________________
चमरेन्द्रः बलीन्द्र
लोकप्रकाशे द्वयं षट्पञ्चाशत्सहस्राणीति तेऽखिलाः॥३७॥ एवमुक्तपरीवारसुरैराराधितक्रमः। घनश्यामस्निग्धवणेः, किञ्चि१३ सर्गः दारक्तलोचनः॥ ३८॥ विद्रुमोष्ठः श्वेतदन्तः, सरलोत्तुङ्गनासिकः। दीपरक्ताम्बरो मेघ, इव सन्ध्याभ्रसंभृतः
2॥३९॥ मुकुटेनाङ्कितो मौलौ, सचूडामणिलक्ष्मणा । पूर्वाद्रिरिव तिग्मांशुबिम्बेनोदित्वरश्रिया ॥४०॥ ॥१४७॥
चतुस्त्रिंशल्लक्षमानभवनानामधीश्वरः। सर्वेषां दाक्षिणात्यानामसुराणां सयोषिताम् ॥४१॥ साम्राज्यं शास्ति दिव्यस्त्रीनाटकादिषु दत्तक । एकार्णवायुश्च्युवेतो, भवे भाविनि सेत्स्यति ॥४२॥ च्युते चास्मिन्नस्य पदे. पुनरुत्पत्स्यतेऽपरः। एवमव्युच्छित्तिनयान्नित्य एवैष उच्यते ॥४३॥ पूर्ण जम्बूद्वीपमेकमेष पूरयितुं क्षमः। असुरैरसुरीभिश्च, निजशक्त्या विकुर्वितैः॥४४॥ तिर्यक् पुनरसंख्येयान, द्वीपपाथोनिधींस्तथा । एवं सामानिकास्त्रायस्त्रिंशाश्चास्य प्रभूष्णवः ॥ ४५ ॥ अस्यैवं लोकपालाममहिष्योऽप्यथ किंतु ते । शक्ताः पूरयितुं तिर्यक, संख्येयद्वीपवारिधीन् ॥ ४६॥ इत्यर्थतो भगवत्यां ॥ देवेन्द्रस्तवे तु-"जाव य जम्बुद्दीवो, जाव य चमरस्स चमरचंचाओ। असुरेहिं असुरकन्नाहिं, अस्थि विस भरेउं जे ॥ ४७॥ ___ अथान्योऽसुरदेवेन्द्रो, बली नामा निरूप्यते । उत्तरस्यां दिशि विभुर्योऽसौ सौभाग्यसेवधिः ॥४८॥ तथाहि दिशि कोबेया, जम्बूद्वीपस्थमेरुतः। असंख्यद्वीपाब्धिपरो, द्वीपोऽरुणवराभिधः॥४९॥ तस्य बाह्यवेदिकान्तात्तस्मिन्नेव पयोनिधौ । द्विचत्वारिंशत्सहस्रयोजनानां व्यतिक्रमे ॥५०॥ रुचकेन्द्राभिधोऽस्त्यत्र,
१ सान्तरैः उभयैश्च मिश्रेरिति ज्ञेयं, तेन लक्षयोजनस्य नैरन्तर्येण एकतमरूपेण चोक्तायां पूत्तौ न विरोधः
॥१४७॥
Jain Educa
t ional
For Private & Personal use only
O
ww.jainelibrary.org