SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ स्मृतः॥४८॥स्थापना। घाघनोदधिघनतनुवातान् विहायसः। असंख्यभागं चातीत्य, मध्यं लोकस्य कीर्तितम् ॥४९॥ अस्मादूर्ध्वमधश्चैव, संपूर्णाः सप्त रजवः। अथ त्रयाणां लोकानां, प्रत्येकं मध्यमुच्यते ॥५०॥ धर्मायां सर्वतः क्षुल्लमत्रास्ति प्रतरद्वयम् । मण्डकाकारमेकैकखप्रदेशात्मकं च तत् ॥ ५१ ॥ रुचकेऽत्र प्रदेशानां, यच्चतुष्कद्वयं स्थितम् । तत्समणिकं तच्च, विज्ञेयं प्रतरद्वयम् ॥१२॥स्थापना ।लोकवृद्धिरूध्वमुखी,तयोरुपरिसंस्थितात् । अधःस्थितात्पुनस्तस्माल्लोकवृद्धिरधोमुखी ॥५३॥ तस्मिंश्च लोकपुरुषकटीतटपटीयसि । मध्यभागे समभूमिज्ञापको रुचकोऽस्ति यः॥५४॥ स एव मध्यलोकस्य, मध्यमुक्तं महात्मभिः। दिग्विदिगनिर्गमश्चास्मान्नाभेरिव शिरोद्गमः॥५५॥युग्मम् । तथाहुः-"अदुपएसोरुअगो तिरिअंलोगस्समझयारंमि। एसपभवो दिसाणं एसेव भवे अणुदिसाणं ॥५६॥” पूर्वा पूर्वदक्षिणा च, दक्षिणा दक्षिणाऽपरा । पश्चिमा पश्चिमोदीची, चोत्तरोत्तरपूर्विका ॥५७॥ ऊध्र्वा तथाऽधस्तनी च, दशैवं गदिता दिशः। दिशः षट् तत्र शुद्धाख्याश्चतस्रो विदिशोऽपराः॥५८॥ विजयद्वारदिक प्राची, प्रादक्षिण्यात्ततः पराः। एतासां देवतायोगानामान्यूचुः पराण्यपि ॥ ५९॥ ऐन्द्याग्नेयी तथा याम्या, नैती किंच वारुणी । वायव्यतः परा सौम्येशानी च विमला तमा ॥६०॥ रुचकानन्तरं दिक्ष, दो द्वौ व्योम्नः प्रदेशको । विदिक्षु पुनरेकैक, एषाऽऽद्या पङ्किराहिता ॥ ६३॥ द्वितीयस्यां पुनः पड़ौ, चत्वारो दिकप्रदेशकाः। एवं द्वौ दो विवर्द्धते, प्रतिपङि प्रदेशको ॥ ६२॥ एवं चअसंख्येयतमा परिसंख्येयप्रदेशिका । लोकान्तं स्पृशति द्वाभ्यामन्ताभ्यां भृशमायता ॥ ६३॥ ततो 292020902040020202099707 Jain Educ a tional For Private 8 Personal Use Only againelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy