________________
॥ १९॥ त्रिंशदेकषष्टिभागाश्चतुर्दशगुणीकृताः। जाताः शतानि चत्वारि, विंशत्याख्यानि तेऽप्यथ ॥ २०॥ एकषष्ट्या विभज्यन्ते, योजनप्राप्तये ततः। लब्धा षड्योजनी शेषाश्चतुष्पश्चाशदंशकाः ॥ २१ ॥ सप्तभक्तस्यै-13 कषष्टिभागस्य या चतुर्लवी । चतुर्दशगुणा साऽपि, षट्पञ्चाशद्भवन्त्यमी ॥ २२ ॥ अष्टावेकषष्टिभागा, जायन्ते सप्तभाजिताः। द्वाषष्टिरेते स्युःप्राच्यचतुःपञ्चाशतायुताः॥२३॥ एकषष्ट्यैषां च भागे, प्रासं सैकाशयोजनम् । योज्यतेऽशश्चांशराशी, योजनं योजनेषु च ॥२४॥ एवं च-योजनानां पञ्चशती, दशोत्तरैकषष्टिजाः। अष्टचत्वारिंशदंशा,मण्डलक्षेत्रसंमितिः॥२६॥ कृतैवं मण्डलक्षेत्रपरिमाणप्ररूपणा।संख्याप्ररूपणा त्वेषामाहुः पश्चदशात्मिकाम् ॥२६॥ तत्र पञ्च मण्डलानि, जम्बूद्वीपे जिना जगुः। शेषाणि तु दशाम्भोधी, मण्डलान्यमृताते ॥ २७ ॥ अबाधा तु त्रिधा प्राग्वत्, तत्राद्या मेर्वपेक्षया। ओघतो मण्डलक्षेत्रावाधाऽन्या प्रतिमण्डलं ॥२८॥ सा तृतीया तु मिथोऽबाधा,शशिनोः प्रतिमण्डलम् । तत्रौघतोऽवन्मेरोमण्डलक्षेत्रमीरितम्॥२९॥चतुश्चत्वारिंशतैव,
सहस्रैरष्टभिः शतैः। विंशत्यायोजनानामियतैवाद्यमण्डलम् ॥ ३०॥ षट्त्रिंशद्योजनान्येकषष्ट्यंशाः पञ्चवि-18 १० शतिः। एकस्यैकषष्टिजस्य, चत्वारः सप्तजा लवाः ॥३१॥ वर्द्धन्तेऽन्तरमेतावत्प्रतिमण्डलमादिमात् । सर्वान्त्य-18 मण्डलं यावत्ततो द्वितीयमण्डलम् ॥३२॥ सत्सहस्रश्चतुश्चत्वारिंशताऽथाष्टभिः शतैः । षट्पश्चाशैरेकषष्टिभाग-1 स्तत्त्वमितैस्तथा ॥३३॥ एकस्यैकषष्टिजस्य, चतुर्भिःसप्तजैलेवैः स्यान्मन्दरादन्तरितमेकतो परतोऽपि च ॥ ३४॥ सर्ववाद्यमण्डलंत, स्थितं दरे सुमेरुतः । सहःपंचचत्वारिंशता त्रिंशैत्रिभिः शतैः॥३५॥ योजनानां योज
Jain Education
a
l
For Private & Personel Use Only
N
ainelibrary.org