SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे १६ सर्गे भरते ॥१७५॥ | व्यासो भरतहिमवदादिक्षेत्रमहीभृताम् । स्थानद्विगुणितो ज्ञेय, आविदेहमतः पुनः॥१४॥ यथारोहा- विष्कम्भावरोहण, विष्कम्भोऽर्दा हानितः। भवेदेवमैरवते, विष्कम्भो भरतोपमः ॥१५॥ तचैवं-चेन्जम्बूद्वीपवि- दि, खण्डाकिम्भे, भागा नवतियुक् शतम् । कल्प्यन्ते तत्र भरतमेकभागमितं भवेत् ॥ १६॥ इतः स्थानद्विगुणत्वाद, द्वौ भागौ हिमवगिरिः । हैमवतं च चत्वारोऽष्टौ महाहिमवगिरिः ॥ १७ ॥ षोडशांशा हरिवर्ष, द्वात्रिंशन्निषधाचलः। विदेहाश्च चतुःषष्टिात्रिंशन्नीलवान्नगः॥१८॥ षोडशांशा रम्यकाख्यं, भागा रुक्मी नगोऽष्ट च । चत्वारो हैरण्यवन्तं, द्वौ भागौ शिखरी गिरिः॥१९॥ एक ऐरावतक्षेत्रं, नवत्या च शतेन च । भागैरेवं योजनानां, लक्षमेकं समाप्यते ॥ २०॥ यद्वेदं भरतक्षेत्रप्रमाणं योजनादिकम् । नवत्याढ्यशतगुणं, योजनानां हि लक्षकम् ॥ २१ ॥ जम्बूद्वीपस्य विष्कम्भो, यथैवं लक्षयोजनः। एवमायामोऽपि लक्षं, योजनानां भवेद्यथा ॥ २२॥ सहस्राः पञ्च वनयोासः पूर्वापरस्थयो। योजनानां चतुश्चत्वारिंशान्यष्टौ शतानि च ॥ २३ ॥ पञ्चत्रिंशत्सहस्राणि, षडुत्तरा चतुःशती। विजयानां षोडशानां, विष्कम्भोऽयं समुचितः॥२४॥ षण्णामन्तनदीनां च, पञ्चाशा सप्तशत्यसौ । चतुःसहस्री विष्कम्भो, वक्षस्काराष्टकस्य च ॥ २५॥ मेरुर्दशसहस्रोरुर्भद्रसालस्य चायतिः। सहस्राणि चतुश्चत्वारिंशत्पूर्वापरस्थितेः॥ २६ ॥ एषां संकलने लक्षं, योजनानां भवे-5॥१७॥ दिति । वक्ष्यमाणविदेहानामायामोऽप्येवमूह्यताम् ॥ २७ ॥ दक्षिणोत्तरवर्त्तिन्योर्जगत्योर्मूलविस्तृतिः। भरतैरवतक्षेत्रव्यासेऽन्तर्भाव्यतां क्रमात् ॥ २८ ॥ जगत्योर्मूलविष्कम्भः, पूर्वपश्चिमयोस्तु यः। खखदिकस्थवनमु. २८ Jan Educa t ional For Private Personal Use Only X w.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy