SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे १७ सर्गे महावि० ॥२०३॥ कडिर्वत्तिकद्रिश्च जिनभवनप्रासादचिन्ता न कापि चक्रे, बहवो बहश्रुता श्राद्धप्रतिक्रमणसूत्रचूर्णिकारादयः। तिक्रमणसूत्रचूाणकारादयःभवनचैत्याशाश्वतजिनस्तोत्रकर्तृश्रीजयानन्दसूरिप्रभृतयश्च मूलजम्बूवृक्षवत्प्रथमवलयजम्बूवृक्षप्रथमवनखण्डगतकूटाष्ट-नि परिवाकजिनभवनैः सह जम्बूवृक्षे सप्तदशोत्तरं जिनभवनानां शतं मन्यमाना इहाप्येकैकं सिद्धायतनं पूर्वोक्तमानं रजम्ब: मेनिरे, ततोऽत्र तत्त्वं केवलिनो विदुरिति जम्बूद्वीपप्रज्ञप्तिवृत्तौ । मूलजम्बूतरोस्तस्माद्यथाक्रमं दिशां त्रये। वायव्यामुत्तरस्यां चैशान्यां च तुल्यनाकिनाम् ॥ २० ॥ जम्बूसहस्राश्चत्वारस्तावतां कीर्तिता जिनैः ।। जम्बूश्चतस्रः पूर्वस्यां, महिषीणां चतसृणाम् ॥ २१ ॥ सहस्राण्यष्ट चाग्नेय्यां, जम्ब्वोऽभ्यन्तरपर्षदाम् । जम्बूसहस्राणि दश, याम्यां मध्यमपर्षदाम् ॥ २२ ॥ ता द्वादश सहस्राणि, नैऋत्यां बाह्यपर्षदाम् । प्रत्यक च सप्त सेनान्यां, परिक्षेपे द्वितीयके ॥ २३ ॥ जम्बूसहस्राश्चत्वारः, प्रत्येकं दिक्चतुष्टये । सहस्राः षोडशेत्यात्मरक्ष-181 काणां तृतीयके ॥ २४ ॥ यद्यप्युक्तं वलययोर्मानं नैवानयोः स्फुटम् । पूर्वाचार्यरुचतादेः, प्राज्ञैर्जेयास्तथापि हि ॥२५॥ श्रीदेवीपद्मदृष्टान्तात्प्रथमादलयादिह । अर्द्धार्द्धमानका जम्ब्वोऽनयोवलययोर्द्वयोः ॥ २६ ॥ तथाहुर्जिनभद्रगणिपादाः क्षेत्रसमासे-"पउमद्दहे सिरीए जो परिवारो कमेण निहिहो । सो चेव य नायबो जंबूएऽणाढियसुरस्स ॥ २७॥” तथैव जम्बूदीपप्रज्ञप्तिवृत्तौ । अत्राप्येकैकया पङ्कया, परिक्षेपे विवक्षिते । नजम्बू- ०३॥ नामवकाशः, श्रीदेवीपद्मवद्भवेत् ॥ २८ ॥ तदिहापि परिक्षेपजातयस्तिस्र इत्यहो । ज्ञेयं जम्बूपतयस्तु, यथा-15 योगमनेकशः ॥२९॥ स चैवं सपरीवारो, जम्बवृक्षः समन्ततः। काननर्योजनशतमानस्त्रिभिः समावृतः॥३०॥ Jain Educa t ional For Private & Personal Use Only AMw.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy