SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ चतुःसहस्या देवानामन्तःपर्षदि सेवितः ॥५२॥ षड्भिर्देवसहस्रश्च, मध्यपर्षदि सेवितः । चतुःपल्योपमोपेत. साष्टाम्भोधिजीविभिः॥५३॥ बाह्यपर्षदि देवानां, सहस्रैरष्टभिर्वृतः। पल्योपमत्रयोपेतसाष्टिवार्द्धिजीविभिः॥५४॥ त्रायस्त्रिंशैलॊकपालमित्रमत्रिपुरोहितः । प्राग्वद्यानविमानाद्यधिकारिवाहनादिभिः॥५५॥ एकैकस्यां दिशि षष्ट्या, सहस्ररात्मरक्षकैः । अनीकैः सप्तभिः ससभिः सेव्योऽनीकनायकैः ॥५६॥ अन्येषामप्यनेकेषां, देवानां ब्रह्मवासिनाम् । विमानावासलक्षाणां, चतुर्णामप्यधीश्वरः॥ ५७ ॥ जम्बूद्वीपानष्ट पूर्णान् , रूपैनव्यैर्विकुर्वितैः । क्षमः पूरयितुं तिर्यगसंख्यद्वीपवारिधीन ॥ ५८ ॥ कृतार्हदर्चनः प्राग्वद्धर्मस्थिति-1 विशारदः । साम्राज्यं शास्ति संपूर्णदशसागरजीवितः॥ ५९॥ नवभिः कुलकं ॥ अस्य यानविमानं च, नन्द्यावर्त्तमिति स्मृतम् । नन्द्यावाभिधो देवो, नियुक्तस्तद्विकुर्वणे ॥६०॥ ___ अथास्य ब्रह्मलोकस्य, वरिष्ठे रिष्टनामनि । तृतीयप्रतरे सन्ति, लोकान्तिकाः सुरोत्तमाः॥ ६१॥ तथाह्यतिक्रम्य तिर्यग, जम्बूद्वीपादितः परम् । द्वीपाम्बुधीनसंख्येयान् , द्वीपोऽरुणवरः स्थितः॥६२॥ स्थानद्विगुण-1 विस्तीर्णतया सोऽसंख्यविस्तृतः। द्विगुणेनायमरुणवरेण वेष्टितोऽब्धिना ॥ १३॥ अथ द्वीपस्यास्य बाह्यवेदिकान्तप्रदेशतः । अवगाह्यारुणवरनामधेयं पयोनिधिम् ॥ ६४॥ योजनानां सहस्रान् द्वाचत्वारिंशतमन्न च । जलोपरितलार्ध्वमप्कायविकृतिमहान् ॥६५॥ तमस्कायो महाघोरान्धकाररूप उद्गतः । परितोऽ| धामम रुन्धन् , वलयाकृतिनाऽऽत्मना ॥ ६६ ॥ स्थिरार्केन्टुकरक्लिष्टः, संभृय तिमिरैरिव । रचितः1% Jain Education a l For Private Personel Use Only Mainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy