________________
लोकप्रकाशे १९ सर्गे
॥ २२१॥
२०
पर्युत्तरस्यां, व्यूढा तत्र व्यतीत्य च ॥ ९३ ॥ त्रयोविंशां पञ्चशती, साग्रं सार्द्धकलात्रयम् । वज्रमय्या जिति- ऐरावतम् कया, योजनैकशतोन्नतात् ॥ ९४ ॥ निपत्य पर्वताद्रक्तावतीप्रपातकुण्डके । रोषावेशान्मानिनीव, दत्तझम्पा | महावटे ॥९५॥ उदीच्येनाध्वना तस्मादुदग्मुखी विनिर्गता। आवैताख्यान्तिकं सप्तनदीसहस्रसेविता ॥९६॥ कन्दरायास्तमिस्रायाः, पश्चिमायां धराधरम् । द्रुतं विभिद्य वैताध्यमुत्तरार्द्ध समागता ॥९७॥ उदीच्यैः सप्तभिः सिन्धुसहस्रः सह गच्छति । पश्चिमाब्धाविति नदीचतुर्दशसहस्रयुक ॥९८॥ इति शिखरि-| पर्वतः॥ स्थापना ॥
उत्तरस्यां शिखरिण, उदीच्यलवणार्णवात् । दक्षिणस्यामैरवतक्षेत्रं भाति मनोहरम् ॥ ९९॥ ऐरावतः सुरो यस्य, स्वामी पल्योपमस्थितिः। वसत्यत्र ततः ख्यातमिदमैरावताख्यया ॥१०॥ भरतस्य प्रतिबिम्ब-1 मिवेदं संमुखेऽम्बुधौ । तत्प्रमाणं तेन तुल्यं, सदा तदनुवर्तते ॥१॥भानुना भासिते तस्मिंस्तेनेदमपि भासि-1 तम् । इन्दुना शोभिते तत्रादोऽपि स्यात्तेन शोभितम् ॥२॥ तद्यदा षडिररकैर्भिन्नां भिन्नां दशां श्रयेत् । तथेदमपि सन्मित्रमिव मित्रानुवृत्तिकृत् ॥३॥ जिने तत्र जिनोऽत्रापि, चयत्र तत्र चक्रिणि । वासुदेवा-18 दिषु सत्सु, तत्रात्रापि भवन्ति ते॥४॥ इदं दशाश्चर्ययुतं, स्यात्तत्राश्चर्यशालिनि । हसतीव निजं मित्रं, ॥२२१॥ भरतं तुल्यचेष्टया ॥५॥ मध्यस्थितेन द्वेधेदं, वैताव्य गिरिणा कृतम् । दाक्षिणात्यैरावतार्द्धमुदीच्यैरावतार्द्धकम् ॥ ६॥ यदुदीच्यार्णवासन्नमुत्तरार्द्ध तदुच्यते। शिखरिक्ष्माधरासन्न, दक्षिणार्द्धमुदीरितम् ॥ ७॥ क्षेत्रा
शा श्रयेत् ।
, चयत्र तत्र च
शाश्चयेयुतं, स्या
॥ मध्ये स्थितेन
Jain Educatio
n
al
For Private Personal Use Only
( O
w.jainelibrary.org