________________
लोकप्रकाशे | सेवाचतुरैरनुशीलितः ॥ ८॥ प्राच्यादिदिक्षु प्रत्येकमुद्दण्डायुधपाणिभिः । जुष्टः सहस्रैः सप्तत्या, निर्जरैरात्म- माहेन्द्रस्यातृतीयाद्या रक्षकैः ॥ ९॥ जम्बूद्वीपान सातिरेकान् , चतुरश्च विकुर्वितैः । रूपैर्भत्तुं क्षमस्तिर्यगसंख्यद्वीपवारिधीन् ॥१०॥ धिक्यं ब्रह्मदेवलोकाः विमानावासलक्षाणामिहाष्टानामधीश्वरः। देवानां भूयसामेवं, माहेन्द्रस्वर्गवासिनाम् ॥११॥ ईशानोऽसौ देवलोक
विजयते, दिव्यनाटकदत्तहृत् । माहेन्द्रेन्द्रः सातिरेकसप्तसागरजीवितः ॥ १२॥ नवभिः कुलकं ॥ अस्य ॥३४८॥
यानविमानं च, श्रीवत्साख्यं प्रकीर्तितम् । श्रीवत्सनामा देवश्च, नियुक्तस्तद्विकुर्वणे ॥१३॥ __ सनत्कुमारमाहेन्द्रस्वर्गाभ्यामूर्ध्वमुल्लसन् । असंख्यकोटाकोटीनां, योजनानामतिक्रमे ॥ १४ ॥ सनत्कुमारमाहेन्द्रोपरिस्थितः समानदिक् । ब्रह्मलोकाभिधः स्वर्गो, भाति पूर्णेन्दुसंस्थितः ॥ १५॥ षडत्र प्रतराः प्राग्वत्प्रतिप्रतरमिन्द्रकम् । अञ्जनं १ वरमालं च २, रिष्ठं ३ च देवसंज्ञकम् ४ ॥१६॥ सोमं च ५ मङ्गलं ६ चैव, क्रमादेभ्यश्चतुर्दिशम् । विमानपतयः प्राग्वत्तत्र पुष्पावकीर्णकाः ॥१७॥ सप्तषट्पञ्चयुत्रिंशत् , चतुस्त्रिव्य|धिका च सा । प्रतिपनि विमानाः स्युः, प्रतरेषु क्रमादिह ॥ १८॥ प्रथमप्रतरे तत्र, प्रतिपति विमानकाः । |त्रयोदश त्रिकोणाः स्युादश द्वादशापरे ॥ १९॥ अष्टचत्वारिंशमेवं, पालेयानां शतं मतम् । वैधा अपि |द्वितीयेऽस्मिन् , द्वादश द्वादशोदिताः॥ २०॥ सर्वे शतं चतुश्चत्वारिंशं चाथ तृतीयके । वृत्ता एकादश द्वैधा,
॥३४८॥ द्वादश द्वादशापरे ॥ २१॥ चत्वारिंशं शतं सर्वे, प्रतरेऽथ तुरीयके । वृत्ता द्वादश किंचैकादश त्रिचतुरस्रकाः ॥ २२॥ सर्वे शतं च षट्त्रिंशं, पञ्चमे प्रतरे पुनः । एकादशमितास्त्रैधा, द्वात्रिंशं च शतं समे ॥ २३ ॥
॥
धिका च सापशम विमानपतयः प्राग्वत्तष्ठ च देवसंज्ञकम् ॥१६
२५
Jain Education
Cional
For Private Personel Use Only
(
Mainelibrary.org