________________
लोकप्रकाशे २१ सर्गे
॥२६४॥
कचिदयमुदधिः सुधांशुचन्द्रातपघनसारसमुज्ज्वलश्चकास्ति । गतशिखशिरसः शिखाभिरामो, रहसि हस-1 मत्स्यानां निव वारिधीनशेषान् ॥७३॥ क्वचिदुदयदमन्दभानुतेजो, घुमृणरसप्रसरारुणान्तरालः । प्रकटमिव वहन्न-10मानजातयः दीषु रागं, हृदि रसतः पतितासु वल्लभासु ॥७४ ॥ युग्मम् ॥ कचिदनणुगुणैर्विभाति मुक्तामणिभिरुडपति- समुद्रवर्णबिम्बितरिवान्तः। अविरतगतिखिन्नभानुमुक्तः, कचन करप्रकरैरिव प्रवालैः ॥ ७५ ॥ कचन जलगजैर्नियुद्ध- नोपसंहारश्च सज्जैरसकृदुदस्तकरोद्धरैः करालः । जगदुपकृतिकारिनीरपानोपनतघनेषु धृतप्रतीभशङ्कः॥७६ ॥ स्थलचरसमसर्वजातिसत्त्वाकृतिमदनेकझषौघपूर्णमध्यः । प्रलयतरलितं जगद्दधानो, हरिरिव कुक्षिनिकेतने कृपाः ॥ ७७॥ (प्रमुदितवदना प्रभाश्च ) कचिदिह कमलायाः कौतुकादारमंत्या, जलचरनरकन्यालीषु हल्लीसकेन । अयमुपनयतीवापत्यरागैकगृह्यः, पवनजवनवेलागर्जिवाद्यं विनोदात् ॥ ७८॥ तरलतरतरङ्गोत्तुङ्गरङ्गत्तुरङ्गः, प्रसरदतुलवेलामत्तमातङ्गसैन्यः । अतिविपुलमनोज्ञदीपदुर्गरुग्रः, कलयति नृपलक्ष्मी वाहिनीनां विवोढा | ॥७९॥ (मालिन्यौ) खच्छोन्मूच्छेदतुच्छमत्स्यपटलीपुच्छोच्छलच्छीकरच्छेदोत्सेकितबुद्धदाबुदमिषोदिन्नश्रमाम्भाकणः । हेलोत्प्लाविततुङ्गपर्वतशतोत्सर्पत्तरङ्गोद्धतो, वीरंमन्य इवैष चिक्रमिषया दिग्भूभृतां धावति ॥ ८॥ क्रुद्धाखण्डलवज्रमण्डलगलज्वालाकरालानलनस्तानकगिरीन्द्रकोटिशरणं कल्पद्रुमाणां वनम् । तत्तद्वस्तुवदान्यतातरलितैरप्यर्थितो निर्जरों रत्नाकर इत्यनेककविभिर्नानाविकल्पैः स्तुतः॥ ८१॥ (शार्दूलवि- ॥२६॥ क्रीडिते) निर्वीडक्रीडदम्भश्चरनरतरुणीलप्सदीपोपचारनून रत्नैरयत्नोजवलघनघृणिभिः कापि दीप्रांतरालः ।
२८
Jain Education
na
For Private & Personel Use Only
Hinelibrary.org