SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशेटोत्कृष्टतरकोत्कृष्टतमानुभागकाः ॥७६ ॥ आयकर्मसहचरा. अनन्तानन्तका अथ । तन्मध्यायावता कर्म-10 आयुःकर्म २६ ऊर्ध्व-I |विभागान् व्यंतरामराः ॥७७॥ अनन्तानपि तुच्छानुभागानन्दशतेन वै । जरयन्ति मितलेहभोज्यवत् ।। स्निग्धता लोकसर्गे क्षुधिता जनाः ॥ ७८ ॥ कर्माशांस्तावत एव, जरयन्त्यसुरान् विना। नव नागादयो वर्षशताभ्यां लिग्धभो IS ज्यवत् ॥७९॥ असुरास्तावतः कर्माणून् वत्सरशतैत्रिभिः। वत्सराणां चतुःशत्या, ग्रहनक्षत्रतारकाः ॥८॥ ॥३३०॥ पञ्चभिश्च वर्षशतैर्निशाकरदिवाकराः। एकेनाब्दसहस्रेण, सौधर्मेशाननाकिनः॥८१॥ द्वाभ्यां वर्षेसहस्राभ्यां, तृतीयतुर्यनाकगाः। त्रिभिः सहस्रैर्वर्षाणां, ब्रह्मलान्तकवासिनः॥ ८२॥ चतुःसहरूयाऽन्दै शुक्रसहस्रारभवाः। सुराः । वर्षपश्चसहरूया चानतादिखश्चतुष्कगाः ॥ ८३ ॥ अधोवेयका वर्षलक्षेण मध्यमास्तु ते । द्वाभ्यां वत्सरलक्षाभ्यां लक्षस्त्रिभिस्तदर्ध्वगाः ॥८४॥ चतुर्भिश्च वर्षलक्षैर्विजयादिविमानगाः। पश्चभिवषेलक्षश्च, सर्वार्थसिद्धनाकिनः॥ ८५ ॥ तुल्यप्रदेशा अप्येवं, क्रमोत्कृष्टानुभागतः। कर्माशाः स्युश्चिरक्षेप्या:, लिग्धचत्र्यादिभोज्यवत् ॥ ८६ ॥ तथा च सूत्रं-"अत्थि णं भंते ! देवाणं अणंते कम्मसे जे जहण्णेणं एक्केण वा दोहिं तिहिं वा उक्कोसेणं पंचहि वाससएहिं खवयंति, ? हंता अस्थि' इत्यादि भगवतीअष्टादशशतकसप्तमो-12 ४ देशके ॥ ततोऽमीषां शुभोत्कृष्टानुभागकर्मयोगतः । चिरस्थायीनि सौख्यानि, पुष्टान्यच्छिदुराणि च ॥८७॥ ॥३३॥ एवं खखस्थित्यवधि, देवा देव्यो यथाकृतम् । प्रायः सुखं कदाचित. दुःखमप्युपभुञ्जते ॥८८॥ उक्तं च"भवणवइवाणमंतरजोइसियवेमाणिया एगंतसायं वेदणं वेदिति, आहच अस्सायं" भगवतीसूत्रे षष्टशतक Alinelibrary.org Jain Education National For Private Personal Use Only
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy