SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ धातकी. क्षेत्रमानं लोकप्रकाशे १६॥ पूर्वापराई गतयोरंशाः षोडशषोडश॥ ३९॥चतुष्षष्टिश्चतुष्पष्टिर्विदेहक्षेत्रयोयोः। द्विशती द्वादश चैवं, २२ सर्गे| भागाः स्युः सर्वसंख्यया ॥४०॥ भरतैरवतेभ्यो वा, चतुर्ता मुखविस्तृतिः। विज्ञेया हैमवतयोः, हैरण्यवत॥२६६॥ योरपि ॥४१॥ षोडशना हरिवर्षरम्यकद्वयविस्तृतिः। तथा चतुष्पष्टिगुणा, विदेहक्षेत्रयोर्द्वयोः॥४२॥ एवं च धातकीखण्डे, मध्यमात्परिधेरपि । पूर्वोदितादुक्तशैलरुद्धक्षेत्रविनाकृतात् ॥ ४३ ॥ द्वादशाढ्यशतद्वन्द्वविभक्तादुपकल्पितः। मुखविस्तृतिवद्भागैर्लभ्यैषां मध्यविस्तृतिः॥४४॥ तथाऽत्र कालोदासन्नात्पर्यन्तपरिधेरपि । नगरुद्धक्षेत्रहीनादू, द्वादशद्विशताहृतात् ॥४५॥ मुखविस्तृतिवद्भागैर्यथाखमुपकल्पितः । चतुर्दशानां क्षेवाणां, लभ्या पर्यन्तविस्तृतिः॥४६॥ एवं च वक्ष्यमाणायां, क्षेत्रविविधविस्तृतौ । मा भूत्संमोह इत्येष, आम्नायःप्राक् प्रपञ्चितः॥४७॥ किंच-कृत्वाऽद्रिरुद्धं क्षेत्रं तत्सहस्रद्वितयोज्झितम् । कर्त्तव्याश्चतुरशीतिस्तस्याप्यंशा दिशाऽनया ॥४८॥ एकैकोऽशो हिमवतोस्तथा शिखरिणोरपि । अंशाश्चत्वारश्च महाहिमवतोश्च रुक्मिणोः॥४९॥ षोडशांशा निषधयोर्नीलवनगयोरपि । एवं चतुरशीत्याशैवर्षभूधरविस्तृतिः॥५०॥ अत एव च वक्ष्यन्ते, भागाश्चतुरशीतिजाः । वर्षाद्रिमानेऽस्मिन् पुष्कराद्धेऽपि योजनोपरि ॥५१॥ क्षेत्राण्येतानि दधति, चक्रारकान्तराकृतिम् । क्षाराब्धिदिशि संकीर्णान्यन्यतो विस्तृतानि यत् ॥५२॥ जम्बूद्धीपक्षारवाद्धिमध्यनाभिमनोहरे । वर्षाचलेषुकाराद्रिचतुर्दशारकाश्चिते ॥५३॥ अस्मिन् महाद्वीपचक्रे, कालोदायाप्रधिस्थिरे । अरकान्तरवद्भाति, क्षेत्राणीति चतुर्दश ॥५४॥क्षेत्राणामिह पर्यन्त, एषां कालोदसन्निधौ। २५ ॥२६६॥ २८ Jain Educa t ional For Private & Personel Use Only IBNjainelibrary.org IO HIN
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy