________________
लोकप्रकाशे | भुजङ्ग १४ नेमिप्रभ १५ तीर्थनाथावथेश्वरं १६ श्रीजिनवीरसेनम् १७ ॥ ३३ ॥ (उप.) स्तवीमि च महाभद्रं नरक्षेत्रे न: २३ सर्गे १८, श्रीदेवयशसं १९ तथा । अर्हन्तमजितवीर्य २०, वन्दे विंशतिमहताम् ॥ ३४॥ पञ्चखपि विदेहेषु, पूर्वा-ISIद्यादिमानं पुष्करवरे | परार्द्धयोः किल । एकैकस्य विहरतः, संभवाजगदीशितुः॥३५॥ दशैव विहरन्तः स्युर्जघन्येन जिनेश्वराः।
इत्यूचुः सूरयः केचित् , तत्त्वं वेत्ति त्रिकालवित् ॥ ३६॥ तथोक्तं प्रवचनसारोद्धारसूत्रे-सत्तरिसयमुक्कोसं ॥२८३॥ जहन्न वीसा य दस य विहरंति' इति, उक्ताजघन्यादूनास्तु, विहरन्तो भवन्ति न । ततोऽन्येऽपि यथा
स्थानं, स्युगाहस्थ्याद्यवस्थयां ॥३७॥ कोटद्वयं केवलिनो, द्वे च कोटिसहस्रके। साधवः स्युर्जघन्येन, न्यूना इतो भवन्ति न ॥ ३८॥ यद्येकः केवली तेभ्यः, सिद्धयेत्साधुर्दिवं व्रजेत् । तदाऽवश्यं भवेदन्यः, केवली प्रव्रजेत्परः ॥३९॥ चक्रिशाद्भिशीरिणां च, शतं पश्चाशताधिकम् । उत्कर्षतो जघन्येन, ते भवन्तीह विंशतिः18 ॥४०॥ तथोक्तं प्रवचनसारोद्धारे-“उक्कोसेणं चक्की सयं दिवढे च कम्मभूमिसुं। वीसं जहन्नभावे केसवसंखावि एमेव ॥४१॥" जम्बूद्वीपप्रज्ञप्त्या अप्ययमेवाभिप्रायः, श्रीसमवायांगे तु-"धायईसंडे णं दीवे अडसद्धिं चक्किविजया य अडसहिं रायहाणीओ, तत्थ णं उक्कोसपए अडसडिं अरहंता समुप्पजिंसु वा ३, एवं |चक्रवद्दी समुप्पजिंसु वा ३, एवं बलदेवा वासुदेवा समु०, पुखरदीवडेणं अडसहि विजया, एवं अरिहंता
१ अनार्षमिदं, यत एवं सति प्रभूतानां जिनानामेकस्मिन् क्षेत्रे संभवापत्तिः, कपिलहरिवृत्तेक्षकाणां विरुद्धश्चाईदादि द्वयस्याप्येकक्षेत्रे सद्भावः ॥२८३॥ 18न चैवं तीर्थसत्तापि तेषां स्यात् निर्वाणात् परतः, हीरप्रश्ने एतद्वक्तायाः कटुकमतिनिश्रिततया भणनाच, विहरच्छब्देन सद्भाव एव ।
२६
For Private
N
in E
Personal Use Only
ainelibrary.org
UNION