम्भस्य तस्य पूर्वस्यामस्त्येका मणिपीठिका। अर्द्धयोजनबाहल्या, योजनायतविस्तृता वर्णनं सर्गः१५ ॥ २७॥ उपर्यस्या महदेकं, सिंहासनमनुत्तरम् । स्तम्भस्यास्य पश्चिमायां, तथाऽन्या मणिपीठिका ॥२८॥ ॥ १७३॥
सापि योजन विष्कम्भायामा द्विक्रोशमेदुरा । उपरि वर्णमाणिक्यशयनीयमनोहरा ॥ २९॥ तल्पादुदीच्यां | क्षुल्लेन्द्रध्वजः पूर्वोक्तकेतुवत् । मानतोऽस्मात्पश्चिमायां, कोशः प्रहरणैर्भूतः॥३०॥ तस्मिन्परिघरत्नादि, नानाप्रहरणानि च । किश्चिदेवं सुधर्मायाः, खरूपमुपवर्णितम् ॥ ३१॥ अस्याश्चोत्तरपूर्वस्यां, सिद्धायतनमुत्तमम् । आयामादिप्रमाणेन, तत्सुधर्मासभासमम् ॥ ३२॥ तस्य मध्यदेशभागे, एकयोजनमेदुरा । भाति द्वियोजनायामविष्कम्भा मणिपीठिका॥३३॥ उपर्यस्या रत्नमयोऽधिकद्वियोजनोन्नतः। द्वियोजनायतततो, देवच्छंदक आहितः ॥ ३४ ॥ इदं श्रीजीवाभिगमवृत्ती, क्षेत्रसमासबृहदवृत्तौ तु असौ द्वियोजनप्रमाणविष्कंभोचव उक्त इति
ज्ञेयं । तस्मिन् देवच्छंदके च, सुरासुरनमस्कृतम् ।जयत्यहत्प्रतिमानां, शतमष्टोत्तरं किल ॥३५॥ तस्य सिद्धायतिनस्य, विभात्युत्तरपूर्वतः । उपपातसभा सापि, सुधर्मेव प्रमाणतः॥३६॥ अर्द्धयोजनबाहल्या, योजनायत18| विस्तृता । तस्यां मणिपीठिकाऽच्छा, दिव्यशय्याऽस्ति तत्र च ॥ ३७॥ तस्यां विजयदेवस्योपपातो बोभवीत्यथ । ॥१३॥ अस्या उत्तरपूर्वस्यां, दिशि चेको महाहदः ॥ ३८॥ नन्दापुष्करिणीतुल्यो, विष्कम्भोद्वेधदेयतः । वेष्टितो १ मणिपीठिकाया य उन्नतो भागो मध्यवर्ती तस्य सहविवक्षाऽत्र स्यात् , तत्र क्षेत्र न.
Jain Educat
onal
For Private Personal Use Only
RONw.jainelibrary.org