SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ लो. प्र. ५४ Jain Education सभासूक्तासु पीठिका: । पूर्वोक्तहदवन्नन्दापुष्करिण्यपि मानतः ॥ ८१ ॥ अस्या नन्दापुष्करिण्या, ऐशान्यामति निर्मलम् । बलिपीठं रत्नमयं दीप्यते दीप्रतेजसा ॥ ८२ ॥ वैमानिक विमानानि, किंचिदेवं स्वरूपतः । वर्णितानि विशेषं तु, शेषं जानन्ति तीर्थपाः ॥ ८३ ॥ एतेषु वर्विमानेषु योपपातसभोदिता । तत्रोपपातशय्या या, देवदूष्यसमावृता ॥ ८४ ॥ सुरिश्रीहीरविजयश्री कीर्त्तिविजयादिवत् । शुद्धं धर्मं समाराध्य, साधितार्थाः समाधिना ॥ ८५ ॥ साधवः श्रावकास्तस्यां विमा नेन्द्रतया क्षणात् । उत्पद्यन्तेऽङ्गुला संख्य भाग मातावगाहनाः ॥ ८६ ॥ युग्मं ॥ ततश्चान्तर्मुहूर्तेन, पञ्चपर्याप्तिशालिनः । द्वात्रिंशद्वर्षतरुणा, इव भोगप्रभूष्णवः ॥ ८७ ॥ समन्ततो जय जय नन्द नन्देतिवादिभिः । देवाङ्गनानां निकरैः, सस्नेहमवलोकिताः ॥ ८८ ॥ स्वाम्युत्पत्तिप्रमुदितैः सुरैः सामानिकादिभिः । अष्टाङ्गस्पृष्टभूपीटैर्नम्यन्ते भक्तिपूर्वकम् ॥ ८९ ॥ त्रिभिर्विशेषकं । पञ्च पर्याप्तयस्तेषामुक्तास्तीर्थं करैरिति । यद्भाषा चित्तपर्याप्त्योः, समाप्तौ स्तोकमन्तरम् ॥ ९० ॥ तदुक्तं राजप्रश्नीयवृत्ती - " इदं भाषामनः पर्याप्योः समाप्तिकालान्तरस्य प्रायः शेषपर्याप्तिसमाप्तिकालान्तरापेक्षया स्तोकत्वादेकत्वेन विवक्षणमिति 'पंचविहाए पजत्तीए पजत्तिभावं गच्छई' त्युक्तं । एषामुत्पन्नमात्राणां, देहा वस्त्रविवर्जिताः। खाभाविकस्फाररूपा, अलङ्कारोज्झिता अपि ॥ ९१ ॥ ततोऽनेनैव देहेनाभिषेककरणादनु । वक्ष्यमाणप्रकारेणालङ्कारान् दधति ध्रुवम् ॥९२॥ विरच्यन्ते पुनर्ये तु, सुरैरुत्तरवै१ वैक्रिये इन्द्रियादिपर्याप्तीनां समाध्यन्तरस्य समयत्वाच्चिन्त्यमेतत्, अत एवाभयदेवैः हेतु विशेषो न निरदेशि । अनभिसन्धितभाषाऽभावेनैक्यं । ional For Private & Personal Use Only १० १३ lainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy