SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे प्राग्वदत्र विना प्राची, प्रोक्ताः पुष्पावकीर्णकाः ॥४८॥ एकत्रिंशदथ त्रिंशदेकोनत्रिंशदेव च । तथाऽष्टा- लान्तके वृ. तृतीयाद्या विंशतिः सप्तविंशतिश्च यथाक्रमम् ॥ ४९॥ पञ्चस्वेषु प्रतरेषु, प्रतिपति विमानकाः। एकैकस्यामथो पतौ,त्तविमानादेवलोकाः प्रथमप्रतरे स्मृताः॥५०॥ त्र्यम्रा एकादशान्ये च, द्वैधा दश दशेति च । चतुर्विशं शतं सर्वे, पतिस्थायिवि IST दिमानं मानकाः॥५१॥ वृत्ताख्यम्राश्चतुरस्रा, द्वितीयप्रतरे दश । प्रतिपयत्र सर्वे च, विशं शतमुदीरिताः ॥५२॥1I ॥३५३॥ तृतीये त्रिचतु:कोणा, दश वृत्ता नवेति च । सर्वे विमानाः पातेया, भवन्ति षोडशं शतम् ॥ ५३॥ वृत्ताश्च चतुरस्राश्च, तुर्ये नव नव स्मृताः। दश त्रिकोणाः सर्वे च, पालेया द्वादशं शतम् ॥५४॥ पश्चमे च नव नव, त्रिचतु:कोणवृत्तकाः । अष्टोत्तरं शतं सर्वे, चात्र पङ्किविमानकाः॥५५॥ एवं पञ्चेन्द्रकक्षेपे, सर्वेऽत्र पतिवृत्तकाः। विमानास्त्रिनवत्याढ्यं, शतं लान्तकताविषे॥५६॥ पङियस्राणां शते द्वे, द्विनवत्यधिकं शतम् । स्यात्पतिचतुरस्राणामेवं च सर्वसंख्यया ॥ ५७ ॥ पञ्चाशीत्याभ्यधिकानि, शतानि पञ्चपतिगाः। सहस्राण्येकोनपश्चाशचत्वारि शतानि च ॥५८॥ युक्तानि पञ्चदशभिरिह पुष्पावकीर्णकाः । विमानानां सहस्राणि, पञ्चाशत्सर्वसंख्यया ॥१९॥ विहायसि निरालम्बे, प्रतिष्ठितो घनोदधिः। घनवातोऽस्मिन्निहामी, स्युर्विमानाः २५ ९. प्रतिष्ठिताः॥६०॥ वर्णोच्चत्वादिमानं च, स्यादेषां ब्रह्मलोकवत् । देवास्त्वत्र शुक्लवर्णाः, शुक्ललेश्या महर्द्धिकाः॥ यामहर्टिकाः ॥३५३॥ [१॥ ६१॥ इतःप्रभृति देवाः स्युः, सर्वेऽप्यनुत्तरावधि । शुक्ललेश्या शुक्लवर्णाः, किंतूत्कृष्टा यथोत्तरम् ॥ ६२॥1 प्रथमप्रतरे तत्र, स्थितिज्येष्ठा सुधाभुजाम् । पञ्चभागीकृतस्याब्धेश्चत्वारोऽशा दशान्धयः॥६३ ॥ द्वितीयप्रतरे in Educati o nal For Private Personal Use Only alinelibraryong
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy