________________
लोकप्रकाशे गुर्यथास्पदम् ॥ ७० ॥ ईशानेऽपि तदा देवाश्युतनाथास्तदर्धिनः । इन्द्रोपपातशय्यायामसकृद्ददते दृशम् ॥ ईशानकृतः २६ ऊर्व- 18॥ ७१ ॥ षष्टिं वर्षसहस्राणि, कृत्वा बालतपोऽद्भुतम् । मासयुग्ममनशनं, धृत्वा मृत्वा समाधिना ॥७२॥ तत्रो- असुरोलोकसर्गे
पपातशय्यायां, तस्मिन् काले स तामलिः । ईशानेन्द्रतयोत्पन्नो, यावत्पर्याप्तिभागभूत् ॥ ७३ ॥ बलिचश्चासु- पद्रव ॥३४१॥
रास्तावदु, ज्ञात्वैतत्कुपिता भृशम् । तामलेयंत्र मृतकं, तत्रागत्यातिरोषतः॥७४॥ शुम्बेन बद्धा वामांहिं, निष्ठीवन्तो मुखेऽसकृत् । ताम्रलिप्त्यां भ्रमयन्तो, मृतकं तत्रिकादिषु॥७॥ एवमुद्घोषयामासुस्तामलिस्तापसाधमः। धूर्तों मूतॊ दम्भ इव, पश्यतैवं विडम्ब्यते ॥ ७६ ॥ ईशानेन्द्रतयोत्पन्नोऽप्यसौ नः किं करिष्यति ? । पुरतोsस्माकमीशानः, किमसौ तापसब्रुवः ? ॥७७॥ असुरैः क्रियमाणां खखामिदेहकदर्थनाम् । दृष्ट्रेशानसुरा रुष्टाः, खामिने तदजिज्ञपन् ॥ ७८ ॥ ईशानेन्द्रोऽप्युपपातशय्यावस्थित एव ताम् । बलिचञ्चाराजधानी, दृशाऽपश्य-12 त्सरोषया ॥७९॥ तस्य दिव्यप्रभावेण, बलिचञ्चाभितोऽभवत् । कीर्णाङ्गारेव तप्तायःशिलामयीव दुस्सहा ॥ ॥ ८॥ असुरास्तेऽथ दवथुव्यथार्ताः स्थातुमक्षमाः। मीना इव स्थले दीनाः, कृच्छ्रात्कण्ठगतासवः ॥ ८१ ॥ इतस्ततः प्रधावन्तः, कान्दिशीका: सुरेश्वरम् । संभूय क्षमयामासुरष्टाङ्गस्पृष्टभूतलाः ॥ ८२ ॥ स्वामिन्नज्ञान-18 २५ तोऽस्माभिरपराद्धोऽसि दुर्दशैः । नैवं पुनः करिष्यामः, क्षमस्व मस्तवानुगाः॥ ८३ ॥ पुनः पुनर्विलपतो, दृष्ट्वै- ॥३४१॥ तान् करुणवरम् । तां शक्तिं संजहारेन्द्रो, दयास्तेऽप्यधुः सुखम् ॥ ८४ ॥ एवं तामलिना बालतपसेन्द्रत्वमर्जितम् । सम्यक्त्वैकावतारत्वे, प्राप्य तीर्थों भवार्णवः ॥ ८५ ॥ जैनक्रियापेक्षयेदं, यद्यप्यल्पतरं फलम् ।।
२८
Jain Educatio
n
al
For Private 8 Personal Use Only
Mainelibrary.org