________________
लोकप्रकाश योजनानां परिधिस्तु, स्वयं भाव्यो मनीषिभिः ॥ ९३ ॥ परतोऽस्मात्पयोराशेपो घृतवराभिधः । घृत- क्षीरोदा२४ सर्गे तुल्यं जलं वाप्यादिषु यस्येत्यसो तथा ॥ ९४ ॥ घृतवर्णी च कनककनकप्रभनामको । स्वामिनाविह तद्योगा नरलोकब- ख्यातो घृतवराभिधः ॥९५॥ चतुर्विशतिलक्षाढ्या, दश योजनकोटयः । व्यासोऽस्य परिधिज्ञेयः, रु हिर्भागे व्यासानुसारतः ॥ ९६ ॥ एवमग्रेऽपि । द्वीपादस्मात्परो वाढितोदाख्यो विराजते । हैयङ्गवीनसुरभिखा
दुनीरमनोरमः ॥ ९७ ॥ अयं कान्तसुकान्ताभ्यां, स्वामिभ्यां परिपालितः । वाणिजाभ्यां घृतकुतूरि॥२९॥
व साधारणी द्वयोः ॥९८॥ विष्कम्भोऽस्य योजनानां, विंशतिः किल कोटयः। अष्टचत्वारिंशताऽऽख्या, लक्षदःनिरूपिताः ॥ ९९ ॥ द्वीपः क्षोदवराभिख्यः, परोऽस्मात्तोयराशितः । निर्जरी स्वामिनावस्य, स्तः सुप्रभमहाप्रभौ ॥१००॥ क्षोदो नाम क्षोदरसः, स इक्षुरस उच्यते । तद्रूपमुदकं वाप्यादिषु यस्येत्यसौ तथा ॥१॥ चत्वारिंशत्कोटयोऽस्य, विष्कम्भः कथितो जिनः । षण्णवत्यान्विता लक्षः, सुरलक्षनिषेवितैः
॥२॥ ततः परं तु क्षोदोदाभिधानः खलु वारिधिः। वर्ततेऽत्यंतमधुरधुरन्धरपयोधरः ॥ ३॥ त्वगेलाकेसरपिस्तुल्यं, त्रिसुगन्धि त्रिजातकम् । मरिचैश्च समायुक्तं, चतुर्जातकमुच्यते ॥४॥ ततश्च-चतुर्जातकसम्मिश्रा-15
त्रिभागावार्त्तितादपि । अतिवादुवारिरिक्षुरसादप्येष तोयधिः ॥५॥ एवं च लवणाम्भोधिः, कालोदः। | ॥२९॥ ४ पुष्करोदधिः । वयंभूर्वारुणीवार्द्धि घृतक्षीरपयोनिधी॥ ६॥ एतान् विहाय सप्ताधीन, सर्वेऽप्यन्ये पयोधयः।
तादृगिक्षरसोत्कृष्टखाददुकमनोरमाः॥७॥ एकाशीतिः कोटयोऽथ, लक्षा द्विनवतिस्तथा । पयोधेरस्य वलय
चत क्षोदोदाभिधाना
समायुक्तं, चतुजावया ॥५॥ एवं चन, सर्वेऽप्यन्ये पया
V
Jain Education
inelibrary.org
For Private Personal Use Only
a
l