SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ धिकार: लोकप्रकाशे केवलम् ॥ ५९॥ गव्यूतद्वयमुत्कृष्टो, भवेदवधिगोचरः । जघन्यतस्तु गव्यूत, सार्द्धमुक्तोऽत्र पारगैः ॥ ६० ॥ाममा नारका- च्यवनोत्पत्तिविरहो, नारकाणां भवेदिह । मासयोद्धयमुत्कर्षाजघन्यात्समयावधिः॥११॥ खरूपम् इति धूमप्रभा पृथिवी, षष्ठी स्पष्टं निरूप्यते। तमसामतिबाहुल्याद्या गोत्रेण तमाप्रभा॥ २॥ तृतीयांशोनितासर्ग:१४ न्यष्टौ, योजनानि घनोधेः । वलये विस्तृतिः षट्च, पादोनानि द्वितीयके ॥३३॥ योजनं योजनस्य द्वादशभागी॥१६२॥ कृतस्य च । भागा एकादशेत्युक्ता, तृतीये वलये मितिः॥६४॥ योजनैः पञ्चदशभिस्तृतीयभागसंयुतैः। भवत्येवमलोकश्च, मघापर्यन्तभागतः ॥६५॥ स्थापना । लक्षमेकं योजनानां, सषोडशसहस्रकम् । बाहल्य मस्यां निर्दिष्टं, प्राग्वदत्राप्युपर्यधः॥६६॥ मुक्त्वा सहस्रमेकैकं, मध्ये स्युः प्रस्तटास्त्रयः । सहस्राणि द्विपञ्चासशत्सान्येितेषु चान्तरम् ॥ ६७ ॥ हिम १ वाईल २ लल्लाका ३ स्त्रयोऽमी नरकेन्द्रकाः । क्रमात्रिषु प्रस्तटेषु, प्राग्वदेभ्योऽष्ट पयः॥ ६८॥ स्थापना । दिश्यपतिषु चत्वारश्चत्वारो नरकालयाः। त्रयस्त्रयो विदिश्वेव मेकोनत्रिंशदादिमे ॥ ६९॥ द्वितीयादिषु चैकैकहीना अष्टापि पतयः। एवं द्वितीयप्रतरे, पालेया एकविंशतिः RH७॥ त्रयोदश तृतीये स्युस्त्रिषष्टिः सर्वसंख्यया । मघायां पडिनरकाः, शेवाः पुष्पावकीर्णकाः॥७१॥ ॥१६२॥ सहस्रा नवनवतिः, शतानि नव चोपरि । द्वात्रिंशदिति सर्वाग्रं, लक्षं पञ्चोनमाहिताः॥७२॥ द्वेधाऽत्र वेदना किंत, शीतव क्षेत्रवेदना । मिथाकृता वेदनाश्च, विना प्रहरणैरिह ॥ ७३ ॥ मघामाघवतीजाताः, शस्त्राणि न हि नारकाः। विकुर्वितुं शक्नुवन्ति, तथा भवस्वभावतः॥ ७४॥ ततःप्रहरणाभावान्मिथोऽङ्गेषु प्रवेशितैः । SCLES ॥ २५ Jain Education a l For Private Personel Use Only (Ombinelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy