________________
लोकप्रकाशे | नानां, लक्षाण्यष्टायताविति ॥ ५० ॥ एवमभ्यंतरं पुष्कराद्धं निर्दिश्यते द्विधा । पूर्वार्द्ध पश्चिमाई च, प्रत्येकं मानुषोत्तरः २३ सर्गे मेरुणाऽश्चितम् ॥५१॥ पूर्वापरार्द्धयोरत्र, कालोदवेदिकान्ततः। पुरतः पुनराक् च, मानुषोत्तरपर्वतात्॥५२॥ इषुकारौ पुष्करवरे सहस्रान्नवनवति, प्रत्येकं लक्षकत्रयम् । योजनानामतीत्यास्ति, कुण्डमेकैकमद्धतम् ॥५३॥ अधस्ते विस्तृते स्तोक- कुण्डे भरते
मुपर्युपर्यनुक्रमात् । विस्तीर्णे विस्तीर्णतरे, जायमाने शराववत् ॥५४॥ भुवस्तले द्वे सहस्रे, विस्तीर्णे योजनान्यथ। ॥२७७॥18
उद्विद्धे दश शुद्धाम्भोवीचीनिचयचारुणी ॥५५॥ द्वयोरप्यर्द्धयोरत्रैकैकमन्दरनिश्रया । षट् षट् वर्षधराः सप्त, सप्त क्षेत्राणि पूर्ववत् ॥५६॥ धातकीखण्डस्थवर्षधरद्विगुणविस्तृताः । भवन्त्यत्र वर्षधरा, उच्चत्वेन तु तैः समाः॥५७ ॥ एवमत्रेषुकाराभ्यां, सह वर्षमहीभृताम् । विष्कम्भसंकलनया, नगरुद्धं भवेदियत् ॥५८॥ तिम्रो लक्षा योजनानां, पञ्चपञ्चाशदेव च । सहस्राणि चतुरशीत्यधिकानि शतानि षट् ॥ ५९॥ आद्यमध्यान्त्यपरिधी, प्राग्वदेतेन वर्जिते । द्वादश द्विशतक्षुण्णे, कल्प्यन्ते प्राग्वदंशकाः॥६०॥ वर्षवर्षधरभागकल्पना त्वत्र धातकीखण्डवद् ज्ञेया। बादशद्विशतोत्थास्ते, येऽत्रांशा योजनोपरि । क्षेत्राणामधिदिश्यादिरन्तश्च दृगिरेर्दिशि ॥६१॥ तत्र याम्येषुकारस्योभयतोऽप्यर्द्धयोद्धयोः। एकैकमस्ति भरतं, खवखर्णगिरेदिशि॥२॥ सहस्राण्येकचत्वारिंशच्छतान् पञ्च विस्ततम् । सैकोनाशीतीन् मुखेडशशतं च सत्रिसप्ततिः॥ ६३ ॥ त्रिपश्चाशत्सहस्राणि, द्वादशा पञ्चशत्यपि । शतं नवनवत्याख्यमंशाश्च मध्यविस्तृतिः॥६४॥ पश्चषष्टिं सहस्राणि,
॥२७७॥ योजनानां चतुःशतीम् । षट्चत्वारिंशां लवांश्च, त्रयोदशान्तविस्तृतः ॥६५॥ मध्यभागेऽस्य वैताब्यो, २७
२५
Jain Educatio
nal
For Private sPersonal use Only
Mainelibrary.org