________________
लोकप्रकाशे २३ सर्गे पुष्करवरे
॥२८४ ॥
षष्टिः स्युग्रहा अपि ॥ ५५ ॥ एवं च-भानां शतानि षटूत्रिंशत्, षण्णवत्यधिकान्यथ । एकादश ग्रहसहस्राः शताः षोडशाश्च षट् ॥ ५६ ॥ स्युस्ताराः कोटिकोट्योऽत्राष्टाशीत्या लक्षकैर्मिताः । सहस्त्रैरपि चत्वारिंशता शतैश्च सप्तभिः ॥ ५७ ॥
अथात्र यानि चैत्यानि, शाश्वतान्यथ तेषु याः । अर्हतां प्रतिमा वन्दे, ताः संख्याय श्रुतोदिताः ॥ ५८ ॥ शतास्त्रयोदशैकोनपञ्चाशा ये पुरोदिताः। गिरीणां तेषु ये पञ्च, मेरवः प्राग्निरूपिताः ॥ ५९ ॥ मेरो मेरो काननेषु चतुर्षु दिचतुष्टये । चैत्यमेकैकमेकं च, मूर्भि सप्तदशेति च ॥ ६० ॥ प्रतिमाः प्रतिचैत्यं च विंशं शतमिहो|दिताः । त्रिद्वारेषु हि चैत्येषु भवन्तीयत्य एव ताः ॥ ६१ ॥ प्रतिद्वारं शाश्वतेषु यचैत्येष्वखिलेष्वपि । स्युः षट् षट् स्थानानि तथा ह्येकः स्यान्मुखमण्डपः ॥ ६२ ॥ ततो रङ्गमण्डपः स्यात्पीठं मणिमयं ततः । स्तूपस्तदुपरि चतुःप्रतिमालङ्कृतोऽभितः ॥ ६३ ॥ ततोऽशोकतरोः पीठं, पीठं केतोस्ततः परम् । ततोऽप्यग्रे भवेद्वापी, स्वर्वापीवामलोदका ॥ ६४ ॥ एवं त्रयाणां द्वाराणां प्रतिमा द्वादशाभवन् । अष्टोत्तरं शतं गर्भगृहे विंशं शतं ततः ॥ ६५ ॥ चतुर्दाराणां च तेषामर्चा द्वारेषु षोडश । गर्भालये साष्टशतं चतुर्विंशं शतं ततः ॥ ६६ ॥ नन्दीश्वरे | द्विपञ्चाशत्कुण्डले रुचकेऽपि च । चत्वारि चत्वारि षष्टिरित्येवं सर्वसंख्यया ॥ ६७ ॥ चतुर्द्वाराणि चैत्यानि, शेषाणि तु जगत्रये । त्रिद्वाराण्येव चैत्यानि, विज्ञेयान्यखिलान्यपि ॥ ६८ ॥ युग्मम् । ज्योतिष्कभवनाधीशव्यन्तरावसथेषु च । सभार्चाभिस्तदेषु स्यात्साशीति प्रतिमाशतम् ॥ ६९ ॥ तचैवं उपपाताभिषेकाख्ये,
Jain Educationational
For Private & Personal Use Only
नरक्षेत्रे निध्यादिमानं
शाश्वतचै
त्यप्रतिमा
मानं
२०
२५
॥ २८४ ॥
२७
jainelibrary.org