________________
लोकप्रकाशे सप्तोत्तरैः प्रत्ययश्च, त्रैराशिकात्तदुच्यते ॥ २३ ॥ नक्षत्रार्द्धमण्डलानां, संपूर्णयुगवर्त्तिनाम् । पञ्चत्रिंशत्समधि- अन्तरमवा२० सर्गेशकर्ययष्टादशभिः शतैः॥ २४ ॥ अष्टादशशती त्रिंशाहोरात्राणामवाप्यते । द्वाभ्यामर्द्धमण्डलाभ्यां, किमा-पा विष्क
प्यते तदा वद ॥२५॥ १८३५ । १८३० । २। अत्रान्त्यराशिना राशी, मध्यमे गुणिते सति । त्रिसहस्री षट्शतीम्भादि मुहू. ॥२४६॥
च, जाता षष्ट्यधिका किल ॥ २६॥ पञ्चत्रिंशत्समधिकेनाष्टादशशतात्मना । आद्येन राशिना भागे, रात्रि- र्तगतिश्च |न्दिवमवाप्यते ॥ २७ ॥ अष्टादशशती शेषा, पञ्चविंशतियुक स्थिता । मुहानयनायैषा, त्रिंशता गुणिता|ऽभवत् ॥ २८॥ चतुःपञ्चाशत्सहस्राः, सार्दा सप्तशतीति च । एषां भागेऽष्टादशभिः, पञ्चत्रिंशद्यतैः शतैः1 ॥ २९॥ लब्धा मुहर्ता एकोनत्रिंशत्ततोऽपवर्तनम् । छेद्यच्छेदकयो राश्योः, पञ्चभिस्तौ ततः स्थितौ ॥३०॥ सप्ताया त्रिशती भाज्यो, भाजकः सप्तषष्टियुक । त्रिशती येऽत्र लब्धाश्चैकोनत्रिंशन्मुहर्तकाः॥३१॥ त्रिंशन्मुहर्तरूपेऽहोरात्रे पूर्वागतेन्विताः। ते मुहर्ताः स्युरेकोनषष्टी राशिरसौ पुनः॥ ३२॥ गुण्यते भागसाम्याय, सप्तषष्टिसमन्वितैः । त्रिभिः शतैः क्षिप्यतेऽस्मिन् , सप्ताख्यांशशतत्रयी ॥३३॥ सपष्टिनवशत्येवं,
सहस्राश्चैकविंशतिः। अयं च राशिः परिधेर्भाजकः प्रतिमण्डलम् ॥ ३४ ॥ तिस्रो लक्षाः पञ्चदश, सहस्राणि तिथोपरि । नवाशीतिः परिक्षेपः, सर्वाभ्यन्तरमण्डले ॥३५॥ राशियोजनरूपोऽयं, भागात्मकेन राशिना ।
॥२४६॥ कथं विभाज्योऽसदृशखरूपत्वादसौ ततः॥३६॥ तेनैवाहति गुणनं, गुणितो येन भाजकः । ततस्त्रिभिः शतैः सप्तषष्ट्यायरेष गुण्यते ॥ ३७॥ जाता एकादश कोव्यः, षट्पञ्चाशच लक्षकाः । सप्तत्रिंशत्सहस्राणि, षट्- २८
Jain Education insatellal
For Private Personal Use Only
(allibrary.org