SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशेनकषष्टिभागाष्टकोज्झितैः । अथो मिथोऽन्तरं वक्ष्ये, शशिनोः प्रतिमण्डलम् ॥ ३६ ॥ इंद्वोर्मियोऽवत्सर्वान्त-चन्द्रस्य म२० सर्गे रङ्गमण्डलेऽन्तरम् । सहस्रा नवनवतिश्चत्वारिंशा च षट्शती ॥ ३७॥ इतश्च-द्वासप्ततिर्योजनानामेकपश्चाशदं Kण्डलसंख्या शकाः। एकषष्टिभवाः ससभक्तस्यास्य लवोऽपि च ॥३८॥ एतावदन्तरे ग्लावी, वर्द्धते प्रतिमण्डलम् । बहि- मण्डलाबा॥२३९॥ निष्क्रमतोरन्तर्विशतोः परिहीयते ॥ ३९॥ एतच्च यत्पुरा प्रोक्तं, प्रतिमण्डलमेकतः। अन्तरं तद्विगुणितं, भवे. धाच पार्श्वदयोद्भवम् ॥४०॥ एवं च-सहस्रा नवनवतिर्योजनानां शतानि च । द्वादशोपेतानि सप्तविभागाश्चैकषष्टिजाः॥४१॥ एकपञ्चाशदेकोऽश, एकषष्टिलवस्य च । सप्तभागीकृतस्यैतड्वितीयमण्डलेऽन्तरम् ॥४२॥ सर्वान्तिमेऽन्तरं लक्षं, सषष्टीनि शतानि षट् । योजनानामेकषष्टिभागैः षोडशभिर्विना ॥४३॥ अष्टांशोरुव्यासमिह, मण्डलं भानुमण्डलात् । अष्टाष्टावक्षेत्रभागा, आभ्यां रुद्धास्ततोऽधिकाः ॥४४॥ ततः षोडशभिर्भागैयूँनं परममन्तरम् । सर्वान्त्यमण्डले ग्लावोरकयोः परमान्तरात् ॥ ४५॥ एवं कृता चंद्रमसोर्मियोऽवाधाप्ररूपणा । साम्प्रतं मण्डलाचारप्ररूपणा प्रपञ्च्यते ॥४६॥ परिक्षेपा मण्डलानां १, मुहर्तगतिरत्र च २।मण्ड-17 लार्द्धमण्डलयोः, कालसंख्याप्ररूपणा ३॥४७॥ साधारणासाधारणमण्डलानां प्ररूपणा ४ । एवं चत्वार्यनु-15 योगद्वाराण्यत्र जिना जगुः॥४८॥ विष्कम्भायामतस्तत्र, सर्वाभ्यन्तरमण्डलम् । सहस्रा नवनवतिश्चत्वा-IS॥२३९ ॥ रिंशा च षट्शती ॥४९॥ तिम्रो लक्षाः पञ्चदश, सहस्रा योजनान्यथ । नवाशीतिः परिक्षेपोऽधिकोऽभ्यन्त रमण्डले ॥५०॥ भावना तुभयोरपि सूर्याभ्यंतरमण्डलवत् । द्वितीयमण्डलव्यासं विभाव्योक्तानुसारतः । २८ Jain EducaA For Private Personal use only A jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy