________________
लोकप्रकाशे २६ ऊर्ध्वलोकसर्गे
॥३१९॥
क्रियागते स्यःसमसमुत्पन्नवस्त्रालङ्कारभासुराः॥९॥ तथोक्तं जीवाभिगमसूत्रे-"सोहम्मीसाणदेवा केरिसया
देवानां पविभूसाए प०१, गोदुविहा पण्णता, तं०-वेउवियसरीरा य अवेउब्वियसरीरा य, तत्थ णं जे ते वेउविय- योप्तिता सरीरा ते हारविराइयवच्छा जाव दस दिसाओ उज्जोएमाणा" इत्यादि. 'तत्थ णं जे ते अवेउब्वियसरीराते णं कार्य च आभरणवसणरहिया पगतित्था विभूसाए पण्णत्ता" तत शय्यानिविष्टानां, तेषां चेतस्वयं भवेत् । अभिप्राय: स्फुटः सुप्तोत्थितानामिव धीमताम् ॥ ९४ ॥ कर्त्तव्यं प्राकिमस्माभिः, किं कर्तव्यं ततः परम् । किंवा हितं सुखं श्रेयः, पारम्पर्यशभाप्तिकृत् ?॥९५॥ ततः स्वस्वामिनामेवमभिप्रायं मनोगतम् । ज्ञात्वा सामानिका देवा, वदन्ति विनयानताः ॥९६॥ जिनानां प्रतिमाः स्वामिनिह सन्ति जिनालये । अष्टोत्तरशतं चैत्यस्तम्भेऽस्थीनि तथाऽहताम् ॥ ९७ ॥ पूज्यानि तास्तानि चात्र, युष्माकं चान्यनाकिनाम् । प्राक् च पश्चाच कार्य च, एतन्निःश्रेय सावहम् ॥ ९८ ॥ इह लोके परलोके, हितावाप्तिर्भविष्यति । युष्माकमहत्प्रतिमापूजनस्तवनादिभिः ॥ ९९ ॥ वाक्यानि तेषामाकर्येत्युत्थाय शयनीयतः।निर्यान्ति पूर्वद्वारेणोपपातमन्दिरात्तत्तः॥३०॥ हृदं पूर्वोक्तमागत्य, तत्र कृत्वा प्रदक्षिणाम् । प्रविशन्ति च पौरस्त्यतत्रिसोपानकाध्वना ॥१॥ तत्राचान्ताः शुचीभूताः, सद्योनिर्मितमज्जनाः । इदान्निर्गत्याभिषेकसभामागत्य लीलया॥२॥ प्रदक्षिणीकृत्य पूर्वद्वारा विशन्ति तामपि । तत्र | २५ सिंहासने पूर्वाभिमुखास्ते किलासते ॥३॥ ततः सामानिकास्तेषामाभियोगिकनिर्जरान् । आकार्याज्ञापयन्त्येवं,
॥३१९॥ सावधाना भवन्तु भोः॥४॥ अस्य नः खामिनोयोग्यां, गत्वाऽनयां महीयसीम् । इन्द्राभिषेकसामग्रीमिहानयत
For Private Personal Use Only
Jain Education
Sinelibrary.org