SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ ॥ अथैकविंशतितमः सर्गः प्रारभ्यते ॥ ISI अथास्य जम्बूद्वीपस्य, परिक्षेपकमम्बुधिम् । कीर्तयामि कीर्त्तिगुरुप्रसादप्रथितोद्यमः ॥१॥ तस्थुषो भोगि-1 न इवावेष्ट्यैनं दीपशेवधिम् । क्षारोदकत्वादस्याब्धेलवणोद इति प्रथा ॥ २॥ चक्रवालतया चैष, विस्तीर्णो लक्षयोर्द्वयम् । योजनानां परिक्षेपपरिमाणमथोच्यते ॥३॥ एकाशीतिसहस्राख्या, लक्षाः पञ्चदशाथ च । शतमेकोनचत्वारिंशताऽऽयं किञ्चिदूनया ॥४॥ एषोऽस्य बाह्यपरिधिर्धातकीखण्डसन्निधौ । जम्बूद्वीपस्य परिधिर्यः स एवान्तरः पुनः॥५॥ पूर्वपूर्वद्वीपवार्द्धिपरिक्षेपा हि येऽन्तिमाः । त एवाग्याय्यपाथोधिद्वीपेष्वभ्यन्तरा मताः॥६॥ अभ्यन्तरबाद्यपरिक्षेपयोगेऽर्द्धिते सति । परिक्षेपा मध्यमाः स्युर्विनाऽऽद्यं द्वीपवार्द्धिषु ॥७॥ लक्षा नवाष्टचत्वारिंशत्सहस्राणि षट्शती । व्यशीतिश्च मध्यमोऽयं, परिधिलवणोदधौ ॥८॥ प्रवेशमार्गरूपो यस्तटाकादिजलाश्रये । भूप्रदेशः क्रमान्नीचः,सोऽत्र गोतीर्थमुच्यते ॥९॥ गोतीर्थ तच लवणाम्बुधावुभयतोऽपि हि । प्रत्येकं पञ्चनवति, सहस्रान यावदाहितम् ॥ १०॥ जम्बूद्वीपवेदिकान्तेऽङ्गुलासंख्यां-- शसंमितम् । गोतीर्थ धातकीखण्डवेदिकान्तेऽपि तादृशम् ॥ ११॥ ततश्च-अब्धावुभयतो यावद्गम्यतेऽशा लादिकम् । भक्त तस्मिन् पञ्चनवत्याऽऽप्तं यत्तन्मितोण्डता ॥१२॥ यथा पञ्चनवत्याशैरतिक्रान्तः पयोनिधौ। भुवोऽशो हीयते पश्चनवत्याऽङ्गलमङ्गलैः॥१३॥ योजनैश्च पञ्चनवत्यैकं योजनमप्यथ । शतैः पञ्चनवत्या च, Jain Ede ww.jainelibrary.org For Private & Personal Use Only emational
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy