Book Title: Dhaturatnakar Part 5
Author(s): Lavanyasuri
Publisher: Rashtriya Sanskrit Sansthan New Delhi
Catalog link: https://jainqq.org/explore/001924/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ निश्श्रीलावण्यविजयनिर्मित धातुरत्नाकर DHÂTURATNĀKARA OF MUNI LAVANYA VIJAYA राष्ट्रिय-संस्कृत-संस्थान नई दिल्ली Page #2 -------------------------------------------------------------------------- ________________ पुस्तकमिदं राष्ट्रियसंस्कृतसंस्थानस्य पुनर्मुद्रणयोजनायां प्रकाशितम्। मुनिश्रीलावण्यविजयसूरिविनिर्मित धातुरत्नाकर DHĀTURATNĀKARA OF MUNI LĀVANYA VIJAYA SŪRI पञ्चम भाग भावकर्म प्रक्रिया पुनरीक्षित संस्करण चरः राष्ट्रिय-संस्कृत-संस्थान मानित विश्वविद्यालय ५६-५७, इन्स्टीट्यूशनल एरिया, जनकपुरी, नई दिल्ली - ११००५८ Page #3 -------------------------------------------------------------------------- ________________ The firm will replace the copy/copies free of cost if any defect is found प्रकाशक : प्रो. वेम्पटि कुटुम्ब शास्त्री कुलपति राष्ट्रिय-संस्कृत-संस्थान मानित विश्वविद्यालय (मानवसंसाधन विकास मंत्रालय, भारत सरकार के अधीन ) ५६-५७, इन्स्टीट्यूशनल एरिया, जनक पुरी, नई दिल्ली - ११००५८ योजनासमन्यायक प्रो० आर. देवनाथन् प्राचार्य, (दिल्ली परिसर) डॉ० प्रकाशपाण्डेय सहायक निदेशक ( शोध एवं प्रकाशन) द्वितीयं पुनर्मुद्रितसंस्करणम् : २००६ मूल्यम् : रूप्यकाणि १६६५.०० (१-५ भाग ) मुद्रक: दिल्ली 1 परिमल पब्लिकेशन्स 27/28, शक्तिनगर - 110007 ( भारत ) Page #4 -------------------------------------------------------------------------- ________________ अर्जुन सिंह ARJUN SINGH 1 सत्यमेव मानव संसाधन विकास मंत्री भारत नई दिल्ली ११०००१ MINISTRY OF HUMAN RESOURECE DEVELOPMENT INDIA NEW DELHI-110001 सन्देश संस्कृत साहित्य में अनेक ग्रन्थरत्न विद्यमान हैं जिनका पठन-पाठन एवं अनुसन्धान इस राष्ट्र में सहस्रों वर्षों से चला आ रहा है । वेद, शास्त्र, स्मृति एवं पुराण जैसे विशाल ग्रन्थ संस्कृत वाङ्मय का अंग हैं। यह वाङ्मय समय - समय पर प्रतिष्ठित विद्वानों द्वारा परिश्रम एवं आर्थिक व्यय से अंशतः प्रकाशित भी हुआ है। किन्तु समय के साथ इन ग्रन्थों की मुद्रित पुस्तकें छात्रों, विद्वानों एवं सामान्यजनों को दुर्लभ होने लगी हैं। अत: इन दुर्लभ सुसम्पादित ग्रन्थों का पुनर्मुद्रण कर न्यूनतम मूल्य पर उपलब्ध कराने की योजना मानव संसाधन विकास मंत्रालय एवं उसके अंगभूत राष्ट्रिय-संस्कृत- संस्थान के द्वारा कार्यान्वित की गयी है। मैं आशा करता हूँ कि इस दूरगामी उपक्रम से संस्कृत के विद्वान्, छात्र एवं संस्कृतप्रेमी सामन्यजन लाभान्वित होंगे तथा संस्कृत के ज्ञान, वैभव का विस्तार होगा । साथ ही मैं यह भी कामना करता हूँ कि राष्ट्रिय - संस्कृत - संस्थान इस योजना में अन्य महत्वपूर्ण ग्रन्थों को भी प्रकाशित कर संस्कृत की श्रीवृद्धि करेगा । , प्र ( अर्जुन सिंह ) Page #5 -------------------------------------------------------------------------- ________________ Page #6 -------------------------------------------------------------------------- ________________ सर्वतन्त्रस्वतन्त्र-शासनसम्राट्-सूरिचक्रचक्रवर्ति जगहुरुतपागच्छाधिपति-भट्टारक जन्म सं. १९२९ कार्तिक शु. १ मधुमती ( महवा) : दीक्षा सं. १९४५ ज्येष्ठ शु. ७ भावनगर भव्याब्ध्यामदवृद्विचन्द्रसदृशं, श्रीनमिसूरीश्वरं । सम्यग्दर्शनबोधदानसदनं, चारित्रभानूदयम् ॥ जैनेन्द्रागमतत्त्वनन्दनघनं, लावण्ययोगालयं ।। भो दक्षास्त्रिविधं हितं प्रणमत, प्रज्ञाप्रमोदक्षमम् ।।१।। आचार्य श्रीविजयनमिसूरीश्वरः सूरिपद सं. १९६४ ज्येष्ट शु. ५ भावनगर Page #7 -------------------------------------------------------------------------- ________________ तपोगच्छाधिपति-सर्वतन्त्रस्वतन्त्र-शासनसम्राट्-सूरिचक्रचक्रवर्ति–जगद्गुरु-भट्टारकाचार्यवर्य ___ श्रीमद्विजयने मिसूरीश्वरपट्टालङ्कारव्याकरणवाचस्पति-शास्त्र विशारद-कविरत्न-निरुपमव्याख्यानसुधावर्षि-विबुधशिरोमणि-धातुरत्नाकर तिलकमञ्जरीटीकाद्यनेकग्रन्थप्रणेता सादडा. (मारवाड ) वद २. अमदावाद ॥ प्रवर्तकपद-वि. सं. १९८७ कात्तिक (प्रायः) बोटाद (काठायावाड) ॥ सुद ३ सादडी, (मारवाड)॥ आचार्यपद-वि. सं. १९९२ वैशाख वद १२, महुवा (काठीयावाड)॥ सुद ८, भावनगर ॥ गणिपद-वि. सं. १९९० मागशर पन्यासपद-वि. सं. १९९० मागशर उपाध्याय पद-वि. सं. १९९१ जेठ सद ४, अमदावाद ।। सुद १०, भावनगर ॥ OG भट्टारकाचार्यश्रीमद्विजयलावण्यसूरीश्वरः॥ आयव्याकरणागमेषु ललिते, काव्ये तथा छन्दसि । साहित्यप्रभृतौ प्रबन्धगगने यद्धीकराः विस्तृताः॥ युत्पन्नमतिः प्रसादमदनं, व्याख्यानवाचस्पतिः। सोऽयं दक्षप्रमोददो विजयते. लावण्यसूरीश्वरः॥१॥" Page #8 -------------------------------------------------------------------------- ________________ श्रीमनिपुङ्गवेभ्यो नमः सकलस्वपरसमयपारावारपारीण-तीर्थसंरक्षणप्रवण-विद्यापीठादिप्रस्थानपञ्चकसमाराधक-तपोगच्छाधिपतिभट्टारकाचार्यवर्य-परमगुरुश्रीमद्विजयनेमिसूरिभगवद्भ्यो नमः श्रीमत्तपोगणगगनाङ्गणगगनमणि- सार्वसार्वज्ञशासनसार्वभौम-तीर्थरक्षणपरायणकोविदकुलालङ्कार-अखण्डविजयश्रीमद्गुरुराज - विजयनेमिसूरीश्वरचरणारविन्दचञ्चरीकायमाणान्तिषन्मुनिलावण्यविजयप्रणीतो धातुरत्नाकर: तस्य चायं भावकर्मप्रक्रियाविभागः त्वा श्री मिनामानमाजन्मब्रह्मचारिणम् । तीर्थनाथं गुरुं चैव भारतीं जिनभाषितम् ||१|| धातुरत्नाकरे कुर्वे विभागं सप्तमं मुदा । सूरिर्लावण्यनामा हि बालानां सुखहेतवे ॥ २ ॥ निरूपिता नामधातुप्रक्रिया, इदानीं भावकर्मप्रक्रिया निरूप्यते भ्वादिगणपठितत्वे सति क्रियावाचित्वं धातुत्वमिति धातुलक्षणम् "क्रियार्थो धातुः " इत्यनेन बोधितम् । अत्र सत्यन्तपदादने “आणवयति" इत्याद्यपभ्रंशशब्दानां प्रकृतिभागस्य धातुत्वे शास्त्रविषयतया साधुत्वापत्तिः स्यात्, (साधुत्वं च व्याकरणान्वाख्यत्वे सति पुण्यजनकतावच्छेदकधर्मवत्त्वम्) तथा सति याज्ञे याज्ञे कर्मणि तदुच्चारणे पापभागितानापत्तिः । न साधुशब्देन साधुशब्दस्मरणद्वारा अर्थबोध इत्याणवयतीत्यादौ क्रियावाचित्वाभावादेवादोष इति वाच्यम, साधुशब्दस्मरणं विनापि बोधानुभवात् तद्वाचकसाधुशब्दमजानतां बोधानापत्तेः " वाचकत्वाविशेषेऽपि नियमः पुण्यपापयोः” इति हर्युक्तेश्च । क्रियावाचित्वपदानुपादाने विकल्पार्थवाशब्दस्य धातुत्वं स्यात् । क्रियावाचित्वश्च क्रियानिष्ठमुख्यविशेष्यताकबोधानुकूलशक्तिविशिष्टत्वम्, वै० स्वपर्याप्त्यधिकरणत्वस्वनिरूपकार्थविषयकबोधतात्पर्येणोच्चरितत्वोभयसम्बन्धेन । तथा च दरिं द्रातीतिव्युत्पत्तिसिद्धदरिद्राशब्दे दुर्गतित्वावच्छिन्नमुख्यविशेष्यताकबोधानुकूला या शक्तिस्तत्पर्य्याप्त्यधिकरणेत्वेऽपि तन्निरूपकार्थविषयकबोधतात्पर्येणोच्चरितत्वाभावात् कुत्सितगमनमुख्यविशेष्यताकबोधानुकूलद्रापर्याप्तशक्तिनिरूपकार्थविषयबोधतात्पर्येणोच्चरितत्वेऽपि तादृशशक्तिपर्याप्त्यधिकरणत्वाभावाच नातिव्याप्तिः, प्रथमसम्बन्धादेव च ' शिश्ये' इत्यादौ नातिव्याप्तिः । द्वितीयसम्बन्धादेव विकल्पार्थकवाशब्दे नातिव्याप्तिः । Page #9 -------------------------------------------------------------------------- ________________ लिडादौ तु आस्वादनमुख्यविशेषकबोधानुकूला या शक्तिस्तत्पर्याप्त्यधिकरणत्वस्य तन्निरूपकास्वादनविषयको य आस्वादनकर्तृमुख्यविशेष्यको बोधस्तत्ताप्तर्येणोचरितत्वस्य च सत्त्वानाव्याप्तिः। लक्षणघटकक्रियात्वञ्च साध्यत्वेन प्रतीयमानत्वम्, साध्यत्वञ्च कालान्वयितावच्छेदकविलक्षणरूपत्त्वम्। (साध्यमानावस्था पूर्वापरीभूता क्रिया कारकव्यापारविशेष इति तु परिचायकम्) सिद्धसाध्यभेदात् क्रिया द्विविधा, तत्र सिद्धक्रियापरिचायकन्तु क्रियान्तराकाङ्क्षोत्थापक-तावच्छेदकवैजात्यवत्त्वे सति सारकत्वेन क्रियान्वयित्वे सति कारकान्तरान्वयायोग्यत्वं सिद्धत्वमिति। साध्यक्रियापरिचायकम्-क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकं सत् कारकान्तरान्वययोग्यतावच्छेदकधर्मवत्त्वं साध्यत्वमिति। इदं क्रियालक्षणं न भवितुमर्हति क्रियाघटितत्वेन अन्योन्याश्रयात्। एवंभूतधात्वर्थस्तु फलानुकूलव्यापारः वैयाकरणमते फलविशिष्टव्यापारे धातुशक्तिस्वीकारात्। तत्र फलत्वञ्च कर्तृप्रत्ययसमभिव्याहारे तदधात्वर्थनिष्ठाविशेष्यतानिरूपितप्रकारताश्रयत्वे सति तद्धात्वर्थजन्यत्वम्। विभागजन्यसंयोगरूपे पतत्यादिधात्वर्थे विभागस्य फलत्ववारणाय उत्तरदलम्। संयोगस्य फलत्ववारणाय सत्यन्तम्। अत एव वृक्षात् पर्णं भूमौ पतति-इत्यत्र विभागाश्रयस्य वृक्षस्य संयोगाश्रयस्य भूमेन कर्मत्वम्। व्यापारत्वञ्च धात्वर्थफलजनकत्वे सति धातुवाच्यत्वम्। अनुकूलत्वं संसर्गः। अनुकूलत्वञ्च फलनिष्ठजन्यतानिरूपितजनकत्वम्। धातुर्द्विविधः सकर्मकोऽकर्मकश्च। तत्र फलव्याधिकरणव्यापारवाचकत्वं सकर्मकत्वम्। फलसमानाधिकरणव्यापारवाचकत्वमकर्मकत्वम्। एतच्च लक्षणम् अकर्मकाणामप्यंशद्वयाभिधायकत्वाभिप्रायेण। अकर्मधातुस्थले फलविशिष्टव्यापारो नास्ति किन्तु व्यापार एव अर्थः, तदा कर्मत्वेन कालाद्यतिरिक्तकर्मानन्वय्यर्थकत्वम् अकर्मकत्वम्। शब्दशास्त्रीयकर्मसंज्ञकार्थान्वय्यर्थकत्वं सकर्मकत्वम्। ननु सर्वेषां धातूनां क्रिया आन्तरं कर्म, अत एव "स्तोकमेधते' इत्यादौ क्रियाविशेषणस्य कर्मत्वं स्मरन्ति, एवं सति अकर्मकत्वव्यवहारः कथमिति चेन्न, तद्व्यवहारस्य द्रव्यकर्माभावनिबन्धनत्वात्। अयं भावः । कालाध्वभावदेशापेक्षया आन्तरकर्मापेक्षया च सर्वे धातवः सकर्मका एवेति शास्त्रे अकर्मकपदसामर्थ्यात्, क्वचिद्येऽकर्मका इति भाष्यात्, 'द्रव्ये कर्मणि प्रतियोगिनि सत्यकर्मकाः' इति तद्विवरणात्, ‘अतस्तैः कर्मभिर्युक्तो धातुर्द्रव्यैरकर्मकः' इत्यभियुक्तोक्तेश्च कालाद्यतिरिक्तद्रव्यकर्मप्रतियोगिताभाववन्तो धातवोऽकर्मकपदेन व्यवह्रियन्ते। आन्तरकर्मणा सकर्मणोऽप्यकर्मक-कार्यप्रतिपत्त्यर्थस्य "क्रियाविशेषणात्" इति योगस्यात्रैव तात्पर्यम्, अत एव "सकर्मकाकर्मत्वं द्रव्यकर्मनिबन्धनम्" इत्युक्तम्। अकर्मकधातुयोगे कालादीनां कर्मसंज्ञाया अकर्मकसंज्ञायाश्च युगपद्विधानेन कालाद्यतिरिक्तद्रव्यकर्माभाववन्तो धातवोऽकर्मकाः बाह्यकर्मवन्तो धातवः सकर्मका इति व्यवहारः सिद्धः, एवं सति कर्मत्वेन कालाद्यतिरिक्तद्रव्यकर्मानन्वय्यर्थकत्वमकर्मकत्वम्, शब्दशास्त्रीयकर्मसंज्ञकार्थान्वय्यर्थकत्वं सकर्मकत्वमति निकृष्टं लक्षणम्। इति। वृद्धिक्षयभयजीवितमरणम्। शयनक्रीडारुचिदीप्त्यर्थं धातुगणं तमकर्मकमाहुः।।१।।" इत्यभियुक्तोक्तं सङ्गच्छते "धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात्। प्रसद्धरविवक्षातः कर्मणोऽकर्मिका क्रियाः।।१।।" इत्यथांन्तरवृत्त्यादिना ये अकर्मकास्तेषामपि उक्ताकर्मलक्षणग्रस्तत्वमस्त्येव। अर्थान्तरवृत्तेरकर्मिका क्रिया भवति, यथानदी वहति स्रवतीत्यर्थः। कर्मणो धात्वर्थान्त:प्रवेशादकर्मत्वं यथा-"जीव प्राणधारणे' जीवति, “हदिं पुरोषोत्सर्गे" हदत, अत्र प्राणपुरीषाख्ये कर्मणी धात्वर्थेनैव क्रोडीकृते। नन्वेवं कर्मणो धात्वर्थेनोपसंग्रहादकर्मकत्वे 'जिघ्रति कुसुमम्' Page #10 -------------------------------------------------------------------------- ________________ इत्यादिप्रयोगो न सिध्येदिति चेन्न यद्धात्वर्थोपसंगृहीतकर्मणः कर्तृनिष्ठत्वं तस्यैवाकर्मकत्वाङ्गीकारेण प्राधातोः कर्मणोऽतथात्वेनोक्तप्रयोगोपपत्तेः । कर्मणः प्रसिद्धत्वादकर्मिका क्रिया यथा देवो वर्षति । कर्मणोऽविवक्षातोऽकर्मिका क्रिया यथा-पचति । कर्मणोऽविवक्षा च द्वेधा - कर्मणः सम्बन्धित्वेन विवक्षा धातोर्व्यापारमात्रबोधकत्वेन तात्पर्ये कर्मान्वययोग्यफलस्य त्यागः । एवञ्च सकर्मकाकर्मकभेदेन द्विविधो धातुरिति सिद्धम् । तत्र सकर्मकेभ्यो धातुभ्य कर्तरि कर्मणि च त्यादिप्रत्ययो भवति, यदा कर्तरि प्रत्ययस्तदा कर्तृपदं प्रथमान्तं कर्मपदं द्वितीयान्तम्, यदा कर्मणि प्रत्ययस्तदा कर्म प्रथमान्तं कर्तृपदं तृतीयान्तम् । नीहृकृषवहव्यतिरिक्तदुह्यादिभ्यो द्विकर्मकेभ्यः कर्मणि प्रत्यये अप्रधानं कर्म प्रथमान्तं प्रधानन्तु द्वितीयान्तमेव । नीहृकृषिवहिभ्यः प्रधानकर्मणि प्रत्यये प्रधानकर्म प्रथमान्तमप्रधानं द्वितीयान्तम् । व्यापारद्रयार्थकत्वविवक्षायान्तु दुहादिभ्यः कर्मणि प्रत्यये 'प्रधानकर्मण्याख्येये' इतिबलात् प्रधानकर्मणि प्रत्यये प्रधानकर्मणि उक्तत्वात् ततः प्रथमाः, अप्रधानकर्मणो द्वितीया, बुद्ध्यर्थभक्षार्थकशब्दकर्मक-प्रकृतिकण्यन्तधातुभ्यः प्रधानेऽप्रधाने कर्मणि यथाकामं प्रत्ययो भवति । तद्भिन्नसकर्मकण्यन्तधातुभ्यः प्रधाने कर्मणि प्रत्ययः । प्रधानकर्मत्वञ्च कर्तृप्रत्ययसमभिव्याहारे कर्तृनिष्ठ प्रधानव्यापारविशेषणफलाश्रयत्वम्। उक्तप्रधानकर्मभिन्नकर्मत्वमप्रधानकर्मत्वम्। अकर्मकेभ्यः (कालाद्यतिरिक्तद्रव्यकर्मरहितेभ्यः, अविवक्षितकर्मभ्यः ) कर्तरि त्यादयो भवन्ति तदा कर्तुरुक्तत्वात् प्रथमा । भावे तु कर्तुरनुक्तत्वात् तृतीया भवति । भाव इत्यत्र उत्पत्त्यनुकूलव्यापारवाचक भूधातुप्रकृतिणिगन्तादल् प्रत्ययः । एवञ्च भाव इत्यस्य भावना उत्पादना ( फलोत्पत्त्यनुकूलव्यापारः ) क्रिया इत्यर्थः । भावशब्दस्य भावनेति विवरणाद् मीमांसकमतं निरस्तं भवति । तथाहि मीमांसकाः फलं धात्वर्थ:, भावना (व्यापार: ) प्रत्ययार्थः प्रत्ययार्थः प्रधानमिति (प्रत्ययार्थं प्रति प्रकृत्यर्थस्य विशेषणताया औपगवादौ क्लृप्तत्वात्) पचतीत्यादावेककर्तृका वर्तमाना पचिक्रियेत्यादिक्रियाविशेष्यको बोधः । प्रत्ययार्थव्यापारव्यधिकरणफलवाचकत्वं सकर्मकत्वम्, प्रत्ययार्थव्यापारसमानाधिकरणफलवाचकत्वमकर्मकत्वम् । प्रत्ययार्थव्यापाराश्रयत्वं कर्तृत्वम् । प्रत्ययार्थव्यापारव्यधिकरणफलाश्रयत्वं कर्मत्वम्। व्यापारेणाश्रयाक्षेपात्कर्तुरभिधानम्, कर्माख्याते च प्रधानेन फलेन स्वाश्रयाक्षेपात्कर्मणोऽभिधानमिति वदन्ति । तन्न वैयाकरणसम्मतम्-त्यादिविधायकसूत्रविरोधापत्तेः । सूत्रेण व्यापारस्य प्रत्ययार्थताया अलाभात् पचति, पश्यति पक्वान् इत्यादौ फूत्कारादिप्रतीतयेऽनेकप्रत्ययानां शक्तिकल्पनापेक्षया एकस्य धातोरेव शक्तिकल्पनौचित्यात् । फूत्कारादेः प्रत्ययार्थत्वे गच्छतीत्यादौ तत्प्रतीतिवारणाय तद्बोधे पचिसमभिव्याहारस्यापि कारणत्वकल्पने ऽतिगौरवाच्च । भावविहितघञादीनां व्यापारावाचकत्वे ग्रामो गमनवानित्याद्यापत्तेः, तद्वाचकत्वे तेनापि स्वाश्रयाक्षेपे कर्तुरभिधानापत्तेः । किञ्च गुरु: शिष्याभ्यां पाचयतीत्यादौ प्रयोज्यव्यापारस्याख्यातार्थत्वे संख्यायाः स्ववाचकाख्यातार्थ-व्यापारं ऽन्वयिन्येवान्वयाच्छिष्याभ्यामिति द्विवचनानापत्तेः पाचयतीत्येकवचनानापत्तेश्च गुरोरनभिधानेन तत्र प्रथमाया अनापत्ते, शिष्यशब्दात्तदापत्तेश्च क्रियाप्रधानमाख्यातमिति स्मरणात्, 'प्रत्ययार्थः प्रधानमिति' उत्सर्गस्य त्यागात्, टाबाद्यर्थत्वेन मीमांसकैरभ्युपगतस्य स्त्रीत्वस्य पाचिकादौ विशेषणत्वाभ्युपगमात् प्रत्ययार्थः प्रधानमिति नियमस्य प्रत्युक्तत्वाच्च । तथा च धातुवाच्यत्वं भावनाया इत्येव मतं रमणीयतरमिति । Page #11 -------------------------------------------------------------------------- ________________ उत्पादना (उत्पत्त्यनुकूलव्यापार:) क्रिया इत्यनेन तु क्रियार्थो धातुर्धात्वर्थः क्रियेत्यन्योन्याश्रयोऽत्र दुष्परिहर इति केपाञ्चिदाक्षेपो निरस्त उत्पत्त्यनुकूलव्यापारस्य क्रियात्वात्। किञ्च क्रिया कृतियत्नः, यत्न एव करोत्यर्थ इति मतस्य निरासाय उत्पादना क्रियेति विवरणम्। तथाहि-करोतिर्यनार्थत्वेऽकर्मकतापत्ते, ज्ञानेच्छादिवद्यनस्य कर्तृस्थत्वात् क्रियते घटः स्वयमेवेति प्रयोगस्यासिद्धेश्च करोतेर्यनार्थत्वं न युक्तम्, तदुक्तम्-"व्यापारो भावना सैवोत्पादना सैव च क्रिया। कृञोऽकर्मकतापत्तेर्नहि यत्नोऽर्थ धात्वर्थत्वञ्च' बोधयितुम्। तेन गम्यते ग्रामो रथेनेत्यस्योपपत्तिः। क्रियात्वं न धातुवाच्यतावच्छेदकं क्रिया त्वरूपसामान्यधर्मस्य वाच्यतानवच्छेदकत्वात्। अत एव पचति चैत्र इति वाक्यजन्यशाब्दबोधोत्तरं फूत्कारवान् नवेति संशयानुत्पत्तिः सङ्गच्छते। यदि क्रियात्वरूपसामान्यधर्म एव वाच्यतावच्छेदकः स्यान्नतु फूत्कारत्वादिविशेषधर्मस्ता सामान्यधर्मावच्छिन्नप्रकारकनिश्चयस्य विशेषधर्मावच्छिन्नाभावकाटिसंशयविरोधिता न स्यात्। न चैवं फूत्कारत्वादिविशेषधर्मावच्छिन्नप्रकारशाब्दबोधे जाते सामान्यधर्मावच्छिन्नाभावकोटिकः संशयः स्यादिति वाच्यम्। विशेषधर्मावच्छिन्नप्रकारकनिश्चयोत्तरं सामान्यधर्मावच्छिन्नप्रकारकमानसस्यानुमितेर्वा जननात्। सा च (क्रिया) धातुत्वव्याप्यपचित्वादिना ज्ञायमानसकलधातुवाच्या भावार्थकात्मनेपदेनानूद्यते। (धातुत्वं न शक्ततावच्छेदकम्, तदजानतोऽपि शाब्दबोधदर्शनात्, सर्वधातुभ्यः सर्वक्रियाबोधापत्तेश्च, शक्ततावच्छेदिका च पचाद्यानुपूर्येव) भावार्थकात्मनेपदस्थले युष्मदस्मदर्थस्याभिधेयत्वाभावात् युप्मदस्मत्कर्तृकत्वेऽपि द्वितीयतृतीयत्रिके न भवतः। आत्मनेपदानुवाद्यभावनाया असत्त्वरूपत्वेन द्वित्वाप्रतीतेन द्विवचनादि किन्त्वेकवचनमव तस्यौत्सर्गिकत्वेन संख्यानपेक्षत्वात्। (लिङ्गाद्यनन्वयित्वं सर्वनामपरामर्शायोग्यत्वं वा असत्त्वम्)। अनभिहिते कर्तरि तृतीया भवति। तथा च भावे त्वया मया अन्यैश्च भूयते इत्यादिप्रयोगो भवति। एवञ्च येषां सकर्मकाणां धातूनां कर्मणि सर्वाणि रूपाणि लिखितानि सन्ति, तेषामपि कर्मणोऽविवक्षायां भावे रूपाणि भवन्ति, परन्तु कर्मप्रत्ययघटितेषु लिखितेषु रूपेषु यानि सर्वविभक्तिप्रथमत्रिकैकवचनघटितानि, रूपाणि, तान्येव रूपाणि भवन्तीति। Page #12 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, स्वरान्तधातु ) १. भू सत्तायाम्।। अकर्मकत्वाद्भावे१ वर्तमाना, लट्, यते।। २ सप्तमी, विध्यर्थ, लिङ् - भूयेत।। ३ पञ्चमी, आज्ञार्थ, लोट - भूयाताम्।। ४ ह्यस्तनी, लङ्, - अभूयत्॥ ५ अद्यतनी, लुङ्, - अभावि।। ६ परोक्षा, लिट्, - बभूवे।। ७ आशी: लिङ् - भाविषीष्ट, भविषीष्ठ।। ८ श्वस्तनी, लुट, - भाविता, भविता।। ९ भविष्यन्ती, लूट - भविष्यते, भविष्यते।। १० क्रियातिपत्तिः, लुङ्, - अभाविष्यत, अभविष्यत।। भावे च युष्मदस्मत्सम्बन्धिनोः कर्तृकर्मणोरभावात् प्रथममेव त्रयं भवति, तत्रापि साध्यरूपत्वात संख्यायोगो नास्तीति औत्सर्गिकमेकवचनमेव, तस्य संख्यानपेक्षत्वत्। एवमन्यत्रापि।। निपाताचोपसर्गाश्चा धातवश्चेत्यमी त्रयः। अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम्॥१॥ इत्यनेकार्ततायामर्थान्तरे कर्मणि१. वर्तमान, लूट, Present. भूयते, भूयेते, भूयन्ते। भूयसे भूयेथे, भूयध्वे। भूये, भूयावहे, भूयामहे ।। २ सप्तमी, विध्यर्थ लिङ् Potential. भूयेत, भूयेयाताम्, भूयेरन्। भूयेथाः, भूयेथे भूयेध्वे। भूये, भूयावहे, भूयामहे ।। ३ पञ्चमी आज्ञार्थ, लोट् Imperative भृयताम्, भूयेताम्, भूयन्ताम्। भृयस्व, भूयेथाम्, भूयध्वम्। भृयै, भूयावहै, भूयामहे ।। ४ ह्यस्तनी, लङ् Imperfect. अभूयत, अभूयेताम्, अभूयन्त अभूयथाः, अभूयेथाम, अभूयध्वम्। अभूये, अभूयावहि, अभूयामहि । ५ अद्यतनी, लुङ्, Acrist. अभावि, अभाविषाताम्/ अभाविषत/ अभविषाताम्, अभाविषत अभाविष्ठाः/ अभाविषाथाम्/ अभाविढ्वम्/ अभविष्ठाः, अभविषाथाम्, अभाविड्ढ्वम/ अभाविध्वम्। अभविवम्/ अभविढ्वम्/ अभविध्वम्। अभाविषि/ अभाविष्वहि/ अभाविष्महि। अभिविषि. अभिष्वहि. अभविष्महि।। ६ परोक्षा लिट्, Perfect. बभूवे, बभूवाते, बभूविरे। बभूविषे, बभूवाथे, बभूविढ्वे बभूविध बभूवे, बभूविवहे, बभूविमहे ।। ७ आशी: लिङ् (Benedictive). भाविषीष्ठ/ भाविषीयास्ताम/ भाविषीरन्/ भविषीष्ठ, भविषीयास्ताम्, भविषीरन्। भाविषीष्ठाः/ भाविषीयास्थाम/ भावषीढ़वम् भविषीष्ठाः, भविषीयास्थाम्, भावीध्वम्/ भविषीढ्वम्/ भविषीध्वम्। भाविषीय/ भाविषीवहि। भाविषीमहि। भविषीय, भविषीवहि, भविषीमहि।। ८ श्वस्तनी, लुट्। Future भाविता/ भावितारौ/ भावितार: भविता, भवितारो, भवितारः। भावितासे/ भाविताध्वे/ भविताध्वे/ भवितासे, भवितासाथे, भविताध्वे।। भाविताहे। भवितास्वहे। भावितास्महे। भविताहे, भवितास्वहे भवितास्महे ।। ९ भविष्यन्ती, लुट,II Future भविष्यते/ भाविष्येते/ भाविष्यन्ते/ भविष्यते, भविष्येते, भविष्यन्ते। भविष्यसे/ भाविष्येथे/ भाविष्यध्वे/ भविष्यसे, भविष्येथे, भविष्यध्वे। भाविष्ये/ भाविष्यावहे। भाविष्यामहे। भविष्ये, भविष्यावहे, भविष्यामहे ।। १० क्रियातिपत्तिः लुङ् Conditional. अभिाविष्यत/ अभाविष्येताम्/ अभाविष्यन्त/ अभविष्यत, अभविष्येताम्, अभविष्यन्त। अभाविष्यथाः/ अभाविष्यथाम/ अभाविष्यध्वम्। अभविष्यथाः, अभविष्येथाम्, अभविष्यध्वम्। अभाविष्ये/ अभाविष्यावहि। अभाविष्यामहि। अभविष्ये, अभविष्यावहि. अभविष्यामहि ।। Page #13 -------------------------------------------------------------------------- ________________ धातुरत्नाकर पञ्चम भाग २. पां (पा) पाने।। कर्मणि अघ्रायि, अघ्रा-साताम्, सत, स्थाः, साथाम्, ध्वम्, १ पी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। | द्ध्वम्, सि, स्वहि, स्महि ।। ६ द-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, २ पीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, इमहे।। महि।। ७ घ्रायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, वहि, ३ पी-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि।। यावहै, यामहै।। घ्रासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, ४ अपी-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, महि।। यावहि, यामहि ।। ८ प्रायिता (घ्राता)-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, ५ अपायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ स्महे ।। ध्वम्। षि, ष्वहि, महि।। ९ घ्रायिष् (घास)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, अपायि, अपा-साताम्, सत, स्थाः, साथाम्, ध्वम्, यावहे, यामहे ।। द्ध्वम्, सि, स्वहि, स्महि।।। १० अघ्रायिष् (अघ्रास्)-यत, येताम्, यन्त। यथाः, येथाम्, ६ पप्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। यध्वम्। ये, यावहि, यामहि। ७ पायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। य, ४. ध्यां (मा) शब्दाग्निसंयोगयोः। वहि, महि।। १ ध्मा-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। पासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, वहि, । २ ध्याये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ८ पायिता (पाता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ३ ध्या-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्महे ।। यावहै, यामहै।। ९ पायिष् (पास)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ४ अध्मा-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ये, यावहे, यामहे ।। यावहि, यामहि ।। १० अपायिष् (अपास्)-यत, येताम्, यन्त। यथाः, येथाम्, ५ अध्यायि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम् यध्वम्। ये, यावहि, यामहि। ध्वम्। षि, ष्वहि, ष्महि ।। कर्मणोऽविवक्षायामकर्मकत्वे भावे प्रत्येकं विभक्तेः अध्मायि, अध्मा-साताम्, सत, स्थाः, साथाम्, ध्वम्, प्रथममेकैकमेव रूप विज्ञेयमेवमन्यत्रापि।। ध्वम्, सि स्वहि, स्महि ।। ३ घ्रां गन्धनोपादाने। ६ दधम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। ७ ध्मायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्, य, १ घ्रा-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। वहि, महि।। २ घ्राये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, ध्यासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, महि।। महि।। ३ घा-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। ये, ८ मायिता (ध्माता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, यावहै, यामहै।। स्महे ।। ४ अघ्रा-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ ध्यायिष (ध्यास)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहि, यामहि ।। यावहे, यामहे।। ५ अघ्रायि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/दवम्/ १० अध्यायिष् (अध्मास्)-यत, येताम्, यन्त। यथाः, येथाम्, ध्वम्। षि, ष्वहि, महि।। यध्वम्। ये, यावहि, यामहि। Page #14 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, स्वरान्तधातु) मात ५ ष्ठां (स्था) गतिनिवृत्तौ। अम्नायि, अम्ना-साताम्, सत, स्थाः, साथाम्, १ स्थी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ध्वम्/द्ध्वम्, सि, स्वहि, स्महि।। यामहे ।। ६ मम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। २ स्थीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ७ म्नायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्/ध्वम्, य, महि।। वहि, महि।। ३ स्थी-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, भ्नासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, वहि, यावहै, यामहै।। महि।। ४ अस्थी-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ नायिता (माता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, यावहि, यामहि ।। स्महे ।। ५ अस्थीयि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/वम्/ ९ नायिष् (मास)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ध्वम्। षि, ष्वहि, ष्महि ।। यावहे, यामहे ।। अस्थीयि, अस्थि-षाताम्, षत, थाः, षाथाम्, ड्ढ्व म्। १० अम्मायिष् (अम्मास्)-यत, येताम्, यन्त। यथाः, येथाम्, वम्, षि, प्वहि, महि।। यध्वम्। ये, यावहि, यामहि। ६ स्थास्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ दांम् (दा) दाने। ७ स्थीयिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, वहि, | १ दी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। महि ।। २ दीये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, स्थासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, महि।। महि ।। ३ दी-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। थै, ८. स्थीयिता (स्थाता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यावहै, यामहै।। स्महे ।। ४ अदी-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ स्थीयिष् (स्थास)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहि, यामहि ।। यावहे, यामहे ।। ५ अदीयि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्/ १० अस्थीयिष् (अस्थास्)-यत, येताम्, यन्त। यथाः, येथाम्, ध्वम्। षि, ष्वहि, ष्महि ।। यध्वम्। ये, यावहि, यामहि । अदीयि, अदि-षाताम्, षत, थाः, षाथाम्, ड्व म्/दवम्, अर्थान्तरापेक्षया कर्मण्यप्युदाहृतम्। एवमन्यत्रापि । षि, ष्वहि, महि।। विज्ञेयम्।। ६ दद्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ म्नां (मा) अभ्यासे॥ ७ दीयिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्/ध्वम्, य, वहि, महि।। १ मा-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। दासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, वहि, २ नाये-त, याताम, रन। था:. याथाम. ध्वम। य. वहि. महि।। महि ।। ८ दीयिता (दाता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ३ मा-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्महे।। यावहै, यामहै। ४ अम्ना-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ये, ९ दीयिष् (दास)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहि, यामहि ।। यावहे, यामहे।। ५ अम्मायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/ढ्वम्। १० अदीयिष् (अदास्)-यत, येताम्, यन्त। यथाः, येथाम्, ध्वम्। षि, ष्वहि, महि।। यध्वम्।ये, यावहि, यामहि। Page #15 -------------------------------------------------------------------------- ________________ 4 धातुरत्नाकर पञ्चम भाग ८ जिं (जि) अभिभवे। ६ जिज्रिय-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। १ जी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ७ ब्रायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्/ध्वम्, य, वहि, महि।। २ जीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। द्वेषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, वहि, महि।। ३ जी-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। ८ ब्रायिता (नेता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ४ अजी-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ ब्रायिष् (जेष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहि, यामहि ।।, ५ अजायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व यावहे, यामहे।। म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। १० अज्रायिष् (अज्रेष्)-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। अजायि, अजे-ष्ट, षाताम, षत, थाः, षाथाम्, ड्व म्/ ह्वम्, षि, ष्वहि, महि।। १० किं (क्षि) क्षये। ६ जिग्य्-ए, आते, इरे, इथे, आथे, इढ्वे, इध्वे, ए, इवहे, १ क्षी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। इमहे ।। २ क्षीये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, ७ जायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, महि।। वहि, महि।। जा-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम. य. वहि. | ३ क्षा-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम। यै. महि।। यावहै, यामहै।। ८ जायिता (जेता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | ४ अक्षी-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, स्महे ।। यावहि, यामहि ।। ९ जायिष् (जेष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ५ अक्षायि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्/ यावहे, यामहे ।। ध्वम्। षि, ष्वहि, महि।। १० अजायिष् (अजेष्)-यत, येताम्, यन्त। यथाः, येथाम्, अक्षायि, अक्षे-षाताम्, षत, ष्ठ, षाथाम्, ड्वम्, ढ्वम्, यध्वम्। ये, यावहि, यामहि। षि, ष्वहि, ष्महि ।। ९ प्रिं (ज्रि) अभिभवे। ६ चिक्षिय-ए, आते, इरे, इथे, आथे, इवे इध्वे, ए, इवहे, इमहे ।। १ जी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। २ जीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | | ७ क्षायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम्/ध्वम्, य, वहि, महि।। महि।। ३ ब्री-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, क्षेषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, वहि, यावहै, यामहै।। महि।। ४ अज्री-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ क्षायिता (क्षेता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यावहि, यामहि ।। स्महे ।। ५ अज्रीयि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्/ | ९ क्षायिष् (क्षेष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ध्वम्। षि, ष्वहि, महि।। ___यावहे, यामहे ।। अब्रोयि, अजे-ष्ट, षाताम्, षत, थाः, षाथाम्, ड्ढ्वम्। | १० अक्षायिष् (अक्षेष्)-यत, येताम्, यन्त। यथाः, येथाम्, ट्वम्, षि, ष्वहि, महि।। यध्वम्। ये, यावहि, यामहि। Page #16 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, स्वरान्तधातु ) ११ इं (इ) गतौ। ७ दाविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम्/ध्वम्, य, वहि, महि।। १ ई-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। २ ईये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि ।। दोषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, महि।। ३ ई-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। ८ दाविता (दोता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ४ ऐ-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, स्महे ।। यामहि ।। ९ दायिष् (दोष)-राते, येते, यन्ते। यसे, येथे, यध्वे। ये, ५ अयि-'", पाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्। यावहे, यामहे ।। ध्वम्। षि, ष्वहि, महि।। १० अदाविष् (अदोष)-यत, येताम्, यन्त। यथाः, येथाम्, अयि, ऐ-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ढ्वम्, षि, यध्वम्। ये, यावहि, यामहि। प्वहि, ष्महि।। १३ हूँ (दु) गतौ।। ६ इय्-ए, आते, इरे, इथे, आथे, इध्वे, ए. इवहे, इमहे ।। १ दू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ७ आयिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम्/ध्वम्, य, २ दूंये-त, याताम्, रन्। थाः, याथाम्, ध्वम् य, वहि, महि।। वहि, महि।। ३ दू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, एषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, वहि, यावहै, यामहै।। महि।। ४ अटू-यत, येताम्, यन्त। यथा:, येथाम्, यध्वम्। ये, ८ आयिता (एता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यावहि, यामहि ।। स्महे ।। ५ अद्रावि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्/ ९ आयिष् (एए)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ध्वम्। षि, ष्वहि, ष्महि ।। यावहे, यामहे।। अद्रावि, अद्रो-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/वम्, १० आयिष् (ऐष्)-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। षि, ष्वहि, महि।। ये, यावहि, यामहि। ६ दुदु-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। १२ दुं (दु) गतौ। ७ द्राविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम्/ध्वम्, य, वहि, महि।। १ दू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। दोषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, वहि, २ दूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ३ दू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ८ द्राविता (द्रोता)-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, यावहै, यामहै।। स्महे ।। ४ अद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ द्राविष् (द्रोष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहि, यामहि।। यावहे, यामहे ।। ५ अदावि-'', पाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/वम्/ १० अद्राविष् (अद्रोष्)-यत, येताम्, यन्त। यथाः, येथाम्, ध्वम्। षि, ष्वहि, ष्महि ।। यध्वम्। ये, यावहि, यामहि । अदावि, अदो-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/वम्, १४ शुं (शु) गतौ। पि, ष्वहि, महि।। ६ दुदुव्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे ए. इवहे, | १ शू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। इमहे ।। २ शूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि महि।। Page #17 -------------------------------------------------------------------------- ________________ 6 ३ शू-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अशू-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। ५ अशावि - ", षाताम् षत । ष्ठाः षाथाम्, ड्ढ्वम्/ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अशावि, अशो-षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, षि, ष्वहि ष्महि ।। ६ शुशुव्-ए आते, इरे, इषे, आथे, इदवे, ए, इवहे, इमहे ।। ७ शाविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम् / ध्वम्, य, वहि, महि ।। शोषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, महि ।। ८ शाविता ( शोता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ शाविष् (शोष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अशाविष् (अशोष ) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १५ खुं (स्रु) गतौ। १ स्त्र-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ स्त्रये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ स्नू-यताम्, येताम्, यन्ताम् । यस्व येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अनू-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अस्त्रावि - ", पाताम्, षत । ष्ठाः षाथाम्, ड्वम्/ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अस्त्रावि, अस्त्रो - पाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, षि, ष्वहि ष्महि ।। ६ सुस्रु- वे, वाते, विरे, षे, वाथे, ढ्वे, वे, वहे, महे ।। ७ स्त्राविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्, य, वहि, महि ।। स्त्रोषी - ष्ट, वास्ताम्, रन्, ष्ठाः यास्थाम्, ध्वम्, य, वहि, महि ।। धातुरत्नाकर पञ्चम भाग ८ स्राविता ( स्रोता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ स्राविष् (स्रोष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अस्त्राविष् (अस्रोष्) - यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि । १६ धुं (ध्रु) स्थैर्ये च ।। धू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। धूये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। धू-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम्। यै यावहै, यामहै ।। ४ अधू-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १ २ ३ अध्रावि-" , षाताम् षत। ष्ठाः षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अधावि, अधो-षाताम् षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ढ्वम्, षि, ष्वहि ष्महि ।। ६ दुध्रव्-ए आते, इरे, इषे, आथे, इदवे, ए, इवहे, इमहे ।। ७ ध्राविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम् / ध्वम्, य, वहि, महि ।। धोषी - ष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, ध्वम्, य, वहि, महि ।। ८ धाविता ( धोता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ ध्राविष् (धोष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। ५ १० अघ्राविष् (अध्रोष्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १ २ ३ १७ सुं (सु) प्रसवैश्वर्ययोः । सू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। सूये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। सू-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है ।। ४ असू-यत, येताम्, यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। Page #18 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, स्वरान्तधातु ) ५ असावि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्/ | १० अस्मारिष् (अस्मरिष्)-यत, येताम्, यन्त। यथाः, येथाम्, ध्वम्। षि, ष्वहि, महि।। यध्वम्। ये, यावहि, यामहि। असावि, असो-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्। १९ गू (ग) सेचने॥ ढ्वम्, षि, ष्वहि, महि।। ६ सुसु-ए, वाते, विरे, थे, वाथे, ढ्वे, वे, महे ।। | १ ग्रि-यते, येते, यन्ते। यसे, येथे. यध्वे। ये. यावहे. यामहे ।। ७ साविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्/ध्वम्, य, | २ प्रिये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, वहि, महि।। महि।। सोषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, वहि, | ३ नि-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि ।। यावहै, यामहै।। ८ साविता (सोता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, / ४ अग्रि-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, स्महे ।। यावहि, यामहि।। ९ साविष् (सोष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ५ अगारि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/वम्। यावह, यामहे ।। ध्वम्। षि, ष्वहि, महि।। १० असाविष् (असोष्)-यत, येताम्, यन्त। यथाः, येथाम्, अगारि, अगृ-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ढ्वम्, यध्वम्। ये, यावहि, यामहि। षि, ष्वहि, महि।। १८ स्मृ (स्मृ) चिन्तायाम्। ६ जम्-ए, आते, इरे, इथे, आथे, इवे, ए, इवहे, इमहे ।। | ७ गारिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम्/ध्वम्, य, १ स्मर-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, वहि, महि।। यामहे ।। गृषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, २ सये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि ।। ३ स्मर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ८ गारिता (गर्ता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहै. यामहै।। ४ असमर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ गारिष् (गरिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यावहि, यामहि।। ५ अस्मर् (अस्मारि, अस्मरि)-'', षाताम्, षत। ष्ठाः, | | १० अगारिष् (अगरिष्)-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। पाथाम्, ड्ढ्वम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। अस्मरि, अस्मृ-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, २० घं (घ) सेचने।। ढ्वम्, षि, ष्वहि, महि। | १ घ्रि-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ६ सस्म-रे, राते, रेरि, रिषे, राथे, रिट्वे, रे, रिवहे, रिमहे।।। २ घ्रिये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ७ स्मारिपी (स्मरिषी)-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, महि।। ट्वम्/ध्वम्, य, वहि, महि।। ३ घ्रि-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्मृषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, य, वहि, महि।।। ___ यावहै, यामहै।। ८ स्मारिता (स्मर्ता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | ४ अघ्रि-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, स्महे ।। यावहि, यामहि।। ९ स्मारिष् (स्मरिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ५ अघारि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/वम्/ यावहे, यामहे ।। ध्वम्। षि, ष्वहि, महि।। Page #19 -------------------------------------------------------------------------- ________________ धातुरत्नाकर पञ्चम भाग महि।। अघारि, अघृ-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्, ढ्वम्, | १ स्वर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, पि, ष्वहि, महि।। यामहे ।। ६ ज-ने, घ्राते, घिरे, घ्राथे, घ्रिध्वे, घे, घ्रिवहे, घ्रिमहे।। २ स्वर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ७ घारिपी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्, य, महि।। वहि, महि।। ३ स्वर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, घृषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, वहि, यावहै, यामहै।। महि।। | ४ अस्वर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ घारिता (घा)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यावहि, यामहि।। स्महे ।। ५ अस्वारि (अस्वारि, अस्वरि)-षाताम्, षत। ष्ठाः, षाथाम्, ९ धारिष् (घरिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ड्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। यावहे, यामहे ।। अस्वारि, अस्व-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, १० अघारिष् (अघरिष्)-यत, येताम्, यन्त। यथाः, येथाम्, ढ्वम्, षि, ष्वहि, पहि। यध्वम्। ये, यावहि, यामहि। ६ सस्व-रे, राते, रेरि, रिषे, राथे, रिढ्वे, रिध्वे, रे, रिवहे, २१ औस्वृ (स्व) शब्दोपतापयोः॥ रिमहे।। १ स्वर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ७ स्वारिषी (स्वरिषी)-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, वम्/ध्वम्, य, वहि, महि।। यामहे ।। २ स्वर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | । स्वृषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, य, वहि, महि।। ८ स्वारिता (स्वरिता, स्वर्ता)-", रौ, र:। से, साथे, ध्वे। ३ स्वर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ___हे, स्वहे, स्महे।। ९ स्वारिष् (स्वरिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहै, यामहै।। यावहे, यामहे ।। ४ अस्वर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अस्वारिष् (अस्वारिष्)-यत, रोताम्, यन्त। यथाः, येथाम्, यावहि, यामहि ।। यध्वम्। ये, यावहि, यामहि। ५ अस्वारि (अस्वारि, अस्वरि)-षाताम्, षत। ष्ठाः, षाथाम, उपतापे सकर्मकत्वात् कर्मणि शब्दार्थेऽकर्मत्वाद्भावे।। ड्वम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि।। अस्वारि, अस्व-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, २२ द्वं (द) वरणे॥ दवम्, षि, ष्वहि, महि। १ वर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ६ सस्व-रे, राते, रेरि, रिषे, राथे, रिट्वे, रिध्वे, रे, रिवहे, | २ द्वर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। रिमहे ।। ३ द्वर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ७ स्वारिषी (स्वरिषी)-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, | यावहै, यामहै।। ट्वम्/ध्वम्, य, वहि, महि।। ४ अद्वर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, स्वृषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, य, वहि, महि।। यावहि, यामहि॥ ८ स्वारिता (स्वरिता, स्वर्ता)-", रौ, रः। से, साथे, ध्वे। ५ अद्वारि,अद्वरि-षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्/ हे, स्वहे, स्महे ।। ध्वम्। षि, ष्वहि, ष्महि ।। ९ स्वारिष् (स्वरिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ___ अद्वारि, अद-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, ढ्वम्, यावहे, यामहे ।। षि, ष्वहि, महि।। १० स्वारिष् (अस्वारिष्)-यत, येताम्, यन्त। यथाः, येथाम्, ६ दद्व-रे, राते, रेरि, रि, राथे, रिट्वे, रिध्वे, रे, रिवहे, यध्वम्। ये, यावहि, यामहि। रिमहे।। Page #20 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, स्वरान्तधातु ) ७ द्वारिपी (द्वरिषी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। दूषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, य, वहि, महि ।। ८ द्वारिता (द्वर्ता) - ", रौ, रः । से, साथे, ध्वे । स्महे ।। हे, स्वहे, ९ द्वारिष् (द्वरिष्) - यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अद्वारिष् (अद्वारिष्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । २३ ध्वं (ध्वं) कौटिल्ये ॥ १ ध्वर्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ ध्वर्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ ध्वर्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अध्वर्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । यावहि, यामहि ।। षत । ष्ठा:, षाथाम्, अध्वारि अध्वरि-षाताम्, इदवम्/वम् / ध्वम् । षि, ष्वहि ष्महि ।। अध्वारि, अध्वृषाताम् षत, ष्ठाः षाथाम्, ड्वम्, दवम्, षि, ष्वहि ष्महि ।। ६ दध्व-रे, राते, रेरि, रिषे, राथे, रिढ्वे, रिध्वे, रे, रिवहे, रिमहे ।। ५ ७ ध्वारिषी ( ध्वरिषी) - ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि || ध्वृषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, य, वहि, महि ।। ८ ध्वारिता (ध्वरिता, ध्वर्ता) - ", रौ, रः । से, साथै, ध्वे । हे, स्वहे, स्महे ।। ९ ध्वारिष् (ध्वरिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अध्वारिष् (अध्वरिष्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । कौटिल्येऽकर्मकत्वाद् भावे अर्थान्तरापेक्षया सकर्मकत्वसंभावनया कर्मणि ।। २४ हवं (हवृ) कौटिल्ये ॥ १ ह्वर्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ह्वर्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ३ ४ अह्वर्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अह्वारि अरि-षाताम् षत। ष्ठाः, षाथाम्, ड्ढ्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अह्वारि, अह -षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ढ्वम्, षि, ष्वहि ष्महि ।। ६ जह्व-रे, राते, रेरि, रिषे, राथे, रिढ्वे, रिध्वे, रे, रिवहे, रिमहे ।। ७ ह्रारिषी (ह्ररिषी) - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। हृषी-ष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, द्वम्, य, वहि, महि ॥ ८ ह्वारिता ह्वर्ता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ ह्वारिष् (ह्वरिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अह्वारिष् (अह्वरिष्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । कौटिल्येऽकर्मकत्वाद् भावे अर्थान्तरापेक्षया सकर्मकत्वसंभावनया कर्मणि ।। २५ सृ (सृ गतौ।। १ स्त्रि-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ स्त्रिये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ स्त्रि-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, या है ।। ४ अस्त्रि-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ असार - ", षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ॥ असारि, असृ-षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, द्वम्, षि, ष्वहि ष्महि ।। Page #21 -------------------------------------------------------------------------- ________________ धातुरत्नाकर पञ्चम भाग ६ स-रे, स्राते, रेरि, सृषे, स्राथे, सृवे, , सृवहे, सृमहे ।। २७ तृ प्लवनतरणयोः।। ७ सारिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम्/ध्वम्।। १ तीर-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। य, वहि, महि।। २ तीर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, सृपी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, वहि, | महि॥ महि।। ३ तीर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ८ सारिता सर्ता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यावहै, यामहै।। स्महे ।। ४ अतीर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ सारिष् (सरिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहि, यामहि।। यावहे, यामहे ।। ५ अतारि (अतरि, अतरी)-षाताम्, षत। ष्ठाः, षाथाम्, १० असारिष् (असरिष्)-यत, येताम्, यन्त। यथाः, येथाम्, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। यध्वम्। ये, यावहि, यामहि। अतीरि, अतीर-षाताम, षत, ष्ठाः, षाथाम्, इढ्वम्, २६ ऋ (ऋ) प्रापणे च।। दवम्, षि, ष्वहि, महि।। . ६ ते-रे, राते, रेरि, रिषे, राथे, रिट्वे रिध्वे, रे, रिवहे, रिमहे ।। १ अर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। | ७ तारिषी (तारिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, २ अर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ढ्वम्/ध्वम्। य, वहि, महि।। महि ।। तीर्षी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, वहि, ३ अर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । महि।। यावहै, यामहै।। ८ तारिता (तरिता, तरीता)-", रौ, रः। से, साथे, ध्वे। हे, ४ आर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | स्वहे. स्महे ।। यावहि, यामहि ।। ९ तारिष् (तरिष्, तरीष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ५ आरि -", पाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/वम्/ ये, यावहे, यामहे ।। ध्वम्। षि, ष्वहि, महि।। | १० अतारिष् (अतरीष्,अतरिष्)-यत, येताम्, यन्त। यथाः, अआरि, आर-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, ढ्वम्, येथाम्, यध्वम्। ये, यावहि, यामहि । षि, ष्वहि, महि।। __२८ ट्थें (धे) पाने।। ६ आ-रे, राते, रेरि, रिषे, राथे, रिट्वे, रिध्वे, रे, रिवहे, | १ धी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। रिमहे।। २ धीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ७ आरिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। | महि।। य, वहि, महि।। ३ धी-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ऋषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, य, वहि, महि।। । यावहै, यामहै।। ८ आरिता (अर्ता)-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, | ४ अधी-यत, येताम, यन्त। यथाः, येथाम, यध्वम्। ये, स्महे ।। यावहि, यामहि ॥ ९ आरिष् (अरिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ५ अधायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्। यावहे, यामहे ।। ध्वम्। षि, ष्वहि, ष्महि ।। १० आरिष् (अअरिष्)-यत, येताम्, यन्त। यथाः, येथाम्, | अधायि, अधि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ढ्वम्, यध्वम्। ये, यावहि, यामहि। षि, ष्वहि, महि।। | ६ दि-धे, धाते, धिरे, धिषे, धाथे, धिध्वे, धे, धिवहे, धिमहे ।। Page #22 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, स्वरान्तधातु ) ७ धायिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। धासी - ष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, द्वम्, य, वहि, महि ।। ८ धायिता (धाता ) - '", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ धायिष् (धास् ) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अधायिष् (अधास्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। २९ दैव् (दै) शोधने ॥ १ दा - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ दाये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ दा-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अदा-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि || ५ अदायि-", षाताम् षत । ष्ठाः, षाथाम्, ड्वम् / ढ्वम् / ध्वम् । षि, ष्वहि ष्महि ।। अदायि, अदा-षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, पि, ष्वहि ष्महि ।। ६ द-दे, दाते, दिरे, दिषे, दाथे, दिध्वे, दे, दिवहे, दिमहे ।। ७ दायिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। दासीष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, दवम्, य, वहि, महि ।। ८ दायिता (दाता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ दायिष् (दास्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अदायिष् ( अदास्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ३० ध्यै (ध्यै) चिन्तायाम् ।। १ २ ध्या-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। ध्याये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ ध्या-यताम्, येताम् यन्ताम् यस्व । येथाम् यध्वम् । यै, यावहै, याम है ।। ४ अध्यायत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि यामहि ।। 11 ५ अध्यायि-", षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अध्यायि, अध्या- साताम्, सत्, स्था:, साथाम्, दूध्वम्, ध्वम्, सि, स्वहि, स्महि ।। ६ द- ध्ये, ध्याते, ध्यिरे, ध्यिषे, ध्याथे, ध्यिदवे, ध्यिध्वे ध्येवहे, ध्येमहे ।। ७ ध्यायिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। ध्यासी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, य, वहि, महि ।। ८ ध्यायिता ( ध्याता) -", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ ध्यायिष् (ध्यास् ) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अध्यायिष् (अध्यास् ) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ३१ ग्लै (ग्लै) हर्षक्षये। १ ग्ला- यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ ग्लाये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ ग्ला - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अग्ला - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। अग्लायि-" ', षाताम् षत। ष्ठाः, षाथाम्, ड्वम् / ढ्वम्/ ध्वम् । षि, प्वहि ष्महि ।। अग्लायि, अग्ला- साताम्, सत्, स्था:, साथाम्, दूध्वम्, ध्वम्, सि, स्वहि, स्महि ।। ५. Page #23 -------------------------------------------------------------------------- ________________ - 12 धातुरत्नाकर पञ्चम भाग ६ जग्ल्-ए, आते, इरे। इषे, आथे, इवे, इध्वे। ए, इवहे, | १० अम्लायिष् (अम्लास्)-यत, येताम्, यन्त। यथाः, येथाम्, इमहे ।। यध्वम्। ये, यावहि, यामहि।। ७ ग्लायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। गात्रत्रिनामेऽकर्मकत्वाद्भावे, अर्थान्तरापेक्षया य, वहि, महि।। सकर्मकत्वसम्भावनया कर्मणि। ग्लासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम्, य, वहि, ३३ . (ौ) न्यङ्गकरणे॥ महि।। ८ ग्लायिता (ग्लाता)-", रौ, र: । से, साथे, ध्ये। हे, स्वहे. | १ द्या-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। स्महे ।। | २ द्याये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ ग्लायिष् (ग्लास्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | महि।। यावहे, यामहे ।। | ३ द्या-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अग्लायिष् (अग्लास्)- यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै।। ___ यध्वम्। ये, यावहि, यामहि।। ४ अद्या-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, हर्षक्षयेऽकर्मकत्वाद्भावे, अर्थान्तरापेक्षया सकर्मकत्वसम्भावनाय यावहि, यामहि ।। कर्मणि ५ अद्यायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्। ३२ प्लैं (म्ल) गात्रविनामे।। ध्वम्। षि, ष्वहि, महि।। १ प्ला-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | अद्यायि, अद्या- साताम्, सत्, स्थाः, साथाम्, ध्वम्, यामहे ।। ध्वम्, सि, स्वहि, स्महि ।। २ प्लाये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ६ दद्य्-ए, आते, इरे। इषे, आथे, इवे, इध्वे। ए, इवहे, महि।। | इमहे ।। ३ म्ला-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । ७ द्यायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, यावहै, यामहै।। वहि, महि।। ४ अप्ला-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | द्यासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, वहि, यावहि, यामहि ।। महि। ५ अग्लायि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्। | ८ द्यायिता (द्याता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ध्वम्। षि, ष्वहि, महि।। स्महे ।। अप्लायि, अम्ला- साताम्, सत्, स्थाः, साथाम्, ध्वम्, | ९ द्यायिष् (द्यास)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ध्वम्, सि, स्वहि, स्महि।।। यावहे, यामहे ।। ६ मम्ल-ए. आत, इर। इष, आथ, इट्वे, इध्व। ए, इवह, २० अद्यायिष (अद्यास)-यत. येताम. यन्त। यथाः येथाम, इमहे ।। यध्वम्। ये, यावहि, यामहि ।। ७ म्लायिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्।। य, वहि, महि।। ३४ ३ (दै) स्वप्ने॥ प्लासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, य, वहि, | १ द्रा-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। महि।। २ द्राये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ८ म्लायिता (म्लाता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | ३ द्रा-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्महे ।। यावहै, यामहै।। ९ म्लायिष् (म्लास्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ४ अद्रा-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यावहे, यामहे ।। यावहि, यामहि ।। Page #24 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 13 ५ अद्रायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्।। ९ ध्रायिष् (ध्रास्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ध्वम्। षि, ष्वहि, महि।। यावहे, यामहे ।। अद्रायि, अद्रा- साताम्, सत्, स्थाः, साथाम्, द्ध्वम्, । १० अध्रायिष् (अध्रास्)-यत, येताम्, यन्त। यथाः, येथाम्, ध्वम्, सि, स्वहि, स्महि।। यध्वम्। ये, यावहि, यामहि।। ६ दबू-ए, आते, इरे। इषे, आथे, इढ्वे, इध्वे। ए, इवहे, ३६ कै (कै) शब्द।। इमहे ।। १ का-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ७ द्रायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, २ काये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, वहि, महि।। महि।। द्रासी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, वहि, ३ का-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि।। यावहै, यामहै।। ८ दायिता (द्राता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, । ४ अका-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, स्महे ।। यावहि, यामहि ।। ९ दायिप् (द्रास्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ५ अकायि-'', षाताम्, पत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/. यावहे, यामहे ।। ध्वम्। षि, ष्वहि, महि।। १० अद्रायिष् (अद्रास्)-यत, येताम्, यन्त। यथाः, येथाम्, अकायि, अका- साताम्, सत्, स्थाः, साथाम्, ध्वम्, यध्वम्। ये, यावहि, यामहि।। ध्वम्, सि, स्वहि, स्महि ।। अर्थान्तरापेक्षया कर्मण्युदाहृतम्, एवमग्रेऽपि।। ६ चक्-ए, आते, इरे। इथे, आथे, इढ्वे, इध्वे। ए, इवहे, ३५ . (धै) तृप्तौ।। इमहे ।। १ ध्रा-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। | ७ कायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। २ ध्राये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | य, वहि, महि।। महि ।। ___कासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, वहि, ३ ध्रा-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, । महि।। यावहै, यामहै।। ८ कायिता (काता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, ४ अध्रा-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, स्महे ।। यावहि, यामहि ।। ९ कायिष् (कास्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ५ अध्रायि-'', 'पाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/वम्।। यावहे, यामहे ।। ध्वम्। षि, ष्वहि, महि।। १० अकायिष् (अकास्)-यत, येताम्, यन्त। यथाः, येथाम्, अध्रायि, अध्रा- साताम्, सत्, स्थाः, साथाम्, द्ध्वम्, यध्वम्। ये, यावहि, यामहि।।। ध्वम्, सि, स्वहि, स्महि ।। ३७ - (ग) शब्दे।। ६ दध्र-ए, आते, इरे। इषे, आथे, इवे, इध्वे। ए, इवहे, १ गी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। इमहे ।। ७ ध्रायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम्/ध्वम्। य, २ गीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। वहि, महि।। ३ गी-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ध्रासी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, वहि, यावहै. यामहै। महि।। ४ अगी-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ धायिता (ध्राता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | यावहि, यामहि ।। स्महे ।। Page #25 -------------------------------------------------------------------------- ________________ 14 ५ अगीयि-", षाताम् षत। ष्ठाः षाथाम्, ड्वम्/वम् / ध्वम् । षि, ष्वहि ष्महि ।। अगायि, अगा- साताम्, सत्, स्थाः, साथाम्, दूध्वम्, ध्वम्, सि, स्वहि, स्महि ।। ६ जग्-ए आते, इरे । इषे, आथे, इदवे, इध्वे । ए, इवहे, इमहे || ७ गायिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वन् / ध्वम् । य, वहि, महि ।। गासी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, द्वम्, य, वहि, महि ।। ८ गायिता ( गाता ) - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ गायिष् (गास्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ॥ १० अगायिष् (अगास् ) - यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ३८ रैं (रै) शब्दे ।। १ रा-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ राये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ रा - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अरा-यत, येताम् यन्त । यथा, येथाम् यध्वम् । ये, यावहि, यामहि || ५ अरायि-", षाताम् षत। ष्ठाः षाथाम्, ड्वम्/वम् / ध्वम् । षि, ष्वहि ष्महि ।। अरायि, अरा- साताम्, सत्, स्थाः, साथाम्, दुध्वम्, ध्वम्, सि, स्वहि, स्महि ।। ६ रर् - ए, आते, इरे । इषे, आथे, इदवे, इध्वे । ए, इवहे, इमहे ।। ७ रायिपी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ॥ रासी- ष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, दवम्, य, वहि, महि ।। ८ रायिता (राता ) - ", रौ, रः । से, साथे ध्वे । हे, स्वहे, स्महे ।। ९ रायिष् ( रास्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। धातुरत्नाकर पञ्चम भाग १० अरायिष् (अरास्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ३९ ष्टपैं (ष्टपै) संघाते च ।। १ ष्ट्या - यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे ।। २ ट्याये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ ष्ट्या यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । ४ अष्ट्या यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अष्ट्यायि-", षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/ ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अष्ट्याय, अष्ट्या साताम्, सत्, स्था:, साथाम्, दूध्वम्, ध्वम्, सि, स्वहि, स्महि ।। ६ तष्ट्य्-ए आते, इरे । इषे, आथे, इदवे, इध्वे । ए, इवहे, इमहे ।। ७ ट्यायिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। ष्ट्यासी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, द्वम्, य, वहि, महि ।। ८ ष्ट्यायिता (ष्ट्याता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ ट्यायिष् (ष्ट्यास्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अष्ट्यायिष् (अष्ट्यास् ) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम्। ये, यावहि, यामहि ।। ४० स्तयै (स्त्यै) संघाते च ।। १ स्त्या यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। २ स्त्याये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ स्त्या यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अस्त्या-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। Page #26 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ५ अस्त्यायि-'", षाताम्, षत। ठाः, षाथाम्, ड्ढ्व म्/वम्। | ९ खायिष् (खास्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ध्वम्। षि, ष्वहि, महि।। यावहे, यामहे ।। अस्त्यायि, अस्त्या- साताम्, सत्, स्थाः, साथाम्, द्ध्वम्, | १० अखायिष् (अखास्)-यत, येताम्, यन्त। यथाः, येथाम्, ध्वम्, सि, स्वहि, स्महि ।। यध्वम्। ये, यावहि, यामहि ।। ६ रर-ए, आते, इरे। इषे, आथे, इढ्वे, इध्वे। ए. इवहे, ४२ झै (झै) क्षये॥ इमहे ।। ७ स्त्यायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्।। H/SANA | १ क्षा-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। य, वहि, महि।। २ क्षाये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, स्त्यासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, वहि, | महि।। महि।। ३ क्षा-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ८ स्त्यायिता (स्त्याता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ___ यावहै, यामहै।। स्महे ।। ४ अक्षा-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ स्त्यायिष् (स्त्यास्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहि, यामहि ॥ यावहे, यामहे ।। ५ अक्षायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्। १० अस्त्यायिष् (अस्त्यास्)-यत, येताम्, यन्त। यथाः, येथाम्, ध्वम्। षि, ष्वहि, महि।। यध्वम्। ये, यावहि, यामहि।। अक्षायि, अक्षा- साताम्, सत्, स्थाः, साथाम्, द्ध्वम्, ४१ बैं (खै) खदने। ध्वम्, सि, स्वहि, स्महि ।। | ६ चक्षु-ए, आते, इरे। इषे, आथे, इढ्वे, इध्वे। ए, इवहे, १ खा-यत, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। | इमहे।। २ खाये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ७ क्षायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, महि।। वहि, महि।। ३ खा-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, क्षासी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, वहि, यावहै, यामहै।। महि। ४ अखा-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ क्षायिता (क्षाता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यावहि, यामहि ।। ५ अखायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्/ स्महे ।। ध्वम्। षि, ष्वहि, महि।। ९ क्षायिष् (क्षास्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, अखायि, अखा- साताम्, सत्, स्थाः, साथाम्, द्ध्वम्, यावहे, यामहे ।। ध्वम्, सि, स्वहि, स्महि ।। १० अक्षायिष् (अक्षास्)-यत, येताम्, यन्त। यथाः, येथाम्, ६ चख्-ए, आते, इरे। इषे, आथे, इढ्वे, इध्वे। ए, इवहे, यध्वम्। ये, यावहि, यामहि।। इमहे ।। भावे तु वर्तमानादौ प्रथमत्रिकैकवचनघटितमेव रूपम्। ७ खायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। ४३ जै (जै) क्षये।। य, वहि, महि।। | १ जा-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। खासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, वहि, २ जाये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि ।। महि।। ८. खायिता (खाता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, ३ जा-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्महे ।। यावहै, यामहै।। Page #27 -------------------------------------------------------------------------- ________________ धातुरत्नाकर पञ्चम भाग ४ अजा-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ सीयिता (सीता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यावहि, यामहि ।। स्महे ।। ५ अजायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/वम्/ | ९ सीयिष् (सीस्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ध्वम्। षि, वहि, ष्महि।। यावहे, यामहे ।। अजायि, अजा- साताम्, सत्, स्थाः, साथाम्, द्ध्वम्, | १० असीयिष् (असीस्)-यत, येताम्, यन्त। यथाः, येथाम्, ध्वम्, सि, स्वहि, स्महि।। यध्वम्। ये, यावहि, यामहि।। ६ जज-ए, आते, इरे। इषे, आथे, इढ्वे, इध्वे। ए, इवहे, ___भावे तु वर्तमानादौ प्रथमत्रिकैकवचनघटितमेव रूपम्। इमह।। ४५ मैं ( ) पाके। ७ जायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम्/ध्वम्। य, वहि, महिं।। १ सा-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। जासी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम्, य, वहि, २ स्राये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि ।। महि।। ८ जायिता (जाता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, | ३ सा-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्महे ।। यावहै, यामहै।। ९ जायिष् (जास्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ४ अस्रा-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहे, यामहे ।। यावहि, यामहि ।। १० अजायिप् (अजास्)-यत, येताम्, यन्त। यथाः, येथाम्, | ५ अस्रायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/दवम्/ यध्वम्। ये, यावहि, यामहि।। ध्वम्। षि, ष्वहि, ष्महि ।। भावे तु वर्तमानादौ प्रथमत्रिकैकवचनघटितमेव रूपम्। अस्रायि, अस्रा- साताम्, सत्, स्थाः, साथाम्, ध्वम्, ४४ सैं (सै) क्षये॥ ध्वम्, सि, स्वहि, स्महि ।। १ सी-यते, येते. यन्ते। यसे. येथे. यध्वे। ये यावहे. याम।। । ६ सस्र-ए, आते, इरे। इषे, आथे, इदवे, इध्वे। ए. इवहे. २ सीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, इमहे ।। महि ।। ७ स्रायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ३ सी-यताम्, येताम, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, य, वहि, महि।। यावहै, यामहै।। स्रासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, वहि, ४ असी-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, महि।। यावहि, यामहि ।। ८ स्रायिता (साता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ५ असीयि-'', पाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/वम्/ स्महे।। ध्वम्। षि, ष्वहि, ष्महि।। ९ स्रायिष् (स्रास्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, असीयि, असी- साताम्, सत्, स्थाः, साथाम्, ध्वम्, यावहे, यामहे ।। ध्वम्, सि, स्वहि, स्महि।। १० असायिष् (अस्रास्)-यत, येताम्, यन्त। यथाः, येथाम्, ६ सस्-ए, आते, इरे। इषे, आथे, इवे, इध्वे। ए, इवहे, यध्वम्। ये, यावहि, यामहि।। इमहे ।। ४६ . (त्रै) पाके। ७ सीयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, वहि, महि।। १ श्रा-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। सीसी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, य, वहि, । २ । | २ श्राये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। Page #28 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ३ श्रा-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अश्रा-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। अश्रायि-", षाताम्, षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अश्रायि, अश्रा- साताम्, सत्, स्था:, साथाम्, दुध्वम्, ध्वम्, सि, स्वहि, स्महि ।। ६ शश्रू - ए, आते, इरे। इषे, आथे, इदवे, इध्वे । ए, इवहे, इमहे ॥ ७ श्रायिपी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम्। य, वहि, महि ।। श्रासीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, य, वहि, महि ।। ८ श्रायिता ( श्राता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ श्रायिष् (श्रास्) -यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अश्रायिष् (अश्रास्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ४७ पै (पै) शोषणे ।। पां २ वद्रूपाणि || ४८ ओवैं (वै) शोषणे ।। १ वा यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ वाये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ वा-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अवा-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। ५ अवायि-", षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अवायि, अवा- साताम्, सत्, स्थाः, साथाम्, दूध्वम्, ध्वम्, सि, स्वहि, स्महि ।। ६ वव्-ए, आते, इरे । इषे, आथे, इदवे, इध्वे । ए, इवहे, इमहे ॥ 17 ७ वायिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। वासी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, य, वहि, महि ।। ८ वायिता (वाता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ वायिष् ( वास्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अवायिष् (अवास्) - यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। अर्थान्तरापेक्षया कर्मणि ।। ४९ ष् (स्त्र) वेष्टने || १ २ स्त्रा - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। स्नाये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ स्त्रा-यताम्, येताम्, यन्ताम्, यस्वं । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अस्त्रा-यत, येताम् यन्त । यथा, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अस्त्रायि-", षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/दवम् / ध्वम् । षि, ष्वहि ष्महि ॥ अस्त्रायि, अस्त्रा- साताम्, सत्, स्था:, साथाम्, दुध्वम्, ध्वम्, सि, स्वहि, स्महि ।। ६ सस्त्र - ए, आते, इरे । इषे, आथे, इदवे, इध्वे । ए, इवहे, महे ।। ७ स्नायिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। स्नासी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, वहि, महि ।। ८ स्नायिता ( स्नाता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ स्त्रायिष् (स्त्रास् ) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अस्त्रायिष् (अस्त्रास् ) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। . Page #29 -------------------------------------------------------------------------- ________________ 18 ५० फक् (फक्) नीचैर्गतौ। ९ फक्क् यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे । २ फक्क्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ फक्क्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अफक्क्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अफक्कि ", षाताम् षत । ष्ठाः षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ पफक्क्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ फक्क्यषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि ।। ८ फक्किता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ फक्किष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अफक्किष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । ५ १ तक (तक्) हसने । १ तक्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ तक्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ॥ ३ तक्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अतक्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अताकि (अतकि) - षाताम् षत, ष्ठाः, षाथाम् इदवम्/ ध्वम्, षि, ष्वहि ष्महि ।। ६ तेक्-ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। ७ तकियषीष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ ताकिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ ताकिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहं १० अतकिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । अर्थान्तरापेक्षया कर्मणि ।। धातुरत्नाकर पञ्चम भाग ५२ तकु (तड्क्) कृच्छ्रजीवने । १ तङ्क - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ तङ्कये-त, याताम्, रन् । थाः, याथाम् ध्वम्। य, वहि, महि ।। ३ तङ्क-यताम्, येताम्, यन्ताम् यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अतङ्क-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अन्तङ्कि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। ६ ततङ्क-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ तङ्किषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ तङ्किता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ तङ्किष्-यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे १० अतङ्किय्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । अर्थान्तरापेक्षया कर्मणि ।। ५३ शुक (शुक्) गतौ ॥ शुक्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । शुक्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ शुक्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है। १ २ ४ अशुक्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अशोकि- " , षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, षि, ष्वहि ष्महि ।। ६ शुशुक्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ शोकिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ शोकिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ शोकिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अशोक - यत, येताम् यन्त । यथा, येथाम् यध्वम् । ये, यावहि, यामहि । Page #30 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ५४ बुक्क (बुक्क्) भाषणे ॥ १ बुक्क् यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे 1 २ बुक्क्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम्। य, वहि, महि ॥ ३ बुक्क् यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । ४ अबुक्क्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अबुक्कि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ बुबुक्क् - ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ बुक्किषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ बुक्किता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ बुक्किष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अबुक्किप्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ५५ ओख (ओख) शोषणालमर्थयोः ॥ १ ओख्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ ओख्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ ओख्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ औख-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहिं, यामहि ।। ५ औखि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ओखांच क्रे, क्राते, क्रिरे, कृषे, क्राथे, कृढ्वे क्रे, ओखांबभू-वे, बाते, विरे, विषे, वाथे, विदवे, विध्वे, वे, विवहे, विमहे ।। ओखामा - हे, साते, सिरे। सिषे, साथै, सिध्वे । हे, सिवहे, सिमहे ।। ७ ओखिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ ओखिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ ओखिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० औखिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ५६ राख (राख) शोषणालमर्थयोः । 19 १ २ राख्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । राख्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ राख्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अराख्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अराखि- " ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ रराख-ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। ७ राखिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ राखिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ राखिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अराखिष्-यत, येताम्, यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । ५७ लाख (लाख) शोषणालमर्थयोः ॥ १ लाख - यते, यामहे । येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, २ लाख्ये- त, याताम्, रन् । थाः, याथाम् ध्वम्। य, वहि, महि ।। ३ लाख - यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अलाख्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अलाखि- ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। Page #31 -------------------------------------------------------------------------- ________________ 20 यामहे धातुरत्नाकर पञ्चम भाग ६ ललाख-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ५ अध्राखि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्। ७ लाखिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ध्वम्। षि, ष्वहि, महि।।। वहि, महि।। ६ दधाख-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे. इमहे ।। ८ लाखिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। | ७ ध्राखिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ९ लाखिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | वहि, महि।। ८ धाखिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अलाखिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ ध्राखिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे ५८ द्राख (द्राख्) शोषणालमर्थयोः॥ | १० अध्राखिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ द्राख्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ६० शाख (शाख्) व्याप्तौ। २ द्राख्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। १ शाख्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ३ द्राख्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहे। यावहै, यामहै।। २ शाख्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४ अद्राख्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, महि।। यावहि, यामहि।। ३ शाख्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, अदाखि-", षाताम, षत। ष्ठाः, षाथाम. डढवम/देवम/ यावहै, यामहै।। ध्वम्। षि, ष्वहि, महि।। ४ अशाख्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ६ दद्राख-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। यावहि, यामहि।। ७ द्राखिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य. | ५ अशाखि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्। वहि, महि।। ध्वम्। षि, ष्वहि, महि।। ८ दाखिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ६ शशाख-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ९ द्राखिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ७ शाखिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, यामहे वहि, महि।। १० अद्राखिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम। ये. | ८ शाखिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि। ९ शाखिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ५९ ध्राख (ध्राख्) शोषणालमर्थयोः।। १० अशाखिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ ध्राख्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ___यावहि, यामहि। यामहे। ६१ श्लाख (श्लाख) व्याप्तौ।। २ धाख्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १ श्लाख्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, महि।। यामहे। ३ धाख्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ श्लाख्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि।। ४ अध्राख्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ३ श्लाख्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। Page #32 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) ४ अश्लाख्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ६३ उख (उख) गतौ॥ यावहि, यामहि।। १ उख्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ५ अश्लाखि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्/ | २ उख्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ध्वम्। षि, ष्वहि, ष्महि ।। महि।। ६ शश्ला-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, | ३ उख्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, इमहे ।। यावहै, यामहै।। ७ श्लाखिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, । ४ औख-यत, येताम्, यत। यथाः, येथाम्, यध्वम्। ये, वहि, महि।। यावहि, यामहि ।। ८ श्लाखिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। । ५ औखि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ९ श्लाखिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ध्वहि, महि।। यामहे ६ ऊख्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ ओखिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १० अश्लाखिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वहि, महि।। यावहि. यामहि। ८ ओखिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ६२ कक्ख (कक्ख्) हसने॥ ९ ओखिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १ कक्ख्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० औखिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे। यावहि, यामहि। २ कक्ख्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ६४ नख (नख्) गतौ। महि ।। ३ कख्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६५ णख (नख्) गतौ।। यावहै, यामहै।। १ नख-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४ अकक्ख्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | २ नख्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहि, यामहि।। महि।। ५ अकक्खि -'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ३ नख्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। पि, ष्वहि, ष्महि ।। ४ अनख-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ६ चकक्ख-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | यावहि, यामहि ।। ७ कक्खिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ५ अनाखि-अनखि-षाताम्, षत, ष्ठाः, पाथाम्, ड्ढ्वम्/ वहि, महि।। ध्वम्, षि, ष्वहि, महि।। ८ कक्खिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। । ६ नेरु-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ९ कक्खिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | 0 | ७ नखिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, यामहे वहि, महि।। ८ नखिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अकक्खिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | | ९ नखिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे अर्थान्तरापेक्षया कर्मणि।। १० अनखिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। Page #33 -------------------------------------------------------------------------- ________________ धातुरत्नाकर पञ्चम भाग ६६ वख (वख्) गतौ।। ६८ रख (रख्) गतौ। १ वख्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ रख्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ वख्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ रख्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ३ वख्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ रख्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। अवख-यत, येताम, यन्त। यथाः, येथाम, यध्वम्। ये. | ४ अरख्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५ अवाखि, अवखि- षाताम्, षत। ष्ठाः, षाथाम, | ५ अराखि, अरखि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। - ध्वम्, षि, ष्वहि, महि।। ६ ववज्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ रेख्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ वखिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ७ रखिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, वहि, महि।। महि।। ८ वखिता-'', रौ, रः । से, साथे, ध्वे। हे, स्वहे, स्महे।। । ८ रखिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ वखिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ रखिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अवखिप्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, | १० अरखिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ६७ मख् (मख्) गतौ। ६९ लख (लख्) गतौ। १ पख्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ लख्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ मख्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ लख्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ३ मख्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ लख्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अमख्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अलख्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५ अमाखि, अमखि- षाताम्, षत, ष्ठाः, षाथाम, इदवम्/ ५ अलाखि, अलखि-षाताम्, षत, ष्ठाः, षाथाम्, इवम्/ "ध्वम्, षि, ष्वहि, महि।। ध्वम्, षि, ष्वहि, महि।। ६ मेख-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ लेख्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मखिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ७ लखिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। वहि, महि।। ८ मखिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, रमहे।। |८ लखिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ मखिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ लखिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अमखिप्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, | १० अलखिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यावहि, यामहि । यावहि, यामहि। Page #34 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ७० मखु (मज) गतौ।। १ मङ्ख् - यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे । २ मङ्ख्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ मय्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अम-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अमति - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। ६ ममख्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मजिपी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ मडिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ मडिय्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे १० अमविष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ८ रङ्खिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ रजिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अरङ्घ्रिष्-यत, येताम्, यन्त । यथाः, येथाम् यध्वम् । यावहि, यामहि । ७२ लखु (लड्ख्) गतौ । १ लड्य्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ लख्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ लड्य्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। 23 ४ अलख्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये ये, यावहि, यामहि ।। ५ अलडि - ", षाताम् षत । ष्ठाः, षाथाम्, ड्वम् / ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ललड्ख् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। लङ्घिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम्। य, वहि, महि ।। ८ लखित्ता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ लष्-ियते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ६ ७ ७१ रखु (रख) गतौ। १ रड्ख्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे । २ रड्ख्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ रङ्ख्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अरख्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ४ अरिङ्ख्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, ये, यावहि, यामहि ।। ५ ५ अरद्धि-", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ररख् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ रजिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। १० अलडिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ७३ रिखु (रिङ्ख्) गतौ ।। १ रिङ्ख्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ रिङ्खये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ रिड्स् - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। अरिद्धि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। रिरिद्धि - ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। रिद्धिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम्। य, वहि, महि ।। ८ रिद्धिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ रिद्धिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ६ ७ १० अरिविष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । Page #35 -------------------------------------------------------------------------- ________________ धातुरत्नाकर पञ्चम भाग ७४ इख (इख्) गतौ।। ८ इविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १ इख्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ९ इतिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे २ इख्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १० ऐतिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, महि॥ यावहि, यागहि। ३ इख्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ___यावहै, यामहै।। ७६ ईखु (ई) गतौ।। ४ ऐख्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ये, | १ ई-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।। यामहे। ५ एखि,-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/दवम्/ | २ ईङ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ध्वम्। षि, ष्वहि, महि।। महि।। ६ ईख्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ३ ईङ्ख्-यताम्, येताम्, यन्ताम्, यस्वा येथाम्, यध्वम्। यै, ७ एखिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, यावहै, यामहै।। वहि, महि।। | ४ ऐड्ख्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, ये, ८ एखिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि।। ९ एखिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ५ ऐड्डि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, यामहे ___ष्वहि, महि।। १० अखिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ६ ईड्खा -ञ्चक्रे, म्बभूवे, माहे, इत्यादि।। यावहि, यामहि। | ७ ईड्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७५ इखु (इल) गतौ। महि।। | ८ ईड्डिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १ इख़्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ शता ९ ईड्डिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामहे २ इङ्ख्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १० ऐड्डिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, महि।। यावहि, यामहि। ३ इख़्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। ७७ वल्ग (वल्ग्) गतौ। ४ ऐड्ख्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ये, | १ वल्ग-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।। यामहे। ५ ऐड्डि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | २ वलये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ष्वहि, महि।। महि।। ६ इड्डांच-के क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे।। | ३ वल्ग्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, इलाम्बभू-वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे | यावहै, यामहै।। विवहे, विमहे।। | ४ अवल्ग-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, इलामा-हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, यावहि, यामहि ।। सिमहे ।। | ५ अवल्गि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ७ इङ्खिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, षि, ष्वहि, महि।। महि।। | ६ ववल्ग-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। Page #36 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) - 25 यामहे ७ वल्गिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ७ लगिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। वहि, महि।। ८ वल्गिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे॥ ८ लगिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ वल्गिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ लङ्गिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० अवल्गिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अलगिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ७८ रगु (रङ्ग) गतौ। ८० तगु (तङ्ग) गतौ। १ रडु-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ तह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । २ रग्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ तब्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ रङ्ग-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ तद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अरङ्ग-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अतड्ग-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५ अरङ्गि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ५ अतङ्गि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, प्वहि, महि।। ष्वहि, ष्महि।। ६ ररङ्ग-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ ततङ्क-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ रजिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ७ तड़ियी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि ।। महि।। ८ रङ्गिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ तङ्गिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ रङ्गिय्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ९ तनिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अरङ्गिय्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे यावहि, यामहि। १० अतङ्गिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ७९ लगु (लङ्ग) गतौ। यावहि, यामहि। १ लङ्क-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ८१ श्रगु (श्रङ्ग) गतौ। २ लग्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ श्रडू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। २ श्रब्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ लङ्क-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | महि। यावहै, यामहै।। | ३ श्रङ्ग-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अलङ्ग-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहै यामहै।। यावहि, यामहि।। | ४ अश्रग्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ अलङ्गि-", पाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | यावहि, यामहि।। ष्वहि, ष्महि ।। ५ अश्रङ्गि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, ६ ललङ्ग-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | ष्वहि, महि ।। Page #37 -------------------------------------------------------------------------- ________________ 26 ६ शश्रडू-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ श्रङ्गिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ श्रङ्गिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ श्रङ्गिय्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, याम १० अश्रङ्गिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । ८२ श्लगु (श्लडू) गतौ ।। १ श्लङ्ग-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ श्लङ्ग्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ श्लडू-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अश्लङ्ग्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । यावहि, यामहि ।। ५ अश्लङ्गि-", पाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ शश्लडू-ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। ७ श्लङ्गिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । वहि, महि ।। य ८ श्लङ्गिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ श्लङ्गिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अश्लङ्गिय् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ८३ अगु अङ्ग) गतौ । १ अङ्ग-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ अङ्ग्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ अङ्ग-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, याम है ।। ४ आग्-यत, येताम् यन्त । यथाः येथाम्, यध्वम् । यावहि, यामहि ।। ५ धातुरत्नाकर पञ्चम भाग आङ्गि - " ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। आडू-ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। अङ्गिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । वहि, महि ।। य, ६ ७ ८ अङ्गिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ अङ्गिष्यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, याम १० आङ्गिष्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ८४ वगु (वङ्ग) गतौ ।। वडू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । वङ्ग्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ वडू-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। १ २ ४ अवड्ग्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अवङ्गि - "षाताम् षत, ष्ठाः, षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ववडू-ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। वङ्गिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ वङ्गिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ वङ्गिय्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ६ ७ १० अवतिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ८५ मगु (मङ्ग) गतौ। मडू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । मङ्ग्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ मडू-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। १ २ ४ अमड्-यत, येताम् यन्त । यथा:, येथाम् यध्वम् । ये, यावहि, यामहि ।। Page #38 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ५ अमङ्गि-''पाताम्, षत, ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ४ ऐड्ग्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, प्वहि, महि।। यावहि, यामहि।। ६ ममङ्ग-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ५ ऐङ्गि-''षाताम्, षत, ष्ठाः, षाथाम्, इट्वम्/ध्वम्, षि, ७ मङ्गियी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | वहि, महि।। महि ।। ६ इङ्गा-ञ्चक्रे, म्बभूवे, माहे, इत्यादि। ८ मङ्गिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ इङ्गिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ९ मङ्गिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, महि।। यामहे ८ इगिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अमङ्गिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ इनिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यावहि, यामहि। १० ऐगिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। ८६ स्वगु (स्वङ्ग) गतौ॥ ८८ उगु (उङ्ग) गतौ। १ स्वङ्ग-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ उद्भ-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ स्वड्ब्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि. | २ उड्ब्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ स्व-यताम्, येताम, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ उङ्ग-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अस्वग्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, | ४ औङ्ग्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५ अस्वङ्गि-'"षाताम्, षत, ष्ठाः, षाथाम. डढवम/ध्वम. षि | ५ औङ्गि-", षाताम्, षत, ष्ठाः, षाथाम, ड्ढवम्/ध्वम, षि, ष्वहि, महि।। ष्वहि, महि।। ६ सस्वङ्क-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | ६ उङ्गा-चक्रे, म्बभूवे, माहे, इत्यादि। ७ स्वङ्गियी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य. | ७ उङ्गियी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, वहि, महि।। ___ महि।। ८ स्वड़िता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे. स्महे॥ |८उगिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ स्वनिय्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ उनिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० औगिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अस्वनिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ८९ रिगु (रिङ्ग) गतौ। ८७ इगु (इङ्ग) गतौ। | १ रिङ्ग-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ इङ्ग-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | | २ रिज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ इङ्ग्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ३ रिङ्ग-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। ३ इङ्ग-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अरिङ्ग-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै, यामहै।। यावहि, यामहि ।। Page #39 -------------------------------------------------------------------------- ________________ 28 धातुरत्नाकर पञ्चम भाग ५ अरिङ्गि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ४ अत्वग्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, प्वहि, ष्महि।। यावहि, यामहि।। ६ रिरिङ्ग-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ५ अत्वगि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, ७ रिङ्गियी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ष्महि ।। वहि, महि।। | ६ तत्व-गे, गाते, गिरे, गिषे, गाथे, गिध्वे, गे, गिवहे, ८ रिङ्गिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। । गिमहे।। ९ रिङ्गिय्-यतें, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ७ त्वगिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, यामहे वहि, महि।। १० अरिङ्गिय्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ त्वगिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि। ९ त्वङ्गिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९० लिगु (लिङ्ग) गतौ।। यामहे १० अत्वनिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ लिङ्ग-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यावहि, यामहि। यामहे। __९२ युगु (युङ्ग) वर्जने॥ । २ लिये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १ युङ्ग-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। ३ लिङ्ग-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ युज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ युग-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अलिङ्ग्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै, यामहै।। यावहि, यामहि।। ४ अयुग्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ अलिङ्गि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, | यावहि, यामहि॥ पि, ष्वहि, ष्महि ।। | ५ अयुङ्गि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ६ लिलिङ्क-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | ष्वहि. महि।। ७ लिङ्गियी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ६ युयुद्ध- गे, गाते, गिरे, गिषे, गाथे, गिध्वे, गे, गिवहे, वहि, महि।। गिमहे ।। ८ लिङ्गिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ७ युगियी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ९ लिङ्गिय्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, महि।। यामहे ८ युङ्गिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अलिङ्गिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ युगिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे १० अयुनिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९१ त्वगु (त्वङ्ग) कम्पने च।। यावहि, यामहि। १ त्वर-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ९३ जुगु (जुङ्ग) वर्जने। २ त्वब्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ जुङ्ग-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ त्वङ्ग-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । २ जुङ्ग्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। Page #40 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 29 महि। ३ जुङ्ग-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ९५ गग्घ (गग्घ्) हसने। यावहै, यामहै।। | १ गग्य्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४ अजा -यत, येताम्, यन्त। यथाः, यथाम्, यध्वम्। ये, २ गग्ध्ये-त. याताम, रन। थाः, याथाम, ध्वम। य, वहि, यावहि, यामहि।। ५ अजुङ्गि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ३ गग्य्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ष्वहि, महि।। यावहै, यामहै।। ६ जुजुङ्क- गे, गाते, गिरे, गिषे, गाथे, गिध्वे, गे, गिवहे, | ४ अगग्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, गिमहे ।। यावहि, यामहि।। ७ जुङ्गियी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ५ अगग्धि-''षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, महि।। ष्वहि, महि।। ८ जुङ्गिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। | ६ जगग्य्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ९ जुङ्गिय्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ७ गग्घिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, यामहे वहि, महि।। १० अजुङ्गिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ गग्यिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि। ९ गग्घिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ९४ वुगु (वुङ्ग) वर्जने। १० अगग्घिष्य्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, . १ वुङ्ग-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | यावहि, यामहि। २ वुझ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, हसनेऽकर्मकत्वाद्भावेऽर्थान्तरापेक्षया च कर्मणि।। महि। ९६ दघु (दङ्ग) पालने। ३ वुङ्ग-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। १ दङ्ग-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४ अवुग्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, २ दथ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ___ महि। यावहि, यामहि।। ३ दङ्ग-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ५ अवुङ्गि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ___ यावहै, यामहै।। ___ प्वहि, महि।। ४ अदङ्क-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ६ वुवुडू- गे, गाते, गिरे, गिषे, गाथे, गिध्वे, गे, गिवहे, गिमहे।। ५ अदधि-", षाताम्, षत, ष्ठाः, षाथान्, ड्ढ्वम्/ध्वम्, षि, ७ वुङ्गियी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ____ष्वहि, ष्महि।। महि।। ६ ददङ्क- ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ बुङ्गिता-'", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।।। ७ दविषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। ९ वुङ्गिय्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ दविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ दविण्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अवुङ्गिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यामहे यावहि, यामहि। १० अदद्धिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। Page #41 -------------------------------------------------------------------------- ________________ 30 धातुरत्नाकर पञ्चम भाग ९७ शिघु (शिङ्क) आघ्राणे।। ९९ शुच (शुच्) शोके॥ १ शिङ्क-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १ शुच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामहे। २ शुच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ शिट्ट्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। महि। ३ शुच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ शिङ्क-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अशुच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अशिङ्क-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५ अशोचि-'", षाताम्, षत, ष्ठाः, षाथाम्, 'ड्ढ्वम्/ध्वम्, ५ अशिङ्गि-", षाताम, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि, महि।। षि, ष्वहि, महि।। ६ शुशुच्- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ शिशिङ्क- ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे।।। ७ शोचिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ७ शिङ्गिपी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। चहि, महि।। ८ शोचिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे. स्महे ।। ८ शिद्धिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ९ शोचिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ शिविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यामहे यामह १० अशोचिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अशिविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १०० कुच (कुच्) शब्दे तारे।। ९८ लघु (लङ्ग) शोषणे॥ १ कुच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । १ लङ्क-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ कुच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ लथ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ कुच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ लङ्क-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अकुच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अलङ्क-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५ अकोचि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ५ अलड्डि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, षि, ष्वहि, महि।। वहि, महि।। ६ चुकुच्- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ ललङ्क- ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। | ७ कोचिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ७ लङ्घिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। वहि, महि।। ८ कोचिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ लविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ कोचिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ लडिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अकोचिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अलविप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहि, यामहि। यावहि, यामहि। पाह, माहा Page #42 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) १०१ क्रुञ्च (क्रुञ्च) गतौ ।। I १ क्रुच्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ क्रुच्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ क्रुच्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अक्रुच्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ५ अक्रुञ्चि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, पि, ष्वहि ष्महि ।। ६ चुक्रुच् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ क्रुञ्चिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । वहि, महि ।। य ८ क्रुञ्चिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कुञ्चिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अक्रुञ्चिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १०२ कुञ्च च (कुञ्च्) कौटिल्याल्पीभावयोः ।। १ कुच् यंत येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कुच्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ कुच्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अकुच्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अकुञ्चि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, पि, ष्वहि ष्महि ।। ६ चुकुञ्च - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कुञ्जिपी - प्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ कुञ्चिता - " रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कुञ्जिप्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अकुञ्चिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । १ २ ३ लुच् - यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै । ४ अलुच्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। 31 अर्थान्तरापेक्षया कर्मणि ।। १०३ लुञ्च (लुञ्च) अपनयने ।। लुच् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । लुच्ये - त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । ५ अलुञ्चि -", षाताम् षत, ष्ठाः षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ७ ६ लुलुञ्च - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। लुञ्चिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ लुञ्चिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ लुञ्चिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १ २ १० अलुञ्चिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, ग्रामहि । १०४ अर्च (अर्च् ) पूजायाम् । अर्च् - यते येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । अर्च्य - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ अर्च् - यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ आर्च्-यत, येताम्, यन्त । यथा येथाम् यध्वम् । ये, यावह, यामहि ।। ५ आर्चि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, पि, ष्वहि ष्महि ।। आनर्च - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। अर्चिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य हि महि ॥ ८ अर्चिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ अर्चिष्-यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे ६ ७ ये. १० आर्चिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि । Page #43 -------------------------------------------------------------------------- ________________ धातुरत्नाकर पञ्चम भाग १०५ अञ्चू (अ) गतौ च।। १०७ चयू (चञ्च) गतौ।। १ अच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ चच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ अच्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, | २ चच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ चच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ अच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहै, यामहै।। यावहै, यामहै।। | ४ अचच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ आच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि।। ५ अचञ्चि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ५ आचि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, षि, ष्वहि, महि।। ष्वहि, महि।। ६ चचञ्च- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ आनञ्- चे, चाते, चिरे, चिषे, चाथे, चिध्वे, चे, चिवहे, चिमहे ।। ७ चञ्चिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। ७ अञ्चिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ८ चञ्चिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। ८ अञ्चिता-", रौ, २ः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। | ९ चञ्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ अशिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अचञ्चिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० आञ्चिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १०८ तशू (तञ्च) गतौ। १०६ वझू (व) गतौ॥ | १ तच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ वच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । २ तच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ वच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ३ तच-यताम, येताम. यन्ताम, यस्व। येथाम, यध्वम। यै, ३ वच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अतच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अवच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५ अतञ्चि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ५ अवञ्चि -'", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, __षि, ष्वहि, ष्महि ।। षि, वहि, महि।। ६ तत- ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे. इमहे ।। ६ ववञ्च- ए. आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ तजिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ वञ्चिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि. महि।। महि।। ८ वञ्चिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।।। | ८ तञ्चिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ वशिष-यते, येते. यन्ते। यसे. येथे. यध्वे। ये. यावहे. | ९ तञ्चिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अवशिष्-यत, येताम, यन्त। यथाः, येथाम, यध्वम। ये । १० अतञ्चिष्-यत, येताम्, यन्त। यथाः, येथाम. यध्वम। ये. यावहि, यामहि। यावहि, यामहि। Page #44 -------------------------------------------------------------------------- ________________ यामहे भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) १०९ त्वञ्चू (त्व) गतौ। १११ मुञ्चू (मु) गतौ। १ त्वच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ मुच-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ त्वच्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, | २ मुच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ मुच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ त्वच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अमुच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अत्वच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि।। ५ अमुञ्चि -'', षाताम्, षत, ष्ठाः, पाथाम्, ड्वम्/ध्वम्, ५ अत्वञ्चि -'', षाताम, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, ष्वहि, ष्महि।। पि, वहि, महि।। ६ मुमुञ्च- ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ तत्वञ्च- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। । ७ मुञ्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ७ त्वञ्चिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, महि।। वहि, महि।। ८ मुञ्चिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। त्वञ्चिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ मुञ्चिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ त्वनिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यामहे १० अमञ्जिष-यत, येताम, यन्त। यथाः, येथाम, यध्वम्। ये, १० अत्वञ्चिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहि, यामहि। यावहि, यामहि। ११२ मुझू (मुञ्च) गतौ।। ११० मञ्चू (म) गतौ॥ | १ पुच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ मच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ प्रच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ मच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | ३ प्रच-यताम, येताम, यन्ताम्, यस्व। येथाम, यध्वम्। यै, ३ मच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अमुच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अमच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहि, यामहि।। यावहि, यामहि ।। ५ अप्रचि-", षाताम, षत, ष्ठाः, षाथाम, इदवम्/ध्वम्, षि, ५ अमञ्चि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ___ष्वहि, महि।। षि, ष्वहि, ष्महि ।। | ६ मुञ्च- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ ममञ्च- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मुञ्चिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ७ मञ्चिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, वहि, महि।। महि।। | ८ म॒ञ्चिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ मञ्चिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ मञ्चिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ पुञ्चिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अमञ्चिष्-यत, येताम्, यन्त। यथाः. येथाम. यध्वमाये १० अमुश्चिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम। ये. यावहि, यामहि। यावहि, यामहि। Page #45 -------------------------------------------------------------------------- ________________ 34 धातुरत्नाकर पञ्चम भाग ११३ मृच् (पुच्) गतौ। ११५ ग्लुचू (ग्लुञ्च्) गतौ।। १ मच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ ग्लुच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ मुच्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि।। यामहे । ३ मृच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ ग्लुच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अप्रुच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ३ ग्लुच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि ।। यावहै, यामहै।। ५ अप्रुचि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | ४ अग्लुच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, प्वहि, ष्महि।। यावहि, यामहि।। ६ मुमृच्- ए. आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ५ अग्लुञ्चि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ७ प्रोचिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, षि, ष्वहि, महि।। वहि, महि।। |६ जुग्लुञ्च- ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ प्रोञ्चिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ७ ग्लुञ्चिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ प्रोचिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | वहि, महि।। यामहे ८ ग्लुञ्चिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अम्रोचिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ ग्लुञ्चिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे ११४ म्लुचू (म्लुच्) गतौ। १० अग्लुञ्चिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ प्लुच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यामहे। ११६ पस्च (सस्च्) गतौ। २ प्लुच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, / १ सञ्च-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। २ चश्चये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ प्लुच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | महि। यावहे, यामहै।। सञ्च-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अम्लुच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै, यामहै।। यावहि, यामहि।। ४ असञ्च-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ अम्लोचि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, | यावहि, यामहि।। षि, ष्वहि, महि।।। ५ असश्चि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, ६ मुम्लुच- ए. आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। षि, ष्वहि, ष्महि ।। ७ म्लोचिपी-ष्ट, यास्ताम, रन। ष्ठाः. यास्थाम. ध्वम। य. | ६ ससश्च- ए. आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। वहि, महि ।। ७ सश्चिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | वहि, महि।। ८ प्लोचिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ प्लोचिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | | ८ सश्चिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ सश्चिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० अम्लोचिष्-यत, येताम्. यन्त। यथाः, येथाम्, यध्वम्। ये, १० असश्चिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। Page #46 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 35 ११७ ग्रुच् (ग्रुच्) स्तेये।। गतावपि केचित् ११९ म्लेछ (म्लेच्छ) अव्यक्तायां वाचि।। १ ग्रुच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ म्लेच्छ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ ग्रुच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ३ ग्रुच्-यताम्, 'येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, २ मलेच्छ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अग्रुच्-यत, येताम, यन्त। यथाः, येथाम्, यध्वम्। ये, | ३ प्लेच्छ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि ।। यावहै, यामहै।। ५ अग्रोचि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, | ४ अम्लेच्छ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, षि, ष्वहि, ष्महि ।। यावहि, यामहि ।। ६ जुग्रुच्- ए, आते, इरे, इथे, आथे, इध्वे, ए. इवहे. इमहे ।। । ५ अम्लेच्छि-", षाताम्, षत, ष्ठाः, षाथाम, डढवम/ध्वम. षि, ष्वहि, महि।। ७ ग्रोचिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। ६ मिम्लेच्छ-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ प्रोचिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। । ७ ग्लेच्छिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। ९ ग्रोचिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ म्लेच्छिता-",रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे | ९ प्लेच्छिष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अग्रोचिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे यावहि, यामहि। १० अम्लेच्छिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, ११८ ग्लुचू (ग्लुच्) स्तेये।। यावहि, यामहि। १ ग्लुच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १२० लछ (लच्छ) लक्षणे।। यामहे। १ लच्छ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ ग्लुच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यामहे। २ लच्छ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ ग्लुच्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, . महि। यावहै, यामहै।। ३ लच्छ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अग्लुच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहै, यामहै। यावहि, यामहि।। ४ अलच्छ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ अग्लोचि -", षाताम, षत, ष्ठाः, षाथाम, ड्वम्/ध्वम्, | यावहि, यामहि।। __षि, ध्वहि, महि।। ५ अलच्छि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ६ जुग्लुच- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। षि, ष्वहि, महि।। ७ ग्लोचिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ६ ललच्छ्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, महि।। ७ लच्छिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ८ ग्लोचिता-", रौ, रः। से, साथे. ध्वे। हे. स्वहे. स्महे।। वहि, महि।। ९ ग्लोचिष-यते, येते, यन्ते। यसे. येथे. यध्वे। ये. यावहे |८ लच्छिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे. स्महे ।। यामहे ९ लच्छिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० अग्लोचिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १० अलच्छिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। महि। Page #47 -------------------------------------------------------------------------- ________________ 36 धातुरत्नाकर पञ्चम भाग १२१ लाछु (लाञ्छ्) लक्षणे॥ १२३ आछु (आञ्छ्) आयामे।। १ लाञ्छ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १ आञ्छ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामहे। २ लाञ्छ् ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, २ आञ्छ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ लाञ्छ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । ३ आञ्छ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अलाञ्छ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ आञ्छ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि ।। ५ अलाच्छि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, । ५ आच्छि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, षि, ष्वहि, महि।। वहि, महि।। ६ ललाञ्छ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। ६ आञ्छ्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ७ लाञ्छिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ आच्छिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। | वहि, महि।। ८ लाञ्छिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। |८ आञ्छिता-".सै. रः। से. साथे. ध्वे। हे. स्वहे. स्महे ।। ९ लाञ्छिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ आञ्छिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अलाञ्छिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० आञ्छिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १२२ वाछु (वाञ्छ्) इच्छायाम्।। १२४ ह्रीछ (ह्रीच्छ्) लञ्जायाम्।। १ वाञ्छ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १ ह्रीच्छ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामह। यामहे। २ वाञ्छ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ ह्रीच्छये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ वाञ्छ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ ह्रीच्छ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै। ४ अवाञ्छ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अह्रीच्छ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५ अवाच्छि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, | ५ अह्रीच्छि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, महि।। षि, ष्वहि, ष्महि।। ६ ववाञ्छ्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। | ६ जिह्रीच्छ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ वाञ्छिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ७ ह्रीच्छिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। वहि, महि।। ८ वाञ्छिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। |८ ह्रीच्छिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ वाञ्छिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ ह्रीच्छिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अवाञ्छिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अह्रीच्छिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। Page #48 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया ( भ्वादिगण, व्यञ्जनान्तधातु ) अर्थान्तरापेक्षया कर्मणि ।। १२५ हुर्छा (हूर्छ) कौटिल्ये ।। १ हूर्छ - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । हूर्छये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । २ ३ हूर्छ -यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यावहै, यामहै ।। ४ अहूर्छ -यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अहूर्छि - ", पाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, प्वहि ष्महि ।। ६ जिहूर्छ - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ हूर्छिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ हूर्छिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ हूर्छिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अहूर्छिष्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । || अर्थान्तरापेक्षया ।। १२६ मुर्छा (मूर्छ) मोहसमुच्छ्राययोः । १ मूर्छ - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ मूर्छये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ मूर्छ - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । ४ अमूर्छ -यत, येताम् यन्त । यथाः येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अमूर्छि- ', षाताम् षत, ष्ठाः, षाथाम्, ड्दवम् / ध्वम्, षि, प्वहि ष्महि ।। ६ मुमूर्छ - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मूर्छिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ मूर्छिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ मूर्छिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, याम १० अमूर्छिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । समुच्छ्रा सकर्मकोऽपि ।। १२७ स्फुर्छा (स्फूर्छ) विस्मृतौ ।। १ स्फूर्छ- यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । 37 २ स्फूर्छये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ स्फूर्छ-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अस्फूर्छ -यत, येताम्, यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अस्फूर्छि-'', षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ ७ पुस्फूर्छ - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। स्फूर्छिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ स्फूर्छिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ स्फूर्छिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अस्फूर्छिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १२८ स्मुर्छा ( स्मूर्छ) विस्मृतौ ।। येते, यन्ते । यसे येथे यध्वे । ये, यावहे, १ स्मूर्छ - यते, यामहे । २ स्मूर्छये - त, याताम्, रन् । थाः, याथाम् ध्वम्। य, वहि, महि । ३ स्मूर्छ -यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अस्मूर्छ-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। ५ अस्मूर्छि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। Page #49 -------------------------------------------------------------------------- ________________ धातुरत्नाकर पञ्चम भाग ६ सुस्मूर्छ-ए, आत, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ५ अधर्जि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ७ स्मूर्छिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। हि, महि।। | ६ दधृज-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ स्मूर्छिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ७ धृर्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ९ स्मूर्छिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | महि।। । यामहे ८ धृर्जिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अस्मूर्छिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ धृर्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे १२९ युछ (युच्छ्) प्रमादे।। १० अधृर्जिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ युच्छ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १३१ धृजु (धृङ्ग्) गतौ। यामहे। २ युच्छ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ धृञ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, महि। यामहे। ३ युच्छ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ धृञ्जये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अयुच्छ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ३ धृ-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि ।। ___ यावहै, यामहै।। ५ अयुच्छि-'', षाताम्, षत, ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, | ४. अधृज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, पि, वहि, महि।। यावहि, यामहि ।। ६ युयुच्छ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ५ अधृञ्जि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, ७ युच्छिपी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ष्महि ।। वहि, महि।। | ६ दधृञ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ यच्छिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ७ धुञ्जिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ९ युच्छिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | महि।। यामहे ८ धृञ्जिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अयुच्छिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ धृञ्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे अर्थान्तरापेक्षया कर्मणि।। १० अधृञ्जिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १३० धृज (धृज) गतौ।। यावहि, यामहि। १ धृज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १३२ ध्वज (ध्वज्) गतौ॥ २ धृज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। । | १ ध्वज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ धृज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ ध्वज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अधज-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ध्वज-यताम. येताम, यन्ताम. यस्व। येथाम, यध्वम। ये, यावहि, यामहि।। यावहै, यामहै।। Page #50 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) ४ अध्वज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अध्रज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि।। अध्वाजि, अध्वजि-'', षाताम्, षत, ष्ठाः, षाथाम, ५ अध्राजि, अध्रजि-षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, इवम्/ध्वम्, षि, ष्वहि, महि।। षि, ष्वहि, महि।। ६ दध्वज-ए आते. इरे. इषे, आथे. इध्वे, ए. इवहे. इमहे।। ६ दधज-ए, आते. इरे. इषे. आथे. इध्वे. ए. इवहे. इमहे ।। ७ ध्वजिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ७ ध्रजिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, वहि, महि।। महि।। ८ ध्वजिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ ध्रजिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ ध्वजिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ प्रजिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अवजिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अध्रजिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १३३ ध्वजु (ध्वञ्) गतौ॥ १३५ ध्रजु (ध्र) गतौ। १ ध्व-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १ ध्र-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामहे। २ ध्व ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ ध्राये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ ध्वज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ ध्र-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अध्वज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अध्र-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५ अध्वञ्जि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, | ५ अध्रञ्जि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, पि, ष्वहि, महि।। __ष्वहि, महि।। ६ दध्वञ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ दध्रञ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ७ ध्वञ्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ७ ध्रञ्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, वहि, महि।। महि।। ८ ध्वञ्जिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ प्रञ्जिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ ध्वञ्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ ध्रञ्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अध्वञ्जिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अप्रअिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १३४ ध्रज (ध्रज्) गतौ॥ १३६ वज (वज्) गतौ। १ ध्रज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ वज-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ ध्रज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। २ वज्ये-त. याताम, रन। थाः, याथाम, ध्वम। य, वहि, महि। ३ ध्रज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ वज-यताम, येताम्, यन्ताम्, यस्वा येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। Page #51 -------------------------------------------------------------------------- ________________ 40 ४ अवज्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। " ५ अवाजि, अवजि - " षाताम्, षत, ष्ठाः, षाथाम्, दवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ववज्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ वजिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ वजिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ वजिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ये, १० अवजिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । यावहि, यामहि । १३७ (व्रज्) गतौ। १ व्रज् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ व्रज्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ व्रज्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । ४ अव्रज्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अवाजि, अव्रजि-षाताम् इदम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ वव्रज्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ व्रजिपी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ व्रजिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ वजिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे षत, gl:, षाथाम्, १० अवजिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १३८ षस्ज (सस्ज्) गतौ ।। १ सज्ज्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ सज्ज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ सज्ज्यताम्, येताम् यन्ताम्, यस्व येथाम्, यध्वम् । यै, यावहै, यामहै ।। धातुरत्नाकर पञ्चम भाग ४ असज्ज्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ५ असज्जि - " , षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ससज्ज्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। सज्जिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ॥ ८ सज्जिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ सज्जिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ६ ७ १० असज्जिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १३९ अज (वी) क्षेपणे च ॥ वी - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । वीये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ वी - यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अवी-यत, येताम् यन्त । यथा येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अवायि-" १ २ ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। अवायि, अवे-षाताम् षत, ष्ठाः, षाथाम्, इदवम्/दवम्, षि, ष्वहि ष्महि ।। ६ विव्यू- ए, आते, इरे, इषे आथे, इध्वे, इदवे, ए, इवहे, महे ।। ७ वायिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। वेषी-ष्ट, यास्ताम्, रन्, ष्ठा, यास्थाम्, द्वम्, य, वहि, महि ।। ८ वायिता (वेता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ वायिष् (वेष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अवायिष् (अवेष्) -यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । Page #52 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) १४० कुजू (कुज्) स्तेये ॥ १ कुज्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कुज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ कुज्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अकुज्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अकोजि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चुकुज् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कोजिपी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ कोजिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कोजिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अकोजिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १४१ खुजू (खुज्) स्तेये । खुज् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे। खुज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ खुज्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । १ २ ४ अखुज्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अखोजि -", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, पि, ष्वहि ष्महि ।। ६ चुखुज्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ खोजिपी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । हि महि || य ८ खोजिता - ", रौ, र: 1 से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ खोजिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, ग्रामहे १० अखोजिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १४२ अर्ज (अर्ज) अर्जने ॥ १ अर्ज्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ अर्ज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ अर्ज्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, याम है ।। ४ आर्ज्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। आर्जि- " ', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ आनर्ज्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ अर्जिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम्। य, वहि, महि ।। ८ अर्जिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ अर्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, याम ५ १० आर्जिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि । १४३ सर्ज (सर्ज्) अर्जने।। सर्ज्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । सर्ज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ सर्ज्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ असर्ज्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। असर्जि - " ', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ससर्ज - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। सर्जिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ सर्जिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ सर्जिष्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, याम १० असर्जिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १ २ 41 ५ ६ ७ Page #53 -------------------------------------------------------------------------- ________________ 42 १४४ कर्ज (कर्ज्) व्यथने । १ कर्ज्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कर्ज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ कर्ज्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अकर्ज्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अकर्जि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, प्वहि ष्महि ।। ६ चकर्ज-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कर्जिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम्। य, वहि, महि ।। ८ कर्जिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कर्जिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अकर्जिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १४५ खर्ज (खर्ज्) मार्जने च || ९ खर्ज्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ खर्ज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ खर्ज्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। || ४ अखर्जू-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अखर्जि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चखर्जू-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ खर्जिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । वहि, महि ।। य, ८ खर्जिता - ", रौ, रः । से, साथ, ध्वे । हे, स्वहे, स्महे ।। ९ खर्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अखर्जिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि । धातुरत्नाकर पञ्चम भाग १४६ खज (खज्) मन्थे । १ खज्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ खज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ खज्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ये. ४ अखज्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । यावहि, यामहि ।। ५ अखाजि, अखजि-षाताम् षत, ष्ठा:, षाथाम्, इदवम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चखज्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ खजिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ खजिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ खजिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अखजिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि। १४७ खजु (ख) गतिवैकल्ये ।। १ खज्ज्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ खञ्जये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ खञ्ज्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अखज्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अखञ्जि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चखञ्ज-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ खञ्जिषी-ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ खञ्जिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ खञ्जिष्-यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे ये, १० अखञ्जिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि । Page #54 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) ।। अर्थान्तरापेक्षया कर्मणि।। ।। अर्थान्तरापेक्षया कर्मणि।। १४८ एज़ (एज्) कम्पने।। १५० क्षीज (क्षीज्) अव्यक्ते शब्द।। १ एज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ क्षीज-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ एज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | यामहे। ३ एज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ' | २ क्षीज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ ऐज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ३ क्षीज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि ।। ___ यावहै, यामहै।। ५ ऐजि-'', षाताम्, षत, ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | ४ अक्षीज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ये, ष्वहि, महि।। यावहि, यामहि।। ६ एजा-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। ७ एजिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | | ५ अक्षीजि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, | षि, ष्वहि, महि।। महि।। र एजिता-" रौ । से साथे ध्ये। हे स्वहे. स्महे | ६ चिक्षा-ए. आत, इर, इष, आथ, इध्व, ए. इवह, इमह।। ९ एजिष्-यते, येते, यन्ते। यसे, येथे. यध्वे। ये यावहे. | ७ क्षाजिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, यामहे वहि, महि।। १० ऐजिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, | ८ क्षीजिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि। ९ क्षीजिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १४९ ट्वोस्फूर्जा (स्फूर्ख) वज्रनिषि॥ १० अक्षीजिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, १ स्फूर्ज-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यावहि, यामहि।। यामहे। अर्थान्तरापेक्षया कर्मणि।। २ स्फूर्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, १५१ कूज (कूज्) अव्यक्ते शब्द।। ३ स्फूर्ख-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | १ कूज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहै, यामहै।। २ कूज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४ अस्फूर्ज-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, महि। यावहि, यामहि ।। ३ कूज्-यताम्, येताम्, यन्ताम्, यस्व! येथाम्, यध्वम्। यै, ५ अस्फूर्जि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, | यावहै, यामहै।। षि, ष्वहि, महि।। | ४ अकूज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ६ पुस्फूर्ज़-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | यावहि, यामहि ।। ७ स्फूर्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ५ अकूजि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, वहि, महि।। ___ष्वहि, महि।। ८ स्फूर्जिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ६ चकज़-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। २ समर्जिप-यते. येते. यन्ते। यसे, येथे, यध्वे। ये, यावहे, ७ कजिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, यामहे वहि, महि।। १० अस्फूर्जिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, म्। ये, | ८ कूजिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि। यामहे महि। Page #55 -------------------------------------------------------------------------- ________________ धातुरत्नाकर पञ्चम भाग ९ कूजिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ७ गुञ्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, यामहे वहि, महि।। १० अकूजिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ गुञ्जिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि। ९ गुञ्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ।। अर्थान्तरापेक्षया कर्मणि।। यामहे १५२ गुज (गुज्) अव्यक्ते शब्दे॥ १० अगुञ्जिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ गुज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, याबहे, यामहे। ।। अर्थान्तरापेक्षया कर्मणि।। २ गुज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ गुज्- यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १५४ लज (लज्) भर्त्सने। यावहै, यामहै।। १ लज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४ अगुज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | २ लज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहि, यामहि।। महि। ५ अगुजि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ३ लज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ___प्वहि, ष्महि ।। यावहै, यामहै।। ६ जुगुज्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | ४ अलज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ७ गोजिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, यावहि, यामहि ।। वहि, महि।। ५ अलाजि, अलजि-षाताम्, षत, ष्ठाः, पाथाम्, ८ गोजिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। । ड्दवम्/ध्वम्, षि, ष्वहि, ष्महि ।। ९ गोजिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ६ लेज्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। यामहे ७ लजिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, १० अगोजिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | | वहि, महि।। यावहि, यामहि। ८ लजिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ।। अर्थान्तरापेक्षया कर्मणि।। ९ लजिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १५३ गुजु (गुञ्) अव्यक्ते शब्द। | १० अलजिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ गुञ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे। २ गुञ्जये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १५५ लजु (लङ्) भर्त्सने। महि। १ लज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ३ गुञ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहे। यावहै, यामहै।। २ लाये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४ अगुज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, महि। यावहि, यामहि ।। ३ लज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ५ अगुञ्जि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | यावहै, यामहै।। वहि, ष्महि ।। | ४ अल-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ६ जुगुञ्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। । यावहि, यामहि ।। Page #56 -------------------------------------------------------------------------- ________________ 45 भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ५ अलञ्जि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ५ अलाजि, अलाजि-", षाताम्, षत, ष्ठाः, षाथाम्, ___ष्वहि, ष्महि ।। ___ड्ढ्व म्/ध्वम्, षि, ष्वहि, ष्महि ।। ६ ललञ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। । ६ ललाज्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ लञ्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ७ लाजिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। वहि, महि।। ८ लञ्जिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ लाजिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ लञ्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ लाजिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अलञ्जिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अलाजिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १५६ तर्ज (त) भर्त्सने।। १५८ लाजु (लाज) भर्जने च॥ १ तर्ज-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ लाज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ त]-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यामहे। ३ त-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ लाये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अत-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ३ लाङ्ग्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि ।। यावहै, यामहै।। ५ अतर्जि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ४ अलाज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ष्वहि, महि।। यावहि, यामहि ।। ६ तत-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। | ५ अलाजि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ७ तर्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, षि, ष्वहि, महि।। महि।। ६ ललाञ्-ए, आते, इरे, इथे, आथे, इध्वे, ए. इवहे, इमहे ।। ८ तर्जिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ लाञ्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ९ तर्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, वहि, महि।। ८ लाञ्जिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अतर्जिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ लाञ्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे १५७ लाज (लाज) भर्जने च।। १० अलाञ्जिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ लाज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १५९ जज (जज्) युद्धे॥ २ लाज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १ जज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। २ जज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ लाज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । ३ जज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। __यावहै, यामहै।। ४ अलाज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अजज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। यामहे Page #57 -------------------------------------------------------------------------- ________________ धातुरत्नाकर पञ्चम भाग ५ अजाजि, अजजि-षाताम्, षत, ष्ठाः, षाथाम्, | ४ अतुज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ड्ढ्व म्/ध्वम्, षि, ष्वहि, ष्महि ।। यावहि, यामहि।। ६ जेज-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ५ अतोजि-", षाताम, षत, ष्ठाः, षाथाम. डढवम/ध्वम, षि. ७ जजिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ष्वहि. महि।। ___ महि।। ६ तुतुज्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ जजिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे॥ ७ तोजिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ९ जजिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, वहि, महि।। यामहे ८ तोजिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अजजिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ तोजिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे १६० जजु (जङ्) युद्धे।। १० अतोजिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, १ जङ्ग्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यावहि, यामहि। यामहे। १६२ तुजु (तुझ्) बलने च। २ जञ्जये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ तुङ्ग्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ जङ्ग्-यताम, येताम्, यन्ताम्, यस्व। येथाम, यध्वम। यै. | २ तुझ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अज-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ३ तुज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि ।। यावहै, यामहै।। ५ अजञ्जि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व प्/ध्वम्, षि, | ४ अतुज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ष्वहि, महि।। | यावहि, यामहि ।। ६ जजञ्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। | ५ अतुञ्जि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ७ जञ्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ष्वहि, महि।। वहि, महि।। |६ तुतुञ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ जञ्जिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। ७ तुञ्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ९ जञ्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | महि।।। यामहे ८ तुञ्जिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अजञ्जिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ तञ्जिष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे । धातुद्वयाद् भावेऽपि वर्तमानादिः। १० अतुञ्जिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १६१ तुज (तुज्) हिंसायाम्। यावहि, यामहि। १ तुज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ... । बलनेऽयमकर्मक इति भावे। २ तुज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १६३ गर्ज (ग) शब्दे॥ ३ तुज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | १ गर्ज-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहै, यामहै।। | २ गये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। Page #58 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ३ गर्ज्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यावहै, यामहै ।। ४ अगर्ज्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अगर्जि-' षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, " 1 हि ष्महि ।। ६ जगर्ज्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ गर्जिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ॥ ८ गर्जिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ गर्जिष्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे १० अगर्जिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १६४ गजु (ग) शब्दे || १ गज्-यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे । २ गञ्जये-त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ गज्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, या है ।। ४ अगञ्ज-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि यामहि ।। ५ अगञ्जि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ जगञ्ज-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ गञ्जिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ गञ्जिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ गञ्जिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अगञ्जिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १६५ गृज (गृज्) शब्दे ॥ १ गृज्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ गृज्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ६ ७ यै, ३ गृज् - यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अगृज्-यत, येताम् यन्त । यथा येथाम् यध्वम् । ये, यावहि, यामहि ।। षि, ५ अगर्जि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, हि ष्महि ।। जगृज् - ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। गर्जिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ गर्जिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ गर्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे 47 १० अगर्जिष्-यत, येताम्, यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १६६ गृजु (ञ) शब्दे ।। १ गृज्ज्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे । २ गृञ्जये-त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ गृज् - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है ।। ४ अगृ-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि || षि, ५ अगृञ्जि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, ष्वहि ष्महि ।। ६ जगृञ्ज-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७. गृञ्जिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । हि महि ॥ य, ८ गृञ्जिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ गृञ्जिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अगृञ्जिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १६७ मुज (मुज्) शब्दे ॥ १ मुज्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ मुज्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । Page #59 -------------------------------------------------------------------------- ________________ धातुरत्नाकर पञ्चम भाग ३ मुज्-यताम्, यताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ मृञ्जये-त, याताम्, रन्। थाः, याथाम, ध्वम। य. वहि. यावहै, यामहै ।। महि। ४ अमुन्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ३ मृञ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि।। यावहै, यामहै।। ५ अमोजि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | ४ अमृज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वहि, महि।। यावहि, यामहि ।। ६ मुमुज्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ५ अमृञ्जि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ७ मोजिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। वहि, महि।। ६ ममृ-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ मोजिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। | ७ मृञ्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ मोजिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, । वहि, महि।। यामहे ८ मृञ्जिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अमोजिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ मृञ्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे १६८ मुजु (मुङ्ग्) शब्दे॥ १० अमृञ्जिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ मु-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १७० मज (मज्) शब्द।। यामहे। २ मुञ्जये-त, याताम्, रन्। थाः, याथाम, ध्वम। य, वहि. | १ मज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. यावहे. यामहे। २ मज्ये-त, याताम, रन्। थाः, याथाम, ध्वम। य, वहि, महि। ३ मुङ्ग्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, | ३ मज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अमुञ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अमज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि ।। ५ अमञ्जि-". षाताम. षत, ष्ठाः षाथाम. डढवम/ध्वम. पि. | ५ अमाजि, अमजि-षाताम्, षत, ष्ठाः, षाथाम. प्वहि, महि।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, ष्महि ।। ६ मुमुञ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ मेज-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मुञ्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम। य. ७ मजिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम। य, वहि. वहि, महि।। महि।। ८ मञ्जिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे. स्महे ।। । ८ मजिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ मुञ्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ मजिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अमुञ्जिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अमजिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। गर्जादिभ्यो भावेऽपि प्रत्ययः ।। १६९ मृजु (मृङ्) शब्दे॥ १७१ गज (गज्) मदने च।। १ मृञ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १ गज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामह। महि। Page #60 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया ( भ्वादिगण, व्यञ्जनान्तधातु ) २ गज्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ गज्-यताम्, येताम्, यन्ताम्, यस्व येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अगज्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अगाजि, अगजि-षाताम् षत, gl:, षाथाम्, इदम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ जगज्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ गजिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ गजिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ गजिष्-यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे १० अगजिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । भावेऽपि प्रत्ययः ।। १७२ त्यजं (त्यज्) हानौ । १ त्यज्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ त्यज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ त्यज्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । ४ अत्यज्यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अत्याजि, अत्यक्षाताम् षत, ष्ठा:, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ तत्यज् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ त्यक्षी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि ।। ८ त्यक्ता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ त्यक्ष - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अत्यक्ष -यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि । १७३ षञ्जं (सञ्ज्) सङ्गे ।। १ सज्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ सज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ सज्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै यावहै, यामहै ।। ४ असज्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ असञ्जि, असङ्क-षाताम् षत, ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ससञ्ज-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। सड्क्षी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ६ ७ ८ सङ्क्ता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ सक्ष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० असक्ष् –यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १ २ 49 ४ ३ कट्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, याम है ।। ६ ७ १७४ कटे (कट्) वर्षावरणयोः ॥ कट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । कट्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ५ अकाटि, अकटि-षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। टकटू-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। कटिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। अकटू-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १ २ ८ कटिता- ", -", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कटिष्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे १० अकटिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावह, यामहि । १७५ शट (शट्) रुजाविशरणगत्यवशातनेषु ।। शट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । शट्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । Page #61 -------------------------------------------------------------------------- ________________ 50 धातुरत्नाकर पञ्चम भाग ३ शट्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ४ अकिट्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। | यामहि।। ४ अशट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ अकेटि -'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, यावहि, यामहि।। षि, ष्वहि, महि।।। ५ अशाटि, अशटि-षाताम्, षत, ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, | ६ चिकिट्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। पि, नहि, महि।। ७ किटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ६ शेट्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। । वहि, महि।। ७ शटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ८ किटिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। महि ।। ९ किटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ शटिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ शटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० अकिटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे यावहि, यामहि। १० अशटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १७८ खिट (खिट्) उत्रासे। यावहि, यामहि। १७६ वट (वट्) वेष्टने।। १ खिट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ वट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ खिट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ वट्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। महि। ३ वट्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ खिट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अवट्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अखिट्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि।। यामहि।। ५ अवाटि, अवटि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, पि, ष्वहि, महि॥ ५ अखेटि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ६ ववट-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ____षि, ष्वहि, महि।। ७ वटिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम। य. वहि. | ६ चिखिट्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। ७ खिटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ८ वटिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। ९ वटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | ८ खिटिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अवटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ खिटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे १७७ किट (किट) उत्रासे। १० अखिटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ किट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ किट्ये-त, याताम, रन्। थाः, याथाम्, ध्वम्। य, वहि, १७९ शिट (शिट्) अनादरे। महि। | १ शिट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ किट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, | २ शिट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। Page #62 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 51 ३ शिट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ जट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। | यावहै, यामहै।। ४ अशेट्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अजट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये यामहि।। यावहि, यामहि ।। ५ अशेटि -'", पाताम्, षत, ष्ठाः, षाथाम्, ढ्वम्/ध्वम्, | ५ अजाटि, अजटि-'", षाताम्, षत, ष्ठाः, षाथाम्, पि, ष्वहि, महि।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। ६ शिशिट्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ जेट्-ए, आते, इरे, इषे, आथे इध्वे, ए, इवहे, इमहे ।। ७ शिटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ७ जटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, वहि, महि।। महि।। ८ शिटिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। । | ८ जटिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ शिटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ जटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अजटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अशिटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १८२ झट (झट) संघाते।। १८० पिट (सिट्) अनादरे॥ | १ झट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ सिट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। | २ झट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ सिट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | महि। महि। ३ सिट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ झट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ असिट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये । " | ४ अझट्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यावहि, यामहि।। ५ असेटि -'", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, | | ५ अझाटि, अझटि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। षि, ष्वहि, महि।। . हा मिमिट- आते डरे इषे आधे दध्ये एडवो डमहे | ६ जझट्-ए. आत, इरे, इष, आथ, इध्व, ए. इवह, इमह।। ७ सिटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | य ७ झटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, वहि, महि।। महि।। ८ सिटिता-".रौ. रः। से. साथे. ध्वे। हे. स्वहे. स्महे।। ८ झटिता-", रौ, रः। से, साथ, ध्वे। हे, स्वहे, स्महे ।। ९ सिटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ झटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० असिटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अझटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १८१ जट (जट) संघाते।। १८३ पिट (पिट) शब्दे च॥ १ जट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ पिट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ जट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, . २ पिट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। Page #63 -------------------------------------------------------------------------- ________________ 52 ३ पिट्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अपिट्-यत, येताम्, यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। ५ अपेटि - " '', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ पिपिट्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ पिटिपी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ पिटिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ पिटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अपिटिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । १८४ भट (भट्) भृतौ ॥ १ भट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ भट्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ भट्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अभट्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, ग्रामहि ।। ५ अभाटि अभटि -षाताम् इदवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ बभट्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ भटिषी-ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ध्वम् । य, वहि, महि ।। षत, ष्ठा:, षाथाम्, ८ भटिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ भटिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अभटिप्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १८५ तट (तट्) उच्छ्राये ॥ १ तट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ तट्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ तट्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। धातुरत्नाकर पञ्चम भाग ४ अतट्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ५ अताटि, अतटि-षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ ७ ८ तटिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ तटिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अतटिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ॥ अर्थान्तपरापेक्षया कर्मणि ।। तेट् -ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। तटिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। १८६ खट (ख) काङ्गे ।। खट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । खट्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ खट्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अखट्-यंत, येताम्, यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अखाटि, अखटि -षाताम् इदवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ चखट्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ खटिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। १ २ ८ खटिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ खटिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १ २ ३ षत, ष्ठा:, षाथाम्, १० अखटिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि यामहि । १८७ णट (नट्) नृतौ । नट् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । नट्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । नट्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। Page #64 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 53 ४ अनट्-यत, येताम, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ असट्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहि, यामहि यामहि।। ५ अनाटि, अनटि -षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, | ५ असाटि, असटि -षाताम्, षत, ष्ठाः, षाथाम्, षि, ष्वहि, महि।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, ष्महि ।। ६ नेट-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | ६ सेट्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ नटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ७ सटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। महि।। ८ नटिना-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ सटिसा-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ नटिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | ९ सटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अनटिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे यावहि, यामहि। १० असटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ॥ अर्थान्तपरापेक्षया कर्मणि।। यावहि, यामहि। १८८ हट (हट्) दीप्तौ।। १९० लुट (लुट्) विलोटने। १ हट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ लुट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ हट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | २ लुट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ हट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। | ३ लुट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अहट्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | यावहै, यामहै।। यामहि।। | ४ अलुट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ अहाटि, अहटि -षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, यावहि, यामहि पि, प्वहि, ष्महि ।। | ५ अलोटि, -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ६ जहट्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। | षि, ष्वहि, महि।। ७ हटिषी-ष्ट, यास्ताम्, रन्। ठाः, यास्थाम, ध्वम्। य, वहि, | ६ लुलुट्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। महि॥ ७ लोटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ८ हटिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। वहि, महि।। ९ हटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | ८ लोटिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अहटिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ! ९ लोटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे ।। अर्थान्तपरापेक्षया कर्मणि।। १० अलोटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १८९ षट (षट्) अवयवे।। यावहि, यामहि। १ सट्-यत, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १९१ चिट (चिट्) प्रैष्ये।। २ सट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ चिट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। | २ चिट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ सट्-यताम्. येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । महि। यावहै, यामहै। ३ चिट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै। Page #65 -------------------------------------------------------------------------- ________________ 54 ५ ४ अचिट्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ५ अचेटि, -", षाताम् षत, ष्ठाः, षाथाम्, ड्दवम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चिचिट्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ चेटिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ चेटिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ चेटिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अचेटिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । १९२ विट (विट्) शब्दे ॥ १ विट् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ विट्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ विट्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम्। यै, यावहै, यामहै। ४ अविट्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अवेटि षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ विविट्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ वेटिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ वेटिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ वेटिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अवेटिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १९३ (हेट्) विबाधायाम् ॥ १ हेट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ हेट्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ हेट्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अहेट्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि || धातुरत्नाकर पञ्चम भाग अहेटि षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ जिहेटू-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ हेटिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ हेटिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ हेटिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अहेटिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १९४ अट (अट्) गतौ ।। अट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । अट्ये - त, याताम्, रन् । थाः, याथाम् ध्वम्। य, वहि, महि । ३ अट्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ आट्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। -" ५ आटि ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। आट्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। अटिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ अटिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ अटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, याम १० आटिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १ २ ६ ७ १९५ पट (पटू) गतौ॥ पट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । पट्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । पट्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अपट्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अपाटि, अपटि -षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। १ २ ३ Page #66 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ६ पेट्-ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। ७ पटिपी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ॥ ८ पटिता-", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ पटिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अपटिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १९६ इट (इट्) गतौ। १ इट्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ इट्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ इट्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै । ४ ऐट्-यत, येताम् यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। ५ ऐटि, -", षाताम् षत, ष्ठाः, षाथाम् इदवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ईट-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ एटिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ एटिता-", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ एटिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० ऐटिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । किट (किट) गतौ ।। किट १७७ वद्रूपाणि । । १९८ कट् (कट्) ।। गतौ कटे १७४ वद्रूपाणि ।। १९९ कटु (कण्ट्) गतौ । १ कण्ट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कण्ट्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् य, वहि, महि । ३ कण्ट्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अकण्ट्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अकण्टि - " , षाताम् षत, ष्ठाः, षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। चकण्ट्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। कण्टिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ कण्टिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ कण्टिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ६ ७ १० अकण्टिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । २०० कटै (कट्) गतौ।। कटे १७४ वद्रूपाणि । 55 १ कुण्ट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कुण्ट्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ कुण्ट्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । 1 यै, यावहै, यामहै ।। ४ अकुण्ट्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अकुण्टि - ", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ७ चुकुण्ट्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। कुण्टिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ कुण्टिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कुण्टिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अकुण्टिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावा, यामहि । २०२ मुट (मुट्) प्रमर्दने । मुट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । मुट्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । मुट्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अमुट्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। १ २ ३ Page #67 -------------------------------------------------------------------------- ________________ 56 धातुरत्नाकर पञ्चम भाग ५ अमोटि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, | ५ अचुण्टि -'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। | षि, ष्वहि, महि।। ६ मुमुट्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ चुचुण्ट्-एआते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मोटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम। य, ७ चुण्टिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम। य. वहि, महि।। वहि, महि।। ८ मोटिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ चुण्टिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ मोटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. यावहे. | ९ चुण्टिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अमोटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | | १० अचुण्टिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। २०३ चुट (चुट) अल्पीभावे।। २०५ वटु (वण्ट्) विभाजने।। चर-यते येते यायो यो यातले यास। | १ वण्ट्-यत, यत, यन्त। यस, यथ, यध्वा य. यावह. यामहे । २ चुट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | | २ वण्ट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ चुट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै. | ३ वण्ट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अचट्-यत, येताम, यन्त, यथाः, येथाम, ये, यावहि, | ४ अवण्ट्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि।। यामहि ।। ५ अचोटि-", षाताम, षत, ष्ठाः, षाथाम, डढवम/ध्वम. लि. | ५ अवण्टि -'", षाताम्, षत, ष्ठाः, षाथाम, ढ्वम्/ध्वम्, ष्वहि, महि।। षि, ष्वहि, महि॥ ६ चुचुट्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे॥ ६ ववण्ट-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ चोटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ७ वण्टिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। वहि, महि।। ८ चोटिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ वण्टिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ चोटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ वण्टिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अचोटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अवण्टिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। २०४ चुटु (चुण्ट) अल्पीभावे। २०६ रुटु (रुण्ट्) स्तेये।। १ चुण्ट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १ रुण्ट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । यामहे। २ रुण्ट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ चुण्ट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | महि। ३ रुण्ट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ चण्ट-यताम, येताम, यन्ताम्, यस्व। येथाम्, यध्वम्। ये, | याव यामहै। यावहै, यामहै।। ४ अरुण्ट्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ४ अचुण्ट्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। महि। Page #68 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) ५ अरुण्टि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ४ अस्फट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये ___षि, ष्वहि, महि।। यावहि, यामहि।। । हरे. इषे. आथे. इध्वे. ए. इवहे. इमहे।। ५ अस्फटि. अस्फटि -षाताम. षत. ष्ठाः, षायाम, ७ रुण्टिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ड्ढ्वम्/ध्वम्, षि, ष्वहि, ष्महि।। वहि, महि।। | ६ पस्फट्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ रुण्टिता-'", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। ७ स्फटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ रुण्टिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, वहि, महि।। यामहे | ८ स्फटिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अरुण्टिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ स्फटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे २०७ लुटु (लुण्ट) स्तेये।। १० अस्फटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ लुण्ट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २०९ स्फुट्ट (स्फुट) विसवणे।। २ लुण्ट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, । १ स्फुट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, महि। यामहे। ३ लुण्ट-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ स्फुट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अलुण्ट-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ३ स्फुट्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि।। यावहै, यामहै।। ५ अलुण्टि -'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ष्ठाः, पाथाम्, इढ्वम्/ध्वम्, | ४ अस्फुट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, षि, ष्वहि, ष्महि ।। ___ यावहि, यामहि ।। ६ ललण्ट-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे।। ।५ अस्फटि-", षाताम, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ७ लुण्टिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, । पास्ताम् । ठा, पास्याम्, प्यम् च | षि, ष्वहि, महि।। __वहि, महि।। ६ पुस्फुट्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ लुण्टिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। ७ स्फुटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ लुण्टिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | वहि, महि।। यामहे | ८ स्फुटिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अलुण्टिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ स्फुटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे २०८ स्फट (स्फट) विसरणे। १० अस्फुटिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, १ स्फट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, / यावहि, यामहि। यामहे। २ स्फट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २१० लट (लट्) बाल्ये परिभाषणे च॥ महि। | १ लट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ स्फट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, | २ लट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। Page #69 -------------------------------------------------------------------------- ________________ 58 धातुरत्नाकर पञ्चम भाग - या ३ लट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ४ अरल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अलट्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अराठि, अरठि -षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, यामहि।। षि, ष्वहि, महि।। ५ अलटि, अलटि -षाताम्, षत, ष्ठाः, षाथाम्, | ६ रेठ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। | ७ रठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ लेट-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। महि॥ ७ लटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | ८ रठिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। महि।। | ९ रठिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ८ लटिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। । १० अरठिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ लटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे २१३ पठ (पल्) १० अलटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ पठ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ पठ्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, २११ रट (रट्) परिभाषणे॥ महि। १ रट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ३ पठ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ रट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ रट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ४ अपठ्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अरट्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ५ अपाठि, अपठि -षाताम्, षत, ष्ठाः, षाथाम्, यामहि।। ड्ढवम्/ध्वम्, षि, ष्वहि, ष्महि ।। ५ अरटि, अरटि -षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, ६ पेठ्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। __षि, ष्वहि, महि।। ७ पठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ६ रेट्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। महि। ७ रटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ८ पठिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। महि।। | ९ पठिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ८ रटिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। १० अपठिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ रटिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | यावहि, यामहि। १० अरटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, २१४ वठ (वठ्) स्थौल्ये॥ यावहि, यामहि। १ वल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २१२ रठ (रठ्) परिभाषणे॥ | २ वठ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १ रठ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । महि। २ रठ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | ३ वल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ रठ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अवठ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। Page #70 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तवातु ) ५ अवाठि, अवठि -षाताम्, षत, ष्ठाः, षाथाम्, | ५ अकाठि, अकठि -षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, ष्वहि, महि।। ड्दवम्/ध्वम्, षि, ष्वहि, महि।। ६ ववठ्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ६ चकल्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ वठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ७ कठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। महि।। ८ वठिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ कठिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ वठिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ कठिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अवठिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अकठिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। २१५ मठ (म) मदनिवासयोश्च।। २१७ हठ (हल्) बलात्कारे॥ १ मठ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ हल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ मध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ हम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ हट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ मठ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहै, यामहै। यावहै, यामहै।। ४ अहल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अमठ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि ।। ५ अहाठि, अहठि -षाताम्, षत, ष्ठाः, षाथाम्, ५ अमाठि, अमठि -षाताम्, षत, ष्ठाः, षाथाम्, | ड्ढवम्/ध्वम्, षि, ष्वहि, महि।। ड्व म्/ध्वम्, षि, ष्वहि, महि।। | ६ जह-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ मेठ-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ७ हठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ मठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। महि।। | ८ हठिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ मठिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ९ हठिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ९ मठिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० अहठिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे यावहि, यामहि। १० अमठिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, २१८ उठ (उठ्) उपघाते॥ यावहि, यामहि। १ उठ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २१६ कठ (क) कृच्छ्रजीवने। २ उठ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । १ कठ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ३ उठ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ कठ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ औल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ३ कठ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि।। यावहै, यामहै।। ५ औठि -'", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, ४ अकठ्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ष्वहि, महि।।। यामहि।। | ६ ऊठ्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। Page #71 -------------------------------------------------------------------------- ________________ 60 धातुरत्नाकर पञ्चम भाग ७ ओठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ लोठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। वहि, महि।। ८ ओठिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ लोठिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ ओठिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ लोठिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० औठिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अलोठिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। २१९ रुठ (रुट) उपघाते।। २२१ पिठ (पिठ्) हिंसासंकेशयोः।। १ रुल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ पिठ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ रुठ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ पिठ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ रुट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ पिठ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अरुल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अपिल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। यामहि।। ५ अझोठि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ५ अपेठि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, महि।। ष्वहि, महि।। ६ रुरु-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ६ पिपिठ्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ रोठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | ७ पेठिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। महि।। ८ रोठिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ पेठिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ रोठिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ पेठिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अपेठिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अरोठिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। २२२ शठ (श) कैतवे च।। २२० लुठ (लुट) उपघाते॥ | १ शत्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ लुट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ शल्ये-त, याताम, रन्। थाः, याथाम, ध्वम्। य, वहि, २ लुट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | महि। महि। | ३ शत्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ लठ-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। य, | याव यामहै।। यावहै, यामहै।। | ४ अशल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अलुत्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि ।। | ५ अशाठि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ५ अलोठि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ष्वहि, महि।। ष्वहि, ष्महि।। ६ शेठ-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ लुलुठ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | Page #72 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 61 महि। ७ शठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, । ६ चकुण्ठ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। | ७ कुण्ठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ८ शठिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। वहि, महि।। ९ शठिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ कुण्ठिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ कुण्ठिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अशठिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे यावहि, यामहि। १० अकुण्ठिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। २२३ शुठ (शु) गतिप्रतिघाते।। १ शुठ-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २२५ लुटु (लुण्ठ्) आलस्ये च॥ २ शुम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ लुण्ठ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, महि। ___ यामहे। ३ शुल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ लुण्ठ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। ४ अशुल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ३ लुण्ठ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि यावहै, यामहै।। ५ अशोठि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, | ४ अलुण्ठ्-यत, येताम्, यन्त। यथा., येथाम्, यध्वम्। ये षि, ष्वहि, महि।। यावहि, यामहि।। ६ शुशुठ-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ५ अलुण्ठि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, ७ शोठिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, षि, ष्वहि, महि।।। वहि, महि।। | ६ लुलुण्ठ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ८ शोठिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ लुण्ठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ शोठिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, __ वहि, महि।। यामहे ८ लुण्ठिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अशोठिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ लुण्ठिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे २२४ कुठु (कुण्ठ्) आलस्ये च।। । १० अलुण्ठिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ कुण्ठ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २२६ शुतु (शुण्ठ्) शोषणे।। २ कुण्ठ्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, । १ शुण्ठ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ कुण्ठ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । २ शुण्ठ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अकुण्ठ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ३ शुण्ठ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि यावहै, यामहै।। ५ अकुण्ठि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, | ४ अशुण्ठ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये षि, ष्वहि, महि।। यावहि, यामहि॥ महि। Page #73 -------------------------------------------------------------------------- ________________ 62 धातुरत्नाकर पञ्चम भाग ५ अशुण्ठि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, | ४ अरुण्ठ्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ___षि, ष्वहि, महि।। यामहि।। ६ शुशुण्ठ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। । ५ अरुण्ठि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, ७ शुण्ठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, षि, ष्वहि, महि।। वहि, महि।। | ६ रुरुण्ठ-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ शुण्ठिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ७ रुण्ठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ शुण्ठिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | वहि, महि।।। यामहे ८ रुण्ठिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अशुण्ठिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ रुण्ठिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे २२७ अठ (अ) गतौ।। १० अरुण्ठिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ अल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ अठ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २२९ पुडु (पुण्ड्) प्रमर्दने। महि। १ पुण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ अल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ पुण्ड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ आल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये | ३ पुण्ड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि।। यावहै, यामहै।। ५ आठि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, | ४ अपुण्ड्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, वहि, महि।। यामहि।। ६ आठ-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। | ५ अपुण्डि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ७ अठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | __षि, ष्वहि, महि।। महि ।। ६ पुपुण्ड्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ अठिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ पुण्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ९ अठिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ! वहि, महि॥ ८ पुण्डिता-", , रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० आठिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | | ९ पुण्डिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। २२८ रुठु (रुण्ठ्) गतौ॥ १० अपुण्डिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ रुण्ठ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २३० मुडु (मुण्ड्) खण्डने च॥ २ रुण्ठ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ मुण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, महि। यामहे। ३ रुण्ठ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ मुण्ड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। यामहे यामहे Page #74 -------------------------------------------------------------------------- ________________ माहा भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ३ मुण्ड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । २३२ गडु (गण्ड्) वदनैकदेशे। यावहै, यामहै।। १ गण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ४ अमुण्ड्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहे। यामहि।। २ गण्ड्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ५ अमुण्डि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, | महि। षि, ष्वहि, महि।। ३ गण्ड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, यावहै, यामहै।। ६ मुमुण्ड्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मुण्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ४ अगण्ड्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, __यामहि।। वहि, महि।। | ५ अगण्डि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ८ मुण्डिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | षिष्वहि. ष्महि ।। ९ मुण्डिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ६ जगण्ड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। यामहे ७ गण्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, १० अमुण्डिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | वहि, महि।। यावहि, यामहि। ८ गण्डिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ गण्डिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २३१ मडु (मण्ड्) भूषायाम्॥ यामहे १ मण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० अगण्डिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यामहे। यावहि, यामहि। २ मण्ड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २३३ शौड़ (शौड्) गर्वे।। महि। १ शौड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ मण्ड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ शौड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। ४ अमण्ड्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, । ३ शौड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि।। ___यावहै, यामहै।। ५ अमण्डि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, | ४ अशौड्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, षि, ष्वहि, ष्पहि॥ यामहि।। ६ ममण्ड्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ।५ अशौडि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ७ मण्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | वहि, महि।। वहि, महि।। ६ शुशौड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ मण्डिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ शौडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। ९ मण्डिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ शौडिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ शौडिष्-यते, येते, यन्ते। यसे, येथे, यध्ये। ये, यावहे, १० अमण्डिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे यावहि, यामहि। १० अशौडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। महि। Page #75 -------------------------------------------------------------------------- ________________ 64 २३४ यौड़ (यौड्) सम्बन्धे ॥ १ यौड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ यौड्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ यौड्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अयौड्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अयौडि - '', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, पि, वहि ष्महि ।। ६ युयौड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ यौडिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ यौडिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ यौडिष्-यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे १० अयौडिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । २३५ मेड़ (मेड्) उन्मादे ॥ १ मेड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ मेड्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ मेड्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अमेड्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ' ५ अमेडि - " षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, प्वहि ष्महि ।। ६ क्रुमेड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मेडिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ मेडिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ मेडिष्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे १० अमेडिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १ २ २३६ म्रेड् (म्रेड्) उन्मादे ।। म्रेड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । प्रेड्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ म्रेड्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै। ४ अम्रेड्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। " ५ अम्रेडि- ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। धातुरत्नाकर पञ्चम भाग ६ क्रुम्रेड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। प्रेडिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ७ ८ म्रेडिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ प्रेडिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अम्रेडिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । २३७ म्लेड् (म्लेड्) उन्मादे ॥ १ म्लेड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ म्लेड्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ म्लेड्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अम्लेड्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अम्लेडि-" षाताम्, षत, ष्ठाः, षाथाम्, इद्द्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ कुम्लेड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ प्लेडिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ म्लेडिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ म्लेडिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, याम १० अम्लेडिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि यामहि । Page #76 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) २३८ लोड़ (लोड्) उन्मादे ।। १ लोड् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ लोड्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ लोड् - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । 1 यै, यावहै, यामहै ।। १० अलोडिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । २३९ लौड़ (लौड़) उन्मादे || ४ अलोड्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ 1 ५ अलोडि - " षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, प्वहि ष्महि ।। ६ लुलोड् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ लोडिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । वहि, महि ॥ य, ८ लोडिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ लोडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ८ लौडिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ लौडिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अलौडिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । २४० रोड़ (रोड्) अनादरे ।। २ १ रोड् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । रोड्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ रोड् - यताम्, येताम् यन्ताम् यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अरोड्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। अरोडि - ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ रुरोड्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ रोडिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ॥ रोडिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। रोडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ८ ९ १ लौड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ लौड्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ लौड्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अलौड्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अलौडि- षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। ५ ६ लुलौड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ लौडिपी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । वहि, महि ।। य, १० अरोडिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । २४१ रौड़ (रौड्) अनादरे ॥ 65 रौड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । रौड्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ रौड्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अरौड्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये यावहि, यामहि ।। अरौडि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। रुरौड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। रौडिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ रौडिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ रौडिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १ २ ६ ७ १० अरौडिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । Page #77 -------------------------------------------------------------------------- ________________ धातुरत्नाकर पञ्चम भाग २४२ तौड़ (तौड्) अनादरे॥ २४३ क्रीड़ (क्रीड्) विहारे।। १ रौड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ क्रीड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । २ रोड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ क्रीड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ रौड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | | ३ क्रीड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अरोड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये ४ अक्रीड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि ५ अरौडि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, वहि, महि।। ५ अक्रीडि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ६ रुरौड्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे।। ष्वहि, ष्महि।। । ७ डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम। य. वहि. ६ चिक्रोड्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे. इमहे ।। महि।। | ७ क्रीडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ८ रौडिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। ९ रौडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ क्रीडिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ क्रीडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अरौडिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यामहे यावहि, यामहि। १० अक्रीडिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, . २४२ तौड़ (तौड्) अनादरे।। यावहि, यामहि। १ तौड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ तौड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ तुड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। २ तुड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ तौड्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ तुड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अतौड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये यावहि, यामहि।। ४ अतुड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ५ अतौडि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, महि।। | ५ अतुडि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ६ ततौड़-ए, आते, इरे. इषे, आथे. इध्वे, ए, इवहे. इमहे।। | ष्वाह, ष्माह।। ७ तौडिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ६ तुतुड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। . वहि, महि।। ७ तुडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ८ तौडिता-", रौ, र:। से. साथे, ध्वे। हे, स्वहे, स्महे।। महि।। ९ तौडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ तुडिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ तुडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० अतौडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अतुडिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। २४४ तुड़ (तुड्) तोडने।। Page #78 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) २४५ तूड् (तूड्) तोडने।। २४७ हुड् (हुड्) गतौ।। १ तूड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ हुड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ तड्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। २ हड्ये-त, याताम, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। ३ तूड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ हुड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अतूड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अहुड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये यावहि, यामहि यावहि, यामहि।। ५ अतूडि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, | ५ अहोडि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि, महि।। ष्वहि, महि॥ ६ तुतूड्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ६ जुहुड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ तूडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ७ होडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, महि।। वहि, महि।। ८ तूडिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ होडिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ तूडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | ९ होडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अतूडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यामहे यावहि, यामहि। | १० अहोडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, २४६ तोड़ (तोड्) तोडने।। यावहि, यामहि। १ तोड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २४८ हूड़ (हूड्) गतौ॥ २ तोड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ हड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। २ हूड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ तोड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । यस्वा यथाम्, यध्वम्। ये, | ३ हूड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अतोड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अहड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि यावहि, यामहि।। ५ 'अतोडि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | | ५ अहूडि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, महि।। ___ष्वहि, महि।। ६ तुतोड्-ए, आते, इरे, इषे, आथे, इध्ये, ए, इवहे, इमहे।।। इध्य, ए, इवह, इमह।। ६ जुहूड्-ए, आते, इरे, इषे, आथे, इध्ने, ए, इवहे, इमहे ।। ७ तोडिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ हूडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, वहि, महि।। महि।। ८ तोडिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। । | ८ हूडिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ तोडिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ हूडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अहूडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अतोडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहि, यामहि। यावहि, यामहि। Page #79 -------------------------------------------------------------------------- ________________ धातुरत्नाकर पञ्चम भाग २४९ हड़ (हूड) गतौ।। २५१ खोड़ (खोड्) प्रतीघाते। गतेरिति वर्तते।। १ हूड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ खोड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ हड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | यामहे। महि। २ खोड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ हृड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । महि। ___यावहै, यामहै।। ३ खोड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अहड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै, यामहै।। यावहि, यामहि ४ अखोड्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अहडि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | यामहि।। प्वहि, महि।। | ५ अखोडि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ६ जुहूड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। षि, ष्वहि, महि।। ७ हडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | ६ चुखोड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। ७ खोडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ८ हूडिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। । वहि, महि।। ९ हडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ खोडिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ खोडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अहडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे यावहि, यामहि ।। १० अखोडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, २५० हौड़ (हौड्) गतौ।। यावहि, यामहि। १ हौड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २५२ विड (विड्) आक्रोशे।। २ हौड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ विड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। २ विड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ हौड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहे, यामहै।। ३ विड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अहौड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहै, यामहै।। यावहि, यामहि।। ४ अविड्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अहौडि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, यामहि।। ष्वहि, महि।। ५ अविडि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ६ जुहौड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। । ष्वहि, महि।। ७ हौडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, । ६ विविड्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, महि॥ ७ विडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ८ हौडिता-", रौ, रः। से. साथे, ध्वे। हे, स्वहे, स्महे।। । __वहि, महि।। ९ हौडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ विडिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ विडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० अहौडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अविडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। Page #80 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) २५३ अड (अड्) उद्यमे।। २५५ कडु (कण्ड्) मदे।। १ अड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ कण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ अङ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यामहे। महि। २ कण्ड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ अड्-यताम्, येताम्, यन्ताम्, 'यस्व। येथाम्, यध्वम्। यै, । महि। यावहै, यामहै।। | ३ कण्ड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ आड्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | यावहै, यामहै।। यामहि।। ४ अकण्ड्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ५ आडि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, यामहि ।। ष्वहि, महि।। ५ अकण्डि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, ६ आड्-ए, आते, इरे, इथे, आथे, इध्वे, ए. इवहे, इमहे।। । षि, ष्वहि, महि॥ ७ अडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | ६ चकण्ड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। | ७ कण्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ८ अडिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। ९ अडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ कण्डिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ कण्डिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० आडिष-यत, येताम, यन्त। यथाः. येथाम. यध्वम। ये | यामहे यावहि, यामहि। १० अकण्डिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, २५४ लड (लड्) विलासे॥ यावहि, यामहि। १ लड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २५६ कद्ज (क) कार्कश्ये!। २ लङ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ कडु-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। २ कड्डये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ लड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । महि। यावहै, यामहै। ३ कडु-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अलड्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | यावहै, यामहै। यामहि।। ४ अकड्डु-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अलाडि-", षाताम्, षत, ष्ठाः, षाधाम्, ड्ढ्वम्/ध्वम्, षि, यामहि।। ष्वहि, महि।। ५५ अकड्डि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ६ लेड्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। । ष्वहि, ष्महि।। ७ लडिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम. ध्वम। य. वहि. | ६ चकडू-ए, आते, इरे, इथे, आथे, इध्वे. ए. इवहे. इमहे।। महि।। ७ कड्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ८ लडिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। | महि।। २ लदिप-यते येते यते। यसे यहोया।८ कड्डिता-", रौ, रः। से, साथ, ध्वे। हे, स्वहे. स्महे। यामहे ९ कड्डिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अलडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे | १० अकडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। Page #81 -------------------------------------------------------------------------- ________________ धातुरत्नाकर पञ्चम भाग २५७ अद्ड (अड) अभियोगे।। २५९ अण (अण) शब्द।। १ अड्डु-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ अण्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । २ अड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ अण्ये-त, याताम, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। महि। ३ अड्ड-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ अण्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ आहु-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ आण-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ आड्डि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ५ आणि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि, महि।। ष्वहि, महि।। ६ आनडु-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ आण-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ अड्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | ७ अणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, महि।। वहि, महि।। ८ अड्डिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ अणिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ अड्डिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ अणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० आड्डिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० आणिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। २५८ चुड (चुडु) हावकरणे।। २६० रण (रण) शब्द।। १ चुडु-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ रण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । २ चुड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ रण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ रण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ चुडु-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहै, यामहै। यावहै, यामहै।। | ४ अरण्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अचुड्डु-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ अराणि, अरणि-", षाताम्, षत, ष्ठाः, षाथाम्, ५ अचुड्डि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। ड्ड्वम्/ध्वम्, षि, ष्वहि, ष्महि ।। ६ चुचुडू-ए, आते, इरे, इथे, आथे, इध्वे, ए. इवहे. इमहे॥ ६ रेण्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे. इमहे ।। ७ चुड्डिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि. | ७ रणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। ८ चुड्डिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ रणिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ चुड्डिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ रणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अचुड्डिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अरणिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। महि। महि।। Page #82 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) २६१ वण (वण्) शब्दे ॥ १ वण्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ वण्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ वण्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अवण्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अवाणि, अवणि- " , षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ववण्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ वणिषी-ष्ट यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि || ८ वणिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ वणिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, याम १० अवणिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । २६२ व्रण (व्रण) शब्दे || १ व्रण्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ व्रण्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ व्रण्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । षत, ष्ठा:, षाथाम्, ४ वव्रण्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। अव्रणिषाताम् ५ अत्राणि, इवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ वव्रण - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ व्रणिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ व्रणिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ व्रणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अव्रणिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । २६३ बण (बण्) शब्दे || १ २ बण्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । बण्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ बण्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अबण्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अबाणि, अवणि षाताम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। बेण्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। बणिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ बणिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ बणिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । यावहे, ६ ७ षत, १ २ 71 या १० अबणिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । २६४ भण (भण्) शब्दे ॥ भण्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । भण्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ भण्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, या है ।। ष्ठा:, षाथाम्, ४ अभण्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अभाणि, षत, अभणि-षाताम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ बभण्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ भणिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । वहि, महि ।। य, ८ भणिता - ", रौ, रः । से, सा, ध्वे । हे, स्वहे, स्महे ।। ९ भणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ष्ठा:, १० अभणिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि । षाथाम्, Page #83 -------------------------------------------------------------------------- ________________ 72 २६५ भ्रण (भ्रण) शब्दे || १ भ्रण्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ भ्रण्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ भ्रण्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अभ्रण्-यत, येताम् यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। अभ्रणि-षाताम्, ५ अभ्राणि, इदम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ बभ्रण-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ भ्रणिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ भ्रणिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ भ्रणिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे षत, BT:, षाथाम्, १० अभ्रणिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । २६६ मण (मण्) शब्दे ।। १ मण्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ मण्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ मण्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अमण्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अमाणि, अमणि-षाताम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। षत, ष्ठा:, षाथाम्, ६ मेण्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मणिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ मणिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ मणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अमणिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १ २ ३ धातुरत्नाकर पञ्चम भाग २६७ धण (धण्) शब्दे ॥ घण्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । घण्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । धण्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अघण्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अधाणि, ६ ७ अद्यणि-षाताम् दवम् / ध्वम्, षि, ष्वहि ष्महि ।। दधण्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। धणिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ धणिता-", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ धणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे षत, ष्ठा:, षाथाम्, १० अधणिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । २६८ ध्वण (ध्वण्) शब्दे ।। १ ध्वण्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ ध्वण्ये - त, याताम्, रन् थाः, याथाम्, ध्वम् । य, वहि, महि । ३ ध्वण्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है ।। ४ अध्वण्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अध्वाणि, अध्वणि षाताम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। षत, ष्ठा:, षाथाम्, ६ दध्वण्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ ध्वणिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ॥ ८ ध्वणिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ ध्वणिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, याम १० अध्वणिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । Page #84 -------------------------------------------------------------------------- ________________ महि। भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) २६९ ध्रण (ध्रण) शब्दे।। २७१ क्वण (कण) शब्दे॥ १ ध्रण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ कण्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ ध्रण्ये-त, याताम्, रन्। था:, याथाम, ध्वम्। य, वहि, महि। २ कण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ ध्रण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। ३ कण्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अध्रण-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। यामहि ।। ४ अक्कण्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अध्राणि, अध्रणि-षाताम्, षत, ष्ठाः, षाथाम्, यामहि।। ड्दवम्/ध्वम्, षि, ष्वहि, महि।। | ५ अक्वाणि, अवणि-षाताम्, षत, ष्ठाः, षाथाम्, ६ दध्रण-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। । ड्व म्/ध्वम्, षि, ष्वहि, ष्महि ।। ७ प्रणिधी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | ६ चक्कण-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। | ७ कणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ८ प्रणिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। ९ ध्रणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ क्रणिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ वणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अध्रणिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे यावहि, यामहि। १० अक्वणिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, २७० कण (कण्) शब्द।। यावहि, यामहि। २७२ चण (चण्) शब्द।। . १ कण्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ कण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ चण्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ चण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ कण्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ चण्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अकण्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ४ अचण्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। यामहि।। ५ अकाणि, अकणि-षाताम्, षत, ष्ठाः, षाथाम्, | ५ अचाणि, अचणि-षाताम्, षत, ष्ठाः, षाथाम्, इवम्/ध्वम्, षि, ष्वहि, ष्महि ।। ड्ढ्वम्/ध्वम्, षि, ष्वहि, महि।। ६ दकण-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ चेण्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ७ चणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। वहि, महि।। ८ कणिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ चणिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ कणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ चणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अकणिष्-यत, येताम्, यन्त। यथाः. येथाम. यध्वम। ये । १० अचणिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम। ये. यावहि, यामहि। यावहि, यामहि। Page #85 -------------------------------------------------------------------------- ________________ 74 धातुरत्नाकर पञ्चम भाग २७३ ओण (ओण) अपनयने।। २७५ श्रोण (श्रोण) संघाते।। १ ओण्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १ श्रोण्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये यावहे, यामहे। यामहे। २ ओण्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, | २ श्रोण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ ओण्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ श्रोण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै. यामहै।। ४ औण्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये | ४ अश्रोण्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहि, यामहि।। यामहि।। ५ औणि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | ५ अश्रोणि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ____ष्वहि, ष्महि ।। षि, ष्वहि, महि।। ६ ओणा-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ६ शुश्रोण-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ ओणिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ७ श्रोणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। वहि, महि।। ८ ओणिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। |८ श्रोणिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ ओणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ श्रोणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० औणिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अश्रोणिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। २७४ शोण (शोण) वर्णगत्योः॥ २७६ श्लोण (श्लोण) संघाते। १ शोण्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १ श्लोण्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामहे। २ शोण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ श्लोण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ शोण्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ श्लोण्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अशोण्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये | ४ अश्लोण्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहि, यामहि।। यामहि।। ५ अशोणि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ५ अश्लोणि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि, ष्महि।। षि, ष्वहि, महि।। ६ शुशोण-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। | ६ शुश्लोण-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ शोणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ श्लोणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। वहि, महि।। ८. शोणिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। । ८ श्लोणिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ शोणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ श्लोणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, महि। यामहे यामहे १० अशोणिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अश्लोणिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। Page #86 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 75 २७७ पै” (पैण्) गतिप्रेरणश्लेषणेषु।। २७९ अत (अत्) सातत्यगमने।। १ पैण्-यत, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ अत्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ पैण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | २ अत्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। ३ पैण्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ अत्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अपैण्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ आत-यत, येताम, यन्त, यथाः, येथाम, ये, यावहि, यामहि ।। यामहि।। ५ अपैणि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्दवम्/ध्वम्, षि, [५ आति-", षाताम, षत, ष्ठाः, षाथाम, डढवम/ध्वम, षि, प्वहि, महि।। ___ष्वहि, महि।। ६ पिपैण्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ आत्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ७ पणिषा-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वाह, | ७ अतिषी-ष्ट, यास्ताम, रन। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। महि।। ८ पैणिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ८ अतिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ पैणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ अतिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अपैणिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० आतिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। २७८ चितै (चित्) संज्ञाने।। २८० च्युत (च्युत्) आसेचने।। १ चित-यते, येते, यन्ते। यसे, येथे. यध्वे। ये, यावहे. यामहे। ।। १ च्युत्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ चित्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, २ च्यत्ये-त. याताम, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ चित्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ च्युत्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहे ।। ४ अचित्-यत, येताम्, यन्त,. यथाः, येथाम्, ये, यावहि, | ४ अच्युत्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि ।। यामहि।। ५ अचिति-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ५ अच्योति-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, वहि, महि।। षि, ष्वहि, महि।। ६ चिचित्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | ६ चुच्युत्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ चितिषी-ष्ट, यास्ताम. रन। ष्ठाः. यास्थाम. ध्वम। य । ७ च्योतिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। वहि, महि।। - चितिता-"सै से माथे प्रोटे स्व सह ८ च्यातिता-", री, रः। से, साथ, ध्वा है, स्वह. स्महे ।। ९ चितिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, । | ९ च्योतिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० अच्योतिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अचितिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहि, यामहि। यावहि, यामहि। यामहे Page #87 -------------------------------------------------------------------------- ________________ धातुरत्नाकर पचम भाग २८१ चुत (चुत्) क्षरणे॥ २८३ स्व्युत् (श्युत्) क्षरणे।। १ चुत्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ श्च्युत्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ चुत्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | यामहे। ३ चुत्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ श्च्युत्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अचुत्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ३ श्च्युत्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि।। यावहै, यामहै।। ५ अचोति-", षाताम्, षत, ठाः, षाथाम, इढवम/ध्वम्, षि, | ४ अश्च्युत्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, प्वहि, महि।। यामहि। ६ चुचुत्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे. इमहे।। | ५ अश्च्योति-'", षाताम्, षत, ष्ठाः, षाथाम, इदवम/ध्वम, ७ चोतिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, षि, ष्वहि, महि।। वहि, महि।। | ६ चुश्च्यु त्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ चोतिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ चोतिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। ९ चोतिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ श्च्योतिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे १० अचोतिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ श्च्योतिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यावहि, यामहि। १० अश्च्योतिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, २८२ स्चुत् (शुत्) क्षरणे।। यावहि, यामहि। १ श्रुत्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २८४ जुत् (जुत्) भासने।। २ श्रुत्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। | १ जुत्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ श्चत्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ जुत्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ जुत्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अश्चत्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। यामहि।। | ४ अजुत्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अश्चोति-'', पाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, यामहि ।। ष्वहि, महि।। | ५ अजोति-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, महि।। ६ चुश्चत्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। । ७ चोतिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | . | ६ जुजुत्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। | ७ जोतिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। वहि, महि।। ८ श्चोतिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ जोतिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ चोतिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ जोतिष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अश्चोतिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अजोतिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यावहि. यामहि। यावहि, यामहि। Page #88 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) . यामहे २८५ अतु (अन्त्) बन्धने।। सनि तु१ अन्त्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ चिकित्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ अन्त्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यामहे। महि। २ चिकिस्त्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ अन्त्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। ३ चिकित्स्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। ४ आन्त्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, । यै, यावहै, यामहै।। यामहि ।। ४ अचिकित्स-यत, येताम, यन्त. यथाः, येथाम, ये, यावहि, ५ अन्ति-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, यामहि ।। प्वहि, प्महि।। ५ अचिकित्सि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ६ आनन्त्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | षि, ष्वहि, महि।।। ७ जोतिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ६ चिकित्सा-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, वहि, महि।। इमहे ।। ८ अन्तिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ चिकित्सिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ अन्तिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, वहि, महि।। यामहे ८ चिकित्सिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० आन्तिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ चिकित्सिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। २८६ कित (कित्) निवासे।। १० अचिकित्सिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ कित्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ कित्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २८७ ऋत (ऋत्) घृणागतिस्पर्धेषु।। महि। १ ऋत्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । ३ कित्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ ऋत्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ ऋत्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अकित्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | यावहै, यामहै।। यामहि ।। ४ आत्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अकेति-'', षाताम्, षत, ष्ठाः, षाथाम्, इढ्वम्/ध्वम्, षि, | यामहि ।। प्वहि, ष्महि।। | ५ आर्ति-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ६ चिकित्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। | ष्वहि, महि।। ७ केतिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ आनृत्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। | ७ अर्तिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ८ केतिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। । महि।। ९ केतिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ अर्तिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे | ९ अर्तिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अकेतिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १० आर्तिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यामहे Page #89 -------------------------------------------------------------------------- ________________ 78 प्रत्यये तु १ ऋतीय्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ ऋत्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ ऋतीय्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। १० आऋतीयिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ४ आर्तीय्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ ५ आर्तीय् - '', षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ऋतीया - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ ऋतीयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि ।। ८ ऋतीयिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ ऋतीयिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे २८८ कुथु (कुन्थ्) हिंसासंक्लेशयोः ।। १ कुन्थ्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कुन्थ्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ कुन्थ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अकुन्थ्-यत, येताम्, यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। ५ अकुन्थि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ चुकुन्य्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कुन्थिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि ।। ८ कुन्थिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ कुन्थिष्-यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे १० अकुन्थिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १ २ ३ पुन्थ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ६ ७ ४ अपुन्य्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। पुपुन्थि - ", षाताम् षत, ष्ठाः, षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। चुपुन्य् ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। पुन्थिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ पुन्थिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ पुन्थिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, याम धातुरत्नाकर पञ्चम भाग २८९ पुथु (पुन्थ्) हिंसासंक्केशयोः ।। पुन्थ्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । पुग्थ्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । १ २ १० अपुन्थिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावह, यामहि । ६ ७ २९० लुथु (लुन्थ्) हिंसासंक्लेशयोः ॥ लुन्थ्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । लुम्ध्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ लुन्थ्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, याम है ।। ४ अलुन्थ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ लुलुन्थि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। लुलुन्ग्थ्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। लुम्थिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य हि महि ॥ ८ लुम्बिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ लुम्ष्-ियते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अलुन्थिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । Page #90 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) २९१ मथु (मन्थ्) हिंसासंक्लेशयोः ॥ १ मन्य्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ मन्थ्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ मन्य्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। स्वहे, स्महे ॥ यध्वे । ये, यावहे, १० अमन्थिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । ४ अमन्य्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ ममन्थि - " षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ५ ६ ममन्थ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मन्थिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ मन्थिता - ", रौ, रः । से, साथे, ध्वे । ९ मन्थिष्-यते, येते, यन्ते । यसे, येथे, यामहे २९२ मन्य (मन्थ्) हिंसासंक्लेशयोः ॥ १ मथ् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ मथ्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ मथ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अमथ्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ ममन्थि - ", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ममन्य्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मन्थिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । वहि, महि ॥ य, ८ मन्थिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ मन्थिष्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे १० अमन्थिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । २९३ मान्य (मान्य्) हिंसासंक्लेशयोः ॥ माथ्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । माध्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ माथ्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । १ २ ४ अमाथ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। अमान्थि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ममान्य्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। मान्थिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ मान्यता- ", ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ मान्थिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ६ ७ 79 १० अमान्थिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि । २९४ खादृ (खाद्) भक्षणे ॥ १ खाद्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ खाद्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ खाद्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अखाद्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ अखादि-", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चखाद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ खादिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वह महि ।। ८ खादिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ खादिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अखादिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । Page #91 -------------------------------------------------------------------------- ________________ 80 २९५ बद (बद्) स्थैर्ये ॥ १ बद् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ बद्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ बद्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । ४ अगद्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये यावह, यामहि ।। ५ अगादि, अगदि -षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ४ अबद्-यत, येताम् यन्त । यथा येथाम्, यध्वम् । ये, यावहि, यामहि जगद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ५ अबदि, अबदि - ", गदिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। षाताम्, षत, ष्ठाः, षाथाम्, दवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ बेद-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे || ७ बदिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ बदिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ बदिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अबदिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । २९६ खद (खद्) हिंसायां च || १ खद्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ खद्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ खद्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अखद्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ५ अखादि, अखदिषाताम् षत, ष्ठा:, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चखद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ खदिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । वहि, महि ।। य, ८ खदिता - ", रौ, रः । साथे, ध्वे । हे, स्वहे, स्महे ।। ९ खदिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अखदिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । २९७ गद (गद्) व्यक्तायां वाचि || १ गद्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ गद्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । धातुरत्नाकर पञ्चम भाग ३ गद्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ६ ७ ८ गदिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ गदिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अगदिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । २९८ रद (रद्) विलेखने।। रद्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । रधे - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । रद्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अरद्-यत, येताम् यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। १ २ ३ ५ अरादि, अरदि-षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ७ ६ रेद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। रदिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ रदिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ रदिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अरदिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । २९९ द (णद्) अव्यक्ते शब्दे || २ १ नद्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । नद्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । नद्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ३ ४ अनद्यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। Page #92 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया ( भ्वादिगण, व्यञ्जनान्तधातु ) ५ अनादि, अनदि-षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ नेद् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ नदिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ॥ ८ नदिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ नदिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अनदिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ३०० ञिविदा (विद्) अव्यक्ते शब्दे || १ क्ष्विद्यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे । २ विद्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ क्ष्विद्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अक्ष्विद्-यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ अक्ष्वेिदि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चिदिवेद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ विदिषी-ष्ट, यास्ताम्, रन् । ष्ठा: यास्थाम्, ध्वम् । वहि, महि ।। य ८ विदिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ विदिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अक्ष्विदिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । ३० १ अर्द (अद्) गतियाचनयोः ॥ २ १ अर्दू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । अर्धे - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ अर्दू-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। यै, ४ आर्दू-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ आर्टि -" ६ ७ ष्वहि ष्महि ।। आनर्द- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। अर्दिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ अर्दिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ अर्दिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, 81 १० आर्दिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि । ३०२ नर्द (नर्द) शब्दे || ३०३ गर्द (नई) शब्दे ॥ १ नर्द-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ न त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ नर्द-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अन-यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ अनर्दि - ६ ७ ष्वहि ष्महि ।। ननर्द- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। नर्दिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ 11 नर्दिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे । ९ नर्दिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अनर्दिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि । बाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ३०४ गर्द (ग) शब्दे ॥ ९ २ गर्द-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । ग - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । गर्द-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ३ ४ अगर्द-यत, येताम् यन्त, यथा:, येथाम् ये, यावहि, यामहि ।। Page #93 -------------------------------------------------------------------------- ________________ 82 ५ अगर्दि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ जगर्द - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ गर्दिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ गर्दिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ गर्दिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, याम १० अगर्दिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ३०५ तर्द (तद्) हिंसायाम् ।। २ १ तद् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । - त, याताम् रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ तद्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है | ४ ४ अत-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। अतर्दि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ ततद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ तर्दिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ५ ८ तर्दिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ तर्दिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अतर्दिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ३०६ कर्द (क) कुत्सिते शब्दे || १ क- यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ क- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ क - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अक-यत, येतामू, यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। ५ अकर्दि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चकर्द - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। धातुरत्नाकर पञ्चम भाग ७ कर्दिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि || ८ कर्दिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ कर्दिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अकर्दिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । १ २ ३ अखर्द-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अखर्दि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। चखर्द - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। खर्दिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ खर्दिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ खर्दिष्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, याम ६ ७ ३०७ खर्द (ख) दशने । । ख- यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । खर्चे - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । खर्द-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। १० अखर्दिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ३०८ अदु (अन्द्) बन्धने || | अन्द् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । अन्धे - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । अन्द् - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ आन्द्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ आन्दि - ", षाताम् षत, ष्ठाः, षाथाम् दवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ आनन्द - ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। ७ अन्दिषी-ष्ट, यास्ताम्, रन् । ष्ठा: यास्थाम्, ध्वम् । वहि, महि ।। य, १ २ ३ Page #94 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ८ अन्दिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ विन्दिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ अन्दिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ विन्दिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० आन्दिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अविन्दिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ३०९ इदु (इन्द्) परमैश्वर्ये।। ३११ णिदु (निन्द्) कुत्सायाम्।। १ इन्द-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ निन्द-यते, येते, यन्त। यरो, येथे, यध्वे। ये, यावहे, यामहे। २ इन्द्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | २ निन्द्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ इन्द्-यताम्, येताम, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। | ३ निन्द्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ ऐन्द्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अनिन्द्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ ऐन्दि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, यामहि ।। __ष्वहि, ष्महि ।। | ५ अनिन्दि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ६ इन्दा-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | षि, ष्वहि, ष्महि।। ७ इन्दिषी-ष्ट, यास्ताम्, रन्। ठाः, यास्थाम्, ध्वम्। य, वहि, | ६ निनिन्द्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। ७ निन्दिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ८ इन्दिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। वहि, महि।।। ९ इन्दिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ निन्दिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।।। यामहे ९ निन्दिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० ऐन्दिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे यावहि, यामहि। १० अनिन्दिष-यत, येताम, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। ३१० विदु (विन्द्) अवयवे।। १ विन्द्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ३१२ टुनदु (नन्द्) समृद्धौ।। यामहे। १ नन्द-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ विन्द्ये-त. याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, । २ नन्द्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ नन्द्-यताम्, येताम्, यन्ताम्, यस्वा येथाम्, यध्वम्। यै, ३ विन्द्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहै, यामहै।। यावहै, यामहै।। ४ अनन्द्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अविन्द्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि ।। ५ अनन्दि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ५ अविन्दि -'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, | षि, ष्वहि, ष्महि ।। पि, प्वहि, ष्महि ।। ६ ननन्द-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ विविन्द्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ७ नन्दिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ७ विन्दिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, महि।। वहि, महि।। | ८ नन्दिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। Page #95 -------------------------------------------------------------------------- ________________ 84 ९ नन्दिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अनन्दिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ३१३ चन्दु (चन्द्) दीप्त्याह्लादयोः ॥ १ चन्द्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ चन्द्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ चन्द्र-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है ।। ४ अचन्द्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अचन्दि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चचन्द् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ चन्दिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि ।। ८ चन्दिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ चन्दिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अचन्दिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि । ३१४ दु (त्रन्द्) चष्टायाम्।। १ त्रन्दू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ त्रन्धे - त, याताम्, रन् । थाः, याथाम्, ध्वम्। य, वहि, महि । ३ त्रन्द्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अत्रन्द्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये यावहि, यामहि ।। ५ अत्रन्दि षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ तत्रन्द - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ त्रन्दिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ त्रन्दिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ त्रन्दिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे धातुरत्नाकर पञ्चम भाग १० अत्रन्दिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि । ३१५ कदु (केन्द्र) रोदनाह्वानयोः ।। कन्द् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । कन्धे - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । कन्द्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अकन्द-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये यावहि, यामहि।। ५. अकन्दि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। १ २ ३ ६ ७ ८ ९ १० अकन्दिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि यामहि । चकन्द्र - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। कन्दिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम्। य, हि महि ।। कन्दिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। कन्दिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ३१६ ऋदु (ऋन्द्) रोदनाह्वानयोः ॥ क्रन्द्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । क्रन्द्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । क्रन्द्र-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अक्रन्द्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अक्रन्दि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। चक्रन्दु - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। क्रन्दिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ क्रन्दिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ क्रन्दिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १ २ ३ ६ ७ १० अक्रन्दिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । Page #96 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ३१७ लदु (क्लन्द्) रोदनाह्वानयोः।। । ३१९ स्कन्दलं (स्कन्द्) गतिशोषणयोः।। १ कुन्द्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ स्कद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ कन्धे-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | यामहे। ३ लन्द्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ स्को-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अकन्द्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ३ स्कद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, यामहि ।। यावहै, यामहै।। ५ अकृन्दि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ४ अस्कद्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, षि, ष्वहि, ष्महि ।। यामहि।। ६ चक्कन्द-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ५ अस्कन्दि, अस्कन्-त्साताम्, त्सत, त्थाः, साथाम्, ७ कुन्दिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, द्ध्वम्, ध्वम्, त्सि, त्स्वहि, त्स्महि ।। ६ चस्कन्द-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, महि ।। ७ स्कन्त्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ८ कुन्दिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।।। वहि, महि।। ९ कृन्दिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ स्कन्ता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ स्कन्त्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अकन्दिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यामहे यावहि, यामहि। १० अस्कन्त्स्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, ___ ३१८ किदु (किन्द्) परिदेवने।। यावहि, यामहि। १ किन्द्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ३२० पिधू (सिध्) गत्याम्॥ यामह। १ सिध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ किन्धे-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ सिध्ये-त. याताम, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ किन्द्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। य, | ३ सिध-यताम, येताम, यन्ताम, यस्व। येथाम, यध्वम्। यै, यावहै, यामहै।। यावहै. यामहै।। ४ अकिन्द-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ४ असिध-यत. येताम, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहि ।। यावहि यावहि ५ अकिन्दि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ५ असेधि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, षि, ष्वहि, महि।। ष्वहि, महि।। ६ चकिन्द-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ६ सिषिध्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ किन्दिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ७ सेधिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, वहि, महि।। __ महि।। ८ किन्दिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। ८ सेधिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ किन्दिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, शिप-यते येते. यन्ते। यसे येथे. यध्वे। ये. यावहे. यामहे यामहे १० अक्किन्दिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० असेधिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। महि। Page #97 -------------------------------------------------------------------------- ________________ 86 ३२१ षिधौ (सिघ्) शास्त्रमाङ्गल्ययोः ॥ १ सिध्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ सिध्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ सिध्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ असिध्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि यावहि ।। षि, ५ असेधि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, वहि ष्महि ।। असेघि, असि - त्साताम्, त्सत, द्धाः, त्साथाम्, ध्वम्, दुध्वम त्सि, त्स्वहि, त्स्महि ।। (धिमहे ।। ६ सिषिध्-श्रे, धाते, धिरे धिषे, धाथे, धिध्वे, धे, धिवहे, ७ सेधिपी ( सित्सी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ सेधिता (सेद्धा ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ सेधिष् (सेत्स्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० असेधिष् (असेत्स्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । || परोक्षासेप्रत्यये रूपद्वयं मतान्तराभिप्रायेण ।। ३२२ शुन्ध (शुन्थ्) शुद्धौ ॥ १ शुध्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ शुध्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ शुध्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहैं, यामहै ।। ४ अशुध्यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अशुन्धि - " पाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। ६ शुशुन्ध - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ शुधिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य. वहि, महि ॥ ८ शुन्धिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ शुधिष्यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे धातुरत्नाकर पञ्चम भाग १० अशुधिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । यावहि, यामहि । १ २ ३ स्तन्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है ।। ४ अस्तन्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अस्तानि, ३२३ स्तन (स्तन्) शब्दे ।। स्तन्- यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । स्तन्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ६ ७ तस्तन् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। स्तनिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम्। य, वहि, महि ।। ८ स्तनिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ स्तनिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १ २ ३ अस्तनिषाताम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ७ १० अस्तनिष्-यत, येताम्, यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । षत, ष्ठा:, षाथाम्, ३२४ धन (धन्) शब्दे ।। धन्- यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । धन्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । धन्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै।। ४ अधन्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अधानि, अधनि षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। दधन् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। धनिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ धनिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ धनिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अधनिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि । ये, Page #98 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) ३२५ ध्वन (ध्वन्) शब्दे।। ३२७ स्वन (स्वन्) शब्दे॥ १ ध्वन्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ स्वन्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ ध्वन्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ स्वन्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ ध्वन्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । ३ स्वन्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अध्वन्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अस्वन्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ अध्वानि, अध्वनि-षाताम्, षत, ष्ठाः, षाथाम्, | ५ अस्वानि, अस्वनि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, ष्महि ।। ड्ढ्वम्/ध्वम्, षि, ष्वहि, ष्महि ।। ६ दध्वन्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ सस्वन् (स्वेन्)-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, ७ ध्वनिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, इमहे।। वहि, महि।। ७ स्वनिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ८ ध्वनिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। ९ ध्वनिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ स्वनिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ स्वनिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० अध्वनिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १० अस्वनिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। ३२६ चन (चन्) शब्दे॥ ३२८ वन (वन्) शब्द।। १ चन्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३२९ वन (वन्) भक्तौ।। २ चन्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ चन्-यताम्, येताम्, यन्ताम्, यस्व। येथाम. यध्वम। यै । १ वन्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे। यावहै, यामहै।। २ वन्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ४ अचन्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ३ वन्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहि, यामहि ।। ५ अचानि, अचनि-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ४ अवन्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। षि, ष्वहि, ष्महि ।। ५ अवानि, अवनि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ६ चेन्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। षि, ष्वहि, महि।। ७ चनिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | ६ ववन् -ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। ७ वनिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ८ चनिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। महि।। ९ चनिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ वनिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ वनिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० अचनिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अवनिष-यत. येताम, यन्त। यथाः, येथाम, यध्वम। ये, यावहि, यामहि। यावहि, यामहि। Page #99 -------------------------------------------------------------------------- ________________ 88 ३३० षन (सन्) भक्तौ ॥ १ सन् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ सन्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ सन्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ असन्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ असानि असनिषाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ ससन् - ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। ७ सनिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ॥ ८ सनिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ सनिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० असनिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । ३३१ कने (कन्) दीप्तिकान्निगतिषु ।। १ कन्- यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कन्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ कन्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अकन्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अकानि, अकनिषाताम् षत, ष्ठा:, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चकन् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कनिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ कनिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ कनिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, याम १० अकनिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ३३२ गुपौ (गुप्+आय् - गोपाय्) रक्षणे ।। १ गोपाय्-यते, येते, यन्ते । यसे, येथे, यध्वे । यामहे । २ गोपाय्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ गोपाय् - यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। धातुरत्नाकर पञ्चम भाग ४ अगोपाय्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। यावहे, ५ अगोपायि - ", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ गोपाया - चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ७ गोपायिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि || ८ गोपायिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ गोपायिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, याम १० अगोपायिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । आयप्रत्ययाभावे २ १ गुप्-यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे । गुप्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । गुप्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, या है ।। ३ ४ अगुप्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अगुपि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ७ अगोपि, अगुप्साताम्, प्सत, प्थाः, प्साथाम्, ब्ध्वम्, ब्द्ध्वम्, प्सि, प्स्वहि, प्स्महि ।। जुगुप्-ए आते, इरे, इषे, आथे, इध्वं, ए इवहे, इमहे ।। गोपिषी ( गुप्सी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ गोपिता ( गोप्ता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ Page #100 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) यामहे ९ गोपिष् (गोप्स्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ९ धूपायिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहे, यामहे . १० अगोपिष् (अगोप्स्)-यत, येताम्, यन्त। यथाः, येथाम्, | १० अधूपायिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यध्वम्। ये, यावहि, यामहि । यावहि, यामहि। ।। परोक्षासेप्रत्यये रूपद्वयं मतान्तराभिप्रायेण।। आयप्रत्ययाभावे३३३. तपं (तप्) संतापे॥ १ धूप-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ तप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ धूप्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ तप्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। | ३ धूप-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। | ४ अधूप-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अतप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहि।। यावहि, यामहि ५ अधूपि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ५ अतापि, अतप्-'साताम्, सत, थाः साथाम्, ____ष्वहि, महि।। अतब्-द्ध्वम्, ध्वम्, अतप्-सि, स्वहि, स्महि।। । ६ दुधूप-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ तेप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ धूपिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ७ तप्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। महि ।। ८ धूपिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ तप्ता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ९ धूपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ९ तप्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे । १० अधूपिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अतप्स्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम। ये. यावाह, यामाह। यावहि, यामहि। ३३५ रप (रप्) व्यक्ते वचने।। ३३४ धूप (धूप+आय -धूपाय) संतापे।। । १ रप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ धूपाय-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | २ रप्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यामहे। ३ रप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ धूपाय्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अरप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ३ धूपाय-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि यावहै, यामहै।। | ५ अरापि, अरपि-षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/ढ्वम्। ४ अधूपाय-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ध्वम्। षि, ष्वहि, महि।। यामहि।। ६ रेप्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ५ अधूपायि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, | ७ रपिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, षि, ष्वहि, ष्महि ।। महि।। ६ धूपाया-चक्रे०, इ०।। म्बभूवे, इ० ।। माहे, इ०।। ८ रपिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ धूपायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ रपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे वहि, महि।। १० अरपिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ धूपायिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि। Page #101 -------------------------------------------------------------------------- ________________ 90 ३३६ लप (लप्) व्यक्ते वचने || १ लप् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ लप्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ लप्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम्। यै, यावहै, यामहै ।। ४ अलप्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अलापि, अलपि -षाताम् ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। षत, ष्ठा:, षाथाम्, ६ लेप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ लपिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ लपिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ लपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अलपिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ३३७ जल्प (जल्प्) व्यक्ते वचने ।। १ जल्प्यते, येते, यन्ते। यसे यामहे । २ जल्प्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । येथे, यध्वे । ये, यावहे, ३ जल्प्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अजल्प्-यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ अजल्पि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ जजल्प्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ जल्पिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम्। य, वहि, महि ॥ ८ जल्पिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ जल्पिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अजल्पिष्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । धातुरत्नाकर पञ्चम भाग ३३८ जप (जप्) मानसे च ।। १ २ जप्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । जप्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ जप्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अजप्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अजापि, अजपि -षाताम् षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि ष्महि ।। जेपू - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। जपिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ६ ७ ८ जपिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ जपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अजपिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । ३३९ चप (चप्) सान्त्वने ।। १ चप्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ ३ चप्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । चप्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अचप्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अचापि, अचपि षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ७ चेप्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। चपिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ चपिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ चपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अचपिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि । Page #102 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ३४० षप (सप्) समवाये ॥ १. सप् यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ सप्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ सप्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ असप्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ असापि, असपि -षाताम् षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ सेप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ सपिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ सपिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ सपिष्-यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे १० असपिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ३४१ सृष्टं (सृप्) गतौ ।। १ सृप्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ सृष्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ सृप्यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ असृप्यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ असर्पि, असृ" प्साताम्, प्सत, प्थाः, प्साथाम्, ब्ध्वम्, बद्धम्, प्सि, प्स्वहि, प्स्महि ।। ६ ससृप - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ सृषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ॥ ८ स्रप्ता (सप्त ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे || ९ त्रप्स् ( सर्स्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अस्त्रप्स् ( असर्स्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १ २ ३ ३४२ चुप (चुप्) मन्दायाम् ।। चुप्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । चुप्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि चुप्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। 91 ४ अचुप्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अचोपि " ', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चुचुप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ चोपिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ चोपिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ चोपिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अचोपिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि । ३४३ तुप (तुप्) हिंसायाम् ॥ १ २ तुप् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । तुप्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । तुप्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ३ ४ अतुप्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। षि. ५ अतोपि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, ष्वहि ष्महि ।। ६ तुतुप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ तोपिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । वहि, महि ॥ य, ८ तोपिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ तोपिष्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे १० अतोपिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । Page #103 -------------------------------------------------------------------------- ________________ 92 ३४४ तुम्प (तुम्प्) हिंसायाम् ॥ १ तुप् यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ तुप्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ तुप्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अतुप्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अतुम्पि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ तुतुम्प्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ तुम्पिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ तुम्पिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ तुम्पिष्-यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे १० अतुम्पिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ३४५ त्रुप (त्रुप्) हिंसायाम् ।। १ त्रुप्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ त्रुप्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ त्रुप्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अत्रुप्यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अत्रोपि " ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, वहि ष्महि ।। ६ तुत्रुप्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ त्रोपिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम्। य, वहि, महि || ८ त्रोपिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ त्रोपिष्-यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे १० अत्रोपिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । धातुरत्नाकर पञ्चम भाग ३४६ त्रुम्प (त्रुम्प्) हिंसायाम् ।। २ १ त्रुप्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । त्रुप्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ त्रुप्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अत्रुप्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अत्रुम्पि - ", षाताम् षत, ष्ठाः षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। तुत्रुम्प - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। त्रुम्पिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि || ६ ७ ८ त्रुम्पिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ त्रुम्पिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, या १० अत्रुम्पिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १ २ ३४७ तुफ (तुफ्) हिंसायाम्।। तुफ् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । तुपये - त, याताम्, रन् । थाः, याथाम् ध्वम्। य, वहि, महि । यै, ३ तुफ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अतुफ्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अतोफि - ', षाताम् षत, ष्ठाः, षाथाम्, इदवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ तुतुफ् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ तोफिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि || ८ तोफिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ तोफिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अतोफिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । Page #104 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) ३४८ तुम्फ (तुम्फ्) हिंसायाम्।। .. ३५० त्रुम्फ (त्रुम्फ्) हिंसायाम्।। १ तुफ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ त्रुफ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ तुपये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ त्रुफ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ तुफ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ त्रुफ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अतुफ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अत्रुफ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। यामहि।। ५ अतुम्फि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, | ५ अत्रुम्फि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, ष्महि ।। षि, ष्वहि, महि।। ६ तुतुम्फ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे॥ ६ तुत्रुम्फ-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ तुम्फिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ त्रुम्फिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। | वहि, महि।। ८ तुम्फिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। |८ त्रुम्फिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ तुम्फिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ त्रुम्फिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अतुम्फिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अत्रुम्फिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ३४९ त्रुफ (त्रुफ्) हिंसायाम्॥ ३५१ वर्फ (वर्फ) गतौ।। १ त्रुफ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ वर्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ त्रुफ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ वर्षे-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ त्रुफ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ वर्ष-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अत्रुफ्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ४ अवर्फ-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि।। यामहि।। ५ अत्रोफि-", षाताम्, षत, ठाः, षाथाम्, ड्व म्/ध्वम्, षि, | ५ अवर्फि-", षाताम, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, ष्वहि, महि।। __ष्वहि, महि।। ६ तुत्रुफ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ ववर्फ-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ७ नोफिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ वर्फिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। वहि, महि।।। ८ नोफिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ वर्फिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ नोफिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ] ९ वर्फिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अत्रोफिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, / १० अवर्फिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। Page #105 -------------------------------------------------------------------------- ________________ धातुरत्नाकर पञ्चम भाग यामहे यामहे ३५२ रफ (रफ्) गतौ॥ ३५४ अर्ब (अ) गतौ॥ १ रफ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ अर्ब-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । २ रफ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। २ अब्ये-त. याताम, रन। था: याथाम, ध्वम। य, वहि. महि। ३ रफ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ अर्ब-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अरफ्-यत, येताम्, यन्त, यथाः, येथाम्, थे, यावहि, ४ आई-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ अराफि, अरफि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ५ आर्बि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, षि, ष्वहि, महि।। ष्वहि, महि।। ६ रेफ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ७ रफिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | ६ आन-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। ७ अर्बिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ८ रफिता-".रौ, रः। से. साथे. ध्वे। हे. स्वहे. स्महे।। । वहि, महि।। ९ रफिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ अर्बिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ अविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अरफिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहि, यामहि। | १० आर्बिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, __३५३ रफु (रम्प) गतौ।। यावहि, यामहि। १ रम्फ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ३५५ कर्ब (क) गतौ।। २ रम्पये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ क-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। २ कये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ रम्फ-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। य, | ३ कर्ब-यताम, येताम, यन्ताम, यस्व। येथाम, यध्वम। यै. यावहै, यामहै।। यावहै, यामहै।। ४ अरम्फ-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अकर्ब-यत. येताम, यन्त. यथाः येथाम. ये. यावहि. यामहि।। यामहि।। ५ अरम्फि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, । अलि ध्वम् ।, | ५ अकर्बि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्व पा म्/ध्वम्, षि, ष्वहि, महि।। ष्वहि, महि।। ६ ररम्प-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। । | ६ चक-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। सरफियी-ष्ट यास्ताम, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, कबिषी-ष्ट. यास्ताम. रन। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। वहि, महि।। ८ रम्फिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ८ कबिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ रम्फिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ कबिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अरम्फिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अकर्बिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। Page #106 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया ( भ्वादिगण, व्यञ्जनान्तधातु ) ३५३ खर्ब (खर्स्) गतौ ।। १ खर्व् - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ खर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ खर्ब - यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अखब्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अखर्बि-" ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चखबू - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ खर्बिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । वहि, महि ।। य, ८ खर्बिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ खर्बिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अखर्विष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ३५७ गर्ब (ग) गतौ ।। १ गब्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ गब्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अग-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अगर्बि षाताम्, षत, ष्ठाः, षाथाम्, दवम्/ध्वम्, षि, प्वहि ष्महि ।। ६ जग-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ गर्बिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ गर्विता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ गर्विष्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे १० अगर्बिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहिं यामहि । ३५८ चर्ब (चर्म्) गतौ ॥ १ च - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ चर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ चर्ष्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अच-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि || अचर्बि · ष्वहि ष्महि ।। चचर्स् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। चर्बिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ५ ६ ७ 95 षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ८ चर्बिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ चर्बिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अचर्बिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि । ३५९ तर्ब (तब्) गतौ। १ त यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे | २ ३ - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । तब् - यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, याम है। ४ अत-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अतर्बि षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, वहि ष्महि ।। ६ तत - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ तर्बिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ तर्बिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ तर्बिष् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अतर्बिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । यावहि, यामहि । Page #107 -------------------------------------------------------------------------- ________________ 96 धातुरत्नाकर पञ्चम भाग ___३६० नर्ब (नई) गतौ।। ___३६२ बर्ब (ब) गतौ।। १ नर्ब-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ बर्ब-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ नये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | २ बब्य-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ नव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ ३ बर्ब-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अब-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अनर्ब-यत, येताम्, यन्त, यथाः, येथार, ये, यावहि, यामहि।। यामहि ।। ५ अबर्बि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ५ अनर्बि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ___ष्वहि, महि।। ___ष्वहि, महि।। ६ बब-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ नन-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। | ७ बर्बिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ नर्बिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। महि।। | ८ बर्षिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ नर्बिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ९ बर्बिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ९ नर्बिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | १० अबर्बिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अनर्बिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहि, यामहि। यावहि, यामहि। ३६३ शर्ब (श) गतौ।। ३६१ पर्व (प) गतौ।। १ शर्ब-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ पश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ शये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ पर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | ३ शर्ब-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ पश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अश-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ४ अपर्छ-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। __यामहि।। ५ अशर्वि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ५ अपर्बि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ____ष्वहि, महि।। ष्वहि, ष्महि ।। ६ शश-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ७ शर्बिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ६ पप-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। महि।। ७ पर्बिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ८ शर्बिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ९ शर्बिष्-यते, येते, यन्ते। यसे, येथे. यध्वे। ये. यावहे. ८ पर्विता-'". रौ, र:। सेसाथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ एर्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | १० अशर्बिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अपर्बिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ३६४ घर्ब (स) गतौ॥ महि।। Page #108 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया ( भ्वादिगण, व्यञ्जनान्तधातु ) ३६५ सर्व (सर्ब) गतौ ।। १ सब् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ सर्व्वे - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ सर्व्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ असर्व्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ असबि - ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, हि ष्महि ।। ६ सस - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ सर्बिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ सर्बिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ सर्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० असर्बिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ३६६ रिबु (रिम्ब) गतौ ।। १ रिम्ब-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे । २ रिम्ब्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ रिम्ब्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अरिम्ब-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अरिम्बि-" , षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ रिरिम्ब - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ रिम्बिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । वहि, महि ।। य, ८ रिम्बिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ रिम्बिष्-यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे १० अरिम्बिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ३६७ रबु (रम्ब) गतौ ।। १ २ रम्बू - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । रम्ब्येत, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ रम्ब्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, या है ।। ४ अरम्ब्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अरम्बि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ररम्बू - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। रम्बिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । हि महि ॥ य, ८ रम्बिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ रम्बिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ६ ७ 97 १० अरम्बिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १ कुम्ब - यते, यामहे । ३६८ कुबु (कुम्बू) आच्छादने || येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, २ कुम्ब्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ कुम्ब्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अकुम्ब्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ६ ७ ५ अकुम्बि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। चुकुम्बू - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। कुम्बिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । हि महि ॥ "य, ८ कुम्बिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ कुम्बिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अकुम्बिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । Page #109 -------------------------------------------------------------------------- ________________ 98 ३६९ लुबु (लुम्ब्) अर्दने ।। १ लुम्ब्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ लुम्ब्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ लुम्ब्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अलुम्ब्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अलुम्बि-", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, पि, ष्वहि ष्महि ।। ६ लुलुम्बू-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ लुम्बिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । वहि, महि ।। य ८ लुम्बिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ लुम्बिष्-यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे १० अलुम्बिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ३७० तुबु (तुम्ब्) अर्दने ।। १ तुम्बू - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ तुम्ब्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ तुस्व्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अतुम्बू-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अतुम्बि - ", षाताम् षत, ष्ठाः, षाथाम्, इवम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ तुतुम्बू - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ तुम्बिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ तुम्बिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ तुम्बिष्-यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे १० अतुम्बिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । धातुरत्नाकर पञ्चम भाग ३७१ चुबु (चुम्बू) वक्त्र संयोगे ।। १ चुम्बू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ चुम्ब्येत, याताम्, रन्। थाः, याथाम् ध्वम् । य, वहि, महि । ३ चुम्बू - यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अचुम्ब-यत, येताम् यन्त । यथा:, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अचुम्बि - ", षाताम् षत, ष्ठाः षाथाम् इदवम् / ध्वम्, षि, ष्वहि ष्महि ।। चुचुम्ब - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। चुम्बिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ चुम्बिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ चुम्बिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ६ ७ १० अचुम्बिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । १ २ ३ ३७२ सृभू (सृभ्) हिंसायाम् ।। सृभ्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । सृभ्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । सृभ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ असृभ्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ असर्भि - ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ससृभ्-ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। सर्भिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ सर्भिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ सर्भिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ६ ७ १० असर्भिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । Page #110 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) ३७३ सम्भू (सृम्भ) हिंसायाम्॥ ३७५ षिम्भू (सिम्भ) हिंसायाम्॥ १ सृभ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ सिम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ सृभ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यामहे। ३ सृभ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । २ सिभ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ असृभ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ३ सिम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि।। यावहै, यामहै।। ५ असृम्भि-'', षाताम्, षत, ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ४ असिभ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, षि, ष्वहि, महि।। यामहि ।। ६ समृम्भ-ए आते, इरे, इषे, आथे, इध्वे. ए. इवहे. इमहे।। । ५ असिम्भि-", षाताम्, षत, ष्ठाः, षाथाम, ड्ढवम्/ध्वम्, ७ सृम्भिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, षि, ष्वहि, महि॥ वहि, महि।। ६ सिषिम्भ-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ८ सृम्भिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ७ सिम्भिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ सृम्भिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | | वहि, महि।। यामहे | ८ सिम्भिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० असृम्भिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ सिम्भिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे १० असिम्भिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ३७४ त्रिभू (त्रिभू) हिंसायाम्।। यावहि, यामहि। १ सिभ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ३७६ भर्भ (भ) हिंसायाम्।। यामहे। २ त्रिभ्ये-त, याताम्, रन्। थाः, याथाम. ध्वम। य. वहि. | १ भर्भ-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. यावहे. यामहे। महि। २ भभ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ निभ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, | ३ भर्भ-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। ये, यावहै, यामहै।। ___यावहै, यामहै।। ४ अम्रिभ्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ४ अभर्भ-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि ।। ५ अरेभि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | ५ अभर्भि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ष्वहि, महि।। । षि, ष्वहि, पहि।। ६ स्रिोभ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | ६ बभर्भ-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ सेभिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ भर्भिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, वहि, महि।। महि।। ८ रोभिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे॥ |८ भर्भिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ रोभिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ भर्भिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० अभिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अभर्भिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। यामहे Page #111 -------------------------------------------------------------------------- ________________ 100 ३७७ शुम्भ (शुम्भ) भाषणे च ।। १ शुभ् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ शुभ्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम्। य, वहि, महि । ३ शुभ् यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यावहै, यामहै ।। ४ अशुभ् - यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अशुम्भि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ शुशुम्भ- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ शुम्भिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । वहि, महि ।। य ८ शुम्भिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ शुम्भिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अशुम्भिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ३७८ यभं (यभ्) मैथुने ॥ १ यभ्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ य-त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ यभ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । ४ अयम्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। "" ५ अयाभि, अय-' प्साताम्, प्सत, प्थाः, प्साथाम्, ब्ध्वम्, बद्ध्वम्, प्सि, स्वहि, प्स्महि ॥ ६ येभू-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ यप्सी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ यब्धा- ", रौ, रः । से, साथे, ध्ये । हे, स्वहे, स्महे ।। ९ यप्स् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अयप्स्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १ २ जभ्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । जभ्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ जभ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै यावहै, यामहै ।। ४ अजभ्-यत, येताम् यन्त । यथा, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अजम्मि", ", षाताम्, षत, ष्ठाः, षाथाम् ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। जजम्भ - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। जम्भिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ जम्भिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ जम्भिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ६ ७ धातुरत्नाकर पञ्चम भाग ३७९ जभ (जभ्) मैथुने || १० अजम्भिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि । ३८० चमू (चम्) अदने । १ २ चम् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । चम्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । चम्यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यावहै, यामहै। ३ ६ ७ ४ अचम्-यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ अचमि - षि, ष्वहि ष्महि ।। षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, चेम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। चमेषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ चमिता - ", रौ, रः । से, साथे, ।। हे, स्वहे, स्महे ।। ९ चमिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, याम १० अचमिष्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । Page #112 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 101 ३८१ छमू (छम्) अदने। ३८३ झमू (झम्) अदने।। १ छम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ झम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ छम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | २ झम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ छम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ झम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अच्छम्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ४ अझम्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि।। यामहि।। ५ अच्छमि-", षाताम, षत. ष्ठाः, षाथाम. डढवम/ध्वम | ५ अझमि-'", षाताम्, षत, ष्ठाः, षाथाम, इदवम्/ध्वम्, षि, षि, ष्वहि, महि।। ष्वहि, महि।। ६ चच्छम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। । ६ जझम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ छमिषी-ष्ट, यास्ताम्, रन्। ठाः, यास्थाम, ध्वम्। य, वहि, | ७ । यतादि । ७ झमिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। महि।। ८ छमिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे. स्महे।। ८ झमिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ छमिष्-यते, येते, यन्ते। यसे, येथे. यध्वे। ये यावदे ९ झमिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. यावहे. यामहे यामहे १० अछमिष्-यत, येताम्, यन्त। यथाः येथाम. यध्वमा १० अझमिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम। ये. यावहि, यामहि। यावहि, यामहि। ३८२ जमू (जम्) अदने॥ ३८४ जिमू (जिम्) अदने।। १ जम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । | १ जिम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ जम्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। | | २ जिम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ जम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। | ३ जिम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। ४ अजम्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। ४ अजिम्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ५ अजमि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, वहि, महि।। ५ अजेमि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ६ जेम्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ___ष्वहि, महि।। ७ जमिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ६ जिजिम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। | ७ जेमिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। ८ जमिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ जेमिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ जमिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ९ जेमिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। १० अजमिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहि, यामहि। १० अजेमिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। Page #113 -------------------------------------------------------------------------- ________________ 102 धातुरत्नाकर पञ्चम भाग महि। ३८५ क्रमू (क्रम्) पादविक्षेपे।। ३८७ स्यमू (स्यम्) शब्दे॥ १ क्रम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ स्यम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ क्रम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यामहे। ३ क्रम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ स्यम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। ३ स्यम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अक्रम्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै, यामहै।। यावहि, यामहि '४ अस्यम्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ अक्रमि, अक्र-साताम्, सत, स्थाः, साथाम, अक्रन्ध्वम्, यावहि, यामहि नध्वम्, अर्क-सि, स्वहि, स्महि ।। ५ अस्यक्रु-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ६ चक्रम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। ष्वहि, महि।। ७ कंसी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ६ स्येम्, सस्यम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, महि।। इमहे ।। ८ क्रन्ता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ स्यऋषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ कंस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, वहि, महि।। यामहे ।। ८ स्यक्रुता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अक्रंस्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ स्यक्रुष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यावहि, यामहि।। १० अस्यक्रुष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ३८६ यमूं (यम्) उपरमे।। यावहि, यामहि ।। १ यम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३८८ णमं (नम्) प्रहृत्वे।। २ यम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। । १ नम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ यम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ नम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ नम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अयम्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै, यामहै।। यावहि, यामहि ४ अनम्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अयाक्रु, अयं-साताम्, सत, स्थाः, साथाम्, अयन्ध्वम्, यामहि।। न्द्ध्व म्, अयं–सि, स्वहि, स्महि ।। ५ अनक्रु, अनं-साताम्, सत, स्थाः, साथाम्, अननध्वम् ६ चयेम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। | द्ध्वम्, अनं-सि, स्वहि, स्महि ।। ७ यंसी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ६ नेम्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। ७ नंसी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ८ यन्ता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। महि।। ९ यस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ नन्ता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। ९ नंस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। १० अयंस्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, | १० अनंस्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि । Page #114 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 103 ३८९ षम (सम्) वैकव्ये।। ३९१ अम (अम्) शब्दभक्त्योः ।। १ सम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३९२ अम (अम्) गतौ॥ २ सम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, बहि, महि। | १ अम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । ३ सम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ अम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। | ३ अम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ असम्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै, यामहै।। यावहि, यामहि | ४ आम्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ असक्रु-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, यामहि।। ष्वहि, ष्महि।। ५ आक्रु-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, ६ सेम्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ___ष्वहि, महि।। ७ सक्रुषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | ६ आम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। ७ अक्रुषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ८ साता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। महि।। ९ सक्रुष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ अक्रुता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामह ।। ९ अष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० असक्रुष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि।। १० आक्रुष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ३९० ष्टम (स्तम्) वैकुव्ये॥ यावहि, यामहि।। १ स्तम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । ३९३ द्रम (द्रम्) गतौ।। २ स्तम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ द्रम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । महि। | २ द्रम्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। ३ स्तम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ द्रम्-यताम, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अस्तम्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अद्रम्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये यामहि।। ___ यावहि, यामहै।। ५ अस्ता-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ५ अद्रक्रु-", षाताम्, षत, ष्ठाः, पाथाम्, ड्ढ्वम्/ध्वम्, षि, वहि, महि।। - ष्वहि, महि।।। ६ तस्तम्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ६ दद्रम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ स्तऋषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ द्रक्रुषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, वहि, महि।। महि।। ८ स्तक्रुता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ दुर्छता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ स्तष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ द्रक्रुष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे॥ १० अस्तक्रुष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, | १० अद्रक्रुष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। Page #115 -------------------------------------------------------------------------- ________________ 104 ३९४ हम्म हम्म्) गतौ ।। १ हम्म्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ हम्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ हम्म्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै । ४ अहम्म्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अहम्मि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ जहम्म्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ हम्मिषी - ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ हम्मिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ हम्मिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अहम्मिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । ३९५ मीमृ (मीम्) गतौ।। १ मीम् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ मीम्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ मीम्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अमीम्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अमीनु - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। ६ क्रुमीम् - ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मीत्रुषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ मीक्रुता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ मीक्रुष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अमीक्रुष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १ २ ३ ४ अगम्यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। धातुरत्नाकर पञ्चम भाग ३९६ गम्लं (गम्) गतौ ॥ गम्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । गम्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । गम्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, या है ।। ५ अगाकु, अगं - साताम्, सत, स्था:, साथाम्, अगन्ध्वम्, ध्वम्, अगं-सि, स्वहि, स्महि ।। १ २ ३ ६ जग्म्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ गंसी, (गसी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ गन्ता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। गंस्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। ९ १० अगंस्-यत, येताम्, यन्त । यथा:, येथाम् यध्वम् । ये, यावहि, यामहि ।। अगाक्रु, अग-साताम्, सत, थाः, साथाम्, ध्वम्, दूध्वम्, सि, स्वहि स्महि ।। ८ ९ ३९७ हय ( हय्) कान्तौ च ॥ हय् - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । हय्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । हय्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अहय्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अहायि, अहयि- ' " षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/वम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ जहय् - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ हयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। हयिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। हयिष्यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे ॥ १० अहयिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। Page #116 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ३९८ हर्य (हर्स्) कान्तौ च ॥ १ हर्य्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ हर्य्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ हर्य्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै. यावहै, यामहै ।। ४ अहर्य्-यत, येताम्, यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। ५ अहार्यि - ", षाताम् षत । ष्ठाः षाथाम्, ड्वम् / ढ्वम् / श्वम् । षि, ष्वहि ष्महि ।। ६ जहर्य्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, महे ।। ७ हर्दिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ हर्यिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ हर्दिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अहर्दिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ।। लुक्पक्षे- एकयकारघटितानि हर्यत इत्यादीनि रूपाणि ।। ३९९ मव्य (मव्य्) बन्धने ।। १ मव्य्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ मव्य्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ मव्य्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् ! यै, यावहै, यामहै ।। ४ अमव्य्-यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ अमव्यि-", पाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/दवम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ ममव्य्-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ मव्यिषीष्ट, यास्ताम्, रन् । ष्ठा: यास्थाम्, ध्वम् । वहि, महि ।। ८ मव्यिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ मव्यिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। य, १० अपव्यिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ४०० सूर्य (सू) ईर्ष्यार्थः । १ सूर्य्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ सूक्ष्-त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ सूर्य्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ असू-यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ असूर्य- ', षाताम् षत। ष्ठाः षाथाम् इद्द्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ सुसू - ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, इमहे ।। ७ सूर्यिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। सूर्यिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। सूयिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० असूयिष्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ।। लुक्पक्षे - एकयकारघटितानि 'सूर्क्ष्यते' इत्यादीनि रूपाणि ४० १ ई (ई ) ईर्ष्यार्थ: ।। ईय् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । ईश्र्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । यै. ३ ईय्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, याम है। ४ ऐय्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ८ ९ १ २ 105 ५ ऐक्ष्यि - ", षाताम् षत । ष्ठाः, षाथाम् इदवम् / दवम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ ७ ईर्ष्या - ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ॥ ईयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। Page #117 -------------------------------------------------------------------------- ________________ 106 धातुरत्नाकर पञ्चम भाग यामहे ।। ८ ईयिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे॥ ७ शुच्यिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ ईमिंष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | वहि, महि।। यामहे ।। | ८ शुच्यिता-'", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० ऐयिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ! ९ शुच्यिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।। ।। पक्षे 'ईयते' इत्यादीनि रूपाणि।। १० अशुच्यिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४०२ ईर्ण्य (ईयूं) ईर्ष्यार्थः।। यावहि, यामहि।। १ ईर्षु-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४०४ चुच्यै (चुच्य्) अभिषवे।। २ ईय॑-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | १ चुच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ ईर्ष्ण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ चुय्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ चुच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ ऐर्श्य-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | यावहै, यामहै।। यामहि ।। ४ अचुच्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ ऐjि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्।। यामहि ।। ध्वम्। षि, ष्वहि, महि।। ५ अचुच्यि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/दवम्। ६ ईर्ष्या- ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ध्वम्। षि, ष्वहि, ष्महि।। पी-ष्ट, यास्ताम, रन। ष्ठाः, यास्थाम, ध्वम। य, ६ चचच-ए, आते, इरे, इथे, आथे, इध्वे, इदवे, ए, इवहे, वहि, महि।। इमहे।। ८ ईjिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ चुच्यिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ ईर्ण्यिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | वहि, महि।। यामहे ।। ८ चुच्यिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० ऐय॒िष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ चुच्यिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।। यामहे ।। || पक्षे-ईय॒ते इत्यादीनि रूपाणि।। १० अचुच्यिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ४०३ शुच्यै (शुच्य) अभिषवे।। १ शुच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४०५ त्सर (त्सर्) छद्मगतौ॥ २ शुय्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | १ त्सर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ शुच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ त्सर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। | ३ त्सर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अशुच्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | यावहै, यामहै।। | ४ अत्सर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ अशुच्यि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ यावहि, यामहि ।। ध्वम्। षि, ष्वहि, महि।। ५ अत्सारि, अत्सरि-षाताम्, षत। ष्ठाः, षाथाम्, ६ शुशुच्य-ए, आते, इरे, इथे, आथे, इध्वे, इवे, ए, इवहे, ड्ढ्द म्/वम्/ ध्वम्। षि, वहि, ष्पहि।। इमहे ।। ६ तत्सर-ए, आते, इरे, इथे, आथे, इध्वे, इढवे, ए. इवहे, इमहे ।। यामहि।। Page #118 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 107 - ७ त्सरिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ५ आUि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्। वहि, महि।। ध्वम्। षि, ष्वहि, महि।। ८ त्सरिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ६ आनभू-ए, आते, इरे, इथे, आथे, इध्वे, इढवे, ए, इवहे, ९ त्सरिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, - इमहे ।। यामहे ।। ७ अभ्रिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १० अत्सरिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वहि, महि।। यावहि, यामहि।। ८ अभ्रिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ४०६ क्मर (क्मर) हुर्छने॥ | ९ अभ्रिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। १ क्मर-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० आभ्रिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यामहे। यावहि, यामहि।। २ क्मर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४०८ बभ्र (ब) गतौ॥ महि। ३ क्मर-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, | १ बभू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहै, यामहै।। २ बभ्रये-त, याताम, रन्। थाः. याथाम. ध्वम। य. वहि. महि। ४ अक्मर्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | यामहि ।। ३ बभू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ५ अक्मारि, अक्मरि-षाताम्, षत। ष्ठाः, षाथाम्, ___यावहै, यामहै।। इवम्/वम्/ ध्वम्। षि, ष्वहि, महि ।। ४ अबभू-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ६ चक्मर-ए, आते, इरे, इथे, आथे, इध्वे, इढ्वे, ए, इवहे, ५ अबभ्रि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम् ढ्वम्। इमहे ।। ___ध्वम्। षि, ष्वहि, ष्महि ।। ७ क्मरिषी-ष्ट, यास्ताम्, रन्। ठाः, यास्थाम, ध्वम्। ढ्वम्, | ६ बबभू-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, य, वहि, महि।। __ इमहे।। ८ क्मरिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। । ७ बभ्रिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ९ क्मरिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | महि।। यामहे ।। ८ बभ्रिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अक्मरिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ बभ्रिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।। यामहे ।। ४०७ अभ्र (अभू) गतौ॥ १० अबभ्रिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १ अभू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। २ अध्य-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४०९ मभ्र (मध्) गतौ।। महि। १ मध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ अभ्र-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ मध्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, यावहै, यामहै।। ४ आभू-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ३ मध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, यामहि।। यावहै, यामहै।। महि। Page #119 -------------------------------------------------------------------------- ________________ 108 धातुरत्नाकर पञ्चम भाग ४ अमभू-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अधोर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि यावहि, यामहि।। ५ अमभ्रि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्/ | ५ अधोरि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम्। पि, ष्वहि, महि।। ___ध्वम्। षि, ष्वहि, महि।।। ६ ममभू-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, | ६ दुधोर्-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, इमह।। इमहे।। ७ मभ्रिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यात्थाम्, ध्वम्। य, वहि, | ७ धोरिषी-ष्ट, यास्ताम्, रन्। ष्ठा?, यास्थाम, ध्वम्। य, वहि, महि।। महि।। ८ मभ्रिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।।। | ८ धोरिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ मभ्रिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, - ९ धोरिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अमभ्रिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अधोरिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि ।। .४१० चर (चर) भक्षणे च।। ४१२ खोर (खोर) प्रतीघाते।। गतेरिति वर्तते १ चर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ खोर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ चर्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। | २ खोर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ चर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। ३ खोर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अचर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै, यामहै।। यावहि, यामहि ।। ४ अखोर्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ५ अचारि, अचरि-षाताम्, षत। ष्ठाः, षाथाम् | यामहि।। ड्ढवम्/वम्/ ध्वम्। षि, ष्वहि, महि।। अखोरि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ ६ चेर-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे ए, इवहे, | ध्वम्। षि, ष्वहि, महि।। इमहे ।। ६ चुखोर्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे ए, इवहे, ७ चरिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | इमहे ।। महि ।। ७ खोरिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ८ चरिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। ९ चरिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ खोरिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। ९ खोरिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अचरिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि।। १० अखोरिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४११ धोर (धोर) गतेश्चातुर्ये।। यावहि, यामहि।। १ धोर-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ४१३ दल (दल) विशरणे।। २ धोर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | १ दल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ धोर-यताम, येताम, यन्ताम. यस्व। येथाम, यध्वम्। यै, यावहै, यामहै।। ' | २ दल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। Page #120 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) 109 ३ दल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ मील्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। । महि। ४ अदल्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ३ मील्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, यामहि।। यावहै, यामहै। ५ अदालि, अदलि-षाताम्, षत। ष्ठाः, षाथाम्, | ४ अमील्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, इवम्/वम्/ ध्वम्। षि, ष्वहि, महि।। यामहि।। ६ देल्-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, ५ अमीलि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ इमहे ।। ध्वम्। षि, ष्वहि, महि।।। ७ दलिषी-ष्ट, यास्ताम, रन। ष्ठाः यास्थाम, ध्वम। य. वहि. | ६ क्रुमील्-ए, आते, इरे, इषे, आथे, इध्वे, इढवे ए. इवहे. महि।। इमहे।। ८ दलिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ मीलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ दलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, वहि, महि।। ८ मीलिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। | ९ मीलिष-यते. येते. यन्ते। यसे. येथे. यध्वे। ये. यावहे. १० अदलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि।। १० अमीलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४१४ त्रिफला (फल्) विशरणे।। यावहि, यामहि।। १ फल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४१६ श्मील (श्मील) निमेषणे॥ २ फल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १ श्मील्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, महि। यामहे। ३ फल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । यावहै, यामहै।। २ श्मील्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४ अफल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, महि। यामहि।। ३ श्मील-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ५ अफालि, अफलि-षाताम्, षत। ष्ठाः, षाथाम्, यावहै, यामहै।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ४ अश्मील्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ६ फेल्-ए, आते, इरे, इथे, आथे, इध्वे, इवे ए, इवहे, । यावहि, यामहि॥ इमहे ।। ५ अश्मीलि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/हवम्/ ७ फलिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम। य. ध्वम्। षि, ष्वहि, ष्महि ।। वहि, महि।। ६ शिश्मील-ए, आते, इरे, इथे, आथे, इध्वे, इदवे ए. इवहे, ८ फलिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। । इमहे।। ९ फलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ७ श्मीलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, यामहे ।। वहि, महि।। १० अफलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ श्मीलिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि ।। ९ श्मीलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ४१५ मील (मील) निमेषणे।। यामहे ।। १ मील्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० अरमा | १० अश्मीलिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यामहे। यावहि, यामहि।। Page #121 -------------------------------------------------------------------------- ________________ 110 ४१७ स्मील (स्मील) निमेषणे ।। १ स्पील-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ स्पील्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ स्मील्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ये, ४ अस्मील-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ५ अस्मीलि-" , षाताम् षत । ष्ठाः, षाथाम्, ड्वम् / दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ सिस्मील-ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहं ॥ ७ स्मीलिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य़, वहि, महि ॥ ८ स्मीलिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ स्मीलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अस्मीलिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ४१८ क्ष्मील (क्ष्मील) निमेषणे ।। १ क्ष्मील-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ क्ष्मील्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ क्ष्मील-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अक्ष्मील-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अक्ष्मीलि - ", षाताम् षत। ष्ठाः षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ चिक्ष्मील-ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, महे ।। ७ क्ष्मीलिपी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ क्ष्मीलिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। धातुरत्नाकर पञ्चम भाग ९क्ष्मीलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अक्ष्मीलिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ४१९ पील (पील) प्रतिष्टम्भे ।। पील् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । पील्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ पील-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अपील - यत, येताम् यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। १ २ ५ अपीलि-", षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ पिपील् - ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहे ॥ ७ पीलिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। पीलिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। पीलिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अपीलिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ८ ९ ४२० णील (नील) वर्णे ।। नीलू - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । नील्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ नील्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। १ २ ४ अनील-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अनीलि - ", षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ निनील-ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इहे।। ७ नीलिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। Page #122 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) - ८ नीलिता-'", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। ६ चिकील-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, ९ नीलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, इमहे।। यामहे ।। ७ कीलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १० अनीलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वहि, महि।। यावहि, यामहि ।। ८ कीलिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ४२१ शील (शील्) समाधौ।। ९ कीलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। १ शील्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अकीलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे। यावहि, यामहि॥ २ शील्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ४२३ कूल (कूल्) आवरणे।। ३ शील्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १ कूल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । यावहै, यामहै।। २ कूल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४ अशील्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ___ महि। यामहि।। ३ कूल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, ५ अशीलि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/दवम्/ यावहै, यामहै।। ध्वम्। षि, ष्वहि, महि।। ४ अकूल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ६ शिशील-ए, आते, इरे, इथे, आथे, इध्वे, इवे ए, इवहे, यामहि।। इमहे ।। ५ अकूलि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/ढ्वम्। ७ शीलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ध्वम्। षि, ष्वहि, महि।। वहि, महि।। ६ चुकूल-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, ८ शीलिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। । इमहे ।। ९ शीलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ७ कलिषी-ष्ट, यास्ताम. रन। ष्ठाः. यास्थाम, ध्वम। य. यामहे ।। वहि, महि।। १० अशीलिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ कलिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि।। ९ कूलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ४२२ कील (कोल्) बन्थे। यामहे ।। १० अकूलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ कील्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यावहि, यामहि।। यामहे। २ कील्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, . ४२४ शूल (शूल्) रुजायाम्।। १ शूल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ कील-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ शल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहे, यामहै।। महि। ४ अकील्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ३ शूल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि ।। यावहै, यामहै।। ५ अकीलि-", पाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्/ | ४ अशूल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ध्वम्। षि, ष्वहि, ष्महि ।। । यामहि।। . महि। Page #123 -------------------------------------------------------------------------- ________________ 112 ५ अशूलि - " , षाताम् षत । ष्ठाः षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ शुशूल-ए आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहे ।। ७ शूलिपी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ शूलिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ शूलिष्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अशूलिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ४२५ तूल (तू) निष्कर्षे ।। १ तूल्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ तूल्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ तूल्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अतूल्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अतूलि - ", षाताम् षत । ष्ठाः षाथाम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ तुतूल-ए आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहे ।। ७ तूलिषी - ष्ट, यास्ताम्, रन् । ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ तूलिता - " रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ तूलिष् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अतूलिष्-यत, येताम् यन्त । यथा: येथाम्, यध्वम् । ये, यावहि, यामहि ।। ४२६ पूल (पूल) संघाते । १ पूल्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ पूल्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ पूल्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अपूल्-यत, येताम् यन्त, यथा:, येथाम् ये, यावहि, यामहि ।। धातुरत्नाकर पञ्चम भाग ५ अपूलि - ", षाताम् षत। ष्ठाः षाथाम्, ड्वम् / दवम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ पुपूल्-ए आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, महे ।। ७ पूलिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। पूलिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। पूलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अपूलिष्-यत, येताम् यन्त । यथा:, येथाम् यध्वम् । ये, यावहि, यामहि ।। ८ ९ ४२७ मूल (मूल्) प्रतिष्ठायाम् ।। मूल्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । मूल्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । मूल्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अमूल्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अमूलि - ' १ २ ३ , षाताम् षत । ष्ठाः, षाथाम् ड्वम्/दद्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ मुमूल-ए आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहे ।। ७ मूलिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ मूलिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। मूलिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ॥ ९ १० अमूलिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावह, यामहि ।। ४२८ फल फल्) निष्पत्तौ ।। त्रिफला ४१४ वत् ४२९ फुल्ल (फुल्लू) विकसने ॥ १ फुल्लू-यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे । २ फुल्ल्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । Page #124 -------------------------------------------------------------------------- ________________ 113 भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) ३ फुल्ल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४३१ चिल्ल (चिल्ल्) शैथिल्ये।। यावहै, यामहै।। १ चिल्ल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ४ अफुल्ल्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहे। यामहि ।। २ चिल्ल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ५ अफुल्लि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/दवम्/ । महि। ध्वम्। षि, ष्वहि, ष्महि ।। ३ चिल्ल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ पुफुल्ल-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे ए, इवहे, | यावहै, यामहै।। इमहे ।। ४ अचिल्ल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ७ फुल्लिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, यामहि ।। वहि, महि।। ५ अचिल्लि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/ढ्वम्/ ८ फुल्लिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ध्वम्। षि, ष्वहि, ष्महि ।। ९ फुल्लिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ६ चिचिल्ल-ए, आते, इरे, इथे, आथे, इध्वे, इढ्वे ए, इवहे, यामहे ।। इमहे ।। १० अफुल्लिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ७ चिल्लिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, यावहि, यामहि ।। वहि, महि।। ८ चिल्लिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ४३० चुल्ल (चुल्ल्) हावकरगे।। ९ चिल्लिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १ चुल्ल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यामहे ।। यामहे। १० अचिल्लिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, २ चुल्ल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहि, यामहि।। महि। ४३२ पेलू (पेल्) गतौ।। ३ चुल्ल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । १ पेल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहै, यामहै।। २ पेल्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। ४ अचुल्ल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ३ पेल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि ।। ___यावहै, यामहै।। ५ अचुल्लि -", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ | ४ अपेल्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि।। ध्वम्। षि, ष्वहि, महि।। ५ अपेलि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्। ६ चुचुल्ल्-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, ध्वम्। षि, ष्वहि, महि।।। इमहे ।। ६ पिपेल-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, ७ चुल्लिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | इमहे ।। ___ वहि, महि।। ७ पेलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ८ चुल्लिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।।। ९ चुल्लिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ पेलिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। ९ पेलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अचुल्लिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। १० अपेलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। Page #125 -------------------------------------------------------------------------- ________________ महि। 114 धातुरत्नाकर पञ्चम भाग ४३३ फेल (फेल्) गतौ।। १० अशेलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ फेलु-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे। यावहि, यामहि।। २ फेल्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, ४३५ घेल (सेल्) गतौ।। महि। | १ सेल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ फेल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ सेल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। ४ अफेल्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ३ सेल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि।। यावहै, यामहै।। ६ अफेलि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ [असेल-यत. येताम, यन्त. यथाः, येथाम् ये, यावाह, ध्वम्। षि, ष्वहि, महि।। यामहि।। ६ पिफेल्-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, | | ५ असेलि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/दवम्/ इमहे ।। ध्वम्। षि, ष्वहि, महि।। ७ फेलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, । । ६ सिषेल-ए, आते, इरे, इथे, आथे, इध्वे, इवे ए, इवहे, वहि, महि ।। इमहे।। ८ फेलिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ सेलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ फेलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, वहि, महि।। यामहे ।। ८ सेलिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अफेलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ सेलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।। यामहे ।। ४३४ शेल (शेल्) गतौ।। १० असेलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ शेल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहि, यामहि।। २ शेल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४३६ सेल (सेल्) ४३५ वत्, केवलं ६ महि। सिसेल्-इति।। ३ शेल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। ४३७ वेह्न (वेडू) गतौ॥ ४ अशेल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | १ वेस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामहि।। २ वेह्रये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ५ अशेलि-", पाताम्, षत। ष्ठाः, पाथाम्, ड्ढ्व म्/वम्/ महि ध्वम्। षि, ष्वहि, महि।। ३ वेब-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ शिशेल्-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, यावहै, यामहै।। इमहे ।। ४ अवेस्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ७ शेलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, यामहि।। वहि, महि।। | ५ अवेह्नि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/दवम्। ८ शेलिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।।। | ध्वम्। षि, ष्वहि, महि।। ९ शेलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ६ शिवेह-ए, आते, इरे, इथे, आथे, इध्वे, इवे ए, इवहे, यामहे ।। इमहे ।। Page #126 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ७ वेहिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ वेहिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ वेह्निष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अवेह्निष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ४३८ सल (सल्) गतौ ।। १ सल्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ सल्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ सल्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ असल्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि || ५ असालि, असलि -षाताम् इदम् / दवम् / ध्वम् । षि, ष्वहि ६ सेल्-ए आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, महे ।। षत । ष्ठा:, षाथाम्, ष्महि ।। ७ सलिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । महि ।। ८ सलिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ सलिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० असलिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ४३९ तिल (तिल) गतौ ।। य, १ तिल - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ तिल्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ तिल - यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अतिल्-यत, येताम्, यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। ५ अतेलि-", षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। 115 ६ तितेल- ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इहे।। ७ तेलिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ तेलिता - ", रौ, र: 1 से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ तेलिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अतेलिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ४४० तिल्ल (तिल) गतौ ।। १ तिल्लू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ तिल्ल्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । यै, ३ तिल्ल्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै । ४ अतिल्लू-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अतिल्लि - ", षाताम् षत । ष्ठाः षाथाम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ तितिल्लू-ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, महे ।। ७ तिल्लिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ तिल्लिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ तिल्लिष्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अतिल्लिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ४४१ पल्ल (पल्लू) गतौ ।। येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, १ पल्लू - यते, यामहे । २ पल्लये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ पल्ल्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । Page #127 -------------------------------------------------------------------------- ________________ 116 ४ अपल्ल्-यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ अपल्लि - " , षाताम् षत। ष्ठाः, षाथाम् ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ पपल्लू - ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहे ।। ७ पल्लिषी - ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ पल्लिता-", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ पल्लिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अपल्लिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यामहि 11 यावहि, ४४२ वेल्ल (वेल्लू) गतौ ॥ १ वेल्ल्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे । २ वेल्ल्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ वेल्ल्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अवेल्लू - यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अवेल्लि -", षाताम् षत। ष्ठाः षाथाम्, ड्वम्/ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ विवेल्लू - ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहे ।। ७ वेल्लिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ वेल्लिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ वेल्लिप् यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अवेल्लिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ४४३ वेलृ (वेल्) चलने ॥ १ वेल्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ वेल्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । धातुरत्नाकर पञ्चम भाग ३ वेल्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अवेल्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अवेलि - ", षाताम् षत। ष्ठाः, षाथाम्, ड्वम् / दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ विवेल-ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहे ।। ७ वेलिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि || ८ वेलिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ वेलिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अवेलिष्यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावह, यामहि ।। ४४४ चेलृ (चेल) चलने ।। १ २ चेल्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । चेल्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ चेल्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अचेल - यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अचेलि - ", षाताम् षत । ष्ठाः षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ चिचेल-ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए इवहे, इमहे ।। ७ चेलिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। चेलिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। चेलिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अचेलिष्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ॥ ४४५ के (केल) चलने || १ केल्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । ८ ९ Page #128 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 117 २ केल्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, | ४४७ खेल (खेल्) चलने।। महि। १ खेल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ३ केल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यामहे। यावहै, यामहै।। २ खेल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, .. ४ अकेल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, महि। यावहि, यामहि।। ३ खेल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ५ अकेलि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्। यावहै, यामहै।। ध्वम्। षि, ष्वहि, महि।। ४ अखेल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये ६ चिकेल्-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, | यावहि, यामहि।। इमहे।। ५ अखेलि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/वम्। ७ केलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ध्वम्। षि, ष्वहि, महि।। वहि, महि।। | ६ चिखेल्-ए, आते, इरे, इथे, आथे, इध्वे, इवे ए, इवहे, ८ केलिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। इमहे ।। ९ केलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | | ७ खेलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, यामहे ।। वहि, महि॥ १० अकेलिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | खेलिता-'". रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि।। ९ खेलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ४४६ केल (वेल्) चलने।। यामहे ।। १ केल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १० अखेलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, २ केल्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, यावहि, यामहि ।। महि। ४४८ स्खल (स्खल्) चलने।। ३ केल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। १ स्खल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४ अकेल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। २ स्खल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ५ अक्वेलि-'', पाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्/ महि। ध्वम्। षि, ष्वहि, महि।। ३ स्खल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। ६ चिकेल्-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, इमहे ।। ४ अस्खल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ७ वेलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, यावहि, यामहि।। वहि, महि।। ५ अस्खालि, अस्खलि-", षाताम्, षत। ष्ठाः, षाथाम्, ८ वेलिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। ९ केलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | । ६ चस्खल-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे इवे, ए, यामहे ।। इवहे, इमहे ।। १० अक्वेलिष्-यत, येताम्, यन्त। यथाः. येथाम. यध्वमा ये ७ स्खलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, यावहि, यामहि।। वहि, महि।। | ८ स्खलिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। Page #129 -------------------------------------------------------------------------- ________________ 118 धातुरत्नाकर पञ्चम भाग ९ स्खलिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ७ श्वलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, यामहे ।। | वहि, महि।। १० अस्खलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ श्वलिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि।। ९ श्वलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ४४९ खल (खल्) संचये च॥ यामहे ।। १० अश्वलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ खल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | यावहि, यामहि॥ खल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ४५१ श्वल्ल (श्वल्ल्) आशुगतौ।। ३ खल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । १ श्वल्ल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहै, यामहै।। यामहे। ४ अखल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | २ श्वल्लये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यामहि।। . महि। ५ अखालि, अखलि-षाताम्, षत। ष्ठाः, षाथाम्, | ३ श्वल्ल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, इवम्/ढ्वम्/ ध्वम्। षि, ष्वहि, महि।। यावहै, यामहें।। ६ चखल-ए, आते, इरे, इथे, आथे, इध्वे, इढ्वे, ए, इवहे, | ४ अश्वल्ल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, इमहे ।। यावहि, यामहि ७ खलिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम् ध्वम्, य, | ५ अश्वल्लि -'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्/ वहि, महि।। ध्वम्। षि, ष्वहि, महि।।। ८ खलिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ६ शश्वल्ल्-ए, आते, इरे, इषे, आथे, इध्वे, इवे इवे, ए, ९ खलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | इवहे, इमहे ।। यामहे ।। ७ श्वल्लिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। १० अखलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, य, वहि, महि।। यावहि, यामहि।। ८ श्वल्लिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ४५० श्वल (श्वल्) आशुगतौ।। ९ श्वल्लिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ___ यामहे ।। १ श्वल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १० अश्वल्लिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, २ श्वल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहि, यामहि।। महि। ३ श्वल्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४५२ गल (गल्) अदने॥ यावहै, यामहै।। १ गल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४ अश्वल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, २ गल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यामहि।। ३ गल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ५ अश्वालि, अश्वलि-षाताम्, षत। ष्ठाः, षाथाम्, यावहै, यामहै।। ड्ढ्वम् ढ्वम्/ ध्वम्। षि, ष्वहि, महि।। ४ अगल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ६ शश्वल्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे इवे, ए, यामहि।। -इवहे, इमहे ।। ५ अगालि, अगलि-षाताम्, षत। ष्ठाः, षाथाम्, ड्ढवम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। Page #130 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) 119 ६ जगल-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे इढ्वे, ए, ६ पुपूर्व-ए, आते, इरे, इषे, आथे, इध्वे, इवे इवे, ए, इवहे, इमहे ।। इवहे, इमहे।। ७ गलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम्/ध्वम्। य, । ७ पूर्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, वहि, महि।। वहि, महि।। ८ गलिता-'', रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ पूर्विता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ गलिप्-यत, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ पूर्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, . यामहे ।। यामहे ।। १० अगलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अपूर्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ४५३ चर्व (च) अदने।। ४५५ पर्व (प) पूरणे॥ १ च-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ पर्व-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ चर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। २ पर्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। ३ च-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ पर्व-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। __ यावहै, यामहै।। ४ अच-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अप-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि ।। यामहि।। ५ अचर्वि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम् | ५ अपर्वि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। । ध्वम्। षि, ष्वहि, ष्महि ।। ६ चच-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे इढ्वे, ए.६ पपर्व-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, ___इवहे, इमहे ।। | इमहे ।। ७ चर्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, | ७ पर्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम्/ध्वम्। य, वहि. महि ।। वहि, महि।। ८ चर्विता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ पर्विता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ चर्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ पर्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामह।। यामहे ।। १० अचर्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अपर्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ४५४ पूर्व (पूर्व) पूरणे।। ४५६ पर्व (म) पूरणे॥ १ पूर्व-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४५७ मर्व (म) गतौ॥ २ पूर्वी-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । १ म-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ पूर्व-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ मये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ म-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अपूर्व-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहै, यामहै।। यामहि ।। ४ अम-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ५ अपूर्वि-'', पाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/वम्। यामहि।। ध्वम्। षि, वहि, ष्महि।। Page #131 -------------------------------------------------------------------------- ________________ 120 धातुरत्नाकर पञ्चम भाग ५ अपर्वि-'', पाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्/ | ४ अशव-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, ध्वम्। षि, ष्वहि, ष्महि ।। यावहि, यामहि ।। ६ मम-ए, आते, इरे, इथे, आथे, इध्वे, इढ्वे, ए, इवहे, ५ अशावि, अशवि-षाताम्, षत। ष्ठाः, षाथाम्, इमहे ।। ड्ढवम्/वम्/ ध्वम्। षि, ष्वहि, महि।। ७ मर्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम्/ध्वम्। य, | ६ शेव्-ए, आते, इरे, इषे, आथे, इवे, इध्वे, ए, इवहे, वहि, महि।। इमहे ।। ८ मर्विता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ शविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम् ध्वम्, य, ९ मर्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, वहि, महि।। यामहे ।। ८ शविता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अमर्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, । ९ शविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।। यामहे ।। ४५८ धवु (धन्व्) गतौ।। १० अशविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १ धन्व्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे। २ धन्व्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४६० कर्व (क) द। महि। | १ क-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ धन्व्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ क]-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। | ३ कक्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अधन्व्-यत, येताम, यन्त, यथाः, येथाम, ये, यावहि, | यावहै, यामहै।। यामहि।। ४ अक-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, अधन्वि -'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्। यामहि।। ध्वम्। षि, ष्वहि, ष्महि ।। ५ अकर्वि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्/ ६ दधन्व्-ए, आते, इरे, इषे, आथे, इवे इध्वे,, ए, इवहे, | ध्वम्। षि, ष्वहि, महि।।। इमहे ।। ६ चक-ए, आते, इरे, इथे, आथे, इध्वे, इवे, ए, इवहे, ७ धन्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, वहि, महि।। ७ कर्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। य, ८ धन्विता-", रौ, र:। से, साथे. ध्वे। हे, स्वहे. स्महे ।। । वहि, महि।। ९ धन्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ कविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। १० अधन्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ कर्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।। यामहे ।। १० अकर्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४५९ शव (शव्) गतौ।। यावहि, यामहि।। १ शव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४६१ खर्व (ख) दर्प। २ शल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ ख-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ शव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, | २ खर्धे-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। इमहे।। Page #132 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया ( भ्वादिगण, व्यञ्जनान्तधातु ) ३ खर्व्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अखर्व्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अखर्वि- " ', षाताम् षत। ष्ठाः, षाथाम् ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ चखवू - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ खर्विषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य वहि, महि ।। ८ खर्विता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ खर्विष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अखर्विष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । यावहि, यामहि ।। ४६२ गर्व (गर्व्) दर्पे । १ गर्व्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ गर्व्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अगर्व्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, ग्रामहि ।। अगर्वि , षाताम् षत । ष्ठाः षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ जगवू - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे || ७ गर्विषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम्। य, वहि, महि ।। ८ गर्विता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ गर्विष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अगर्विष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ४६३ ष्ठिवू (ष्ठिव्) निरसने ।। ५ १ ष्ठीव्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ ष्ठीव्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ ष्ठीव्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अष्ठीव्-यत, येताम् यन्त । यथा, येथाम् यध्वम् । ये यावहि, यामहि ।। 121 ५ अष्ठीवि - ", षाताम् षत । ष्ठाः षाथाम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ तिष्ठीव् (टिष्ठिव्) - ए, आते, इरे, इषे, आथे, इदवे, इध्वे, ए, इव, इमहे ।। ७ ष्ठेविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम् ध्वम्, य वहि, महि ॥ ८ ष्ठेविता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ ठेविष्यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे ॥ १० अष्ठेविष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ४६४ क्षिवू (क्षिव्) निरसने ।। | क्षीव्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । क्षीव्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ क्षीव्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। १ २ ४ अक्षीव्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अक्षेवि - ', षाताम् षत । ष्ठाः षाथाम् इदवम् / दवम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ चिक्षिज् - ए, आते, इरे, इषे, आथे, इदवे, इध्वे, ए, ईवहे, इमहे ।। ७ क्षेविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम् ध्वम्, य, वहि, महि ।। ८ क्षेविता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ क्षेविष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अक्षेविष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। Page #133 -------------------------------------------------------------------------- ________________ 122 धातुरत्नाकर पञ्चम भाग ४६५ जीव (जीव्) प्राणधारणे॥ । १० अपीविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ जीव-यते, येते. यन्ते। यसे, येथे. यध्वे। ये. यावहे. यामहे।। यावहि, यामहि ।। २ जीव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४६७ मीव (मीव्) स्थौल्ये॥ महि। | १ मीव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ जीव-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ मीव्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अजीव्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ३ मीव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि ।। यावहै, यामहै।। ५ अजीवि-'", षाताम्, पत। ष्ठाः, षाथाम्, ड्ढ्वम्/ढ्वम्/ | ४ अमीव्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ध्वम्। षि, ष्वहि, महि।। यामहि।। ६ जिजीव-ए, आते, इरे, इषे, आथे, इढ्वे, इध्वे, ए, इवहे, ५ अमीवि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढवम्/ढ्वम्/ इमहे ।। | ध्वम्। षि, ष्वहि, ष्महि।। ७ जीविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम् ध्वम्, य, ६ क्रुमीव्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, वहि, महि।। इमहे ।। ८ जीविता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ मीविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम् ध्वम्, य, ९ जीविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | . वहि, महि।। यामहे ।। ८ मीविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अजीविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ मीविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।। यामहे ।। ४६६ पीव (पीव्) स्थौल्ये॥ | १० अमीविष्-यत, येताम्प, यन्त। यथाः, येथाम्, यध्वम्। ये, १ पीव-यते, येते, यन्ते। यसे, येथे. यध्वे। ये, यावहे, यामहे। यावहि, यामहि ।। २ पीव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४६८ तीव (तीव्) स्थौल्ये॥ महि। १ तीव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ पीव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । २ तीव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अपीव्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, .३ तीव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि।। यावहै, यामहै।। ५ अपीवि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/दवम्/ ४ अतीव्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ध्वम्। षि, ष्वहि, ष्महि ।। यामहि।। ६ पिपीव्-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, ५ अतीवि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/दवम्। इमहे ।। __ध्वम्। षि, ष्वहि, महि।। ७ पीविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम् ध्वम्, य, ६ तितीव्-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, वहि, महि।। इमहे।। ८ पीविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ तीविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम् ध्वम्, य, ९ पीविप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, वहि, महि।। यामहे ।। | ८ तीविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। Page #134 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) 123 ९ तीविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ ऊर्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावह, यामह।। यामहे ।। १० अतीविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अऊर्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि ।। ४६९ नीव (नीव) स्थौल्ये।। ४७१ तुर्वै (तू) हिंसायाम्।। १ नीव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ तू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । २ नीव्ये-त, याताम्, रन्। थाः, याथाम, ध्वम। य, वहि. २ तूर्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। महि। | ३ तू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ नीव-यताम्, येताम्, चन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहै, यामहै।। यावहै, यामहै।। ४ अतू-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अनीव्-यत, येताम्, यन्त, यथाः, येथाम्, ये, चावहि, यामहि ।। यामहि ।। ५ अतूर्वि-", षाताम, षत। ष्ठाः, षाथाम्, डवम् वम्/ ५ अनीवि-'", पाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ध्वम्। षि, प्वहि, महि।। ६ तुतू-ए, आते, ३रे, इषे, आथे, इध्वे, इढवे, ए, इवहे, ६ निनीव्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, इमहे ।। इमहे।। ७ तूर्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। ढ्वम्, ७ नीविषी-ष्ट, यास्ताम, रन्, ष्ठाः, यास्थाम्, ढ्वम् ध्वम्, य, य, वहि, महि। वहि, महि।। ८ तूर्विता-", रौ, रः। मे, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ नीविता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ९ तूर्विष्-यते, येते, यन्ते। यस, येथे, यध्वे। ये, यावहे, ९ नीविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अतूर्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अनीविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ४७२ थुः (थू) हिंसायाम्।। ४७० उर्वै (ऊ) हिंसायाम्।। | १ थूर्व-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ ऊर्ध्व-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । २ थूधै-त, याताम, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ ऊव्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि. महि।। ३ थूव्-यताम्, येताम, यन्ताम्, यस्त। येथाप्, यध्वम्। यै, ३ ऊ-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अथू-यत, येताम्, यन्ट, पथाः, येथाम, ये, यावहि, ४ औ-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये यामहि।। यावहि, यामहि ।। ५ अथूर्वि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्। ५ और्वि-'', पाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्/ ___ध्वम्। षि, ष्वहि, 'पहि।। ध्वम्। पि, ष्वहि, महि।। ६ तुथूर्व-ए. आते, इरे, हो, आथे, इध्ये, इट्वे, ए. इवहे, ६ ऊर्वा-चक्रे, इ० ।। म्बभूवे इ० ।। माहे इ० ।। इमहे।। ७ ऊर्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढवम/ध्वम। य. ७ थूर्विषी-ष्ट, यास्त , रन्। ष्ठाः, यास्थान, ध्वम्। ढवम, वहि, महि।। य, वहि, महि।। ८ ऊर्विता-'', रौ, रः । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ थूर्विता-'", रौ, रः। से, साथे, ध्वे। ले, स्वहे, स्महे ।। Page #135 -------------------------------------------------------------------------- ________________ 124 ९ थूर्विष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे || १० अथूर्विष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, ग्रामहि ।! ४७३ दुर्वै (दूर्वे) हिंसायाम् ॥ १ दुर्व् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ दूर्व्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, यहि, महि । ३ दुर्व् - यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अदूर्व्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अदूर्वि - ", पाताम्, षत। ष्ठाः षाथाम् ड्वम्/दवम् / ध्वम् । पि, प्वहि ष्महि ।। ६ दुदूर्व्-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए इवहे, इमहे ।। ७ दूर्विषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम्। दवम्, य, वहि, महि ॥ ८ दूर्विता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ दूर्विष्-यते, येते, यन्ते । यसे, येथे, यध्वे । याव यामहे ।। १० अदूर्विष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि यामहि ।। ४७४ धुर्वे (धूर्व्) हिंसायाम्। १ धूर्व् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ धूर्व्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम्। य, वहि, महि । ३ धूर्व् - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अधूर्व्-यत, येताम् यन्त, यथा:, येथाम् ये, यावहि, यामहि ।। ५ अधूर्वि - ", षाताम् षत। ष्ठाः षाथाम् ड्वम् / ढ्वम् / ध्वम् । ष्वहि ष्महि ।। ६ दुधूर्व - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ धूर्विषीष्ट यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । दवम्, य, वहि, महि ।। ८ धूर्विता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। धातुरत्नाकर पञ्चम भाग ९ धूर्विष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अधूर्विष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ४७५ जुर्वै (जूर्व्) हिंसायाम्॥ १ २ ३ जूर्व्-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम् ।। ४ अजूर्व्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अजूर्वि ", षाताम् षत । ष्ठाः, षाथाम् इदवम् / दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ जुजूर्व - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इहे।। जूर्व-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । जूर्व्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि, || ७ जूर्विषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । दवम्, य, वहि, महि ।। ८ ९ जूर्विता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। जूर्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अजूर्विष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावह, यामहि ।। ४७६ अर्व (अर्व्) हिंसायाम् ।। १ २ ३ ४ ५ अर्व्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । अ - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । अर्व्-यताम्, येताम् यन्ताम्, यस्व, येथाम्, यध्वम् ।। आर्व्-यत, येताम्, यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। आर्वि", षाताम् षत। ष्ठाः, षाथाम् ड्वम् / दवम् / " ध्वम् । षि, ष्वहि ष्महि ।। ६ आनर्व्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, महे ।। ७ अर्विषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । दवम्, य, वहि, महि ।। ८ अर्विता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। Page #136 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 125 ९ अर्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, - ९ शर्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० आर्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, । १० अशर्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ४७७ भर्व (भ) हिंसायाम्। ४७९ पूर्वं (मू) बन्धने। १ भक्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । मह। | १ मू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ भव्य-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। | २ मूर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । ३ भव-यताम्, यताम्, यन्ताम्, यस्व। यथाम्, यध्वम्। य, ३ मर्व-यताम, येताम, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अभ-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अमू-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। यामहि।। ५ अभर्वि-'', षाताम्, पत। ष्ठाः, षाथाम्, ड्व म्/वम्/ ५ अमूर्वि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्। ध्वम्। पि, ष्वहि, महि।। ध्वम्। षि, ष्वहि, महि।। ६ बभ-ए. आते, इरे, इथे, आथे, इध्वे, इवे, ए, इवहे, ६ मुमूर्व-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। इमहे ।। ७ भर्विषी-प्ट, यास्ताम, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, ७ मूर्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। य, वहि, महि।। वहि, महि।। ८. भर्विता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। ८ मूर्विता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ भर्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ मर्विष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामह।। यामहे ।। १० अभर्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अमूर्विष्-यन, येताम, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ४७८ शर्व (श) हिंसायाम्।। ४८० मव (म) बन्धने। १ श-यते, यते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ मव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ शर्व्य-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । २ मव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ श-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ मव्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अशक्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ४ अमव्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। यामहि।। ५ अशर्वि-', याताम्, पत। ष्ठाः, पाथाम, ड्ढ्वम्/ढ्वम्। ५ अमावि, अमवि-षाताम्, षत। ष्ठाः, षाथाम्, ध्वम्। षि, ष्वहि, महि।। ड्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।।। ६ शश-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, ६ मेव-ए आते. इरे. इषे आथे. इध्वे. इढवे. ए. इवह. इमहे ।। इमहे ।। ७ शर्विपी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। य, ७ मविषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। ढ्वम् वहि, महि ।। ,य, वहि, महि।। ८ शर्विता-".रो. रः। से, साथे. ध्व। हे. स्वहे. स्महे ।। | ८ मविता-", रो. रः। से, सार्थ, ध्वे। हे स्वहे. ग्महे ।। Page #137 -------------------------------------------------------------------------- ________________ 126 धातुरत्नाकर पञ्चम भाग ९ मविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ७ पिन्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। यामहे ।। । य, वहि, महि।। १० अमविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ पिन्विता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि ।। ९ पिन्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ४८१ गुर्वै (गू) उद्यमे।। यामहे ।। १ गूर्व-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १० अपिन्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। २ गूर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ गू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, __४८३ मिवु (मिन्व्) सेचने।। यावहै, यामहै।। | १ मिन्व्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ४ अगूर्व-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, । यामहे। यामहि ।। २ मिन्व्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ५ अगूर्वि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्/ महि। ध्वम्। पि, ष्वहि, महि।। ३ मिन्व्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ जुगू-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, | यावहै, यामहै।। इमहे ।। ४ अमिन्व्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ७ गूर्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, | यामहि।। वहि, महि।। | ५ अमिन्वि -", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ ८ गूर्विता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ध्वम्। षि, ष्वहि, महि।। ९ गूर्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ६ मिमिन्व्-ए, आते, इरे, इषे, आथे, इढ्वे इध्वे,, ए, इवहे, यामहे ।। इमहे ।। १० अगूर्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ७ मिन्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। यावहि, यामहि।। य, वहि, महि।। ४८२ पिवु (पिन्व्) सेचने॥ ८ मिन्विता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १ पिन्व्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ मिन्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामहे। १० अमिन्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, २ पिन्व्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहि, यामहि।। महि। ३ पिन्व्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४८४ निवु (निन्व्) सेचने। यावहै, यामहै।। १ निन्व्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ४ अधिन्व्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | यामहे। यामहि।। २ निन्व्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ५ अपिन्वि -'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ महि। ध्वम्। पि, ष्वहि, महि।। ३ निन्व्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ पिपिन्व-ए, आते, इरे, इषे, आथे, इवे इध्वे,, ए, इवहे, यावहै, यामहै।। इमहे ।। ४ अनिन्व्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि।। Page #138 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 127 ५ अनिन्वि -'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्/ | ३ दिव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, ध्वम्। षि, ष्वहि, महि।।। यावहै, यामहै।। ६ निनिन्व्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, | ४ अदिन्व्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, इमहे ।। यामहि।। ७ निन्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। ढ्वम्, | ५ अदिन्वि -", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ य, वहि, महि।। ध्वम्। षि, ष्वहि, महि।। ८ निन्विता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। ६ दिदि-ए, आते, इरे, इथे, आथे, इध्वे, इढ्वे, ए, इवहे, ९ निन्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, इमहे ।। यामहे ।। ७ दिन्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। ढ्वम्, १० अनिन्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, य, वहि, महि। यावहि, यामहि ।। ८ दिन्विता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ४८५ हिवु (हिन्व्) प्रीणने।। ९ दिन्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यामहे ।। १ हिन्व्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अदिन्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे। यावहि, यामहि।। २ हिन्व्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ४८७ जिवु (जिन्व्) प्रीणने।। ३ हिन्व्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | १ जिन्व्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहै, यामहै।। यामहे। . ४ अहिन्व्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | २ जिन्व्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, यामहि ।। महि। ५ अहिन्वि -'", षाताम्, षत। ष्ठाः, षाथाम्, इढ्वम्/ढ्वम्। ३ जिन्व्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ध्वम्। षि, ष्वहि, महि।। यावहै, यामहै।। ६ जिहिन्व्-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, ४ अजिन्व्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, इमह।। यामहि।। ७ हिन्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। ढ्वम्, य, वहि, महि।। ५ अजिन्वि -'', पाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/वम्। ८ हिन्विता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। ___ ध्वम्। षि, ष्वहि, महि।। ९ हिन्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | या ६ जिजिन्व-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, यामहे ।। इमहे।। १० अहिन्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ७ जिन्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। ढ्वम्, यावहि, यामहि।। । य, वहि, महि।। ४८६ दिवु (दिन्व्) प्रीणने।। ८ जिन्विता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ जिन्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १ दिन्व्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामह। १० अजिन्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, २ दिव्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, यावहि, यामहि।। महि। Page #139 -------------------------------------------------------------------------- ________________ 128 धातुरत्नाकर पञ्चम भाग ४८८ इवु (इन्व्) व्याप्तौ च।। ४९० कश (कश्) शब्द।। १ इन्व-यत, येते, यन्ते। यसे, येथे. यध्वे। ये, यावहे. यामहे। | १ कश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावह, यामहे। २ इन्व्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | २ कश्य-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, ३ इन्व्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। ३ कश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ ऐन्व्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ___यावहै, यामहै।। यामहि।। ४ अकश-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ ऐन्वि -'', पाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्। यामहि।। ध्वम्। पि, प्वहि, महि।। ५ अकाशि, अकशि-षाताम्, षत, ष्ठाः, षाथाम्, ६ इन्वा-शक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। ७ इन्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। ढ्वम्, ६ चकश्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। य, वहि, महि।। ७ कशिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ८ इन्विता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।।। वहि, महि।। ९ इन्विष्-यते, यते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ कशिता-", रौ, र: । से, साथे. ध्वे। हे, स्वहे, स्महे ।। यामहे ।। ९ कशिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० ऐन्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि।। १० अकशिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४८९ अव (अव्) रक्षणगतिकान्तिप्रीतितृप्त्स्य यावहि, यामहि।। वगमनप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्या ४९१ क्रुश (क्रुश्) रोषे च।। लिङ्गनहिंसादहनभाववृद्धिषु॥ १ क्रुश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ अव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ क्रुश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ अव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ अव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ क्रुश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ आव्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अक्रुश्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। यामहि ।। ५ आवि-'". पाताम, पत। ष्ठाः, षाथाम्, ड्व म्/वम्/ अमेशि -" षाताम, षत. ष्ठाः, षाथाम. डढवम/ध्वम, ध्वम्। पि, ष्वहि, महि।।। षि, ष्वहि, ष्महि ।। ६ आव्-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, ६ क्रुक्रुश-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। इमहे ।। ७ मेशिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ७ अविषी-ष्ट, यास्ताम्, रन्। ष्टाः, यास्थाम्, ध्वम्। ढ्वम्, य, वहि, महि।। ८ मेशिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ अविता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ मेशिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ अविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, __ यामहे ।। यामहे ।। १० आविष्-यत, येताम, यन्त। यथाः, येथाम, यध्वम। ये, । १० अमेशिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। महि।। Page #140 -------------------------------------------------------------------------- ________________ 129 भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ४९२ मश (मश्) रोषे च।। १ निश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ मश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ निश्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। २ पश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ मश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ निश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अमश्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ४ अनिश-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि ।। यामहि।। ५ अमाशि, अमशि-षाताम्, षत, ष्ठाः, षाथाम्, ५ अनेशि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, इढ्वम्/ध्वम्, षि, ष्वहि, ष्महि ।। ष्वहि, महि।। ६ मेश्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। दमी ६ निनिश्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ ७ मशिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ नेशिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। महि।। ८ मशिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ८ नेशिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ मशिष-यते. येते. यन्ते। यसे येथे यध्वे। ये यावहे ९ नेशिष्-यते, येते, यन्ते। यसे, येथ, यध्वे। ये. यावहे. यामहे ।। यामहे ।। १० अपशिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, | १० अनेशिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि ।। ४९५ दृशं (दृश्) प्रेक्षणे।। ४९३ शश (शश्) प्लुतिगतौ।। | १ दृश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ शश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | | २ दृश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ शश्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, ३ दृश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। ३ शश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ४ अदृश्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अशश-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ५ अदर्शि -", षाताम, षत, ष्ठाः, षाथाम्, इवम्/ध्वम्, यामहि।। षि, ष्वहि, महि।। (ग्ड्ढ्व म्, क्षि, वहि, महि ।। ५ अशाशि, अशशि-षाताम्, षत, ठाः, षाथाम्, | अदर्शि-अदृ-क्षाताम्, क्षत, ष्ठाः, क्षाथाम्, ड्ढ्वम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, ष्महि ।। | ६ ददृश्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, ६ शेश-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे।। इमहे|| ७ शशिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | 4 | ७ दर्शिषी (दृक्षी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। ___ वहि, महि।। | य, वहि, महि।। ८ शशिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ८ दर्शिता (द्रष्टा)-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, ९ शशिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | स्महे ।। यामहे ।। | ९ दर्शिष् (द्रक्ष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, १० अशशिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहे, यामहे ।। यावहि, यामहि।। १० अदर्शिष् (अद्रक्ष)-यत, येताम्, यन्त। यथाः, येथाम्, ४९४ णिश (निश्) समाधौ।। । यध्वम्। ये, यावहि, यामहि ।। Page #141 -------------------------------------------------------------------------- ________________ 130 धातुरत्नाकर पञ्चम भाग ४९६ दंशं (दंश्) दशने।। १ चूष्-यते, येते, यन्ते! यसे, येथे, यध्वे। ये, यावहे, यामहे। १ दश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. यावहे. यामहे। । २ चूष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ दश्य-त, याताम्, रन। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ चूष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ दश्-यताम्, येताम, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अचूष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अदश्-यत, यताम, यन्त, यथाः, येथाम, ये, यावहि, यामहि।। यामहि।। ५ अचूषि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ५ अदंशि, अदङ्-क्षाताम्, क्षत, अदंष्ठाः, अद-झथाम्, ___ष्वहि, ष्महि।। गढ्वम्, ण्ड्ढ्व म्, डिक्ष, इक्ष्वहि, महि।। | ६ चुचूष्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ ददंश्-ए, आते, इरे, इषे, आथे, इध्ये, ए, इवहे, इमहे।।। ७ चूषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ दक्षी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। महि।। ८ चूषिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ दंष्टा-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ चूषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ दइक्ष-यते, येते. यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे। १० अचूषिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, १० अदङ्ग-यत, येताम, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ४९९ तूष (तूष्) तुष्टौ।। १ तूष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ घुप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. यावहे. यामहे। । २ तूष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ घुष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ तूष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ____ यावहै, यामहै।। ३ धुप-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै ४ अतूष्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहै, यामहै।। यामहि ।। ४ अघृष्-यत, यताम्, यन्त, यथाः, येथाम, ये, यावहि, ५ अतषि-" षाताम. षत, ष्ठाः षाथाम. डढवम/ध्वम. षि. यामहि।। ___ष्वहि, महि।। ५ अघोषि-", पाताम्, पत, ष्ठाः, पाथाम्, ड्ढ्व म्/ध्वम्, षि, | ६ तुतूष्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, ष्महि ।। ७ तूषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ६ जुघुष्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।।। महि।। ७ घोषिषी-ष्ट, यास्ताम्, रन। ष्ठाः, यास्थाम्, ध्वम्। य, ८ तूषिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। ९ तूषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ घोषिता-". रौ. र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। ९ घोषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० अतूषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि ।। १० अघोषिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, __ ५०० पूष (पूष्) वृद्धौ। यावहि, यामहि ।। १ पूष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४९८ चूष (चूष्) पाने॥ २ पूष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ४९७ घुष (घुष्) शब्दे।। Page #142 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) 131 ३ पूष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ४ अमूष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ___यावहै, यामहै।। ___ यावहि, यामहि।। ४ अपूष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अमूषि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, यामहि ।। ___ष्वहि, ष्महि ।। ५ अपूषि-'', पाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, | ६ मुमूष्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, प्महि ।। ७ मूषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ६ पुपूष-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। । महि।। ७ पूषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ८ मूषिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। महि।। ९ पूषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ प्रपिता-",रौ, र:।से, साथे, ध्वे। हे. स्वहे. स्महे ।। यामहे ।। ९ पूषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० अमूषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि।। १० अपूषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५०३ पूष (सूष्) प्रसवे।। यावहि, यामहि।। १ सूष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ५०१ लुष (लुष्) स्तेये॥ २ सूष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ लुष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ३ सूष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ लुष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ लुष्-यताम, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै | ४ असूष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यावहै, यामहै।। यावहि, यामहि।। ४ अनुष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ५ असूषि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, यामहि।। ___ष्वहि, महि। ५ अलोपि-'', पाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, । ६ सुषूष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। प्वहि, महि।। ७ सूषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ६ लुलुप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। । महि।। ७ लोषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ८ सूषिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। ९ सूषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ लोषिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। । यामहे ।। ९ लोषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० असूषिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यामहे ।। यावहि, यामहि।। १० अलोषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५०४ ऊष (ऊष्) रुजायाम्।। यावहि, यामहि।। १ ऊष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे। ५०२ मूष (मूष्) स्तेये। २ ऊष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । १ मूप्-यते. येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ३ ऊष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ मूष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। यावहै, यामहै।। मूप-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, . ४ औष्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहै, यामहै।। यामहि।। Page #143 -------------------------------------------------------------------------- ________________ 132 धातुरत्नाकर पञ्चम भाग ५ औपि-'', पाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, | अकर्षि, अकृ- क्षाताम्, क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, प्वहि, महि॥ | ६ चकृष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ ऊपा-चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ०।। ७ कृक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि ७ ऊपिषी-प्ट, यास्ताम्, रन्। ठाः, यास्थाम, ध्वम्। य, वहि, | महि।।। महि।। ८ ऋष्टा (क्रष्ट)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे. ८ ऊषिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। स्महे।। ९ ऊषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ ऋक्ष (कर्म)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। | यामहे ।। १० औषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अक्रक्ष (अकर्थ) -यत, येताम्, यन्त। यथाः, येथाम्, यावहि, यामहि।। यध्वम्। ये, यावहि, यामहि।। ५०५ ईष (ईष्) उच्छे।। ५०७ कष (कष्) हिंसायाम्। १ ईष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ कष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ ईष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | २ कष्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि । ३ ईष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ कष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै। ४ ऐप्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अकष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहि।। यावहि, यामहि।। ५ ऐषि-'', षाताम्, षत, ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ५ अकाषि, अकषि-षाताम्, षत, ष्ठाः, षाथाम्, प्वहि, ष्पहि।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।।। ६ ईषा-चक्रे, इ०।। म्बभूवे, इ० ।। माहे, इ० ।। ६ ककष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ ईषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ कषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। ८ ईपिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ कषिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ ईषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ कषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० ऐषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १० अकषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ५०६ कृषं (कृष्) विलेखने।। १ कृष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ५०८ शिष (शिष्) हिंसायाम्।। २ कृष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। १ शिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे। ३ कृष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ शिष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अकृष्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ३ शिष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि ।। यावहै, यामहै।। ५ अकर्षि, अकृ-क्षाताम्, क्षत, ष्ठाः, क्षाथाम्, ढ्वम्, | ४ अशिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ग्व म्, क्षि, श्वहि, महि।। (क्षि, क्षावहि, क्षामहि ।। यावहि, यामहि। महि।। Page #144 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया ( भ्वादिगण, व्यञ्जनान्तघातु ) ५ अशेषि- " ', पाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, प्वहि ष्महि ।। ६ शिशिष्-ए, आते, इंर, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ शेषिपी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ शेषिता - " रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ शेषिप् यंत येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अशेषिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५०९ जष (जष्) हिंसायाम् || १ जष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ जष्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ जप्यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अजष्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अजाषि, अजषि- ", षाताम् षत, ष्ठाः, षाथाम्, इदम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ जेष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ जषिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ जषिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ जषिष्-यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अजषिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५१० झष (झष) हिंसायाम् ।। १ झष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ झष्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ झष्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अझष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ५ अझाषि, अझषि ", षाताम् षत, ष्ठाः, षाथाम्, दवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ जझष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ झषिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ झषिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ झषिष्-यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे ।। १० अझषिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५११ वर्ष (वष्) हिंसायाम् ।। वष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । वष्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । वष्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम्। यै, यावहै, यामहै ।। ४ अवष्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अवाषि, अवषि-षाताम् षत, ष्ठाः, षाथाम् इदम् / ध्वम्, षि, ष्वहि ष्महि ।। ववष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। वर्षिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। वषिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। वषिष्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। ये, १० अवषिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। १ २ ३ ६ ७ ८ ९ 133 ५१२ मष (मष्) हिंसायाम् ॥ मष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । मध्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । मष्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अमष्-यत, येताम् यन्त, यथा:, येथाम् ये, यावहि, यामहि ।। ५ अमाषि, अमषि-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ मेष - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। १ २ ३ Page #145 -------------------------------------------------------------------------- ________________ 134 धातुरत्नाकर पञ्चम भाग ७ मषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ८ रोषिता (रोष्टा)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, महि।। स्महे ।। ८ मपिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ९ रोषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ मषिप-यते, येते, यन्ते। यसे. येथे. यध्वे। ये, यावहे. यामहे ।। १० अरोषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अमषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि ।। ५१५ रिष (रिष्) हिंसायाम्।। __५१३ मुष (मुष्) हिंसायाम्॥ | १ रिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ मुष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ रिष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ मुष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। । ३ रिष्-यताम, येताम, यन्ताम. यस्व। येथाम, यध्वम्। यै. ३ मुष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, . यावहै, यामहै।। यावहै, यामहै।। | ४ अरिष्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ४ अमुष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | यामहि।। यामहि।। ५ अरेषि -'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ५ अमोपि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम् । ष्वहि, ष्महि।। षि, ष्वहि, ष्महि ।। ६ रिरिष्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ मुमुष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | ७ रेषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्! य, वहि, ७ मोषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, महि।। वहि, महि।। | ८ रेषिता (रेष्टा)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ८ मोपिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | स्महे ।। ९ मोषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, - ९ रेषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अमोषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अरेषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि ।। ५१४ रुष (रुष्) हिंसायाम्॥ ५१६ यूष (यूए) हिंसायाम्॥ १ रुप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ यूष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ रुष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ यूष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ रुष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ यूष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै। ४ अरुष्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ४ अयूष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ अरोषि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, ५ अयूषि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, षि, प्वहि, महि।। ष्वहि, महि।। ६ रुरुप-ए आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ युयूष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ रोषिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, - ७ यूषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। महि।। Page #146 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ८ यूषिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ यूषिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अयूषिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ १७ जूष (जूष्) हिंसायाम् ।। १ जूष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ जूष्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ जूष्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अजूष्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अजूषि ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ जुजूष - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ जूषिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ जूषिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ जूषिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अजूषिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५१८ शष (शब्) हिंसायाम् || १ शष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ शष्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ शष्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अशष्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अशाषि अशषि-षाताम् इदम् / ध्वम्, पि, ष्वहि ष्महि ।। षत, ष्ठा:, षाथाम्, ६ शेष- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ शषिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ शपिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ शषिष्यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। ये, १० अशषिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ५१९ चष (चष्) हिंसायाम् ।। चष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । चष्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । चष्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अचष्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। १ २ ३ ५ अचाषि, अचषि-षाताम् षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ ७ ८ ९ चषिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। चषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । यामहे ।। १० अचषिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। 135 १ २ ३ चेष्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। चषिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ५२० वृषू (वृष) संघाते ।। वृष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । वृष्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । वृष्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अवृष्-यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ अवर्षि ६ ७ ८ ९ " ', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ववृष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। वर्षिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। वर्षिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। वर्षिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अवर्षिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। - यावहे, Page #147 -------------------------------------------------------------------------- ________________ 136 धातुरत्नाकर पञ्चम भाग ५२१ भष (भष्) भर्त्सने॥ ५२३ विधू (विष्) सेचने।। १ भष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे' २ भष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | २ विष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ भष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, | महि। यावहै, यामहै।। | ३ विष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अभष्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहै, यामहै।। यामहि।। | ४ अविष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अभाषि, अभषि-षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, | यामहि।।। पि, प्वहि, महि।। | ५ अविषि -", षाताम, षत, ष्ठाः, षाथाम्, ड्ढवम्/ध्वम्, ६ बभप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | षि, ष्वहि, महि।। ७ भपिषी-प्ट, यास्ताम्, रन्। ठाः, यास्थाम, ध्वम्। य, वहि, | ६ विविष्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। महि।। | ७ वेषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ८ भपिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | महि।। ९ भषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ वेषिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। |९ वेषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अभषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यामहे ।। यावहि, यामहि।। १० अवेषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५२२ जिषू (जिष्) सेचने। यावहि, यामहि।। १ जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ५२४ क्रुषू (क्रुष्) सेचने।। २ जिष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ कृष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। २ कुष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ जिष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ कुष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अजिष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अक्रुष्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि।। यामहि ।। ५ अजिषि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढवम्/ध्वम्, | ५ अक्रुषि -'", षाताम्, षत, ष्ठाः, षाथाम, ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। षि, ष्वहि, ष्महि ।। ६ जिजिष्-ए. आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। । ६ क्रुष्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ जेषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ७ मेषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। महि।। ८ जेषिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ मेषिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ जेषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ मेषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अजेषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अमेषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि। Page #148 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ५२५ निषू (निष्) सेचने॥ १ निष्यते, येते, यन्ते । यसे, येथे, यध्वं । ये, यावहे, यामहे । २ निष्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ निष्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अनिष्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अनिषि " षाताम् षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, पि. ष्वहि ष्महि ।। ६ निनिष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ नेषिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ नेषिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ नेपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अनेषिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५२६ पृषू (पृष्) सेचने॥ १ पृष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ पृष्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ पृष्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अपृष्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अपर्षि - ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, प्वहि ष्महि ।। ६ पपृष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ पर्षिषी - प्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ पर्पिता - ", रौ, रः । से, साथ, ध्वे । हे, स्वहे, स्महे ।। ९ पर्षिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ॥ १० अपर्पिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १ २ ३ ६ ७ ४ अमृष्-यत, येताम्, यन्त । यथा:, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अमर्षि -' ', षाताम्, षत, ष्ठाः, षाथाम् इदवम्/ध्वम्, षि, हि ष्महि ॥ ममृष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। मर्षिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। मर्षिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। मर्षिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अमर्षिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ८ ९ 137 ५२७ मृषू (मृष्) सहने च ॥ मृष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । मृष्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । पृष्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै । ५२९ उषू (उष्) दाहे || १ २ उष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । उष्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । उष्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ३ ८ ९ ४ औष्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ औषि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ ओषा - ञ्चक्रे इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ऊष्-ए, आते, इरे, इषे, आथे, इथ्वे, ए, इवहे, इमहे ।। ७ ओषिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ओषिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ओषिष्-यते, येते, यन्ते । यसे, येथे, यध्वं । ये, यावहे, यामहे ।। १० औषिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। Page #149 -------------------------------------------------------------------------- ________________ 138 धातुरत्नाकर पञ्चम भाग ५३० श्रिषू (श्रिष्) दाहे॥ __५३२ पृषू (पृष्) दाहे॥ १ श्रिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ पुष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ श्रिष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ पृष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ पुष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, ३ श्रिष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । यावहै, यामहै।। यावहै, यामहै।। ४ अप्रुष्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ४ अश्रिष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ अप्रोषि -", षाताम्, षत, ष्ठाः, षाथाम्, इढ्वम्/ध्वम्, ५ अश्वेषि -'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, | षि, ष्वहि, महि।। षि, ष्वहि, महि।। ६ पुपुष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ शिश्रिष्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ प्रोषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ७ श्रेषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | महि। महि।। |८ प्रोषिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ श्रेषिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। | ९ प्रोषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ श्रेषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे।। | १० अप्रोषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अश्रेषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहि, यामहि।। यावहि, यामहि ।। ५३३ प्लु) (प्लुष्) दाहे॥ ५३१ श्लिषू (श्लिष्) दाहे।। | १ प्लुष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ श्लिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | २ प्लुष्ये-त, याताम, रन्। थाः, याथाम, ध्वम्। य, वहि, यामहे। महि। २ श्लिष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | | ३ प्लुष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, . महि। यावहै, यामहै।। ३ श्लिष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। | ४ अप्लुष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अश्लिष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि ।। ५ अप्लोषि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ५ अश्लेपि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, | षि, ष्वहि, महि।। __षि, ष्वहि, महि।। | ६ पुप्लुष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ शिश्लिष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | ७ ग्लोषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ७ श्लेषिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। वहि, महि।। | ८ प्लोषिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ श्लेषिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। | ९ प्लोषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ श्लेषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामहे ।। १० अश्लेषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | | १० अप्लोषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। Page #150 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) 139 महि।। ५३४ घृषू (घृष्) संहर्षे।। ५३६ पुष (पुष्) पुष्टौ।। १ घृष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ पुष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ घृष्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि।। २ पुष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ घृष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, . ३ पुष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अघृष्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ४ अपुष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि ।। ५ अघर्षि -'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ५ अपोषि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ष्वहि, महि।। | षि, ष्वहि, ष्महि ।। ६ जघृष्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ६ पुपुष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ७ घर्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ७ पोषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। ८ घर्षिता-'", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ पोषिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ घर्षिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ पोषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे।। १० अघर्षिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अपोषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि।। ५३५ हषू (हृष्) अलीके।। ५३७ भूष (भूष्) अलङ्कारे।। १ हृष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ भूष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ हृष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। २ भूष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ हृष्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ भूष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अहष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अभूष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ अहर्षि -", षाताम्, षत, ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ५ अभूषि -", षाताम्, षत, ष्ठाः, षाथाम, ड्ढ्वम्/ध्वम्, षि, ष्वहि, महि।। ष्वहि, महि।। ६ जहष्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ६ बुभूष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ हर्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ७ भूषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। ८ हर्षिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ भूषिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ हर्षिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ भूषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अहर्षिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अभूषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। महि।। Page #151 -------------------------------------------------------------------------- ________________ धातुरत्नाकर पञ्चम भाग पाते। ५३८ तसु (तंस्) अलंकारे।। ५४० ह्रस (ह्रस्) शब्दे।। १ तंस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ ह्रस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ तस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ ह्रस्ये-त, याताम्, रन्। था:, याथाम, ध्वम्। य, वहि, महि। ३ तंस्-यताम्, येताम्, यन्ताम्, यस्व येथाम, यध्वम्। यै, | ३ ह्रस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अतंस्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अह्रस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहि, यामहि।। यामहि।। ५ अतंसि-", षाताम्, षत, ष्ठाः, षाधाम्, ड्वम्/ध्वम्, षि, | ५ अह्रासि, अह्रसि-षाताम्, षत, ष्ठाः, षाथाम्, ___ष्वहि, महि।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। । ६ ततस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे॥ ६ जह्वस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ तंसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ७ हसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि। महि।। ८ तंसिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ हृसिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ तसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ हसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अतंसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अहसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५३९ तुस (तुस्) शब्दे॥ ५४१ ह्रस (ह्रस्) शब्द।। १ तुस्-यते, येते, यन्ते। यसे, येथे, यध्ये। ये, यावहे, यामहे। | १ ह्रस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ तुस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | २ ह्रस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ तुस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ ह्रस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। ___ यावहै, यामहै।। ४ अतुस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अह्नस्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि।। यामहि।। ५ अतोसि -'", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, ५ अह्लासि, अलसि-षाताम्, षत, ष्ठाः, षाथाम्, पि, वहि, महि।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। ६ तुतुस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ जलस्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ तोसिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ७ हसिषी-ष्ट, यास्ताम्, रन्। ठाः, यास्थाम, ध्वम्। य, वहि, वहि, महि।। महि।। ८ तोसिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ हसिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ तोसिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ हूसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अतोसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, । १० अर्हसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ___ यावहि, यामहि।। Page #152 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) ५४२ रस (रस्) शब्द।। ५४४ घस्नुं (घस्) अदने।। १ रस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ घस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । २ रस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | २ घस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ रस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ घस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। __यावहै, यामहै।। ४ अरस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अघस्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि ।। यामहि।। ५ अरासि, अरसि-षाताम, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ५ अपासि, अघ-त्साताम्, त्सत, त्थाः, त्साथाम्, ध्वम्, षि, ष्वहि, महि।। ६ रेस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। द्ध्वम्, त्सि, त्स्वहि, त्स्महि। ७ रसिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम। य. वहि. | ६ जश्-ए, आते, इरे, इथे, आथे, इध्वे, ए. इवहे. इमहे ।। महि।। ७ घत्सी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ८ रसिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। महि।। ९ रसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ घस्ता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। ९ घत्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अरसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि।। १० अघत्स् -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५४३ लस (लस्) श्लेषणक्रीडनयोः।। यावहि, यामहि।। १ लस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ५४५ हस (हस्) हसने॥ २ लस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ हस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। २ हस्ये-त, याताम, रन्। थाः, याथाम. ध्वम। य, वहि. महि। ३ लस्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ हस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अलस्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अहस्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहि, यामहि ।। यामहि।। ५ अलासि, अलसि-षाताम्, षत, ष्ठाः, षाथाम्, | ५ अहासि, अहसि-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, ष्महि ।। षि, ष्वहि, महि।। ६ लेस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ जहस्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ लसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ हसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, वहि, महि।। महि।। ८ लसिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ हसिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ लसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ हसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अलसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अहसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। Page #153 -------------------------------------------------------------------------- ________________ 142 धातुरत्नाकर पञ्चम भाग ५४६ पिसृ (पिस्) गतौ।। ५४८ वेस (वेस्) गतौ।। १ पिस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ वेस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ पिस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ वेस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ वेस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ पिस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अवेस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अपिस्-यत, येताम्, यन्त, गथाः, येथाम, ये, यावहि, यामहि।। यामहि।। ५ अवेसि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ५ अपेसि -'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, ष्महि।। षि, ष्वहि, ष्महि।। ६ विवेस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ पिपिस्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ७ वेसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ७ पेसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। महि।। ८ वेसिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ पेसिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ वेसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ पेसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अवेसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अपेसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि ।। ५४९ शसू (शस्) हिंसायाम्।। ५४७ पेसृ (पेस्) गतौ॥ १ शस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ पेस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ शस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ पेस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ पेस्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ शस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ___यावहै, यामहै।। यावहै, यामहै।। ४ अपेस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अशस्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि ।। यामहि।। ५ अपेसि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, | ५ अशासि, अशसि-षाताम्, षत, ष्ठाः, षाथाम्, षि, ष्वहि, महि।। ड्ढ्वम्/ध्वम्, षि, ष्वहि, महि।। ६ पिपेस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ प्रशस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ पेसिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ७ शसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, महि।। वहि, महि।। ८ पेसिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ शसिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ पेसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ शसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अपेसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अशसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। Page #154 -------------------------------------------------------------------------- ________________ 143 भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ५५० शंसू (शंस्) स्तुतौ च।। ५५२ दहं (दह्) भस्मीकरणे।। १ शस्-यते, येत, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ दह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ शस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ दो-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। महि। ३ दह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ शस्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। य, । यावहै. यामहै।। यावहै, यामहै।। ४ अदह-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अशस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ अदाहि, अद-क्षाताम्, क्षत, क्षत, अदाधाः, अध-क्षाथाम्, ५ अशंसि -'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ग्ध्वम्-गद्द्वम्, क्षि, क्ष्वहि, महि।। षि, ष्वहि, महि।। ६ देह-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, इमहे ।। ६ शशंस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ धक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ शंसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, । - महि।। वहि, महि ।। ८ दग्धा-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे॥ ८ शंसिता-'", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ धक्ष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ९ शंसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यामहे ।। १० अधक्षु-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १० अशंसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहि, यामहि।। ५५३ चह (चह्) कल्कने। ___५५१ क्रुहं (क्रुह) सेचने। १ चह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ क्रुह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ चो-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ क्रुह्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ३ चह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ क्रुह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ।। यावहै, यामहै।। यावहै, यामहै।। ४ अचह-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ४ अक्रुह-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि ।। ५ अचाहि, अचहि-षाताम्, षत। ष्ठाः, षाथाम्, ५ अमेहि, अक्रु-क्षाताम्, क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, क्षि, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। क्षावाहि, क्षामहि ।। ६ चेह-ए, आते, इरे, इथे, आथे, इध्वे, इवे, ए, इवहे, ६ क्रुक्रुह-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे ए, इवहे, इमह ।। ७ चहिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, ७ क्रुक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, वहि, महि।। महि ।। । ८ चहिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ मेढा-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ मेक्ष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ चहिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अमेक्ष-यत, येताम, यन्त। यथाः, येथाम, यध्वम्। ये, | १० अचहिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। ___यावहि, यामहि।। इमहे।। Page #155 -------------------------------------------------------------------------- ________________ 144 ५५४ रह (रह) त्यागे ॥ I १ रह- यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ रो - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ रह्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अरह-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अराहि, अरहि षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ रेह-ए, आते, इरे, इषे, आथे, इश्वे, इदवे, ए, इवहे, इमहे ।। ७ रहिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। ८ रहिता - १, रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ रहिष्यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे ।। १० अरहिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । यावहि, यामहि ।। ५५५ रहु ( रंह) गतौ ॥ T 1 १ रंह- यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ रंह्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ रंह- यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अरंह्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। , ५ अरंहि " षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ रंह-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ रंहिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, वहि, महि ।। ८ रहिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ रंहिष्-यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे || १० अरंहिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५५६ दृह (दृह) वृद्धौ ॥ दृह - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । दृह्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ दृह्यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै यावहै, यामहै ।। ४ अदृह-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि || ५ अदर्हि-' , षाताम् षत । ष्ठाः षाथाम्, इवम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। १ २ धातुरत्नाकर पञ्चम भाग ६ ददृह - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ दर्हिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य वहि, महि ।। ८ दर्हिता- ", रौ, रः । से, साथै, ध्वे । हे, स्वहे, स्महे ।। ९ दर्हिष्-यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे ।। १० अदर्हिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ।। अर्थान्तरापेक्षया कर्मणि ।। ५५७ दृहु (दंह) वृद्धौ ॥ १ गृह-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ - त, याताम् रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । बृंह-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ३ ४ अह-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अहि- " षाताम् षत । ष्ठा: षाथाम् ड्वम् / दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ ददंह - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए इवहे, इमहे ।। ७ दृंहिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य वहि, महि || ८ ९ दृंहिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। दृंहिष्-यते, येते, यन्ते । यसे, येथे, यध्वं । ये, यावहे, यामहे ।। १० अदृंहिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। Page #156 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधात ) 145 11 अर्थान्तरापेक्षया कर्मणि।। ९ वृहिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. ५५८ वृह (वृह्) वृद्धौ।। यामहे ।। १० अहिष्-यत, येताम, यन्त। यथाः, येथाम्, यध्वम्। ये, ५५९ वृह (वृह्) शब्दे च।। यावहि, यामहि ।। १ वृह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ।। अर्थान्तरापेक्षया कर्मणि।। २ वृह्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ५६१ उह (उह्) अर्दने। ३ वृह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १ उह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहै, यामहै।। ४ अवृह-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, २ उद्दे-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । ३ उह्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै. यामहि ।। ५ अवर्हि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढवम्/ढ्वम्/ यावहै, यामहै।। ध्वम्। षि, ष्वहि, महि।। ४ औह्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। ६ ववृह-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, इमहे ।। ५ औहि-'", षाताम्, षत। ष्ठाः, धाथाम्, ड्ढ्व म्/ढ्वम्। ७ वर्हिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। य, ___ध्वम्। षि, ष्वहि, महि। वहि, महि।। ६ ऊह-ए, आते, इरे, इथे, आथे, इध्वे, इहवे, ए, इवहे, इमहे! ८ वर्हिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ वर्हिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ७ ओहिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, यामहे ।। वहि, महि।। १० अवर्हिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ ओहिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि।। ९ ओहिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ।। अर्थान्तरापेक्षया कर्मणि।। १० औहिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५६० वृहु (वृंह) शब्दे च॥ यावहि, यामहि।। १ वृंह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ५६२ तुह् (तुह्) अर्दने॥ २ वृह्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ वृह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । . १ तुह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहै, यामहै।। २ तुह्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ४ अवृंह-यत, येताम, यन्त, यथाः, येथाम्, ये, यावहि, ३ तुह्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यामहि ।। ५ अवंहि-", पाताम्, षत। ष्ठाः, षाथाम्, ड्ढवम्/दवम्। ४ अतुह्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि।। ध्वम्। षि, ष्वहि, महि।। ६ ववृंह-ए, आते, इरे, इथे, आथे, इध्वे, इदवे, ए, इवहे, ५ अतोहि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/ढ्वम्। ध्वम्। षि, ष्वहि, महि।। इमहे।। ७ वहिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, ६ तुतुह-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, इमहे ।। वहि, महि।। ८ वृंहिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ तोहिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, वहि, महि।। Page #157 -------------------------------------------------------------------------- ________________ 146 धातुरत्नाकर पञ्चम भाग ८ तोहिता-'', रौ, र:। से, साथे, ध्व। हे, स्वहे, स्महे।। |८ अर्हिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ तोहिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ अर्हिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अतोहिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० आर्हिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५६३ दुइ (दुह्) अर्दने। __ ५६५ मह (मह्) पूजायाम्॥ १ दुह्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ मह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ दुह्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। २ मो-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ दुह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ मह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अदुह्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अमह-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। यामहि।। ५ अदोहि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/ढ्वम्/ | ५ अमाहि, अमहि-", षाताम्, षत। ष्ठाः, षाथाम्, ध्वम्। षि, ष्वहि, ष्महि ।। __ड्वम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि।। ६ दुदुह-ए. आत, इर, इष, आथ, इध्व, इव, ए, इवह, ६ मेह-ए, आते, इरे, इषे, आथे, इध्वे, दवे, ए. इवहे, इमहे ।। इमहे ।। ७ महिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम्/ध्वम्। य, ७ दोहिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, | वहि, महि।। वहि, महि।। ८ महिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ दोहिता--'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ महिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ दोहिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यामहे।। यामहे ।। १० अमहिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अदोहिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहि, यामहि ।। ___ यावहि, यामहि ।। ५६४ अर्ह (अ) पूजायाम्। ५६६ उक्ष (अक्ष) सेचने।। १ अर्ह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | | १ उक्ष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ उक्ष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । २ अङ्के-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | ३ उक्ष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, ३ अर्ह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ आई-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ औक्ष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। यामहि।। ५ आर्हि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्/ | ५ औक्षि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, ष्वहि, महि।। ध्वम्। पि, ष्वहि, महि।। ६ आनर्ह-ए, आते, इरे, इषे, आथे, इध्वे, दवे, ए, इवहे, | | ६ उध-ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ७ उक्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, इमहे ।। महि।। ७ अर्हिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम्/ध्वम्। य, | | ८ उक्षिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। Page #158 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) 147 ९ उक्षिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० अमक्षिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि ।। १० औक्षिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, __५६९ मुक्ष (मुक्ष) संघाते।। यावहि, यामहि।। १ मुक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ५६७ रक्ष (रक्ष) पालने।। २ मुक्ष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । १ रक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ३ मक्ष-यताम, येताम, यन्ताम, यस्व। येथाम, यध्वम्। यै, २ रक्ष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। यावहै, यामहै।। ३ रक्ष-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ४ अमुक्ष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै, यामहै।। यावहि, यामहि ४ अरक्ष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ५ अमुक्षि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, यामहि।। ___ष्वहि, महि।। ५ अरक्षि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ६ मुमुक्ष-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ष्वहि, महि।। ७ मुक्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ६ ररक्ष-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे॥ | महि।। ७ रक्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, | ८ मुक्षिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। | ९ मुक्षिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ रक्षिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। । यामहे ।। ९ रक्षिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० अमुक्षिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि।। १० अरक्षिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५७० अक्षौ (अक्ष) व्याप्तौ च।। यावहि, यामहि।। १ अक्षु-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ५६८ मक्ष (मक्ष) संघाते॥ २ अक्ष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १ पक्ष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | महि। २ मक्ष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | ३ अक्ष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ पक्ष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहै, यामहै।। यावहै, यामहै।। ४ आक्ष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अमक्ष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यावहि, यामहि यावहि, यामहि ५ आक्षि-", षाताम्, षत, ष्ठाः, षाथाम, ड्व म्/ध्वम्, षि, ५ अमक्षि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। वहि, महि।। आ-क्षि, क्षाताम्, क्षत, ष्ठाः, क्षाथाम, ड्ढवम्, गड्ढ्व म्, ६ ममक्ष-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। । क्षि, वहि, महि।। ७ मक्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ६ आना-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। | ७ अक्षिषी (अक्षी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। ८ मक्षिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। य, वहि, महि।। ९ मक्षिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ अक्षिता (अष्टा)-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, यामहे ।। स्महे ।। Page #159 -------------------------------------------------------------------------- ________________ 148 धातुरत्नाकर पञ्चम भाग ९ अक्षिप् (अक्ष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ७ त्वक्षिषी (त्वक्षी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। यावहे, यामहे ।। य, वहि, महि।। १० आक्षिप् (आक्ष)-यत, येताम्, यन्त। यथाः, येथाम्, | ८ त्वक्षित्वा (त्वष्टा)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यध्वम्। ये, यावहि, यामहि ।। स्महे।। ५७१ तक्षौ (तक्ष) तनूकरणे।। ९ त्वक्षिष् (त्वक्ष)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। १ तक्ष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १० अत्वक्षिष (अत्वक्ष)-यत, येताम्, यन्त। यथाः, येथाम्, २ तक्ष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । यध्वम्। ये, यावहि, यामहि।। ३ तक्ष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। ५७३ णिक्ष (णिनक्ष) चुम्बने।। ४ अतक्ष-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १ निक्ष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहि, यामहि २ निक्ष्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, ५ अतक्षि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, महि। वहि, प्महि ।। (गढ्वम्, क्षि, क्ष्वहि, महि ।। ३ निक्षु-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, अतक्षि, अत-क्षाताम्, क्षत, ष्ठाः, क्षाथाम्, ङ् ढ्वम्, यावहै, यामहै।। ६ ततः-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। | ४ अनिक्ष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ७ तक्षिषी (तक्षी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्।। यावहि, यामहि य, वहि, महि।। ५ अनिक्षि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि, महि।। ८ तक्षिता (तष्टा)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ६ निनिक्ष-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ९ तक्षिष् (तक्ष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ७ निक्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। यावहे, यामहे ।। ८ निक्षिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अतक्षिष् (अतक्ष्)-यत, येताम्, यन्त। यथाः, येथाम्, ९ निक्षिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यध्वम्। ये, यावहि, यामहि ।। यामहे ।। __ ५७२ त्वक्षौ (त्वक्ष्) तनूकरणे।। १० अनिक्षिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ त्वक्ष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। यावहि, यामहि ।। २ त्वक्ष्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, ५७४ तृक्ष (तृक्ष) गतौ।। महि। १ तक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ त्वक्ष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ तृक्ष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ तृक्ष-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अत्वक्ष-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, | ___ यावहै, यामहै।। यावहि, यामहि ४ अतृक्ष-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, ५ अत्वक्षि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, । यावहि, यामहि प्वहि, ष्महि ।। (ग्व म्, क्षि, वहि, महि।। ५ अतृक्षि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, अत्वक्षि, अत्व-क्षाताम्, क्षत, ष्ठाः, क्षाथाम्, ङ् ढ्वम्, ष्वहि, महि।। ६ तत्वक्ष-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। | ६ ततृक्ष-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। Page #160 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) 149 ७ तृक्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ७ नक्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। __ महि।। ८ तृक्षिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ नक्षिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ तृक्षिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ नक्षिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे।। १० अतृक्षिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अनक्षिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि ।। ५७५ स्तृक्ष (स्तृक्ष) गतौ।। ५७७ वक्ष (वक्ष्) रोष।। १ स्तृक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १ वक्ष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामहे। २ वक्ष्ये-त, याताम, रन्। थाः, याथाम, ध्वम् । य, वहि, महि। २ स्तृश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ३ वक्षु-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। ३ स्तृक्ष-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ४ अवक्ष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै, यामहै।। यावहि, यामहि ४ अस्तृक्ष-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ अवक्षि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, यावहि, यामहि ष्वहि, महि।। ५ अस्तृक्षि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, | ववन-ए आते. इरे. इषे. आथे. इध्वे, ए, इवहे, इमहे ।। षि, ष्वहि, महि।। ७ वक्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ तस्तक्ष-ए, आते, इरे, इथे, आथे, इध्वे, ए. इवहे, इमहे ।। महि।। ७ स्तृक्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ८ वक्षिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। ८ स्तृक्षिता-'", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।।। ९ वक्षिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ स्तृक्षिष-यते, येते, यन्ते। यसे. येथे, यध्वे। ये, यावहे, यामहे।। यामहे ।। १० अवक्षिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १० अस्तृक्षिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ५७८ त्वक्ष (त्वक्ष्) त्वचने।। ५७६ णक्ष (नक्ष्) गतौ।। १ त्वक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ नक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ त्वक्ष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ नक्ष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ नक्ष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ त्वक्ष-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अनक्ष्-यत, येताम्, यन्त! यथाः, येथाम्, यध्वम्। ये, ४ अत्वक्ष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि यावहि, यामहि ५ अनक्षि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ५ अत्वक्षि-", षाताम्, षत, ष्ठाः, षाथाम, ड्व म्/ध्वम्, षि, ध्वहि, महि।। ष्वहि, महि।। ६ ननक्ष-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे॥ ६ तत्वक्ष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। Page #161 -------------------------------------------------------------------------- ________________ 150 धातुरत्नाकर पञ्चम भाग ७ त्वक्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ६ चकाङ्क-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, महि।। ७ काटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ८ त्वक्षिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | वहि, महि ।। ९ त्वक्षिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ कासिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। ९ काशिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अत्वक्षिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि।। १० अकाशिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ५७९ सूर्भ (सूक्ष्) अनादरे॥ १ सूक्ष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ५८१ वाक्षु (वाङ्ग) काङ्क्षायाम्।। २ सूर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ वाङ्क-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, महि। यामहे। ३ सूक्ष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ वाङ्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ असूक्ष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ३ वाङ्क-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि __यावहै, यामहै।। ५ असूर्खि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ४ अवाङ्क-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ___ष्वहि, ष्महि ।। यावहि, यामहि ६ सुसूझ-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। । ५ अवासि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ७ सूर्खिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | षि, ष्वहि, महि।। वहि, महि।। ६ ववात-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ सूर्खिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। । | ७ वाटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ सूर्खिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | वहि, महि।। यामहे ।। ८ वाङ्किता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० असूर्खिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ वाशिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।। यामहे ।। ५८० काक्षु (काङ्क्ष) काङ्क्षायाम्।। १० अवाशिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १ काङ्क-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ५८२ माक्षु (मास) काङ्क्षायाम्।। २ काङ्क्षये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ माङ्क-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ काङ्क-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ माङ्खये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अकाङ्क-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ३ माङ्क-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि यावहै, यामहै।। ५ अकाति-", षाताम्, षत, ष्ठाः, षाथाम, ड्ढ्वम्/ध्वम्, | ४ अमाङ्क-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, षि, वहि, ष्महि ।। यावहि, यामहि महि। Page #162 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ५ अमानि- ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ममाज-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मानिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि || ८ माङ्क्षिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ माङ्गिष्यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे ।। १० अमामिष्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५८३ द्राक्षु (द्रास) घोरवाशिते च ।। १ द्रा-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ द्रावये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ द्रा-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अद्राङ्घ्र-यत, येताम्, यन्त । यथा:, येथाम्, यध्वम् । यावहि, यामहि ५ अद्राद्धि- ', षाताम् षत, ष्ठाः, षाथाम्, ड्ढ्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ दद्राडू - ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। ७ द्राङ्गिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ द्राहिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ द्राङ्गिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अद्राङ्घ्रिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५८४ ध्राक्षु (ध्राम) घोरवाशिते च ।। १ धाव - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ धाये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ धाडू - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अध्ध्राम-यत, येताम्, यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ५ अध्ध्राङ्क्षि- ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ ७ ८ भ्राङ्क्षिता - ", रौ, रः 1 से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ धाङ्गिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अघ्राङ्गिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ६ ७ 151 ५८५ ध्वाक्षु (ध्वाङ्क्ष) घोरवाशिते च ।। १ ध्वाडू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे। २ ध्वाङ्मये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ ध्वान-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अध्वाडू-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ५ अध्वा-ि ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। दघाडू-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। प्राङ्गिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ ९ १ २ ध्वाङ्गिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ध्वाङ्गिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अध्वाङ्क्षष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ।। अथात्मनेपदिनः ॥ ५८६ गांङ् (गा) गतौ।। गैं ३७ वद्रूपाणि । । ५८७ मिंङ् (स्मि) ईषद्धसने || स्मी - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । स्मीये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । दध्वान-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ध्वाङ्गिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि ।। Page #163 -------------------------------------------------------------------------- ________________ 152 धातुरत्नाकर पञ्चम भाग ३ स्मी-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | १० अडायिष् (अडियष्)-यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि। ४ अस्मी-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ५८९ उंङ् (उ) शब्दे।। यामहि ।। अस्मायि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्/ | १ ऊ-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ध्वम्। षि, ष्वहि, महि।। (वम्, षि, ष्वहि, महि)।। | २ ऊये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। अस्मायि, अस्मे-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्. | ३ ऊ-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ सिष्मिय-ए, आते, इरे, इषे, आथे, ढ्ववे, इध्वे, ए. इवहे, यावहै, यामहै।। इमहे।। (ध्वम्, य, वहि, महि।। ४ औ-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, ७ स्मायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ___ यामहि ।। वहि, महि।। | ५ आवि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्/ स्मेषी-ष्ट, यास्ताम्, रन्, ष्टः, यास्थाम्, ढ्वम्, य, वहि, ध्वम्। षि, ष्वहि, ष्महि ।। आवि, औ-षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व महि।। म्/वम्/ ८ स्मायिता (स्मता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | ध्वम्। षि, ष्वहि, ष्महि ।। स्महे ।। ६ ऊव्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे ए, इवहे, ९ स्मायिष् (स्मेष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, इमहे ।। यावहे, यामहे ।। ७ आविषा -ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, वहि, १० अस्मायिष् (अस्मेष्)-यत, येताम्, यन्त। यथाः, येथाम्, महि।। यध्वम्। ये, यावहि, यामहि।। ओषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, य, वहि, महि।। ५८८ डीङ् (डी) विहायसां गतौ। ८ आविता (ओता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, १ डी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। स्महे ।। २ डीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ९ आविष् (ओष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ... महि।। । यावहे, यामहे।। ३ डी-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० आविष् (औष)-यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि। ४ अडी-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। ५९० कुंङ् (कु) शब्दे॥ ५ अडावि, अडायि, अडयि-षाताम्, षत। ष्ठाः, षाथाम् | १ कू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। २ कूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ६ डिडय्-ए, आते, इरे, इथे, आथे, इध्वे, इढ्वे ए, इवहे, | महि।। इमहे।। ३ क-यताम, येताम्, यन्ताम, यस्व। येथाम, यध्वम्। यै, डायिषी, डयिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, . यावहै, यामहै।। (ये, यावहि, यामहि ।। ढ्वम्/ध्वम्, य, वहि, महि।। | ४ अक-यत. येताम, यन्त। यथाः. येथाम. यध्वम। ये. ८ डायिता (डयिता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | यावहि, यामहि।। स्महे ।। | ५ अकावि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/वम्। ९ डायिष् (डयिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ध्वम्। षि, ष्वहि, ष्महि ।। (वम्, षि, ष्वहि, महि)।। यावहे, यामहे ।। अकावि, अको-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, सा स्मह।। Page #164 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 153 ६ चुकुव्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे ए, इवहे, | ३ घू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, इमहे ।। यावहै, यामहै।। (ये, यावहि, यामहि ।। ७ काविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्, य, | ४ अघू-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वहि, महि ।। (वहि, महि।। यावहि, यामहि।। कोषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम् ढ्वम्, य, | ५ अघावि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/ढ्वम्। ८ काविता (कोता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ध्वम्। षि, ष्वहि, महि।। (षि, ष्वहि, महि)।। स्महे ।। अघावि, अघो-षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्, ९ काविष् (कोष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ६ जुघुव्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे ए, इवहे, यावहे, यामहे ।। इमहे ।। १० अकाविष् (अकोष्)-यत, येताम्, यन्त। यथाः, येथाम्, | ७ घाविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्, य, यध्वम्। ये, यावहि, यामहि। वहि, महि।। (य, वहि, महि।। घोषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम् दवम्, य, ५९१ गुंङ् (गु) शब्दे॥ ८ घाविता (घोता)-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, १ गू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। | स्महे ।। २ गूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। | ९ घाविष (घोष)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ३ ग-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। ये, | यावहे. यामहे ।। यावहै, यामहै।। १० अघाविष् (अघोष)-यत, येताम्, यन्त। यथाः, येथाम्, ४ अगू-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यध्वम्। ये, यावहि, यामहि। यावहि, यामहि ।। ५९३ डुङ् (ङ) शब्दे॥ ५ अगावि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्। ध्वम्। षि, वहि, महि।। (षि, ष्वहि, महि)। १ डू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। अगावि, अगो-षाताम, षत, ष्ठाः, षाथाम्, ड्ढ्व म्, २ डूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ६ जुगुव्-ए, आते, इरे, इथे, आथे, इध्वे, इवे ए, इवहे, | ३ डू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, इमहे ।। यावहै, यामहै।। ७ गाविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्/ध्वम्, य, | ४ अडू-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वहि, महि।। (वहि, महि।। यावहि, यामहि गोषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम् ढ्वम्, य, | ५ अडवि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/वम्। ८ गाविता (गोता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, __ध्वम्। षि, ष्वहि, ष्महि ।। (षि, ष्वहि, महि)।। स्महे ।। अडावि, अडो-षाताम्, षत, ष्ठाः, षाथाम, ड्ढवम्, ढवम् ९ गाविष् (गोष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ६ जुडुव्-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, यावहे, यामहे ।। इमहे ।। १० अगाविष् (अगोष्)-यत, येताम्, यन्त। यथाः, येथाम्, | ७ डाविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम्/ध्वम्, यध्वम्। ये, यावहि, यामहि। ढ्वम्, य, वहि, महि।। (वहि, महि।। ५९२ घुङ् (घु) शब्द।। डोषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम्, य, वहि, महि।। १ घू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। | डाविता (डोता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, २ घूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। | स्महे ।। Page #165 -------------------------------------------------------------------------- ________________ 154 धातुरत्नाकर पञ्चम भाग ९ डाविष् (डोष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, अज्यावि, अज्यो-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, यावहे, यामहे ।। ढ्वम्, १० अडविप् (अडोष्)-यत, येताम्, यन्त। यथाः, येथाम्, | ६ जुज्युव् -ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, यध्वम्। ये, यावहि, यामहि। इमहे ।। ७ ज्याविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्/ध्वम्, ५९४ च्युङ् (च्यु) गतौ॥ ढ्वम्, य, वहि, महि।। (वहि, महि।। १ च्यू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ज्योषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, य, वहि, २ च्यूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ८ ज्याविता (ज्योता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ३ च्यू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | स्महे ।। यावहै, यामहै।। ९ ज्याविष् (ज्योष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ४ अच्यू-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहे, यामहे ।। यावहि, यामहि।। १० अज्याविष् (अज्योष्)-यत, येताम्, यन्त। यथाः, येथाम्, ५ अच्यावि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्।। यध्वम्। ये, यावहि, यामहि। ध्वम्। पि, ष्वहि, महि।। (वम्, षि, ष्वहि, महि)। ५९६ जुंङ् (जु) गतौ। अच्यावि, अच्यो-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ६ चुच्युव् -ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे ए, इवहे, | १ जू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। इमहे ।। २ जूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ७ च्याविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्/ध्वम्, | ३ जू-यताम, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, ढ्वम्, य, वहि, महि।। (वहि, महि ।। यावहै, यामहै।। च्योषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, वहि, | ४ अज-यत. येताम, यन्त. यथाः, येथाम, ये, यावहि, यामहि।। ८ च्याविता (च्योता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, I ५ अजावि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्/ स्महे ।। ध्वम्। षि, ष्वहि, महि।। (षि, ष्वहि, महि)।। ९ च्याविष् (च्योष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | अजावि, अजो-षाताम्, षत, ष्ठाः, षाथाम्, इट्वम्, यावहे, यामहे ।। १० अच्याविष् (अच्योष्)-यत, येताम्, यन्त। यथाः, येथाम्, ढ्वम्, यध्वम्। ये, यावहि, यामहि । ६ जुजुव-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, इमहे ।। ५९५ ज्युङ् (ज्यु) गतौ।। ७ जाविषी-ष्ट, यास्ताम, रन्, ष्ठाः, यास्थाम, ढ्वम्/ध्वम्, १ ज्यू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। । ढ्वम्, य, वहि, महि।। (वहि, महि ।। २ ज्यूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | जोषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, महि ।। | ८ जाविता (जोता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ३ ज्यू-यताम्, येताम, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहै, यामहै।। ९ जाविष् (जोष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ४ अज्यू-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | यावहे, यामहे ।। यामहि ।। १० अजाविष् (अजोष्)-यत, येताम्, यन्त। यथाः, येथाम्, ५ अज्यावि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/वम्/ | यध्वम्। ये, यावहि, यामहि । ध्वम्। षि, ष्वहि, महि।। (षि, ष्व, हि, ष्महि ।। महि।। स्महे ।। Page #166 -------------------------------------------------------------------------- ________________ 155 भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ५९७ श्रृंङ् (पु) गतौ।। प्लोषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, १ घू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहेयामहे।। । ८ प्लाविता (प्लोता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। २ घूये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि।। ३ प्रू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । ९ प्लाविष् (प्लोष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यावहै, यामहै।। (ये, यावहि, यामहि ।। १० प्लाविष् (अप्लोष्)-यत, येताम्, यन्त। यथाः, येथाम्, ४ अप्रू-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यध्वम्। ये, यावहि, यामहि । यामहि।। ५ अप्रावि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ ५९९ रुंङ् (रु) रेषणे च।। ध्वम्। षि, ष्वहि, ष्महि।। (षि, ष्वहि, महि)।। १ रू-यते, येते यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। अप्रावि, अप्रो-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, ढ्वम्, २ रूये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि ।। ६ पुगु-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, ३ रू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, इमहे ।। यावहै, यामहै।। ७ प्राविषी-ष्ट, यास्ताम्, रन्, ठाः, यास्थाम, ढ्वम्/ध्वम्, य, | ४ अरू-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वहि, महि।। (वहि, महि ।। यावहि, यामहि।। प्रोषी-प्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, ५ अरावि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्। ८ प्राविता (प्रोता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ध्वम्। षि, ष्वहि, महि।। (षि, ष्वहि, महि)।। स्महे ।। अरावि, अरो-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ढ्वम्, ९ प्राविष् (प्रोष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ६ रुरुव-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, यावहे, यामहे ।। १० अप्राविष (अप्रोष)-यत, येताम, यन्त। यथाः, येथाम, | ७ राविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्, यध्वम्। ये, यावहि, यामहि। ढ्वम्, य, वहि, महि।। (वहि, महि।। रोषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, य, ५९८ प्लुंङ् (प्लु) गतौ॥ | ८ राविता (रोता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, १ प्लू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। । स्महे ।। २ प्लूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ९ राविष् (रोष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, महि।। यावहे, यामहे ।। ३ प्लू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | १० अराविष् (अरोष्)-यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै।। __ यध्वम्। ये, यावहि, यामहि। ४ अप्लू-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ६०० पूङ् (पू) पवने॥ यावहि, यामहि ।। ५ अप्लावि-", षाताम्, षत। ष्ठाः, षाथाम, इदवम/ढवम) | १ पू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ध्वम्। षि, ष्वहि, महि।। २ पूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। अप्लावि, अप्लो-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, | ३ . | ३ पू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, वम्, षि, ष्वहि, महि। यावहै, यामहै।। ६ पुप्लुव-ए, आत, इरे, इथे, आथे, इध्वे, इवे, ए, इवहे, | ४ अपू-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, इमहे।। यावहि, यामहि ।। ७ प्लाविषी-ष्ट, यास्ताम, रन, ष्ठाः, यास्थाम. ढवम/ध्वम य. | ५ अपावि, अपवि-षाताम्, षत। ष्ठाः, षाथाम, वहि, महि।। (य, वहि, महि।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। इमहे।। Page #167 -------------------------------------------------------------------------- ________________ 156 धातुरत्नाकर पञ्चम भाग ६ पुपुत्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे ए, इवहे, | ५ अधारि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ इमहे।। ध्वम्। षि, ष्वहि, ष्महि ।। (दवम्, षि, ष्वहि, महि)।। ७ पाविषी (पविषी)-ष्ट, यास्ताम, रन्, ष्ठाः, यास्थाम्, | अधारि, अधू-षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्, ढ्वम्/ध्वम्, य, वहि, महि।। | ६ दधू-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, ८ पाविता (पविता)-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, इमहे।। स्महे ।। ७ धारिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम्/ध्वम्, य, ९ पाविष् (पविष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | वहि, महि।। (वहि, महि।। यावहे, यामहे ।। __ धृषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, १० अपाविष् (अपविष्)-यत, येताम्, यन्त। यथाः, येथाम्, धारिता (धर्ता)-". रौ, रः। से. साथे, ध्वे। हे. स्वहे. यध्वम्। (ये, यावहि, यामहि)। स्महे ।। ६०१ मूङ् (मू) बन्धने॥ ९ धारिष् (धरिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। १ मू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। । २ मूये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि. महि।।। १० अधारिष् (अधरिष्)-यत, येताम्, यन्त। यथाः, येथाम, ३ मू-यताम्, यताम्, यन्ताम्, यस्व। येथाम, यध्वम। यै । यध्वम्। ये, यावहि, यामहि। यावहै, यामहै।। (ये, यावहि, यामहि ।।। ६०३ मेंङ् (मे) प्रतिदाने।। ४ अमू-यत, येताम, यन्त। यथाः, येथाम्, यध्वम्। ये, | १ मी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यावहि, यामहि।। ५ अमावि, अमवि-षाताम्, षत। ष्ठाः, षाथाम्, | | २ मीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। महि।। ६ मुमुव्-ए, आते, इरे, इथे, आथे, इध्वे, इवे ए, इवहे, | ३ मी-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, इमहे।। यावहै, यामहै।। ७ माविषी (मविषी)-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, । ४ अमी-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, वम्/ध्वम्, य, वहि, महि।। यामहि। ८ माविता (मविता)-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, | अमायि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्। स्महे ।। ध्वम्, षि, ष्वहि, महि।। ९ माविष् (मविष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, अमायि, अमा- साताम्, सत, स्थाः, साथाम्, ध्वम्, यावहे, यामहे ।। द्ध्वम्,सि, स्वहि, स्महि।। १० अमाविष् (अमविष्)-यत, येताम्, यन्त। यथाः, येथाम्, ६ मम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। यध्वम्। ये, यावहि, यामहि। मायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम्/ध्वम्, य, ६०२ धुंङ् (धृ) अविध्वंसने। वहि, महि।। (वहि, महि।। १ ध्रि-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। | मासी -ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, २ ध्रिये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि. | ८ मायिता (माता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, महि ।। स्महे ।। ३ ध्रि-यताम, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, | ९ मायिष् (मास्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहै, यामहै।। यावहे, यामहे।। ४ अध्रि-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, । १० अमायिष् (अमास्)-यत, येताम्, यन्त। यथाः, येथाम्, यामहि।। यध्वम्। ये, यावहि, यामहि । Page #168 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ६०४ देंङ (दे) पालने ।। १ दी - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ दीये - त, याताम्, रन् । थाः, याथाम् ध्वम्। य, वहि, महि ।। ३ दी-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, गामहै ।। ४ अदी-यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ अदायि-", षाताम् षत। ष्ठाः षाथाम्, ड्वम् / ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। (द्वम्, षि, ष्वहि ष्महि ) ।। अदायि, अदि-षाताम्, षत, थाः, षाथाम्, ड्वम्, ६ दिग्य् ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए इवहे, इमहे ।। ७ दायिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्/ध्वम्, य, वहि, महि ॥ दासी - यास्ताम्, रन्, ष्ठाः यास्थाम्, ध्वम्, य, वहि, महि ।। ८ दायिता (दाता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ दायिष् (दास्) -यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अदायिष् (अदास्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम्, ये, यावहि, यामहि । ६०५ *ङ् (त्रै) पालने॥ १ त्रायते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ त्रायेत, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ त्रा - यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अत्रा-यत, येताम् यन्त, यथा:, येथाम् ये, यावहि, यामहि || ५ अत्रायि- " , षाताम् षत । ष्ठाः, षाथाम्, ड्वम् / दवम् / ध्वम् । अत्रायि, अत्रा - साताम्, सत, स्था:, साथाम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ तत्र - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ त्रायिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्, य, वह, महि ।। त्रासीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, ८ त्रायिता ( त्राता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे || ९ त्रायिष् ( त्रास ) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अत्रायिष् (अत्रास्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ६०६ श्यैङ् (श्यै) गतौ ।। 157 १ श्या-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ श्याये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ श्या-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। (ये, यावहि, यामहि ।। ४ अश्या-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अश्यायि-" ', षाताम् षत । ष्ठाः, षाथाम्, ड्वम् / ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। (ध्वम्, सि, स्वहि स्महि ) । । अश्यायि, अश्या - साताम्, सत, स्था:, साथाम्, ध्वम्, ६ शश्य्-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए. इवहे, इमहे ।। ७ श्यायिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्/ध्वम्, य, वहि, महि ।। (वहि, महि ।। श्यासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, ८ श्यायिता (श्याता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ श्यायिष् (श्यास) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अश्यायिष् (अश्यास् ) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १ २ ६०७ प्यैङ् (प्यै) वृद्धौ ॥ प्या - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। प्याये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। Page #169 -------------------------------------------------------------------------- ________________ 158 धातुरत्नाकर पञ्चम भाग ३ प्या-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६०९ मकुङ् (मङ्क) मण्डने। यावहै, यामहै।। (ये, यावहि, यामहि ।। | १ मङ्क-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४ अप्या-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, २ मङ्कये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, यामहि ।। महि।। अप्यायि-'", पाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ | ३ मङ्क-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, ध्वम्। षि, प्वहि, ष्महि ।। (दध्वम्, सि, स्वहि, स्महि)। यावहै, यामहै।। अप्यायि, अप्या-साताम, सत, स्थाः, साथाम्, ध्वम्, | ४ अमङ्क-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ६ पप्य्-ए, आते, इरे, इथे, आथे, इध्वे, इढ्वे, ए, इवहे, | यामहि।। इमहे ।। | ५ अमङ्कि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ७ प्यायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्/ध्वम्, य, । ष्वहि, महि।। वहि, महि।। (वहि, महि।। ६ ममङ्क-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। प्यासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, ७ मङ्किषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ८. प्यायिता (प्याता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, महि।। स्महे ।। | ८ मङ्किता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ प्यायिष् (प्यास)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | | ९ मङ्किष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहे, यामहे ।। यामहे १० अप्यायिष् (अप्यास्)-यत, येताम्, यन्त। यथाः, येथाम्, | | १० अमङ्किष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ६०८ वकुङ् (वङ्क) कौटिल्ये॥ ६१० अकुङ् (अङ्क) लक्षणे।। १ वक-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | | १ अङ्क-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ वङ्कये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | है, | २ अङ्कये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि ।। महि।। ३ वक-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, अङ्क-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अवक-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ आङ्क-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि।। यामहि।। ५ अवङ्कि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ५ आङ्कि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, प्वहि, महि।। ष्वहि, ष्महि ।। ६ ववङ्क-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। ६ आनङ्क-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ वकिपी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | | ७ अङ्किषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, महि।। वहि, महि। ८. वङ्किता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ८ अङ्किता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ वतिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ अडिष-यते, येते, यन्ते। यसे. येथे. यध्वे। ये. यावहे. यामहे यामहे १० अवङ्किष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० आङ्किष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। Page #170 -------------------------------------------------------------------------- ________________ 159 भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ६११ शीकृङ् (शीक्) सेचने।। ___६१३ श्लोकृङ् (श्लोक्) संघाते।। १ शीक्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १ श्लोक्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामहे। २ शीक्ये-त, याताम, रन्। थाः, याथाम्, ध्वम्। य, वहि, । २ श्लोक्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ३ शीक्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ श्लोक-यताम, येताम, यन्ताम्, यस्व। येथाम, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अशीक्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ४ अश्लोक्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि ।। ५ अशीकि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, [ ५ अश्लोकि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, ष्महि ।। (इमहे ।। ___षि, ष्वहि, महि।। ६ अशीक्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इवहे।। ६ शुश्लोक्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इवहे ।। ७ शीकिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ७ श्लोकिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। वहि, महि।। ८ शीकिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ८ श्लोकिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ शीकिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ श्लोकिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अशीकिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अश्लोकिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ६१२ लोकङ् (लोक्) दर्शने।। ६१४ द्रेकृङ् (द्रेक्) शब्दोत्साहे।। १ लोक्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ द्रेक्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ लोक्ये-त, याताम्, रन्। थाः, याथाम, ध्वम। य. वहि. | २ द्रेक्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ३ लोक्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ द्रेक्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै। यावहै, यामहै।। ४ अलोक्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ४ अद्रेक्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ अलोकि-'", पाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ५ अरेकि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, षि, ष्वहि, ष्महि ।। (इमहे ।। ष्वहि, महि।। ६ लुलोक्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इवहे।। | ६ दिद्रेक्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इवहे।। ७ लोकिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ७ देकिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, वहि, महि।। महि।। ८ लोकिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। । | ८ ट्रेकिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ लोकिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ देकिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अलोकिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अरेकिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। Page #171 -------------------------------------------------------------------------- ________________ 160 ६ १५ ध्रेकृङ् (ध्रेक्) शब्दोत्साहे || १ ध्रेक्- यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ क्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ ध्रेक्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, ग्राम है। ४ अध्रेक्-यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ अथ्रेकि " ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ दिक्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इवहे ।। ७ ब्रेकिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ॥ ८ ब्रेकिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ ब्रेकिष्-यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे १० अब्रेकिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ६ १६ रेकृङ् (रेक्) शङ्कायाम्।। १ रेक्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ रेक्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ रेक्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यावहै, यामहै ।। ४ अरेक्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अरेकि- " ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, प्वहि ष्महि ।। ६ रिरेक्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इवहे ।। ७ रेकिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम् ध्वम् । य, वहि, महि ।। ८ रेकिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ रेकिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अरेकिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि । ६१७ शकुङ् (शङ्क) शङ्कायाम्।। शङ्क-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । शङ्कये-त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ शङ्क-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। १ २ धातुरत्नाकर पञ्चम भाग ४ अशङ्क-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अशङ्कि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, हि ष्महि ।। ६ शशङ्क-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ शङ्किषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ॥ ८ शङ्किता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ शङ्किष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अशङ्किष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । ६ १८ ककि (कक्) लौल्ये ।। कक् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । कक्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ कक्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। १ २ ४ अकक्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अकाकि, अककि-षाताम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ चिकक्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इवहे ।। ७ ककिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, षत, ष्ठा:, षाथाम्, वहि, महि ॥ ८ ककिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ ककिष्-यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे १० अककिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । Page #172 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 161 यामहे ६१९ कुकि (कुक्) आदाने।। ६२१ चकि (चक्) तृप्तिप्रतिघातयोः।। १ कुक्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ चक्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । २ कुक्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ चक्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ३ कुक्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ चक्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अकुक्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अचक्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ अकोकि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, | ५ अचाकि, अचकि -षाताम्, षत, ष्ठाः, षाथाम्, पि, प्वहि, महि।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। ६ चुकुक्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इवहे।। । ६ चेक-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इवहे ।। ७ कोकिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ चकिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। ___ वहि, महि।। ८ कोकिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे॥ ८ चकिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ कोकिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ चकिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० अकोकिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अचकिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ६२० वृकि (वृक्) आदाने।। ६२२ ककुङ् (कङ्क) गतौ॥ १ वृक्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ कडू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ वृक्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ कङ्कये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ३ वृक्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ कङ्क-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अवृक्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ४ अकङ्क-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहि।। यावहि, यामहि।। ५ अवर्कि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, | ५ अकङ्कि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, पि, ष्वहि, महि।। __ष्वहि, ष्महि ।। ६ ववृक्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इवहे।। ६ चकङ्क-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ वर्किषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ७ कतिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। वहि, महि।। ८ वर्किता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे॥ ८ कङ्किता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ वर्किष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ कङ्किष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० अवर्किष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, | १० अकष्-ियत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। माहा यामहे Page #173 -------------------------------------------------------------------------- ________________ 162 ६२३ श्वकुङ् (श्वङ्क) गतौ ।। १ श्वङ्क - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ वङ्कये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ श्वङ्क-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, ये, यावहि, यामहि ।। ४ अश्वङ्क-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अश्वङ्कि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। (इमहे ।। ६ शश्वङ्क-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ श्वङ्किषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ वङ्किता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ श्वङ्किष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ये, १० अश्वङ्किष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि । ६२४ कुङ् (त्रङ्क) गतौ ।। १ त्रङ्क - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ त्रङ्कये- त, याताम्, रन् । थाः, याथाम्, ध्वम्। य, वहि, महि ॥ ३ त्रङ्क - यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अत्रङ्क-यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ अत्रङ्कि- ", पाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ तत्रङ्क - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ त्रङ्किषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ त्रङ्किता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ त्रङ्किष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अङ्किष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १ श्रङ्क - यते, २ ६२५ त्रकु (त्रक् ) गतौ ।। येते, यन्ते । यसे, येथे, यध्वे । यावहे, यामहे । श्रङ्कये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ श्रङ्क-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अश्रङ्क-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अश्रङ्कि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ॥ शश्रङ्क-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। श्रङ्किषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ६ ७ ८ ९ धातुरत्नाकर पञ्चम भाग श्रङ्किता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। श्रङ्किष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अश्रङ्किष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ६२६ श्लकुङ् (श्लङ्क) गतौ ।। १ श्लङ्क-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे । २ श्लङ्कये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ श्लङ्क-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अश्लङ्क-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अश्लङ्कि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्दवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ शश्लङ्क-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ श्लङ्किषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ श्लङ्किता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ श्लङ्किष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अश्लङ्किष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । Page #174 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 163 यामहे ६२७ ढौकृङ् (ढौक्) गतौ।। ६२९ वष्कि (वष्क्) गतौ।। १ ढौक्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। १ वष्क्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ ढौक्ये-त, याताम, रन्। थाः, याथाम्, ध्वम्। य, वहि, यामहे। महि।। २ ष्वक्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, ३ ढौक्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि।। यावहै, यामहै।। ३ वष्व्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अढौक्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहै, यामहै।। यामहि ।। ४ अष्वष्क्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अढौकि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, यामहि ।। ५ अष्वष्कि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, पि, ष्वहि, महि।। षि, ष्वहि, महि।। ६ डुढौक्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इवहे।। ७ ढौकिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ६ षष्वक्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इवहे ।। ७ प्वष्किषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। वहि, महि।। ८ ढौकिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। ८ ष्वष्किता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ ढौकिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ ष्वष्किष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे अढाकिष्-यत, यताम्, यन्त। यथाः, यथाम्, यध्वम्। य, | १० अष्वष्किष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ६२८ नौकङ् (त्रौक्) गतौ॥ ६३० वस्कि (वस्क्) गतौ॥ १ बौक्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। १ वस्क्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ बौक्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | यामहे। महि।। २ वस्क्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ बौक्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि।। यावहै, यामहै।। ३ वस्क्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अत्रौक्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। ४ अवस्क्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अत्रौकि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढवम्/ध्वम्, यामहि।। षि, ष्वहि, महि।। ५ अवस्कि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, ६ तुत्रौक्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इवहे।। __षि, ष्वहि, महि।। ७ त्रीकिपी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम. ध्वम। य ६ ववस्क्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे. इवहे ।। वहि, महि।। ७ वस्किषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ८ त्रौकिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। वहि, महि।। २ चौकिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ वस्किता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ वस्किष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अत्रौकिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अवस्किष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। यामहि।। Page #175 -------------------------------------------------------------------------- ________________ 164 धातुरत्नाकर पञ्चम भाग यामहे ६३१ मस्कि (मस्क्) गतौ।। ६३३ टिकि (टिक्) गतौ।। १ मस्क्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १ टिक्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामहे। २ टिक्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ मस्क्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ३ टिक्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ मस्क्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ___ यावहै, यामहै।। यावह, यामहे ।। ४ अटिक्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ४ अमस्क्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहि।। यावहि, यामहि ५ अटेकि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ५ अमस्कि -", पाताम्, षत, ष्ठाः, षाथाम, ड्व म्/ध्वम्, | षि, ष्वहि, महि।। पि, ष्वहि, महि।। ६ टिटिक्-ए, आते, इरे, इथे, आथे, इध्वे, ए. इवहे, इवहे ।। ६ ममस्क्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इवहे।। ७ टेकिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ मस्किषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | महि।। वहि, महि।। ८ टेकिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ मस्किता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे॥ ९ टेकिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ मस्किष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यामहे १० अटेकिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अमस्किप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ६३४ टीकृङ् (टीक्) गतौ॥ ६३२ तिकि (तिक्) गतौ॥ १ टीक्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । १ तिक्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ टीक्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ तिक्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | महि॥ ३ टीक्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ तिक्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अटीक्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अतिक्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ अटीकि-", षाताम्, षत, ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ५ अतेकि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ___ष्वहि, ष्महि ।। षि, ष्वहि, ष्महि ।। | ६ टिटीक्-ए, आते, इरे, इथे, आथे, इध्वे, ए. इवहे, इवहे।। ६ तितिक-ए, आते, इरे, इथे, आथे, इध्वे, ए. इवहे, इवहे।। ७ टीकिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ७ तेकिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, वहि, महि।। महि ।। | ८ टीकिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ तेकिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। | ९ टीकिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ तेकिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अटीकिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अतेकिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। महि।। Page #176 -------------------------------------------------------------------------- ________________ 165 भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ६३५ सेकृङ् (सेक्) गतौ॥ ६३७ रघुङ् (रङ्) गतौ।। १ सेक्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ रडू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ सेक्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ रडूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ३ सेक्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ रङ्क-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै। ४ असेक्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अरश्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि। यामहि।। ५ असेकि-'', षाताम्, षत, ष्ठाः, पाथाम्, ड्ढ्वम्/ध्वम्, षि, | ५ अरवि-'", षाताम्, 'षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि, महि।। ष्वहि, महि। ६ सिसेक्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इवहे।।। ६ ररङ्क-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। (ध्वम्, य, वहि, महि।। ७ रविषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ७ सेकिषी-ष्ट, यास्ताम्, रन्, ष्टाः, यास्थाम्, महि।। ८ सेकिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। |८ रविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ सेकिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ रविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अरविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० असेकिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ६३८ लघुङ् (लङ्ग) गतौ।। ६३६ स्रकृङ् (स्रेक्) गतौ।। १ लङ्क-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ स्रेक्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ लड़ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ स्रेक्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, | महि।। महि।। ३ लक-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ टेक्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। | ४ अलङ्क-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अप्रेक्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि।। यामहि।। ५ अरेकि-", षाताम्, षत, ष्ठाः, षाथाम. डढवम/ध्वम लि | ५ अलवि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, वहि, महि।। वहि, ष्महि।। ६ सिस्रेक्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे. इवहे।। | ६ ललङ्क-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ स्रेकिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम. ध्वम। य. | ७ लविधी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। वहि, महि।। ८ किता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ लडिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ किष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ लड्डिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अस्रेकिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अलविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। Page #177 -------------------------------------------------------------------------- ________________ 166 धातुरत्नाकर पञ्चम भाग ६३९ अघुङ् (अङ्क) गत्याक्षेपे।। ६४१ मघुङ् (मङ्ग) कैतवे च।। १ अङ्क-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ मङ्क-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ अङ्कये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ मङ्खये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि।। महि ।। ३ अङ्क-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ मङ्क-यताम्, येताम्, यन्ताम्, यस्वी येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ आङ्क-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अम-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि ।। यामहि।। ५ आवि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, ५ अमडि-', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, प्वहि, महि।। ष्वहि, महि।। मान-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ ममड-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ अविषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ७ मड्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, वहि, महि।। महि।। ८ अडिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। । ८ मड्डित्ता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ अविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, - ९ मविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० आविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अमविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ६४० वधुङ् (वङ्ग) गत्याक्षेपे।। ६४२ राघृङ् (राष्) सामर्थ्ये।। १ वङ्क-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ राघ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ वङ्कये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, | २ राध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ३ वङ्क-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । ३ राघ्-यताम्, येताम्, यन्ताम्, यस्त। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अवक-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अराष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। यामहि। ५ अववि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ५ अराघि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, वहि, महि।। ष्वहि, ष्महि।। ६ ववक-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे॥ ६ रराघ-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ वडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | ७ राधिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। महि।। ८ वविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ राधिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ वशिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ राघिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अवविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अराधिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। m Page #178 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) 167 ६४३ लाघृङ् (लाघ्) सामर्थ्ये।। ६४५ श्लाघृङ् (श्लाघ्) कत्थने।। १ लाघ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ श्लाघ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ लाध्ये-त, याताम्, रन्। था:, याथाम, ध्वम्। य, वहि, | यामहे। महि।। २ श्लाघ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ लाघ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | महि।। यावहै, यामहै।। ३ श्लाघ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अलाघ्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अश्लाघ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अलाघि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, यामहि।। षि, ष्वहि, ष्महि।। ५ अश्लाघि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, ष्महि।। ६ ललाघ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ शश्लाघ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ लाघिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | वहि, महि।। | ७ श्लाघिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। ८ लाधिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ श्लाघिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ लाधिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, [ २ लाधिष-यते. येते. यन्ते। यसे. येथे. यध्वे। ये. यावहे. यामहे यामहे १० अलाधिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अश्लाघिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ६४४ द्राघृङ् (द्राघ्) आयासे च।। ६४६ लोचङ् (लोच्) दर्शने।। १ द्राघ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ लोच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ द्राध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | यामहे। महि।। २ लोच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ द्राघ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | महि।। यावहै, यामहै।। लोच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अद्राघ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | यावहै, यामहै।। यामहि।। ४ अलोच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ अद्राघि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, यावहि, यामहि।। प्वहि, महि।। ५ अलोचि-'', षाताम्, षत, ठाः, षाथाम्, ड्वम्/ध्वम्, ६ दद्रा-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। | षि, ष्वहि, ष्महि ।। ७ द्राधिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम. ध्वम। य. वहि | ६ लुलोच-ए, आते, इरे, इथे, आथे, इध्वे, ए. इवहे. इमहे।। महि।। ७ लोचिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। ८ द्राघिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ द्राघिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | | ८ लोचिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ९ लोचिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अद्राघिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अलोचिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। Page #179 -------------------------------------------------------------------------- ________________ यामहे 168 धातुरत्नाकर पञ्चम भाग ६४७ षचि (सच्) सेचने॥ ६४९ कचि (कच्) बन्धने।। १ सच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ कच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ सच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ कच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। सच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ कच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। असच्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अकच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहि।। यावहि, यामहि।। ५ असाचि, असचि-षाताम्, षत, ष्ठाः, षाथाम्, | ५ अकाचि, अकचि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। ६ सेच्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ चकच्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ७ सचिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ७ कचिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। वहि, महि।। ८ सचिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे॥ ८ कचिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ सचिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ कचिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० असचिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अकचिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ६४८ शचि (शच्) व्यक्तायां वाचि॥ ६५० कचुङ् (क) दीप्तौ च।। १ शच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ कञ्च-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ शच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ कञ्च्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ३ शच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ कञ्च-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अशच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अकञ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि यावहि, यामहि ५ अशाचि, अशचि-पाताम्, षत, ष्ठाः, षाथाम्, | ५ अकञ्चि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। | षि, ष्वहि, महि।। ६ शेच-ए, आते, इरे, इथे, आथे, इध्वे, ए. इवहे, इमहे ।। ६ चकञ्च-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ शचिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ७ कञ्चिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। | वहि, महि।। ८ शचिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ कञ्चिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ शचिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ कशिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अशचिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अकञ्चिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। Page #180 -------------------------------------------------------------------------- ________________ 169 यामहे भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ६५१ श्वचि (श्वच्) गतौ।। ६५३ वर्चि (व) दीप्तौ॥ १ श्वच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ वर्च्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । २ श्वच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ वर्से-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि।। ३ वर्च्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ श्वच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहै, यामहै। यावहै, यामहै।। ४ अवय्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अश्वच्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि ।। ५ अवर्चि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ५ अश्वाचि, अश्वचि-षाताम्, षत, ष्ठाः, षाथाम्, ष्वहि, महि।। ड्ढ्वम्/ध्वम्, षि, ष्वहि, महि।। ६ ववर्च-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ श्वेच्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ वर्चिषी-ष्ट, यास्ताम्, रन्, ष्टाः, यास्थाम, ध्वम्, य, वहि, ७ श्वचिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। ___ महि।। ८ वर्चिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ श्वचिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ वर्चिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ श्वचिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। १० अवर्चिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अश्वचिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि। ।। अर्थान्तरापेक्षया कर्मणि।। ६५२ श्वचुङ् (श्वञ्च) गतौ॥ ६५४ मचि (मच्) कल्कने।। १ श्वञ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ मच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ श्वञ्च्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ मच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ३ श्वञ्च-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ मच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। ___यावहै, यामहै। ४ अश्वञ्च-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अमच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहि।। यावहि, यामहि ।। ५ अश्वञ्चि -'", षाताम्, षत, ष्टाः, षाथाम्, ड्ढ्वम्/ध्वम्, । ५ अमाचि, अमचि-षाताम्, षत, ष्ठाः, षाथाम्, __षि, ष्वहि, महि।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। ६ शश्वञ्च-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | ६ मेच्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। ७ श्वञ्चिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ७ मचिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, वहि, महि।। महि।। ८ श्वञ्चिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ मचिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ वञ्चिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ मचिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अश्वञ्चिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अमचिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। Page #181 -------------------------------------------------------------------------- ________________ यामहे 170 धातुरत्नाकर पञ्चम भाग ६५५ मुचुङ् (मुञ्च) मल्मने।। ६५७ पचुङ् (पञ्च्) व्यक्तीकरणे।। १ मुञ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ पञ्च-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ मुञ्च्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, । २ पञ्च्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ३ मुञ्च-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ पञ्च-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। ___यावहै, यामहै।। ४ अमुञ्च-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अपञ्च-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ अमुञ्जि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, | ५ अपञ्चि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि, महि।। षि, ष्वहि, महि।। ६ मुमुञ्च-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। |६ पपञ्च-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मुञ्चिषी-ष्ट, यास्ताम्, रन्, ष्टाः, यास्थाम्, ध्वम्, य, वहि, | ७ पञ्चिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। महि।। ८ मुञ्चिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।।। ८ पञ्चिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ मुशिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ पञ्चिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। १० अमुञ्जिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अपशिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। पावहि, यामहि। ६५६ मचुङ् (म) धारणोच्छ्रायपूजनेषु।। ६५८ ष्टुचि (स्तुच्) प्रसादे।। १ मञ्च-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ स्तुच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ मञ्च्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | यामहे। महि।। | २ स्तुच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ मञ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, . महि।। यावहै, यामहै।। ३ स्तुच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अमञ्च-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | यावहै, यामहै।। यामहि।। ४ अस्तुच्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अमञ्चि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, यामहि।। षि, ष्वहि, महि।। ५ अस्तोचि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ६ ममञ्च-ए, आते, इरे, इथे, आथे, इध्वे, ए. इवहे, इमहे।। षि, ष्वहि, महि।। ७ मजिपा-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम। य. वहि. | ६ ताष्टच्-ए. आते, इरे, इषे, आथे, इध्वे, ए, इवहे. इमहे ।। महि।। ७ स्तोचिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ८ मञ्चिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। २ मशिष-यते येते यन्ते। यसे येथे यो या८ स्तीचिता-", रा, रः। स, साथ, ध्व। है. स्वहे. स्महे ।। ९ स्तोचिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अमञ्चिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अस्तोचिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। Page #182 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ६५९ एजृङ् (एज्) दीप्तौ ।। ए ६६० भ्रेजृङ् (भ्रेज्) दीप्तौ ।। १ श्रेज्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ ज्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ भेज्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अभ्रेज्-यत, येताम्, यन्त, यथाः, येथाम्, यावहि यामहि ।। ५ अभ्रेजि १४८ वद्रूपाणि । । ', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ बिभ्रेज् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ भ्रेजिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि ।। ८ भेजिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ भ्रेजिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अभ्रेजिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि । ।। अर्थान्तरापेक्षया कर्मणि ।। ६६१ भ्राजि (भ्राज्) दीप्तौ ।। १ भ्राज्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ भ्राज्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ भ्राज्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अभ्राज्-यत, येताम् यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। ५ अभ्राजि -", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ बभ्राज्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ भ्राजिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ भ्राजिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ भ्राजिष्-यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे १० अभ्राजिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ।। अर्थान्तरापेक्षया कर्मणि ।। ६६२ इजुङ् (इज्) गतौ ।। इञ्ज-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । इञ्ज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ इञ्ज-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ ऐञ्ज-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ ऐञ्जि- ' १ २ ६ ७ 171 षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ८ इञ्जिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ इञ्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १ २ · ष्वहि ष्महि ।। इञ्जा - ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे इ० ।। इञ्जिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। १० ऐञ्जिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ६ ७ ६६३ ईजि (ईज्) कुत्सने च || ईज्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । ईज्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ ईज्-यताम्, येताम् यन्ताम् यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ ऐज्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ ऐजि - ", षाताम् षत, ष्ठाः, षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ईजा - ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ईजिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ ईजिता-", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। Page #183 -------------------------------------------------------------------------- ________________ 172 ९ ईजिप् यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे १० ऐजिष्-यत, येताम् यन्त । यथा, येथाम् यध्वम् । ये, यावहि, ग्रामहि । ६६४ ऋषि (ऋज्) गतिस्थानार्जनोर्जनेषु ।। १ ऋज्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ ऋज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। (यै, यावहै, यामहै ।। ३ ऋज्-यताम्, येताम् यन्ताम्, यस्व येथाम्, ये, यावहि, यामहि ।। ४ आर्ज्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ आर्जि- ', षाताम् षत, ष्ठाः, षाथाम् इदवम् / ध्वम्, षि, ष्वहि ष्महि ।। (इमहे ।। ६ आनृज् -ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे ।। ७ अर्जिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ अर्जिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ अर्जिष्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे १० आर्जिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ६६५ ऋजुङ् (ऋञ्ज) भर्जने । । १ ऋञ्ज-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ ऋज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ ऋञ्ज-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ आर्ज्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ आर्ज्जि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ आनृञ्ज-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ ऋञ्जिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ ऋञ्जिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। धातुरत्नाकर पञ्चम भाग ९ ऋञ्जिष्-यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे ॥ १० आञ्जिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ६६६ भृजैङ् (भृज्) भर्जने ॥ भृज्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । भृज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ भृज् - यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ९ २ ४ अभृज्-यत, येताम् यन्त । यथा येथाम्, यध्वम् । यावहि, यामहि ।। ५ अभार्जि-", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। बभृज् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। भर्जिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ भर्जिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ भर्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ६ ७ १० अभर्जिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । ६६७ तिजि (तिज्) क्षमानिशानयोः ।। तत्र क्षमायाम् १ तितिक्ष-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे । २ तितिक्ष्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम्। य, वहि, महि ।। ३ तितिक्षु-यंताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है। ४ अतितिक्षु-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अतितिक्षि- ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ तितिक्षा - ञ्चक्रे, इ०, म्बभूवे, इ० ।। माहे, इ० ।। Page #184 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) 173 ७ तितिक्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ६ पुस्फुट्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, महि।। ७ स्फोटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ८ तितिक्षिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। | वहि, महि।। ९ तितिक्षिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ स्फोटिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ स्फोटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अतितिक्षिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यामहे यावहि, यामहि। १० अस्फोटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ।। निशाने-चुरादौ प्रदर्शिष्यन्ते।। यावहि, यामहि। ६६८ घटिट् (घट्ट) चलने।। || अर्थान्तरापेक्षया कर्मणि।। १ घटू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ६७० चेष्टि (चेष्ट) चेष्टायाम्।। २ घट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ चेष्ट-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि।। २ चेष्ट्ये-त; याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ घटू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। ३ चेष्ट-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अघटू-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ___ यावहै, यामहै। यामहि।। ४ अचेष्ट-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ अघट्टि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, यावहि, यामहि।। प्वहि, महि।। ५ अचेष्टि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्/ ६ जघटू-चक्रे, इ०, म्बभूवे, इ०।। माहे, इ० ।। ___ध्वम्। षि, ष्वहि, महि॥ ७ घट्टिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ चिचेष्ट-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। |७ चेष्टिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ८ घट्टिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। महि॥ ९ घट्टिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | ८ चेष्टिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अघट्टिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ चेष्टिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे ६६९ स्फुटि (स्फुट) विकसने॥ १० अचेष्टिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ स्फुट- यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ।। अर्थान्तरापेक्षया कर्मणि।। यामहे। २ स्फुट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ६७१ गोष्टि (गोष्ट) संघाते।। महि। १ गोष्ट-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ स्फुट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ गोष्टये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावह, यामहे ।। महि। ४ अस्फुट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ३ गोष्ट-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि।। यावहै, यामहै।। ५ अस्फोटि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/वम्/ | ४ अगोष्ट-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ध्वम्। षि, ष्वहि, ष्महि ।। यावहि, यामहि॥ महि।। Page #185 -------------------------------------------------------------------------- ________________ 174 धातुरत्नाकर पञ्चम भाग ५ अगोष्टि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/वम्/ | ५ अवेष्टि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्। ध्वम्। षि, ष्वहि, महि।। ध्वम्। षि, ष्वहि, महि।। ६ जुगोष्ट-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।।। ६ विवेष्ट-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ गोष्टिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ७ वेष्टिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, वहि, महि।। महि।। ८ गोष्टिता-', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ वेष्टिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ गोष्टिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ वेष्टिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अगोष्टिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अवेष्टिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ६७२ लोष्टि (लोष्ट) संघाते।। ६७४ अट्टि (अ) हिंसातिक्रमयोः॥ १ लोष्ट-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ अटू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ लोष्टये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ अट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि।। ३ लोष्ट-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ अटू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अलोट-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ आद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि ५ अलोष्टि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम् | | ५ आट्टि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, पि, ध्वम्। षि, ष्वहि, ष्महि ।। ___ष्वहि, महि।। ६ लुलोष्ट-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ आनदू-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ लोष्टिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ अट्टिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, . वहि, महि।। ८ लोष्टिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ अट्टिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ लोष्टिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ अट्टिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अलोटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० आदृिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ६७३ वेष्टि (वेष्ट) वेष्टने।। ६७५ एठि (ए) विबाधायाम्।। १ वेष्ट-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ एल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ वेष्ट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ एम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि।। ३ वेष्ट-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ एल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। __यावहै, यामहै।। ४ अवेष्ट-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ ऐल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यावहि, यामहि।। यामहि महि।। Page #186 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ५ ऐठि -", षाताम् षत, ष्ठाः, षाथाम्, इदवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ एठा - ञ्चक्रे, इ०, म्बभूवे, इ० ।। माहे, इ० ।। ७ एठिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ एठिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ एठिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० ऐठिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि । ६७६ हेठि (हेट्) विबाधायाम् ।। १ हेठ्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ हेठ्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ हेठ्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अहेठ्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। षि, ५ अहेठि -", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, ष्वहि ष्महि ।। ६ जिहेठ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ हेठिषी - प्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ हेठिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ हेठिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अहेठिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ६७७ मठुङ् (मण्ठ्) शोके ।। १ मण्ठ्-यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, 'यामहे । २ मण्ठ्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ मण्ठ्--यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अमण्ठ्-यत, येताम् यन्त । यथा येथाम् यध्वम् । ये, यावहि, यामहि 175 ५ अमण्ठि-", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ ममण्ठ् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मण्ठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ॥ ८ मण्ठिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ मण्ठिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अमण्ठिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि यामहि । ६७८ कठुङ् (कण्ठ्) शोके ।। १ कण्ठ्-यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे । २ कण्ठ्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ कण्ठ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अकण्ठ्-यत, येताम्, यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। ५ अकण्ठि-", षाताम् षत, ष्ठाः षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चकण्ठ्-ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। ७ कण्ठिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ कण्ठिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कण्ठिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अकण्ठिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ६७९ मुठुङ् (मुण्ठ्) पलायने ॥ १ मुण्ठ्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ मुण्ठ्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ मुण्ठ्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। Page #187 -------------------------------------------------------------------------- ________________ 176 धातुरत्नाकर पञ्चम भाग यामहे ४ अमुण्ठ-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ३ अण्ठ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि।। यावहै, यामहै।। ५ अमुण्ठि-'', पाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, | ४ आण्ठ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, षि, ष्वहि, ष्महि ।। यावहि, यामहि।। ६ मुमुण्ठ्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे। | ५ आण्ठि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ७ मुण्ठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ष्महि ।। वहि, महि।। ६ आनण्ठ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ मुण्ठिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ अण्ठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ९ मुण्ठिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | वहि, महि।। ८ अण्ठिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अमुण्ठिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ अण्ठिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे ६८० वठुङ् (वण्ठ्) एकचर्यायाम्॥ १० आण्ठिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ वण्ठ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ६८२ पडुङ् (पण्ड्) गतौ।। २ वण्ठ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ पण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि।। २ पण्ड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ वण्ठ्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | महि।। यावहै, यामहै।। पण्ड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अवण्ठ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहै, यामहै।। यावहि, यामहि।। ४ अपण्ड्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अवण्ठि-'", षाताम्, षत, ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, यामहि।। षि, ष्वहि, महि।। ५ अपण्डि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ६ ववण्ठ-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। _ष्वहि, महि॥ ७ वण्ठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ६ पपण्ड्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, महि।। ७ पण्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ८ वण्ठिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। वहि, महि।। ९ वण्ठिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ पण्डिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ पण्डिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अवण्ठिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यामहे यावहि, यामहि। १० अपण्डिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। ६८१ अठुङ् (अण्ठ्) गतौ। १ अण्ठ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ६८३ हुडुङ (हुण्ड्) संघाते॥ यामहे। | १ हुण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ अण्ठ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ हुण्ड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। Page #188 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) 177 ३ हुण्ड्-यताम्, येताम्, यन्ताम्, यस्वा येथाम्, यध्वम्। यै, ! २ शण्ड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि।। ४ अहुण्ड्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ३ शण्ड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, योमहि।। यावहै, यामहै।। ५ अहुण्डि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | ४ अशण्ड्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, __ष्वहि, महि।। यामहि।। ६ जुहुण्ड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ५ अशण्डि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ७ हुण्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, षि, ष्वहि, महि।। वहि, महि।। | ६ शशण्ड्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ हुण्डिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ७ शण्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ हुण्डिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | वहि, महि।। यामहे ८ शण्डिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अहुण्डिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ शण्डिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे ६८४ पुडुङ् (पिण्ड्) संघाते। १० अशण्डिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ पिण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ६८६ तडुङ् (तण्ड्) ताडने। २ पिण्ड्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, | १ तण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि।। २ तण्ड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ पिण्ड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । महि।। यावहै, यामहै।। ३ तण्ड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अपिण्ड्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहै, यामहै।। यामहि ।। ५ अपिण्डि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ४ अतण्ड्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि।। षि, ष्वहि, महि।। ६ पिपिण्ड्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ५ अतण्डि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ७ पिण्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ष्वहि, महि।। वहि, महि ।। ६ ततण्ड्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ पिण्डिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ तण्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ९ पिण्डिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, वहि, महि।। यामहे ८ तण्डिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अपिण्डिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ तण्डिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। ६८५ शडुङ् (शण्ड्) रुजायां च।। १० अतण्डिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ शण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ६८७ कडुङ् (कण्ड्) मदे॥ कडु २५५ वद्रूपाणि।। यामहे। यामहे Page #189 -------------------------------------------------------------------------- ________________ 178 ६८८ खडुङ् (खण्ड्) मन्थे । । १ खण्ड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ खण्ड्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ खण्ड्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अखण्ड्-यत, येताम् यन्त, यथाः येथाम्, ये, यावहि, यामहि ।। ५ अखण्डि" षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, पि, ष्वहि ष्महि ।। ६ चखण्ड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ खण्डिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । वहि, महि ।। य ८ खण्डिता-", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ खण्डिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अखण्डिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । ६८९ खुडुङ् (खुण्ड्) गतिवैकल्ये ।। १ खुण्ड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ खुण्ड्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ खुण्ड्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अखण्ड्-यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ अखुण्डि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चुखुण्ड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ खुण्डिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । वहि, महि ।। य ८ खुण्डिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ खुण्डिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे धातुरत्नाकर पञ्चम भाग १० अखुण्डिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि । ।। अर्थान्तरापेक्षया कर्मणि ।। ६९० कुडुङ् (कुण्ड्) दाहे || १ कुण्ड्-यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे । २ कुण्ड्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ कुण्ड्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अकुण्ड्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अकुण्डि - ", षाताम् षत, ष्ठाः, षाथाम् इदवम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चुकुण्ड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कुण्डिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ॥ ८ कुण्डिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कुण्डिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अकुण्डियत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ६९१ वडुङ् (वण्ड्) वेष्टने । । १ वण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ वण्ड्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। यै, ३ वण्ड्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै । ४ अवण्ड्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अवण्डि-", षाताम् षत, ष्ठाः, षाथाम् इदवम्/ध्वम्, षि, ष्वहि ष्महि ।। ७ ६ ववण्ड् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। वण्डिषी-ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ध्वम् । वहि, महि ।। य, Page #190 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ८ वण्डिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ वण्डिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अवण्डिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । ६९२ मडुङ् (मण्ड्) वेष्टने ।। मड्डु २३१ वद्रूपाणि ।। ६९३ भडुङ् (भण्ड्) परिभाषणे ।। १ भण्ड्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे । २ भण्ड्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ भण्ड्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम्। यै, यावहै, यामहै। ४ अभण्ड्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अभण्डि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ बभण्ड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ भण्डिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ भण्डिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ भण्डिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अभण्डिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ६९४ मुडुङ् (मुण्ड्) मज्जने । । मुड्डु २३० वद्रूपाणि । । ६९५ तुडुङ् (तुण्ड्) तोडने ।। १ तुण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ तुण्ड्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ तुण्ड्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अतुण्ड्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अतुण्डि - ", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। 179 ६ तुतुण्ड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ तुण्डिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ तुण्डिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ तुण्डिष्-यते, येते, यते । यसे, येथे, यध्वे । ये, यावहे, या १० अतुण्डिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ६९६ भुडुङ् (भुण्ड्) वरणे ।। १ भुण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ भुण्ड्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ॥ ३ भुण्ड्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । 1 यै, यावहै, यामहै । ४ अभुण्ड्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अभुण्डि - ", षाताम् षत, ष्ठाः, षाथाम् इदवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ७ बुभुण्ड्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। भुण्डिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ भुण्डिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ भुण्डिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अभुण्डिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि । ६९७ चडुङ् (चण्ड्) कोपे । । १ चण्ड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ चण्ड्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ चण्ड्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। Page #191 -------------------------------------------------------------------------- ________________ 180 ४ अचण्ड्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अचण्डि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चचण्ड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ चण्डिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ चण्डिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ चण्डिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अचण्डिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ।। अर्थान्तरापेक्षया कर्मणि ।। ६९८ द्राङ् (द्राड्) विशरणे ।। १ द्राड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ द्राड्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ द्राड्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अद्राड्-यत, येताम्, यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। ५ अद्राडि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ दद्राड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ द्राडिपी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ॥ ८ द्राडिता - ", रौ, रः । से, साथै, ध्वे । हे, स्वहे, स्महे ।। ९ द्राडिष्-यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे १० अद्राडिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, ग्रामहि । ६९९ ध्राइङ् (ध्राड्) विशरणे ॥ १ ध्राड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ ध्राड्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। धातुरत्नाकर पञ्चम भाग ३ ध्राड्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अध्राड्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अघाडि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, वहि ष्महि ।। ६ दध्राड् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ ध्राडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ धाडिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ धाडिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अध्ध्राडिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । ७०० शाङ् (शाड्) श्लाघायाम् ।। शाड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । शाड्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ शाड्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। 11 ४ अशाड्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। १ २ षि. ५ अशाडि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ शशाड्-ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। ७ शाडिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम्। य, वहि, महि ।। शाडिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। शाडिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ८ ९ १० अशाडिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । ७०१ वाङ्ङ् (वाड्) आप्लाव्ये ।। १ वाड् - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ वाड्ये-त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। Page #192 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) 181 ३ वाड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । ३ होड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अवाड्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अहोड्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि ।। ५ अवाडि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, । ५ अहोडि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, ष्महि।। __ष्वहि, महि।। ६ ववाड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ जुहोड्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ वाडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ७ होडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। वहि, महि।। ८ वाडिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ होडिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ वाडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ होडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अवाडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अहोडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ७०२ हेड्ङ् (हेड्) अनादरे॥ ७०४ हिडुङ् (हिण्ड्) गतौ च।। १ हेड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ हिण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ हेड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यामहे। महि।। २ हिण्ड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ हेड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | - महि।। यावहै, यामहै।। ३ हिण्ड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अहेड्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अहिण्ड्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, अहेडि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, यामहि।। ष्वहि, ष्महि ।। ५ अहिण्डि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, ६ जिहेड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ___षि, ष्वहि, महि।। ७ हेडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ६ जिहिण्ड-ए. आते. इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ हिण्डिषी-ष्ट, यास्ताम, रन। ष्ठाः, यास्थाम. ध्वम्। य, महि।। ८ हेडिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। वहि, महि।। ९ हेडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | | ८ हिण्डिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अहेडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ हिण्डिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यावहि, यामहि। १० अहिण्डिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ७०३ होडङ् (होड्) अनादरे।। यावहि, यामहि। १ होड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ७०५ घिणुङ् (घिण्ण) ग्रहणे।। २ होड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ घिण्ण्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, महि।। यामहे। Page #193 -------------------------------------------------------------------------- ________________ 182 धातुरत्नाकर पञ्चम भाग २ घिण्ण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ७०७ घृणुङ् (घृण्ण) ग्रहणे।। महि।। | १ घृण्ण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ३ घिण्ण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहे। यावहै, यामहै। २ घृण्ण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४ अघिण्ण्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, महि। यामहि।। ३ घृण्ण्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ५ अघिण्णि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, यावहै, यामहै।। षि, ष्वहि, महि।। ४ अघृण्ण-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ६ जिघिण्ण-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। यावहि, यामहि ७ घिण्णिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ५ अघृण्णि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, वहि, महि।। षि, ष्वहि, ष्महि।। ८ घिण्णिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ६ जघृण्ण-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ९ घिण्णिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ७ घृण्णिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, यामहे वहि, महि।। १० अघिण्णिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ घृण्णिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि। ९ घृण्णिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ७०६ घुणुङ् (घुण्ण) ग्रहणे।। यामहे १ धुण्ण्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | | १० अघृण्णिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यामहे। २ घुण्ण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ७०८ घुणि (घुण) भ्रमणे।। १ घुण्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ घुण्ण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ घुण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि।। ४ अघुण्ण-यत, येताम, यन्त। यथाः, येथाम, यध्वम्। ये, | ३ घुण्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि।। यावहै, यामहै।। ५ अघुण्णि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, | | ४ अघुण-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि षि, ष्वहि, महि।। ५ अघोणि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ६ जघण्ण-ए. आत, इर, इष, आथे, इध्वे, ए. इवह, इमह।। | सिट पाहता ७ घुण्णिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ६ जघण-ए, आते. इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। वहि, महि।। ७ घोणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ८ घुण्णिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। | वहि, महि।। ९ घुण्णिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ घोणिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ घोणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अघुण्णिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे यावहि, यामहि। १० अघोणिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। महि।। Page #194 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 183 ।। अर्थान्तरापेक्षा कर्मणि।। ९ पणायिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ७०९ घूर्णि (घूर्ण) भ्रमणे।। यामहे १० अपणायिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ घूर्ण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहि, यामहि। २ घूर्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, आयप्रत्ययाभावेमहि।। ३ घूर्ण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । १ पण्-यत, यते, यन्ते। यसे, यथ, यध्व। ये, यावहे, यामहे । यावहै, यामहै।। २ पण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४ अघूर्ण-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, महि।। यामहि ।। ३ पण्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ५ अघूर्णि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, यावहै, यामहै।। ष्वहि, महि।। ४ अपण्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ६ जुघूर्ण-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।।। यामहि।। ७ घूर्णिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम. ध्वम। य. | ५ अपाणि, अपणि-", षाताम्, षत, ष्ठाः, षाथाम, वहि, महि।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। (इमहे।।। ८ घूर्णिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ६ पेण-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ९ घूर्णिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ७ पणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, यामहे महि।। १० अघूर्णिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। गे, ८ पणिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि। ९ पणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ७१० पणि (पण) व्यवहारस्तुत्योः॥ १० अपणिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, आयप्रत्यते यावहि, यामहि। १ पणाय्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ७११ यतैङ् (यत्) प्रयत्ने। यामहे। | १ यत्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ पणाय्ये-त, याताम, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ यत्ये-त. याताम, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ३ पणाय्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | १ यत्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अपणाय्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अयत्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ अपणायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्दवम्/दवम्/ ५ अयाति, अयति-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ध्वम्। षि, ष्वहि, महि।। षि, ष्वहि, महि।। ६ पणाया-चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ६ येत्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ पणायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्।। ७ यतिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, दवम्, य, वहि, महि।। महि।। ८ पणायिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। |८ यतिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। Page #195 -------------------------------------------------------------------------- ________________ 184 धातुरत्नाकर पञ्चम भाग ९ यतिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | ९ जोतिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अयतिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे यावहि, यामहि। १० अजोतिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ।।अर्थान्तरापेक्षया कर्मणि।। यावहि, यामहि। ७१२ युतृङ् (युत्) भासने॥ ७१४ विशृङ् (विथ्) याचने।। १ युत्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ विथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ युत्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, । २ विथ्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि।। महि। ३ युत्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ विथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अयुत्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अविथ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ अयोति-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ५ अवेथि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, प्वहि, महि।। ष्वहि, ष्महि।। ६ युयुत्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ विविथ्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। ७ योतिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ७ वेथिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, वहि, महि।। महि।। ८ योतिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ वेथिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। ९ योतिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ वेथिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अयोतिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अवेथिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ७१३ जुतृङ् (जुत्) भासने।। ७१५ वेथङ् (वेथ्) याचने।। १ जुत्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे! | १ वेथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ जुत्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, | २ वेथ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ३ जुत्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ वेथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अजुत्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अवेथ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, __ यामहि।। यामहि। ५ अजोति-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | ५ अवेथि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ___ष्वहि, ष्महि।। ष्वहि, ष्महि।। ६ जुजुत्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ विवेथ्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे।। ७ जोतिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ वेथिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, वहि, महि।। महि।। ८ जोतिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। |८ वेथिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वाह, माह।। Page #196 -------------------------------------------------------------------------- ________________ मह महि।। भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 185 ९ वेथिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ श्रन्थिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अवेथिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अश्रन्थिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ७१६ नाथूङ् (नाथ्) उपतापैश्वर्याशी:षु च॥ ७१८ ग्रथुङ् (ग्रन्थ्) कौटिल्ये।। १ नाथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ ग्रन्थ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ नाथ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ ग्रन्थ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ३ नाथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ अन्य्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अनाथ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अग्रन्थ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ अनाथि-", षाताम्, षत, ष्ठाः, षाथाम, ड्व म्/ध्वम्, षि, | ५ अग्रन्थि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, ष्महि।। ष्वहि, महि।। ६ ननाथ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ जग्रन्थ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ नाथिधी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ ग्रन्थिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। | वहि, महि।। ८ नाथिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ ग्रन्थिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ नाथिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ ग्रन्थिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अनाथिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अग्रन्थिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ७१७ श्रथुङ् (श्रन्थ्) शैथिल्ये।। ७१९ कस्थि (कत्थ्) श्लाघायाम्। १ श्रन्थ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ कत्य्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । २ श्रन्थ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ कत्थ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ३ श्रन्थ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ कत्थ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अश्रन्थ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, । ४ अकत्य्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। यामहि ।। ५ अश्रन्थि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ५ अकस्थि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि, महि।। ष्वहि, महि।। ६ शश्रन्थ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ चकत्य्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ श्रन्थिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ कत्यिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। । वहि, महि।। ८ श्रथिता-'', रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ कत्थिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। Page #197 -------------------------------------------------------------------------- ________________ 186 धातुरत्नाकर पञ्चम भाग ९ कस्थिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ६ ववन्द्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। यामहे ७ वन्दिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १० अकस्थिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वहि, महि।। यावहि, यामहि। ८ वन्दिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७२० श्विदुङ् (श्चिन्द्) श्वैत्ये।। ९ वन्दिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १ श्विन्द्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० अवन्दिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे। यावहि, यामहि। २ श्विन्द्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ___७२२ भदुङ् (भन्द्) सुखकल्याणयोः॥ ३ श्चिन्द्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | १ भन्द्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहै, यामहै।। २ भन्द्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४ अश्विन्द्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, महि।। यामहि।। ३ भन्द्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ५ अश्विन्दि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, यावहै, यामहै।। षि, ष्वहि, महि।। ४ अभन्द्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ६ शिश्चिन्द-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। यामहि।। ७ श्विन्दिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ५ अभन्दि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, वहि, महि।। __ष्वहि, महि।। ८ श्विन्दिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे॥ ६ बभन्द-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ९ श्विन्दिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ७ भन्दिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, यामहे | वहि, महि।। १० अश्विन्दिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ भन्दिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि। ९ भन्दिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ॥ विन्दते' इत्यस्य-यदा श्वेतीकरोतीत्यर्थस्तदा सकर्मकत्वात् । यामहे कर्मणि प्रत्ययः, यदा श्वेतीभवतीत्यर्थस्तदाकर्मकत्वाद् भावे | १० अभन्दिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, प्रत्ययः॥ यावहि, यामहि। ७२१ वदुङ् (वन्द्) स्तुत्यभिवादनयोः।। । ७२३ मदुङ् (मन्द्) स्तुतिमोदमदस्वप्नगतिषु।। १ वन्द्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ मन्द्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ वन्द्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ मन्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ३ वन्द्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ मन्द्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अवन्द्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ४ अमन्द्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ अवन्दि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, | ५ अमन्दि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्दवम्/ध्वम्, षि, ष्वहि, महि।। ष्वहि, ष्महि।। Page #198 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) 187 ६ मपन्द्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। | ४ अमुद्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ७ मन्दिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, यामहि ।। वहि, महि।। | ५ अमोदि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ८ मन्दिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ष्वहि, महि।।। ९ मन्दिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ६ मुमुद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। यामहे ७ मोदिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, १० अमन्दिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | वहि, महि।। यावहि, यामहि। ८ मोदिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ।। मोदमदस्वप्नेष्वकर्मकोऽयं स्तुतिगत्योस्तु सकर्मकः।। । ९ मोदिष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ७२४ स्पदुङ् (स्पन्द्) किंचिचलने। यामहे १० अमोदिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ स्पन्द्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यावहि, यामहि। यामहे। ।। अर्थानृरापेक्षया कमणि।। २ स्पन्द्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ७२७ ददि (दद्) दाने। ३ स्पन्द्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै. | १ दद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहै, यामहै।। | २ दद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि ।। ४ अस्पन्द्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ३ दद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि ।। यावहै, यामहै।। ५ अस्पन्दि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ४ अदद्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, षि, प्वहि, महि।। यामहि।। ६ पस्पन्द-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। | ५ अददि-", षाताम्, षत, ष्ठाः, षाथाम्, ढ्वम्/ध्वम्, षि, ७ स्पन्दिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ष्वहि, ष्महि।। वहि, महि।। ६ ददद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ स्पन्दिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। |७ ददिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ९ स्पन्दिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | महि।। यामहे ८ ददिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अस्पन्दिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ ददिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यावहि, यामहि। १० अददिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ।। अर्थान्तरापेक्षया कर्मणि।। यावहि, यामहि। ७२५ किदुङ् (क्विन्द्) परिदेवने।। किदु ३१८ वद्रूपाणि।। ७२८ हदि (हद्) पुरीषोत्सर्गे। ७२६ मुदि (मुद्) हर्षे।। १ हद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ मुद-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ हो-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। २ मुद्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि।। ।। ३ हद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। ये, यावहै, यामहै।। ३ मुद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अहद्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। यामहि ।। Page #199 -------------------------------------------------------------------------- ________________ 188 धातुरत्नाकर पञ्चम भाग ५ अहादि, अह-त्साताम्, त्सत, त्थाः, त्साथाम्, ध्वम्, | ५ अस्वर्दि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, द्ध्वम्, त्सि, त्स्वहि, त्स्महि ।। ष्वहि, महि।। ६ जहद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। । ६ स्वस्वर्ट्स-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ हत्सी-ष्ट, यास्ताम्, रन्। ठाः, यास्थाम, ध्वम्। य, वहि, | ७ स्वर्दिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, महि।। वहि, महि।। ८ हत्ता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ स्वर्दिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ हत्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | ९ स्वर्दिष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अहत्स्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे।। यावहि, यामहि। १० अस्वर्दिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ॥ अर्थान्तरापेक्षया कर्मणि।। यावहि, यामहि।। ९२७ ष्वदि (स्वद्) आस्वादने॥ ७३१ स्वादि (स्वाद्) आस्वादने।। १ स्वद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ स्वाद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ स्वद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यामहे। महि।। २ स्वाद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ स्वद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि॥ यावहै, यामहै।। ३ स्वाद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अस्वद्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। ये, यावहि, यामहि ।। यामहि ।। ४ अस्वाद्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, ५ अस्वादि, अस्वदि-षाताम्, षत, ष्ठाः, षाथाम्, | यावहि, यामहि ।। ड्ढ्वम्/ध्वम्, षि, ष्वहि, ष्महि ।। | ५ अस्वादि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ६ स्वस्वद्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। | षि, ष्वहि, ष्महि।। (इमहे ।। ७ स्वदिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ६ सस्वाद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, महि।। ७ स्वादिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ८ स्वदिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। | वहि, महि। ९ स्वदिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ स्वादिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। ९ स्वादिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अस्वदिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यामहे ।। यावहि, यामहि।। १० अस्वादिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ७३० स्वर्दि (स्व) आस्वादने॥ यावहि, यामहि।। १ स्वर्द-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ७३२ उर्दि (अ) मानक्रीडयोश्च॥ २ स्वर्द्ध-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ ऊर्द-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि।। (ये, यावहै, यामहै।। २ ऊद्दे-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ३ स्वर्द्ध-यताम्, येताम्, यन्ताम्, यस्व, येथाम, ये, यावहि, | ३ ऊर्द-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि।। यावहै, यामहै।। ४ अस्व-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ और्द-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहि, यामहि ।। यामहि।। Page #200 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) और्दि-'" , षाताम् षत, ष्ठाः, षाथाम् ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ५ ६ ऊर्दा - ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ७ ऊर्दिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ ऊर्दिता - " रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ ऊर्दिष्-यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे १० और्दिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ।। क्रीडायामकर्मकत्वाद् भावे ।। ७३३ कुर्दि (कूर्दू) क्रीडायाम् ।। १ कूर्द - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कूर्चे - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ कूर्द-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ( यावहि, यामहि ।। ४ अकूर्द-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अकूर्दि - '', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। ६ चुकूर्द - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कूर्दिपी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ कूर्दिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कूर्दिष्यते, येते दन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ये, १० अकूर्दिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । यावहि, यामहि । ।। अर्थान्तरापेक्षया कर्मणि ।। ४ अगूर्द-यत, येताम् यन्त । यथा येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अगूर्दि - ", षाताम् षत, ष्ठाः, षाथाम्, इद्द्वम्/ध्वम्, षि, ष्वहि ष्महि ।। चुगूर्द - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। गूर्दिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ६ ७ ८ गूर्दिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ गूर्दिष्- यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, याम १० अगूर्दिष्-यत, येताम् यन्त । यथा, येथाम् यध्वम् । यावहि, यामहि । १ २ ३ 189 ७३४ गुर्दि (गूर्द ) क्रीडायाम् ।। १ गूर्द - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ गूर्चे - त, याताम्, रन् । थाः, याथाम्, स्वम् । य, वहि, महि ।। ३ ३ गूद्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ( यावहि, यामहि ।। ४ अगुद्यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। "" ५ अगोदि- ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्दम्, षि, ष्वहि ष्महि ।। (इमहे ।। ६ जुगुद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ गोदिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ गोदिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ गोदिष्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ७३५ गुदि (गुद्) क्रीडायाम्।। गुद्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । गुद्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम्। य, वहि, महि ।। गुद्यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। १० अगोदिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । || अर्थान्तरापेक्षया कर्मणि ।। १ २ ७३६ षूदि (सूद्) क्षरणे ॥ सूद्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । सूद्ये - त, याताम्, रन् । थाः, याथाम् ध्वम्। य, वहि, महि ।। सूद्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है ।। Page #201 -------------------------------------------------------------------------- ________________ 190 ४ असूद्यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। षि, ५ असूदि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, ष्वहि ष्महि ।। (इमहे ।। ६ सुषूद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ सूदिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वग् य, वहि, महि ।। ८ सूदिता - ", रौ, रः । से, साथे, ध्वे ! हे, स्वहे, स्महे ।। ९ सूदिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० असूदिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ७३७ हादि (ह्राद्) शब्दे || १ ह्राद् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ हाद्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ ह्राद्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अह्राद्-यत, येताम्, यन्तः यथाः, येथाम् ये, यावहि, यामहि ।। ५ अह्रादि- '', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, ष्वहि ष्महि ।। (इमहे ।। ६ जहाद्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ ह्रादिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ ह्रादिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ ह्रादिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अह्नादिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ७३८ ह्लादैङ् (ह्लाद्) सुखे च ।। १ ह्लाद्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ ह्लाद्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ ह्लाद्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै यावहै, यामहै। धातुरत्नाकर पञ्चम भाग ४ अह्लाद्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। षि, 1 ५ अह्लादि - ' षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, ष्वहि ष्महि ।। (इमहे ।। जह्लाद् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ह्रादिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । वहि, महि ।। य, ८ ह्लादिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ॥ ९ ह्लादिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ६ ७ १० अह्नादिष्-यत, येताम्, यन्त । यथाः, यावहि, यामहि । १ प - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ ३ प - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। पद्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ( यावहि, यामहि ।। ४ अप-यत, येताम् यन्त । यथा येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अपर्दि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। पपई-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। पर्दिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ पर्दिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ पर्दिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अपर्दिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि । ६ येथाम्, यध्वम्। ये, ७३९ पर्दि (प) कुत्सिते शब्दे || ७ अर्थान्तरापेक्षया कर्मणि ।। ७४० स्कुदुङ् (स्कुन्द्) आप्रवणे ।। १ स्कुन्द-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ स्कुन्द्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ॥ ३ स्कुन्द-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। Page #202 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ४ अस्कुन्द-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अस्कुन्दि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ चुस्कुन्द - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ स्कुन्दिषी - ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम् । वहि, महि ।। य ८ स्कुन्दिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ स्कुन्दिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अस्कन्दिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ७४१ एधि (ए) वृद्धौ ॥ १ एध्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ एध्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ एध्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ ऐघ्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ ऐधि - ", षाताम् षत, ष्ठाः, षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ एधाञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ७ एधिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ एधिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ एधिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० ऐधिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। अर्थान्तरापेक्षया कर्मणि ।। ७४२ स्पर्धि (स्पर्स्) संघर्षे ।। १ स्पर्धा - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ स्पर्धे- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ स्पर्ष्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अस्पर्ष्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। अस्पर्धि ' ', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, वहि ष्महि ।। पस्पर्धी - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। स्पर्धिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । वहि, महि ।। य स्पर्धिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। स्पर्धिष्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ५ ६ ७ ८ ९ ये, १० अस्पर्धिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि । ७४३ गाधृङ् (गाघ्) प्रतिष्ठालिप्साग्रन्थेषु ।। गाघ्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । गाध्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ गाघ्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अगाध्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अगाधि- ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। जगाधू - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। गाधिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । वहि, महि ।। य, ८ गाधिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ गाधिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १ २ ६ ७ 191 १० अगाधिष्-यत, येताम्, यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १ २ ७४४ बाधृङ् (बाध्) रोटने || बाध् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । बाध्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ बाध् यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है। 11 Page #203 -------------------------------------------------------------------------- ________________ 192 धातुरत्नाकर पञ्चम भाग ४ अबाध्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अबध्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ अबाधि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ५ अबेधि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, प्वहि, महि।। ष्वहि, ष्महि ।। ६ बबाध्-ए, आते, इरे, इषे, आथे. इध्वे, ए, इवहे, इमहे।। | ६ बेबध्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ बाधिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ बधिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, वहि, महि।। महि।। ८ बाधिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। |८ बधिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ बाधिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ बधिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अबधिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अबाधिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहि, यामहि। यावहि, यामहि। वैरूप्ये७४५ दधि (दध्) धारणे।। | १ बीभत्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १ दध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | यामहे। २ दध्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य. वहि. - २ बीभत्स्ये-त, याताम्, रन्। थाः, याथाम, ध्वम। य, वहि. महि।। महि।। ३ दध्-यताम्, येताम, यन्ताम्, यस्व। येथाम, यध्वम्। यै, | ३ बीभत्स्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अदध्-यत, येताम, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अबीभत्स्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि. यामहि।। यावहि, यामहि ।। ५ अदाधि, अदधि-षाताम्, षत, ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, | | ५ अबीभत्सि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि, महि।। षि, ष्वहि, महि।। ६ देदध्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। | ६ बीभत्स्- ञ्चक्रे,इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ७ दधिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम. ध्वम। य, वहि. | ७ बीभत्सिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, महि।। वहि, महि। ८ दधिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ बोभत्सिता-", रो, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ दधिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | ९ बीभत्सिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अदधिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे यावहि, यामहि। १० अबीभत्सिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। ७४६ बधि (बध्) बन्धने॥ ७४७ नाधृङ् (नाध्) नाथूड्वत्।। १ बध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ बध्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, | १ नाध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि ।। २ नाध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ बध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि।। यावहै, यामहै।। ३ नाध्-यताम, येताम, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। ( यावहि. यामहि।। Page #204 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 193 ४ अनाध्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ३ पन्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि यावहै, यामहै।। ( यावहि, यामहि ।। ५ अनाधि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, । ४ अपन्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ___ष्वहि, महि।। (इमहे ।। यावहि, यामहि ६ ननाधू-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ५ अपानि,अपनि-षाताम्, षत, ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ७ नाधिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | षि, ष्वहि, महि।। महि।। | ६ पेन्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ नाधिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। । ७ पनिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ९ नाधिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | महि।। यामहे ८ पनिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अनाधिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ पनिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यावहि, यामहि। १० अपनिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। ७४८ पनि (पन्) स्तुतौ।। आयप्रत्यये ७४९ मानि (मान्) पूजायाम्।। १ पनाय्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ मान्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ पनाय्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, मान्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ३ मान्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ पनाय्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, __यावहै, यामहै।। (ये, यावहि, यामहि ।। यावहै, यामहै।। ४ अमान्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अपनाय्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहि।। यावहि, यामहि।। ५ अमानि, अमनि-षाताम्, षत। ष्ठाः, षाथाम्, ५ अपनायि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। (षि, ष्वहि, ध्वम्। षि, ष्वहि, महि।। (इमहे ।। महि)।। ६ पनाया-ञ्चक्रे इ० ।। म्बभूवे इ० ।। माहे, इ० ।। अमानि, अमानि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्, ७ पनायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। ढ्वम्, | महि।। य, वहि, महि।। ६ मानया-ञ्चक्रे इ० ।। म्बभूवे इ० ।। माहे इ० ।। ८ पनायिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। ७ मानयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ९ पनायिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, य, वहि, महि।। (य, वहि, महि।। यामहे मानिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, १० अपनायिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ मानयिता (मानिता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि। ९ मानयिष् (मानिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, आयप्रत्ययाभावे यावहे, यामहे १ पन्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १० अमानयिष् (अमानिष्)-यत, येताम्, यन्त। यथाः, येथाम्, २ पन्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, यध्वम्। ये, यावहि, यामहि । महि।। ।। पूजायां ण्यन्तस्य कर्मणि प्रयोगः।। Page #205 -------------------------------------------------------------------------- ________________ . 194 धातुरत्नाकर पञ्चम भाग विचारे सनि ७५१ ष्टिपृङ् (स्तिए) क्षरणे।। १ मीमांस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १ स्तिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामहे। मीमांस्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, | २ स्तिप्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि। ३ मीमांस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ स्तिप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अमीमांस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अस्तिप्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। यामहि।। ५ अमीमांसि-'", षाताम्, षत, ठाः, षाथाम्, ड्व म्/ध्वम्, | ५ अस्तेपि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, पि, ष्वहि, महि।। षि, ष्वहि, महि।। ६ मीमांसा-ञ्चक्रे इ० ।। म्बभूवे इ० ।। माहे इ०।। तष्टिप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मीमांसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ७ स्तेपिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। | वहि, महि।। ८ मीमांसिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। | ८ स्तेपिस्ता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ मीमांसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | | ९ स्तेपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे।। १० अमीमांसिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्।। १० अस्तेपिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ये, यावहि, यामहि। यावहि, यामहि।। ७५० तिपृङ् (तिप्) क्षरणे।। ___७५२ ष्टेपृङ् (स्तेप्) क्षरणे।। १ तिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे। १ स्तेप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ तिप्य-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि. महि।। २ स्तेप्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि. ३ तिप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। ३ स्तेप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अतिप्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अस्तेप्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ५ अतेपि -'", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, यामहि।। प्वहि, प्महि।। | ५ अस्तेपि -'", षाताम्, षत, ष्ठाः, षाथाम, इढवम्/ध्वम्, ६ तितिप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। षि, ष्वहि, महि।। ७ तेपिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, । य वहि । ६ तिष्टेप-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। ७ स्तेपिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ८ तेपिता-'", री, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। १ तेपिष्-यते, येते. यन्ते। यसे, येथे, यध्वे। ये, यावहे. | ८ स्तेपिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। ९ स्तेपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अतेपिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यामहे ।। यावहि, यामहि।। Page #206 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) १० अस्तेपिष्-यत, येताम् यन्त । यथा येथाम्, यध्वम् । ये, यावहि, यामहि ।। ७५३ तेपृङ् (तेप्) कम्पने च ।। १ तेप्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ तेप्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ तेप्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अतेप्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अतेपि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ तितेप्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। '७ तेपिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ तेपिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ तेपिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अतेपिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ७५४ टुवेपृङ् (वेप्) चलने || १ वेप्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ वेप्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ वेप्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अवेप्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अवेपि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि पाहि ।। ६ विवेप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ वेपिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ वेपिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ वेपिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अत्रेपिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। १ २ ३ ५ ४ अकेप्-यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। अकेपि - " , षाताम् षत ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ७ ८ ९ 195 ७५५ केपृङ् (केप्) चलने ।। केप्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । केप्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । केप्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। केपिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। केपिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अकेपिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १ २ ३ चिकेप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। केपिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ७५६ गेपृङ् (गेप्) चलने ।। गेप्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । गेप्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । गेप्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै यावहै, यामहै ।। ४ अगेप्-यत, येताम्, यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अगेपि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ७ ६ जिगेप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। गेपिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ९ ८ गेपिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। गेपिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ॥ १० अगेपिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। Page #207 -------------------------------------------------------------------------- ________________ 196 धातुरत्नाकर पञ्चम भाग ७५७ कपुङ् (कम्प्) चलने।। १० अग्लेपिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १ कम्प्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ७५९ मेपृङ् (मेप्) गतौ।। २ कम्प्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, R| १ मेप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। २ मेप्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ कम्प्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ मेप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अकम्प्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अमेप्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि।। यामहि।। ५ अकम्पि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, | ५ अमेपि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, षि, ष्वहि, महि।। ___ष्वहि, महि।। ६ चकम्प-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | ६ क्रुमेप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कम्पिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ७ मेपिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, वहि, महि।। __ महि।। ८ कम्पिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। | ८ मेपिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ कम्पिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ मेपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अकम्पिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अमेपिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ७५८ ग्लेपृङ् (ग्लेप्) दैन्ये च।। ७६० रेपृङ् (रेप्) गतौ।। १ ग्लेप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १ रेप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामहे। २ रेप्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ ग्लेप्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ३ रेप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। ___ यावहै, यामहै।। ३ ग्लेप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ४ अरेप्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहै, यामहै।। यामहि ।। ४ अग्लेप्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अरेपि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, यामहि।। ष्वहि, महि।। ५ अग्लेपि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, । ६ रिरेप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। षि, ष्वहि, महि।। ७ रेपिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ जिग्लेप्-ए, आते, इरे, इथे, आथे, इध्वे, ए. इवहे, इमहे ।। महि।। ७ ग्लेपिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | 2 रेपिता-".रौ. रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। ९ रेपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ ग्लेपिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। ९ ग्लेपिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अरेपिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि।। Page #208 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 197 ७६१ लेपृङ् (लेप्) गतौ। ७६३ गुपि (गुप्) गोपनकुत्सनयोः। तत्र गर्दायाम१ लेप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ जुगुप्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ लेप्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। यामहे। ३ लेप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ जुगुप्स्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अलेप्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ३ जुगुप्स्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि ।। यावहै, यामहै।। ५ अलेपि -'", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, | ४ जुजुगुप्सा-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, षि, ष्वहि, महि।। यावहि, यामहि।। ६ लिलेप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। | ५ अजुगुप्सि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ७ लेपिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | षि, ष्वहि, महि।। महि।। | ६ जिजुगुप्स्-चक्रे इ० ।। म्बभूवे इ० ।। माहे, इ० ।। ८ लेपिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। | ७ जुगुप्सिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ लेपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | वहि, महि। यामहे ।। ८ जुगुप्सिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अलेपिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ जुगुप्सिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।। यामहे ।। ७६२ त्रपौषि (त्रप्) लञ्जायाम्।। १० अजुगुप्सिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १ त्रप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। २ त्रप्ये-त, याताम, रन्। थाः, याथाम. ध्वम। य. वहि. महि। गर्दाभिन्नेऽर्थे३. त्रप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | १ गुप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहै. यामहै।। | २ गुप्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ४ अत्रप्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ३ गुप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि ।। यावहै, यामहै।। ५ अत्रापि, अत्रपि-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, | ४ अगुप्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, षि, ष्वहि, ष्महि ।। (ब्द्ध्व म्, प्सि, स्वहि, प्स्महि ।। यामहि।। अत्रापि, अत्र-प्साताम्, प्सत, प्थाः, प्साथाम्, ध्वम्, | ५ अगोपि -'", षाताम्, षत, ठाः, षाथाम्, ड्ढवम्/ध्वम्, ६ त्रेप्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। षि, ष्वहि, ष्महि ।। (इमहे ।। ७ पिषी (त्रप्सी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। | ६ जुगुप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। य, वहि, महि।। ७ गोपिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ८ पिता (त्रप्ता)-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, | वहि, महि।। स्महे।। ८ गोपिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ पिष् (त्रप्स्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ९ गोपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहे, यामहे ।। यामहे ।। १० अत्रपिष् (अत्रप्स्)-यत, येताम्, यन्त। यथाः, येथाम्, | १० अगोपिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। Page #209 -------------------------------------------------------------------------- ________________ 198 धातुरत्नाकर पञ्चम भाग । केचित्तु गर्दाभिन्नेऽर्थे त्यादयो न भवन्ति, | ९ रम्बिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, किन्तुण्यनान्तात्त्यादयो भवन्तीति वदन्ति, तन्मते गोप्यते यामहे॥ इत्यादीनि रूपाणि।। १० अरम्बिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ७६४ अबुङ् (अम्ब्) शब्द।। १ अम्ब्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ७६६ लबुङ् (लम्ब्) अवस्रंसने च।। यामहे। | १ लम्ब्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ अम्ब्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यामहे। महि। २ लम्ब्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ अम्ब्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । महि। यावहै, यामहै।। ३ लम्ब्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ आम्ब्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अलम्ब्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ आम्बि -'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, | यामहि।। षि, ष्वहि, महि।। ५ अलम्बि -'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ६ आनम्ब-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | षि, ष्वहि, महि।। ७ अम्बिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ६ ललम्ब्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, महि ।। ७ लम्बिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ८ अम्बिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। वहि, महि।। ९ अम्बिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ लम्बिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। ९ लम्बिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० आम्बिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि।। १० अलम्बिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ७६५ रबुङ् (रम्ब्) शब्दे॥ १ रम्ब्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ७६७ कबृङ् (कब्) वर्णे॥ २ रव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | १ कब्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ रम्ब्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ कब्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । यावहै, यामहै।। | ३ कब्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अरम्ब्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | यावहै, यामहै।। यामहि।। ४ अकब्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ अरम्बि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, यावहि, यामहि षि, ष्वहि, महि।। ५ अकाबि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ६ ररम्ब-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। षि, ध्वहि, ष्महि।। ७ रम्बिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ६ चिकब्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे।। वहि, महि॥ ७ कबिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ८ रम्बिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।।। महि।। ८ कबिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। Page #210 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 199 ९ कबिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ क्षीबिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। ९ क्षीबिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अकबिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि।। १० अक्षीबिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ७६८ क्लीबृङ् (क्लीब्) आधाष्टये।। यावहि, यामहि।। १ लीब्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ७७० शीभृङ् (शीभ) कत्यने।। यामहे। १ शीभ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ कीव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यामहे। महि। २ शीभ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ कोब्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, महि। ___यावहै, यामहै।। ३ शीभ-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अकीब्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै, यामहै। यावहि, यामहि ४ अशीभ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अकीबि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्. यामहि।। __षि, ष्वहि, महि।। ५ अशीभि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ६ चक्कीब्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | ___षि, ष्वहि, महि।। ७ कीबिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ६ शिशीभ-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, महि।। ७ शीभिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ८ कबिता-".रौ.रः। से. साथे. ध्वे। हे. स्वहे. स्महे।। वहि, महि।। ९ कीबिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ शीभिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। ९ शीभिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अक्कीबिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि।। १० अशीभिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ७६९ क्षीबृङ् (क्षीब्) मदे।। १ क्षीब्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ७७१ वीभृङ् (वीभ) कत्यने॥ २ क्षीब्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १ वीभ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। २ वीभ्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, ३ क्षीब्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। ३ वीभ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अक्षीब्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अवीभ्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ५ अक्षीबि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, यामहि ।। षि, ष्वहि, महि।। ५ अवीभि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ६ चिक्षीब-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। । षि, ष्वहि, महि।। ७ क्षीबिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ६ विवीभू-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, महि।। Page #211 -------------------------------------------------------------------------- ________________ 200 धातुरत्नाकर पञ्चम भाग ७ वीभिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ५ अवल्भि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, वहि, महि।। | षि, ष्वहि, महि।।। ८ वीभिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ६ ववल्म-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ९ वीभिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ७ वल्भिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, यामहे ।। वहि, महि।। १० अवीभिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ वल्भिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि।। ९ वल्भिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ७७२ शल्भि (शल्भ) कत्थने॥ यामहे ।। १० अवल्भिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ शल्भ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यावहि, यामहि।। यामहे। २ शल्भ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ७७४ गल्भि (गल्म्) धाष्टयें।। महि। १ गल्भ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ३ शल्भ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहे। यावहै, यामहै।। २ गलभ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४ अशल्भ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, । महि। यामहि।। ३ गल्भ-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ५ अशल्भि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, | यावहै, यामहै।। षि, ष्वहि, ष्महि ।। | ४ अगल्म्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ६ शशल्भ-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। । यामहि ।। ७ शल्भिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ५ अगल्भि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, __वहि, महि।। षि, ष्वहि, महि॥ ८ शल्भिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ६ जगल्भ-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ९ शल्भिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ७ गल्भिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, यामहे ।। | बहि, महि।। १० अशल्मिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये | ८ गल्भिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि।। ९ गल्भिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ७७३ वल्भि (वल्म्) भोजने। यामहे ।। १० अगल्भिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ वल्म-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।। यामहे। ७७५ रेभृङ् (रेभ्) शब्दे।। २ वलभ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | १ रेभ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ वल्भ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ रेभ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। | ३ रेभ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अवल्म्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | यावहै, यामहै। यामहि।। ४ अरेभ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। Page #212 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 201 ५ अरेभि -'", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि. | ४ अरम्भ-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, वहि, महि।। यामहि।। ६ रिरेभ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ५ अरम्भि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, ७ रेभिषी-ष्ट, यास्ताम्, रन्। ठाः, यास्थाम्, ध्वम्। य, वहि, | षि, ष्वहि, महि।। महि।। ६ ररम्भ-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। ८ रेभिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ रम्भिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ रेभिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, वहि, महि।। यामहे ।। ८ रम्भिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अरेभिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ रम्भिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।। यामहे ।। ७७६ अभुङ् (अम्भ) शब्दे॥ १० अरम्भिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १ अम्भ-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ७७८ लभुङ् (लम्भ) शब्द।। २ अभ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ लम्भ-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, महि। यामहे। ३ अम्भ-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ लम्भ्ये-त, याताम्, रन्। थाः, याथाम्, र्ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ आम्भ-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ३ लम्भ-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि॥ यावहै, यामहै।। ५ आम्भि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ४ अलम्भ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, षि, ष्वहि, महि।। यामहि।। ६ आनम्भ-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | ५ अलम्भि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ७ अम्भिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, षि, ष्वहि, महि।। वहि, महि।। ६ ललम्भ-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ अम्भिता-". रौ, र: । से, साथे. ध्वे। हे. स्वहे. स्महे ।। | ७ लम्भिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ अम्भिष-यते, येते. यन्ते। यसे. येथे. यध्वे। ये. यावहे. | वहि, महि।। यामहे ।। ८ लम्भिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० आम्भिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ लम्भिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।। यामहे ।। ७७७ रभुङ् (रम्भ) शब्दे।। १० अलम्भिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १ रम्भ-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ रम्भ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, - ७७९ ष्टभुङ् (स्तम्भ) स्तम्भे।। महि। १ स्तम्भ-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ३ रम्भ-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहे। यावहै, यामहै।। २ स्तम्भ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। Page #213 -------------------------------------------------------------------------- ________________ 202 ३ स्तम्भ-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अस्तम्भ-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अस्तम्भि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ तस्तम्भ - ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। (ध्वम्, य, वहि, महि ॥ ७ स्तम्भिषी-ष्ट, यास्ताम्, रन्। ष्ठा, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ स्तम्भिता- " रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ स्तम्भिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अस्तम्भिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ७८० स्कभुङ् (स्कम्भ) स्तम्भे ।। १ स्कम्भ-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ स्कम्भ्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । यै, ३ स्कम्भ - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अस्कम्भ-यत, येताम् यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। ५ अस्कम्भि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ चस्कम्भ - ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ स्कम्भिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । वहि, महि ।। य, ८ स्कम्भिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ स्कम्भिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अस्कम्भिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। धातुरत्नाकर पञ्चम भाग ७८१ ष्टुभूङ् (स्तुभ्) स्तम्भे ।। १ स्तुभ् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ स्तुभ्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ स्तुभ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम्। यै, यावहै, यामहै ।। ४ अस्तुभ्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अस्तोभि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। तुष्टुभ् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। स्तोभिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ स्तोभिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ स्तोभिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। ये, १० अस्तोभिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ७८२ जभुङ् (जम्भ) मैथुने || १ जम्भू-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ जम्भये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ जम्मू-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ६ ७ ४ अजम्भ्-यत, येताम्, यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अजम्भि - ", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ जजम्भू - ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। ७ जम्भिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ जम्भिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। जम्भिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। ९ ये, १० अजम्भिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। Page #214 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 203 सामाहा ७८४ जुभुङ् (जृम्भ) गात्रविनामे।। ७८६ डुलभिंष् (लभ्) प्राप्तौ।। १ जृम्भ-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १ लभ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामहे। २ लभ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ जृम्भ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ३ लभ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, - महि। यावहै, यामहै।। ३ जृम्भ-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । ४ अलभ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अजृम्भ-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ५ अलाभि, अलम्भि अल-प्साताम्, प्सत, ब्धाः, प्साथाम्, यामहि।। ब्ध्वम्, ब्द्ध्व म्, प्सि, स्वहि, स्महि ।। ५ अजृम्भि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, | ६ लेभ-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। षि, ष्वहि, महि।। ७ लप्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ६ जजृम्भ-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। । महि।। ७ जृम्भिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ८ लब्धा-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। ९ लप्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ जृम्भिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे।। ९ जृम्भिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० अलप्स् -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि।। १० अजृम्भिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ७८७ भाऊ (भाम्) क्रोधे।। यावहि, यामहि।। ७८५ रभिं (रभ्) राभस्ये।। १ भाम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । १ रभ-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | | २ भाम्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। २ रभ्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। ३ रभ-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । | ३ भाम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अरभ-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि. | ४ अभाम्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि ।। ५ अरभि, अर-प्साताम्, प्सत, ब्धाः, प्साथाम, ध्वम. | ५ अभाऊ -", षाताम्, षत, ष्ठाः, पाथाम्, ड्ढवम्/ध्वम्, ब्द्ध्व म्, प्सि, स्वहि, प्स्महि।। षि, ष्वहि, महि।। ६ रेभ्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ६ बभाम्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ रप्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ७ भाक्रुषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, महि।। वहि, महि।। ८ रब्धा-'", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। भाता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ रप्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ भाष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अरप्स् -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अभाक्रुष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। माहा Page #215 -------------------------------------------------------------------------- ________________ 204 ७८८ क्षमौषि (क्षम्) सहने ।। १ क्षम्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ क्षम्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ क्षम्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अक्षम्-यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ', षाताम् षत, ष्ठः, षाथाम्, ड्वम्/ध्वम्, षि, हि ष्महि ।। (ध्वम्, अक्षं-सि, स्वहि, स्महि ।। ५ अक्ष - अक्ष, अक्षं- साताम्, सत, स्था:, साथाम्, अक्ष-न्ध्वम्, ६ चाक्ष- मे, माते, मिषे, चक्षंसे, चक्ष-माथे, मिध्वे, मे, मिवहे, मिमहे ।। ७ क्षत्रुषी (क्षंसी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ क्षत्रुता (क्षन्ता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ क्षत्रुष् (संस्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अक्षत्रुष् (अक्षंस्) - यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ७८९ कमूङ् (कम्) कान्तौ ॥ १ काम् (कम्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ काम्ये (कम्ये) - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ काम् (कम्) - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । ये, यावहै, यामहै ।। ४ अकाम् (अकम्) - यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अकाक्रु, अकामयिषाताम् षत । ष्ठा:, षाथाम्, इवम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अकाक्रु, अकाक्रु, अकक्रु-षातम्, षत, ष्ठाः, षाथाम्, इदवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ कामयाञ्चक्रे, इ० ।। म्बभूवे इ० ।। माहे, इ० ।। चकम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कामयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, य, वहि, महि ॥ द्वम् / ध्वम् । धातुरत्नाकर पञ्चम भाग काक्रुषी ( कक्रुषी) ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, महि ।. ८ कामयिता ( काक्रुता, कक्रुता) -", रौ, रः । से, साथ, ध्वे । हे, स्वहे, स्महे ॥ ९ कानुयिष् ( काक्रुष्, कक्रुष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अकानुयिष् (अकाक्रुष्, अकक्रुष्) -यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ७९० अयि (अय्) गतौ ।। अय् - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । अय्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । अय्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । ४ आय्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ आयि १ २ ३ ', षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अया - ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ॥ अयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। ८ अयिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। अयिष्यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। ९ १० आयिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ६ ७ ७९१ वयि (वय्) गतौ ॥ वय्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । वय्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । वय्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है ।। ४ अवय्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अवायि, अवयि -षाताम् १ २ ३ षत । ष्ठा:, षाथाम्, इवम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ ववय्-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ॥ Page #216 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) 205 ७ वयिषी-ष्ट, थास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, | ७ मयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, वहि, महि।। | वहि, महि।। ८ वयिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ८ मयिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ वयिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ मयिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अवयिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, । १० अमयिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ७९२ पयि (पय) गतौ।। ७९४ नयि (नय्) गतौ।। १ पय्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ नय्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ पय्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। । २ नय्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। पय्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ नय्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अपय्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अनय्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहि, यामहि।। यामहि।। ५ अपायि, अपयि -षाताम्, षत। ष्ठाः, षाथाम्, | ५ अनायि, अनयि -षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ६ पेय्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, ६ नेय्-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, इमहे ।। इमहे ।। ७ पयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, । ७ नयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, वहि, महि।। वहि, महि।। ८ पयिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ८ नयिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ पयिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ नयिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अपयिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अनयिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ७९३ मयि (मय्) गतौ।। ७९५ चयि (चय) गतौ। १, मय्-यते, येते, यन्ते। यसे. येथे, यध्वे। ये, यावहे, यामहे। । १ चय्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, बावहे, यामहे। २ मय्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। | २ चय्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। ३ मय-यताम, येताम, यन्ताम, यस्व। येथाम, यध्वम्। यै, । ३ चय-यताम, येताम, यन्ताम्, यस्व। येथाम, यध्वम्। यै, यावहै, यामहै। यावहै, यामहै।। ४ अमय्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अचय्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि।। यामहि।। ५ अमायि, अमयि -षाताम्, षत। ष्ठाः, षाथाम्, | ५ अचायि, अचयि -षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। ६ मेय्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, | ६ चेय-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, इमहे ।। इमहे।। Page #217 -------------------------------------------------------------------------- ________________ 206 ७ चयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, वहि, महि ।। ८ चयिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ चयिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, दावहे, यामहे ।। १० अचयिष्यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ७९६ रयि (रय्) गतौ ।। १ रय् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ रय्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ रय्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अरय्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अरायि, अरयि -षाताम्, षत । ष्ठा:, षाथाम्, इदवम् / दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ रेय्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे || ७ रयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य वहि, महि ।। ८ रयिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ रयिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे || ये, १० अरयिष्यत, येताम् यन्त । यथाः येथाम्, यध्वम् । यावहि, यामहि ।। ७९७ तयि (तय्) रक्षणे च ।। १ तय्यते येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ तय्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ तय्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। यै ४ अतय्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अतायि, अतयि -षाताम् षत । ष्ठा:, षाथाम्, इदम्/वम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ तेय्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। धातुरत्नाकर पञ्चम भाग ७ तयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। ८ तबिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ तयिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अतयिष्यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि || ७९८ णयि (नय्) रक्षणे च ।। नयि ७९४ वद्रूपाणि || ७९९ दयि (दय्) दानगतिहिंसादहनेषु ।। दय् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । दय्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । दय्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अदय्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। १ २ ३ ५ अदायि, ६ ७ अदयिषाताम् ड्वम्/ ढ्वम् / ध्वम् । षि, ष्वहि ष्महि ।। दया - ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ॥ दयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ढ्वम्/ध्वम् । य, ८ ९ वहि, महि ॥ दयिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। दयिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अदयिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि यामहि ।। १ २ ३ षत । ष्ठा:, षाथाम्, ८०० ऊयैङ् (ऊय्) तन्तुसन्ताने । ऊय्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । ऊय्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ऊय्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ औय्-यत, येताम्, यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। ५ औयि - ", षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ ऊया - ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ॥ Page #218 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 207 ७ ऊयिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, वम्/ध्वम्। य, ७ जूयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, वहि, महि।। वहि, महि।। ८ ऊयिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ कूयिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ ऊयिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ जूयिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, यामहे ।। यामहे ।। १० औयिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अक्तूयिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ८०१ पूयैङ् (पू) दुर्गन्धविशरणयोः॥ ८०३ क्ष्मायैङ् (क्ष्माय) विधूनने।। १ पूय्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ क्ष्माय्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ पूय्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | ३ पूय्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ माय्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अपूय्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | क्ष्माय्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि।। यावहै, यामहै।। ५ अपूयि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/दवम्/ ४ अक्ष्माय्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ध्वम्। षि, ष्वहि, महि।। यामहि।। ६ पुपूय्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, ५ अक्ष्मायि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ इमहे ।। ध्वम्। षि, ष्वहि, महि।।। ७ पूयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, ६ चक्ष्माय-ए, आते, इरे, इथे, आथे, इध्वे, इवे, ए, इवहे, वहि, महि।। इमहे॥ ८ पूयिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ७ मायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ९ पूयिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, | य, वहि, महि ।। यामह।। | ८ क्ष्मायिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अपूयिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ क्ष्मायिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, यावहि, यामहि ।। यामहे ।। ८०२ क्रूयैङ् (कूय) शब्दोन्दनयोः। | १० अक्ष्मायिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १ नय्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ क्रूय्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। ८०४ स्फायैङ् (स्फाय) वृद्धौ॥ ३ क्रूय्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | १ स्फाय्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहै, यामहै।। यामहे। ४ अन्य्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | २ स्फाय्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यामहि ।। महि। ५ अक्क्रूयि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/वम्। | ३ स्फाय्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ध्वम्। षि, ष्वहि, महि।। यावहै, यामहै।। ६ चुक्य्-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, | ४ अस्फाय-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, इमहे ।। यामहि ।। Page #219 -------------------------------------------------------------------------- ________________ 208 धातुरत्नाकर पञ्चम भाग ५ अस्फायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ २ ताय्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ध्वम्। षि, ष्वहि, महि।। महि। ६ पस्फाय-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, | ३ ताय-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, इमहे ।। | यावहै, यामहै।। ७ स्फायिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। ४ अताय्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, य, वहि, महि।। यामहि।। ८ स्फायिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। । ५ अतायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/ढ्वम्। ९ स्फायिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, ध्वम्। षि, ष्वहि, ष्महि ।। यामहे ।। | ६ तताय्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, १० अस्फायिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, इमहे ।। यावहि, यामहि।। ७ तायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, - | अर्थान्तरापेक्षया कर्मणि।। वहि, महि।। ८ तायिता-", रौ, र:। से, साथे, ध्व। हे, स्वहे, स्महे।।। ८०५ ओप्यायैङ् (प्याय) वृद्धौ।। ९ तायिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, १ प्याय्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यामहे ।। यामहे। १० अतायिष-यत, येताम, यन्त। यथाः, येथाम, यध्वम्। ये, २ प्याय्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहि, यामहि ।। महि। ३ प्याय्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ८०७ वलि (वल्) संवरणे।। यावहै, यामहै।। १ वल्-यते, येते, यन्ते। यसे, येथे, यध्वे ये, यावहे, यामहे। ४ अप्याय्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | २ वल्ये-त, याताम, रन। थाः, याथाम, ध्वम। य, वहि, महि। याहि ।। ३ वल्ल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ५ अण्यायि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्। यावहै, यामहै।। ध्वम्। षि, ष्वहि, महि।। ४ अवल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ६ पिप्य्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, | यामहि ।। इमहे ।। ५ अवालि, अवलि-षाताम्, षत। ष्ठाः, षाथाम्, ७ प्यायिषी-ष्ट, यास्ताम, रन्। ठा:, यास्थाम्, ढ्वम्/ध्वम्। य, वहि, महि।। ___ ड्वम्/दवम्/ ध्वम्। षि, ष्वहि, महि।। ८ प्यायिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ६ ववल्-ए, आते, इरे, इथे, आथे, इध्वे, इढ्वे, ए, इवहे, ९ प्यायिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, इमहे ।। यामहे ।। ७ वलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, १० अप्यायिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वहि, महि।। यावहि, यामहि ।। ८ वलिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। । अर्थान्तरापेक्षया कर्मणि।। ९ वलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, ८०६ तायङ् (ताय) संतानपालनयोः॥ यामहे ।। | १० अवलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ ताय्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। यावहि, यामहि।। गहना Page #220 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ८०८ वल्लि (वल्लू) संवरणे ।। १ वल्लू - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ वल्ल्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ वल्ल्-यताम्, येताम् यन्ताम्, यस्व येथाम्, ये, यावहि, ग्रामहि ।। ४ अवल्ल्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, ग्रामहि ।। ५ अवल्लि - ", षाताम् षत । ष्ठाः षाथाम्, ड्ढ्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ ववल्ल्-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ वल्लिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । जय, वहि, महि ।। ८ वल्लिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ वल्लिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । यो, यावहे, यामहे ।। १० अवल्लिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । यावहि, यामहि ।। ८०९ शलि (शल्) चलने च ॥ १ शल् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ शल्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ शल्ल्यताम्, येताम् यन्ताम्, यस्व येथाम्, ये, यावहि, यामहि ।। ४ अशल्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अशालि, अशलि-षाताम् षत । ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ शेल्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ शलिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम्। य, वहि, महि ।। ८ शलिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ शलिष्-यते, येते, यन्ते। यसे येथे यध्वे । यो, यावहे, यामहे ।। .१० अशलिप्-यत, येताम्, यन्त । यथाः, येथाम्, `यध्वम्। ये, यावहि, यामहि ।। १ २ ३ ८१० मलि (मल) धारणे ।। मल् - यते, येते, यन्ते । यसे, येथे, यश्वे । ये, यावहे, यामहे । मल्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम्। य, वहि, महि । मल्ल्-यताम्, येताम् यन्ताम्, यस्व, येथाम्, ये, यावहि, यामहि ।। ४ अम-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अमालि, अमलि-षाताम् 209 ८ ९ ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। षत । ष्ठा:, षाथाम्, ६ मेल-ए, आते, इरे, इषे, आथे, महे ।। ७ मलिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि || मलिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। मलिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । यो, यावहे, यामहे ।। १० अमलिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। इध्वे, इढ्वे, ए, इवहे, ८११ मल्लि (मल्लू) धारणे ।। १ मल्लू-यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे । २ मल्ल्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ मल्ल्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अमल्लू - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अमल्लि -", षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/दवम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ ममल्लू - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इहे।। Page #221 -------------------------------------------------------------------------- ________________ 210 ७ मल्लिषी-ष्ट, यास्ताम्, रन्। ष्ठाः यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। ८ मल्लिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ मल्लिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । यो यावहे, यामहे ।। ये, १० अमल्लिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ८१२ भलि (भल्) परिभाषणहिंसादानेषु ।। १ भल् - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ भल्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ भल्ल्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अभल्-यत, येताम् यन्त, यथा:, येथाम् ये, यावहि, यामहि ।। ५ अभालि, अलि-षाताम् षत । ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ बभल-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ भलिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, वम् / ध्वम् । य, वहि, महि ।। ८ भलिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ भलिप् यते, येते, यन्ते। यसे येथे, यध्वे । यो, यावहे, यामहे ।। १० अभलिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ८१३ भल्लि (भल्लू) परिभाषणहिंसादानेषु ।। १ भल्ल्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे । २ भल्ल्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ भल्ल्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अभल्लू -यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अभल्लि - ", षाताम् षत । ष्ठाः षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। धातुरत्नाकर पञ्चम भाग ६ बभल्लू - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे || ७ भल्लिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। ८ भल्लिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ भल्लिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । यो, यावहे, यामहे ।। १० अभल्लिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ८१४ कलि (कल्) शब्दसंख्यानयोः ।। कल्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । कल्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । १ २ यै, ३ कल्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यावहै, यामहै ।। ४ अकल्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अकालि, अकलि-", षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/दवम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ चकल्-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए इवहे, इहे।। ७ कलिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। ८ कलिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ कलिष्-यते, येते, यन्ते। यसे येथे, यध्वे । यो, यावहे, यामहे ।। १० अकलिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ८१५ कल्लि (कल्लू) अशब्दे ।। १ कल्लू - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कल्ल्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ कल्ल्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, या है ।। Page #222 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 211 ४ अकल्ल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अदेव-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि ५ अकल्लि -", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्/ ५ अदेवि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ध्वम्। षि, ष्वहि, महि।। ६ चकल्ल्-ए, आते, इरे, इथे, आथे, इध्वे, इढ्वे, ए, इवहे, । ६ दिदेव-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए. इवहे, इमहे ।। | इमहे ।। ७ कल्लिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।। ७ देविषी-ष्ट, यास्ताप, । ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, य, वहि, महि।। वहि, महि।। ८ कल्लिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ देविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ कल्लिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, | ९ देविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, यामहे ।। ___ यामहे ।। १० अकल्लिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अदेविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। अर्थान्तरापेक्षया कर्मणि।। ८१८ षेवृङ् (सेव्) सेवने। ८१६ तेवृङ् (तेव्) देवने।। १ सेव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ तेव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ सेव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ तेव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | ३ सेव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ तेव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, ___यावहै, यामहै।। यावहै, यामहै।। ४ असेव्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अतेव-यत, येताम, यन्त, यथाः, येथाम. ये. यावहि. यामहि।। यामहि।। ५ असेवि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/ढ्वम्/ ५ अतेवि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। ध्वम्। षि, ष्वहि, ष्महि ।। ६ सिषेव्-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, ६ तितेव्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, इमहे ।। इमहे ।। ७ सेविषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, ७ तेविषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, वहि, महि।। वहि, महि।। ८ सेविता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ तेविता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ९ सेविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, ९ तेविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, यामहे ।। यामहे ।। | १० असेविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अतेविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहि, यामहि।। यावहि, यामहि ।। ८१९ सेवृङ् (सेव्) सेवने।। ८१७ देवृङ् (देव्) देवने। | १ सेव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ देव-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | । | २ सेव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ देव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | | ३ सेव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ देव-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहै, यामहै।। यावहै, यामहै।। ( यावहि, यामहि ।। Page #223 -------------------------------------------------------------------------- ________________ 212 धातुरत्नाकर पञ्चम भाग ४ असेव्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अखेव्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहि, यामहि यामहि।। ५ असेवि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्। | ५ अखेवि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम्। षि, ष्वहि, महि।। ध्वम्। षि, ष्वहि, महि।। ६ सिसेक्-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, ६ चिखेव-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, इमहे ।। इमहे ।। ७ सेविषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, | ७ खेविषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, वहि, महि।। वहि, महि।। ८ सेविसा-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ८ खेविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ सेविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, | ९ खेविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, थावहे, यामहे ।। यामहे ।। १० असेविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अखेविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ८२० केवृङ् (केव्) सेवने।। ८२२ गेवृङ् (गेव्) सेवने। १ केव-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ गेव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ केव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। २ गेव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । ३ केव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ गेव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ( यावहि, यामहि।। ४ अकेव्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अगेव्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि यावहि, यामहि ५ अकेवि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/वम्/ ५ अगेवि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि।। ध्वम्। षि, ष्वहि, महि।। ६ चिकेव-ए, आते, इरे, इषे, आथे, इध्वे, इढवे, ए, इवहे, ६ जिगेव्-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए. इवहे, इमहे ।। इमहे ।। ७ केविषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, ७ गेविषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, वहि, महि।। वहि, महि।। ८ केविता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।।। ८ गेविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ केविष-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, ९ गेविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, यामहे ।। यामहे ।। १० अकेविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अगेविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ८२१ खेवृङ् (खेव्) सेवने।। ८२३ ग्लेवृङ् (ग्लेव्) सेवने। १ खेव-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ ग्लेव-यते. येते. यन्ते। यसे. येथे यध्वे। ये. यावहे. २ खेव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, । यसले महि। | २ ग्लेव्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, ३ खेव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। Page #224 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ३ ग्लेव्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अग्लेव्-यत, येताम्, यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। ५ अग्लेवि - ", षाताम् षत । ष्ठाः, षाथाम्, ड्वम् / दवम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ जिग्लेव्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे || ७ ग्लेविषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। ८ ग्लेविता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ ग्लेविष्-यते, येते, यन्ते । यसे येथे, यध्वे । यो, यावहे, यामहे || १० अग्लेविष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि यामहि ।। ८२४ पेवृङ् (पेव्) सेवने ॥ १ पेव्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ पेव्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ पेव्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अपेव्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अपेवि - " षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/ दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ पिपेव्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, महे ।। ७ पेविषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य वहि, महि ।। ८ पेविता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ पेविष्-यते, येते, यन्ते । यसे, येथे, यध्वे । यो, यावहे, यामहे ।। १० अपेविष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ८२५ प्लेवृङ् (प्लेव्) सेवने । १ प्लेव्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ प्लेव्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ प्लेव्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अप्लेव्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अप्लेवि - ", षाताम् षष्ठाः षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ पिप्लेव्-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ प्लेविषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। प्लेविता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। प्लेविष्-यते, येते, यन्ते । यसे, येथे, यध्वे । यो, या वहे, यामहे ।। १० अप्लेविष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ८२६ मेवृङ् (मेव्) सेवने ॥ ८ ९ 213 १ २ ३ मेव्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । मेव्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । मेव्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अमेव्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अमेवि - ", षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ क्रुमेव्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, महे ।। ७ मेविषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य वहि, महि ।। ८ मेविता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। मेविष्-यते, येते, यन्ते । यसे येथे यध्वे । यो, यावहे, यामहे ।। ९ १० अमेविष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। Page #225 -------------------------------------------------------------------------- ________________ 214 धातुरत्नाकर पञ्चम भाग ८२७ म्लेवृङ् (म्लेव्) सेवने॥ १० अरेविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ प्लेव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यावहि, यामहि।। यामहे। ८२९ पवि (पव्) गतौ॥ २ प्लेव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ पव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। २ पव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । ३ प्लेव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ पव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अम्लेव्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, । ४ अपव्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि।। यामहि।। ५ अम्लेवि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्।। ५ अपावि, अपवि-'", षाताम्, षत। ष्ठाः, षाथाम्, ध्वम्। पि, ष्वहि, ष्महि ।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।।। ६ कुम्लेव्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, ६ पेव-ए, आते, इरे, इथे, आथे, इध्वे, इढवे, ए. इवहे, इमहे ।। इमहे ।। ७ म्लेविषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्।। ७ पविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्, य, य, वहि, महि॥ वहि, महि॥ ८ म्लेविता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। पविता-".रौ. रः। से. साथे. ध्वे। हे. स्वहे. स्महे ।। ९ ग्लेविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, | ९ पविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, यामहे ।। यामहे ।। १० अम्लेविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अपविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ८२८ रेवृङ् (रेव्) गतौ॥ ८३० काशृङ् (काश्) दीप्तौ।। १ रेव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ काश-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ रेव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यामहे। ३ रेव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ काश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अरेव्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ३ काश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि ।। यावहै, यामहै।। ५ अरेवि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ ४ अकाश्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ध्वम्। षि, ष्वहि, महि।। यामहि।। ६ रिरेव-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, ५ अकाशि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ७ रेविषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, ६ चकाश्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, महि।। ८ रेविता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ काशिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ९ रेविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, ___ वहि, महि।। यामहे ।। ८ काशिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। इमहे ।। Page #226 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 215 ९ काशिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, | ८ भाषिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। | ९ भाषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, १० अकाशिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि ।। १० अभाषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, __ अर्थान्तरापेक्षया कर्मणि।। यावहि, यामहि।। ८३१ केशि (क्लेश्) विबाधने।। ८३३ ईषि (ईष्) गतिहिंसादर्शनेषु।। ईष ५०५ १ केश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। वद्रूपाणि।। २ केश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ८३५ गेषङ् (गेष्) अन्विच्छायाम्॥ महि। ३ केश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम। यै १ गेष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. यावहे. यामहे। २ गेष्ये-त, याताम, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। यावहै, यामहै।। ४ अकेश्-यत, येताम्, यन्त, यथाः, येथाम, ये. यावहि. | ३ गेष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि।। यावहै, यामहै।। ५ अकेशि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | म पि | ४ अगेष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ___ प्वहि, महि।। यावहि, यामहि।। ६ चिकेश्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। । ५ अगेषि-'", षाताम्, षत, ष्ठाः, पाथाम्, ड्व म्/ध्वम्, षि, ७ केशिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ___ष्वहि, महि।। वहि, महि ।। ६ जिगेष्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ केशिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे. स्महे ।। ७ गेषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ९ वैशिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, महि।। यामहे ।। ८ गेषिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अकेशिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम। ये ९ गेषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, यावहि, यामहि।। यामहे ।। १० अगेषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८३२ भाषि (भाष) च व्यक्तायां वाचि।। यावहि, यामहि।। १ भाप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । ८३५ येषङ् (येष्) प्रयत्ने।। २ भाष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ येष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ भाष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम। यै . २ येष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ येष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अभाप्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। यामहि ।। ४ अयेष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ अभाषि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, यावहि, यामहि ।। ५ अयेषि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, प्वहि, महि।। ___ष्वहि, महि।। ६ बभाष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे। | ६ यियेष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ७ भाषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | | ७ येषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, वहि, महि।। महि।। Page #227 -------------------------------------------------------------------------- ________________ 216 धातुरत्नाकर पञ्चम भाग ८ येषिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ९ नेषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, ९ येषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, | यामहे।।। यामह।। १० अनेषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अयेपिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्! ये, यावहि, यामहि।। यावहि, यामहि।। ८३८ एपृङ् (एए) गतौ॥ अर्थान्तरापेक्षया कर्मणि।। १ एष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ८३६ जेषङ् (जेष्) गतौ॥ | २ एष्ये-त, याताम, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। १ जेष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ३ एष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ जेष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। यावहै, यामहै।। ३ जेष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ४ ऐष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। (ये, यावहि, यामहि ।। यामहि।। ४ अजेष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ५ ऐषि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ड्वम्/ध्वम्, षि, यामहि।। वहि, महि।। ५ अजेपि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ६ एषा-ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ०।। वहि, महि।। ७ एषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम। य, वहि. ६ जिजेष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | महि।।। ७ जेषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ८ एपिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। महि ।। | ९ एषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, ८ जेषिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। यामहे ।। ९ जेषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, | १० ऐषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामह।। यावहि, यामहि।। १० अजेषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८३९ हेषङ् (हेष्) गतौ॥ यावहि, यामहि ।। १ हृष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ८३७ णेघृङ् (नेष्) गतौ॥ २ हृष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ नेष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ३ हेष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ नेष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ नेष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ४ अहेष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। ( ये, यावहि, यामहि।। यामहि।। ४ अनेष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अहेषि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, यामहि।। ष्वहि, ष्महि ।। ५ अनेपि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, | ६ जिहेष्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। प्वहि, महि।। ७ हेषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ निनेप-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। । __महि।। ७ नेषिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ८ हृषिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ हेषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, ८ नेषिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। महि।। Page #228 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) १० अहेषिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ८४० रेषृङ् (रेष्) गतौ।। १ रेप्यते येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ रेष्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ रेष्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अरेष्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अरेषि- ", पाताम्, षत, ष्ठाः, षाथाम् इदवम् / ध्वम्, षि, वहि ष्महि ।। ६ रिरेष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ रेषिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ रेषिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ रेषिष्-यते, येते, यन्ते । यसे येथे, यध्वे । यो, यावहे, यामहे ।। १० अरेषिष्-यत, येताम् यन्त । यथा येथाम्, यध्वम् । ये, यावहि, यामहि ।। ८४१ हेषृङ् (हेष) अव्यक्ते शब्दे || १ हेष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ हेष्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ हेष्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अहेष्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अहेषि - '', षाताम् षत, ष्ठाः, षाथाम् ड्वम्/ध्वम्, षि, हि ष्महि ।। ६ जिहेष- ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। ७ हेपिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ हेषिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ हेषिष्-यते, येते, यन्ते। यसे येथे, यध्वे । यो, यावहे, यामहे ।। १० अहेषिष्-यत, येताम्, यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १ २ ३ ६ ७ पर्ष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । पष्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । पर्ष्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै याम है ।। ४ अपर्ष्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अपर्षि - ", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। पपर्ष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। पर्षिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ पर्षिता - ", ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ पर्षिष्-यते, येते, यन्ते । यसे येथे यध्वे । यो, यावहे, यामहे ।। १० अपर्षिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ८४३ घुषङ् (घुंष) कान्तिकरणे । । धुंष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । घुष्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । घुंष्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, या है । १ २ ३ अर्थान्तरापेक्षया कर्मणि ।। ८४२ पर्षि (पर्स्) स्नेहने ।। ४ अघुंष्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। 217 ५ अघुषि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ ७ जुघुष - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। घुषिषी - ष्ट, यास्ताम्, रन् । ष्ठाः ; यास्थाम्, ध्वम् । य, वहि, महि ।। घुषिता - " रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। घुषिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । यो, यावहे, यामहे ।। १० अर्धुषिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ८ ९ Page #229 -------------------------------------------------------------------------- ________________ 218 ८४४ स्रंसूङ् (स्रंस्) प्रमादे ।। १ स्त्रस्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ स्त्रस्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ स्त्रस्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अस्रस्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अस्स्रंसि - '', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, प्वहि ष्महि ।। ६ सस्रंस्-ए, आते, इरे, इपे, आथे, इध्वे, ए इवहे, इमहे ।। ७ स्रंसिपी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम्। य, वहि, महि ।। ८ स्रंसिता- " रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ स्रंसिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । यो, यावहे, यामहे ।। १० अस्त्रंसिप्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ८४५ कासृङ् (कास) शब्दकुत्सायाम् ।। १ कास्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कास्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ कास्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अकास्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अकासि ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, पि, ष्वहि ष्महि ।। ६ कासाञ्चक्रे, इ० ।। म्बभूवे, इ० ॥ माहे, इ० ।। ७ कासिपी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ कासिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कासिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । यो, यावहे, यामहे ।। १० अकासिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। धातुरत्नाकर पञ्चम भाग ८४६ भासि (भास्) दीप्तौ ।। भास् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । भास्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ भास्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अभास्-यत, येताम्, यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। ५ अभासि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। बभास् - ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। भासिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। 11 ८ भासिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे । ९ भासिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । यो, यावहे, यामहे ।। १० अभासिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १ २ ६ ७ अर्थान्तरापेक्षया कर्मणि ।। ८४७ टुभ्रासि (भ्रास्) दीप्तौ ।। १ भ्रास्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ भ्रास्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ भ्रास्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अभ्रास्-यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ अभ्रासि - " 1 षाताम् षत, ष्ठाः, षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ भ्रेस् (बभ्रास्) - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, महे || ७ भ्रासिषी-ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ध्वम् । य, वहि, महि || ८ भ्रासिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। भ्रासिष्यते, येते, यन्ते । यसे, येथे, यध्वे । यो, यावहे, यामहे ॥ ९ Page #230 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ये, १० अभ्रासिप्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावह, यामहि ।। अर्थान्तरापेक्षया कर्मणि ।। ८४८ टुभ्लासृङ् (भ्लास्) दीप्तौ ।। ९ भ्लास्यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे । २ भ्लास्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ भ्लास्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अभ्लास्यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अभ्लासि-", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, पि, ष्वहि ष्महि ।। ६ भ्लेस् (बभ्लास्) - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ भ्लासिपी - ष्ट, यास्ताम् रन् । ष्ठा, यास्थाम्, ध्वम्। य, वहि, महि ।। ८ भ्लासिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ भ्लासिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । यो, यावहे, यामहे ॥ १० अभ्लासिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । यावहि, यामहि ।। ८४९ रासृङ् (रास्) शब्दे || १ रास्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ रास्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ रास्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावह, यामहै ।। ४ अरास्यत, येताम् यन्त, यथा:, येथाम् ये, यावहि, यामहि ।। ५ अरासि ", पाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, प्वहि ष्महि ।। ६ ररास् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ रासिपी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ रासिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ रासिष्-यते, येते, यन्ते। यसे येथे, यध्वे । यो यावहे, यामहे ।। १० अरासिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ८५० णासृङ् (नास्) शब्दे ।। नास्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । नास्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ नास्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अनास्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ॥ ५ अनासि ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ननास्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ नासिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि || नासिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। नासिष्यते, येते, यन्ते । यसे येथे, यध्वे । यो, यावहे, यामहे ।। ये, १० अनासिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ८५१ णसि (नस्) कौटिल्ये ।। नस्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । नस्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । नस्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै । १ २ ८ ९ १ २ ३ ४ अनस्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि || 1 अनसि- ' ष्वहि ष्महि ।। नेस् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। नसिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ नसिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ५ 219 ६ ७ षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, Page #231 -------------------------------------------------------------------------- ________________ 220 धातुरत्नाकर पञ्चम भाग ९ नसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, | ७ आशंसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, यामहे ।। वहि, महि।। १० अनसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ आशंसिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि।। ९ आशंसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, ८५२ भ्यसि (भ्यस्) भये॥ यामहे ।। | १० आशंसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ भ्यस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यावहि, यामहि।। यामहे। २ भ्यस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ८५४ ग्रसूङ् (ग्रस्) अदने।। महि। १ ग्रस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ भ्यस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ ग्रस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ ग्रस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अभ्यस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, । यावहै, यामहै।। यामहि ।। ४ अग्रस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अभ्यासि, अभ्यसि-षाताम्, षत, ष्ठाः, षाथाम्, | यामहि।। ड्ढ्वम्/ध्वम्, षि, ष्वहि, ष्महि ।। ५ अग्रासि, अग्रसि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ६ बभ्यस्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। । षि, ष्वहि, महि।। ७ भ्यसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ६ जग्रस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, महि।। ७ ग्रसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ८ भ्यसिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। | महि।। ९ भ्यसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, | ८ ग्रसिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। | ९ ग्रसिष-यते, येते, यन्ते। यसे. येथे, यध्वे। यो, यावहे, १० अभ्यसिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यामहे।। यावहि, यामहि।। | १० अग्रसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, अर्थान्तरापेक्षया कर्मणि।। यावहि, यामहि।। ८५३ आङः शसुङ् (आ--शंस्) इच्छायाम्॥ ८५५ ग्लसूङ् (ग्लस्) अदने।। १ आशंस-यते, यते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १ लस-यते. येते. यन्ते। यसे. येथे. यध्वे। ये. यावहे. यामहे। यामहे। २ आशंस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ ग्लस्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। महि। ३ आशंस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ ग्लस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ आशंस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अग्लस्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहि ।। यावहि, यामहि।। ५ आशंसि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ५ अग्लासि, अग्लसि-षाताम्, षत, ष्ठाः, षाथाम्, षि, प्वहि, महि।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, ष्महि।। ६ आशशंस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, ६ जग्लस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। इमहे ।। माहा Page #232 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधात ) 221 ध्वम्, पियार ७ ग्लसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ८ ईहिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। ९ ईहिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, ८ ग्लसिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। यामहे ।। ९ ग्लसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, | १० ऐहिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि।। १० अग्लसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, । ८५८ अहुङ् (अंह्) गतौ। यावहि, यामहि।। . १ अंह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । ८५६ घसुङ् (घंस्) करणे॥ २ अंह्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। १ घंस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ३ अंह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ घंस्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ घंस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, . ४ आंह-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अघंस्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ५ आंहि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, ढ्वम् यावहि, यामहि ध्वम्, षि, ष्वहि, ष्महि ।। ५ अघंसि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, |६ आनंह-ए, आते, इरे, इथे, आथे, इध्वे, ढवम् ए, इवहे, ष्वहि, महि। इमहे ।। ६ जघंस्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे। ७ अंहिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, ७ घंसिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | वहि, महि।। महि ।। ८ अंहिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ घंसिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। ९ अंहिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, ९ घंसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, यामहे ।। यामहे ।। १० आंहिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अघसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ८५९ लिहि (प्लिह्) गतौ॥ ८५७ ईहि (ईह्) चेष्टायाम्॥ १ प्लिह्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १ ईह्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामहे। २ ई -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ प्लिह्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ ईह्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। ३ प्लिह्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ ऐह-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यावहै, यामहै।। ४ अप्लिह्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ ऐहि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, | यावहि, यामहि ___प्वहि, ष्महि ।। | ५ अप्लेहि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्वम् ढ्वम्। ६ ईहा- चक्रे इ० । म्बभूवे इ० ।। माहे इ० ।। ध्वम्। षि, ष्वहि, महि।। ७ ईहिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ पिप्लिह-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे ए, इवहे, महि।। इमहे।। यामहि Page #233 -------------------------------------------------------------------------- ________________ 222 धातुरत्नाकर पञ्चम भाग ७ प्लेहिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम् ध्वम्, य, ७ गल्हिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम् ध्वम्, य, वहि, महि।। वहि, महि। ८ प्लेहिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ गल्हिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ प्लेहिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, | ९ गल्हिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, यामहे ।। यामहे ।। १० अप्लेहिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अगल्हिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ८६० गर्हि (गर्ह) कुत्सने।। ८६२ वर्हि (वह) प्राधान्ये॥ १ गह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ वह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ गद्दे-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | २ वढे-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। ३ गर्ह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, . ३ वर्ह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अगर्ह-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ४ अवस्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहि।। यावहि, यामहि।। ५ अगर्हि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्। ५ अवर्हि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्। ध्वम्। पि, ष्वहि, महि।।। ध्वम्। षि, ष्वहि, महि।। ६ जगह-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, ६ ववर्ह-ए, आते, इरे, इथे, आथे, इध्वे, इढ्वे ए, इवहे, इमहे।। | इमहे ।। ७ गहिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम् ध्वम्, य, | ७ वर्हिषी-ष्ट, यास्ताम्, रन, ष्ठाः, यास्थाम, ढ्वम् ध्वम्, य, वहि, महि।। वहि, महि।। ८ गर्हिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ वर्हिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ गर्हिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, | ९ वर्हिष-यते, येते, यन्ते। यसे. येथे, यध्वे। यो. यावहे. यामहे ।। यामहे ।। १० अगर्हिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अवर्हिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि॥ ८६१ गल्हि (गल्ह्) कुत्सने।। ८६३ वल्हि (वल्ल्ह) प्राधान्ये।। १ गल्ह-यते. येते. यन्ते। यसे. येथे, यध्वे। ये, यावहे, यामहे। वह-यते येते. यन्ते। यसे येथे. यध्वे। ये यावहे. यामहे। २ गल्ह्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ वल्ो-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ गल्ह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ वल्ह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अगल्ह्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ४ अवल्ह-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहि।। यावहि, यामहि ५ अगल्हि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढवम्/दवम्/ | ५ अवल्हि-", षाताम, षत। ष्ठाः, षाथाम, इदवम्/दवम्। ध्वम्। षि, ष्वहि, महि।। ध्वम्। षि, ष्वहि, पहि।।। ६ जगल्ह-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे ए, इवहे, ६ ववल्ह-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, इमहे ।। इमहे ।। हा Page #234 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 223 ७ वल्हिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम् ध्वम्, य, । ७ बल्हिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम् ध्वम्, य. वहि, महि।। | वहि, महि।। ८ वल्हिता-", रौ, रः। से, साथे, ध्वे! हे, स्वहे, स्महे।। ८ बल्हिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ वल्हिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, | ९ बल्हिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावह. यामहे ।। यामहे ।। १० अवल्हिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अबल्हिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि।। ८६४ बर्हि (बर्ह) परिभाषणहिंसाच्छादनेषु।। ८६६ वेहङ् (वेह्) प्रयत्ने।। १ बर्ह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ वेह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । २ बर्बे-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। । २ वेह्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । ३ बर्ह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ वेह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अबह-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अवेह-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहि ।। यावहि, यामहि ५ अबहि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ [ ५ अवेहि-", षाताम्, षत। ष्ठाः, पाथाम, ड्दवम्/दवम्। ध्वम्। पि, ष्वहि, महि।। ध्वम्। षि, ष्वहि, महि।। ६ बबई-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए. इवहे, | ६ विवेह-ए, आते, इरे, इथे, आथे, इध्वे, इवे ए, इवहे. इमहे।। इमहे ।। ७ बहिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम् ध्वम्, य, । ७ वेहिषी-ष्ट, यास्ताम, रन. ष्ठाः, यास्थाम, ढवम् ध्वम, य, वहि, महि।। वहि, महि।। ८ बर्हिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ८ वेहिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ बर्हिष-यते, येते, यन्ते। यसे, येथ, यध्वे। यो, यावहे, | 0 वेडिष-यते येते. यन्ते। यसे. येथे. यध्वे। यो. यावहे. यामहे ।। यामहे ।। १० अबर्हिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अवेहिष-यत, येताम, यन्त। यथाः, येथाम, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ८६५ बल्हि (बल्ह्) परिभाषणहिंसाच्छादनेषु।। ८६७ जेहङ् (जेह्) प्रयत्ने।। १ . बल्ह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ जेह-यते. येते. यन्ते। यसे. येथे. यध्वे। ये. यावहे. यामहे। २ बल्ह्य-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, | जेहो-त. याताम. रन। था. याथाम, ध्वम। य. वहि. महि। महि। ३ जेह-यताम्, येताम्, यन्ताम्, यस्तू। येथाम्, यध्वम्। यै, ३ बल्ह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। ___यावहै, यामहै।। ४ अजेह-यत, येताम्, यन्त, यथाः, येथाम्, ये, या ४ अबल्ह- यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | यामहि।। यामहि ।। ५ अजेहि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/वम् ५ अबल्हि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/ढ्वम्/ | ध्वम्। षि, ष्वहि, महि।। ध्वम्। षि, ष्वहि, ष्महि ।। ६ जिजेह-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, ६ बबल्ह-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए. इदहे, | इमहे ।। इमहे ।। Page #235 -------------------------------------------------------------------------- ________________ 224 ७ जेहिपी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम् ध्वम्, य, वहि, महि ।। ८ जेहिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ जेहिष्यते, येते, यन्ते। यसे, येथे, यध्वे । यो, यावहे, यामहे ।। १० अजेहिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ८६८ वाहृङ् (वाह्) प्रयत्ने || ९ वाह्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ वाह्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ वाह-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । ४ अवाह्यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अवाहि-'", षाताम् षत। ष्ठाः षाथाम्, ड्वम्/वम्/ ध्वम् । पि, ष्वहि ष्महि ।। ६ ववाह - ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहे ।। ७ वाहिपी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम् ध्वम्, य, वहि, महि ।। ८ वाहिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ वाहिष्यते, येते, यन्ते। यसे येथे, यध्वे । यो, यावहे, यामहे ।। १० अवाहिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ८६९ द्राहृङ् (द्राह्) निक्षेपे ।। १ द्राह्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ द्राह्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम्। य, वहि, महि । (ये यावहि, यामहि ।। ३ द्राह्यताम्, येताम् यन्ताम्, यस्व येथाम्, ये, यावहि, यामहि ।। ४ अद्राह-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये यावहि, यामहि ।। ५ अद्राहि-", षाताम् षत । ष्ठाः षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ दद्राह-ए आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहे ।। धातुरत्नाकर पञ्चम भाग ७ द्राहिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, द्वम् ध्वम्, य, वहि, महि ।। ८ द्राहिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ द्राहिष्-यते, येते, यन्ते । यसे येथे, यध्वे । यो, यावहे, यामहे ।। १० अद्राहिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ८७० ऊहि (ऊह्) तर्के । । ऊह्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । को - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । (ये यावहि, यामहि ।। ३ ऊह्यताम्, येताम्, यन्ताम्, यस्व येथाम्, ये, यावहि, यामहि ।। ४ औह-यत, येताम् यन्त । यथा येथाम् यध्वम् । ये यावहि, यामहि ।। १ २ ५ औहि-", षाताम् षत। ष्ठाः, षाथाम् ड्वम्, द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। V ६ ऊहाञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ७ ऊहिषी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम् ध्वम्, य, वहि, महि ।। ऊहिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ऊहिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । यो, यावहे, यामहे ।। १० औहिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ८७१ गाहौङ् (गाह्) विलोडने । । ८ ९ १ २ गाह-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । गाह्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ गाह्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अगाह-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अगाहि - ', षाताम् षत। ष्ठाः षाथाम्, ड्वम् / द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। (ड्वम्, ग्डवम्, क्षि, क्ष्वहि, क्ष्महि ।। अगाहि, अघा-क्षाताम्, क्षत, अगाढा:, अघा-क्षाथाम्, Page #236 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) 225 ६ जगा-हे, हाते, हिरे, हिले, जघाक्षे, जगा-हाथे, हिध्वे, | २ बंधे-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। __ हिढ्वे, हे, हिवहे, हिमहे।। ३ बह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ७ गाहिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम् ध्वम्, य, | यावहै, यामहै।। वहि, महि ।। (य, वहि, महि।। ४ अबह-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, घाक्षी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, यामहि।। ८ गाहिता (गाढा)-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, | ५ अबंहि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्। स्महे ।। ध्वम्। षि, ष्वहि, महि।।। ९ गाहिए (घा)-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, | ६ बर्बह-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, यावहे, यामहे ।। इमहे ।। १० अगाहिष् (अघाक्ष)-यत, येताम्, यन्त। यथाः, येथाम्, | ७ बंहिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, वम् ध्वम्, य, यध्वम्। ये, यावहि, यामहि ।। वहि, महि।। ८७२ ग्लहौङ् (ग्लह्) ग्रहणे।। ८ बंहिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ बंहिष-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, १ ग्लह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । यामहे ।। २ ग्लो-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १० अबंहिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, महि। यावहि, यामहि।। ३ ग्लह्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, अर्थान्तरापेक्षया कर्मणि यावहै, यामहै।। ४ अग्लह-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ८७४ महुङ् (मंह) वृद्धौ। यामहि।। १ मंह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ५ अग्लाहि, अग्लहि-षाताम्, षत। ष्ठाः, षाथाम्, | २ मो-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ड्दवम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ३ मंह-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, अग्लाहि, अप्ल-क्षाताम्, क्षत, अग्लाढाः, अप्ल-क्षाथाम्, यावहै, यामहै।। इवम्, ग्ड्ढ्व म्, क्षि, क्ष्वहि, महि।। ४ अमंह-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ६ जग्ल-हे, हाते, हिरे, हिले, जलक्षे, जग्ल-हाथे, हिध्वे, | यामहि।। हिवे, हे, हिवहे, हिमहे ।। ५ अमंहि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्। ७ ग्लहिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम् ध्वम्, य, ध्वम्। षि, ष्वहि, ष्महि ।। वहि, महि।। (य, वहि, महि।। ६ जिमंह-ए, आते, इरे, इथे, आथे, इध्वे, इढवे, ए, इवहे, प्लक्षी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, ८ ग्लहिता (ग्लाढा)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | ७ मंहिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। य, स्महे ।। वहि, महि॥ ९ ग्लहिष् (लक्ष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, | ८ मंहिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहे, यामहे ।। ९ मंहिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, १० अग्लहिष् (अघ्लक्ष)-यत, येताम्, यन्त। यथाः, येथाम्, | यामहे ।। यध्वम्। ये, यावहि, यामहि।। १० अमंहिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८७३ बहुङ् (बं) वृद्धौ। यावहि, यामहि।। अर्थान्तरापेक्षया कर्मणि।।। १ बह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। इमहे।। Page #237 -------------------------------------------------------------------------- ________________ 226 ८७५ दक्षि (दक्ष) शैघ्रये च ।। १ दक्ष - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ दक्ष्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ दक्ष्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यावहै, यामहै ।। ४ अदक्ष्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अदक्षि- " ', पाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ ददक्ष - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ दक्षिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ दक्षिता-", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ दक्षिष्यते, येते, यन्ते। यसे येथे यध्वे । यो, यावहे, यामहे ।। १० अदक्षिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। अर्थान्तरापेक्षया कर्मणि ।। ८७६ धुक्षि (धुक्षू) संदीपनक्लेशनजीवनेषु ।। १ धुक्षू - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ घुये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ धुक्षू-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अधुक्ष-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि यामहि ।। ५ अधुक्षि- ", पाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, पि, स्वहि ष्महि ।। ६ दुधुक्षू - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ धुक्षिपी- प्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ धुक्षिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ धुक्षिष्यते, येते, यन्ते। यसे, येथे, यध्वे । यो, यावहे, यामहे ।। १० अधुक्षि-यत, येताम् यन्त । यथा:, येथाम, यध्वम् । ये, यावहि, यामहि ।। ८७७ धिक्षि (धिक्ष) संदीपनक्लेशनजीवनेषु ।। १ धिक्ष - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे i २ धिये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ धिक्ष-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अधिक्ष-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि || षि, ५ अधिक्षि- ", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, ष्वहि ष्महि ।। ६ दिधिक्ष - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ धिक्षिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ घिक्षिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ धिक्षिष्यते, येते, यन्ते । यसे, येथे, यध्वे । यो, यावहे, यामहे ।। १० अधिक्षिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ८७८ वृक्षि (वृक्ष) वरणे ।। १ २ ३ ६ ७ धातुरत्नाकर पञ्चम भाग ४ अवृक्ष-यत, येताम्, यन्त, यथा:, येथाम्, ये, यावहि, यामहि || ५ अवृक्षि- ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ववृक्ष - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। वृक्षिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। वृक्ष - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । वृक्ष्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम्। य, वहि, महि । वृक्ष्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ८ ९ वृक्षिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। वृक्षिष्यते, येते, यन्ते । यसे, येथे, यध्वे । यो, यावहे, यामहे ।। ये. १० अवृक्षिप्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि यामहि 11 Page #238 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ८७९ शिक्षि ( शिक्ष) विद्योपादाने || ९ शिक्ष-यते येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ शिक्ष्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । यै, ३ शिक्ष्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अशिक्ष-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अशिक्षि- " पाताम्, षत, ष्ठाः षाथाम्, ड्वम्/ध्वम्, पि, वहि ष्महि ।। ६ शिशिक्ष-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ शिक्षिषी-ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ शिक्षिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ शिक्षिप् यंत येते, यन्ते। यसे, येथे, यध्वे । यो, यावहे, यामहे ।। १० अशिक्षिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ८८० भिक्षि (भिक्षू) याचायाम् ॥ १ भिक्षु यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ भिक्ष्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ भिक्षू - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अभिक्षु यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अभिक्षि- ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, पि, ष्वहि ष्महि ।। ६ बिभिक्षू - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ भिक्षिषी-ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ध्वम् । य, , महि ॥ ८ भक्षिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ भिक्षिष्-यंत येते, यन्ते । यसे, येथे, यध्वे । यो, यावहे, यामहे ।। ये, १० अभिक्षिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि यामहि ।। ८८१ दीक्षि (दीक्ष्) मौण्ड्येज्योपनयननियमव्रतादेशेषु ।। १ दीक्ष-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ दीक्ष्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ दीक्ष्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ये, ४ अदीक्ष-यत, येताम् यन्त । यथा येथाम्, यध्वम् । यावहि, यामहि ५ अदीक्षि- ", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ७ ६ दीदीक्ष- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। दीक्षिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ दीक्षिता-", -", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ दीक्षिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । यो यावहे, यामहे ।। ये, १० अदीक्षिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । यावहि, यामहि ।। ८८२ ईक्षि (ईक्ष्) दर्शने । । १ २ ३ 227 ईक्ष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । ईक्ष्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ईक्ष्-यताम्, येताम्, यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ ऐक्ष्-यत, येताम्, यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ ऐक्षि- '', षाताम्, षत, ष्ठाः, षाथाम्, इवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ७ ईक्षा - ञ्चक्रे इ० ।। म्बभूवे इ० ।। माहे, इ० ।। ईक्षिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ ईक्षिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ईक्षिष्यते, येते, यन्ते । यसे, येथे, यध्वे । यो, यावहे, यामहे ।। ९ १० ऐक्षिष्-यत, येताम्, यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। Page #239 -------------------------------------------------------------------------- ________________ 228 धातुरत्नाकर पञ्चम भाग ८८३श्रिण (श्रि) सेवायाम्।। ९ नायिष्, नेष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, १ श्री-यते, येते, यन्ते। यसे, येथे, यध्व। ये, यावहे, यामहे। | यावहे, यामहे ।। २ श्रीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १० अनायिष्, अनेष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ३ श्री-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। ८८५ हंग् (ह) हरणे।। ४ अश्री-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १ हि-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहि, यामहि।। | २ हिये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ५ अश्रायि, अश्रायि, अश्रयि- षाताम्, षत। ष्ठाः, षाथाम्, ३ हि-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। यावहै, यामहै।। ६ शिश्रिय-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, | ४ अहि-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, इमहे।। यामहि।। ७ श्रायिषी, श्रयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, | ५ अहारि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ वम्/ध्वम्। य, वहि, महि ।। ध्वम्। षि, ष्वहि, महि।। (षि, ष्वहि, महि)।। ८ श्रायिता, श्रयिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, | अहारि अह-षाताम्, षत, थाः, षाथाम्, ड्ढ्व म्, दवम्, स्महे ।। ६ जह-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, ९ श्रायिष्, श्रयिष् -यते, येते, यन्ते। यसे, येथे, यध्वे। यो, इमहे।। यावहे, यामहे ।। ७ हारिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, १० अश्रायिप, अश्रयिष्-यत, येताम्, यन्त। यथाः, येथाम्, | वहि, महि।। (य, वहि, महि।। यध्वम्। ये, यावहि, यामहि।। हृषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, ८८४ णींग (नी) प्रापणे।। ८ हारिता (हर्ता) -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, १ नी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | स्महे ।। २ नीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि. महि। | ९ हारिष्, हरिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो. ३ नी-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहे, यामहे ।। यावहै, यामहै।। | १० अहारिष्, अहरिष्-यत, येताम्, यन्त। यथाः, येथाम्, ४ अनी-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यध्वम्। ये, यावहि, यामहि।। यामहि ।। ८८६ भंग (भृ) भरणे॥ ५ अनायि -'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ । १ भ्रि-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ध्वम्। षि, ष्वहि, महि।। २ भ्रिये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। अनायि, अने-षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्। ३ भ्रि-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ध्वम्। षि, ष्वहि, ष्महि ।। यावहै, यामहै।। ६ निन्य्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, | ४ अभि-यत. येताम. यन्त. यथाः. येथाम. ये. यावहि. इमहे ।। यामहि।। ७ नायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, वम्/ध्वम्। य, | ५ अभारि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्। वहि, महि ।। (वहि, महि।। ध्वम्। षि, ष्वहि, महि।। (षि, ष्वहि, महि)।। नेपी-ए, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, अभारि, अभृ-षाताम्, षत, थाः, षाथाम्, ड्व म्, ढ्वम्, ८ नायिता, नेता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ६ ब-भ्रे, भ्राते, धिरे, भृषे, भृट्वे, श्रे,-बभृ-वहे, महे।। Page #240 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 229 ७ भारिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, | ३ हिक्क्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, वहि, महि।। (य, वहि, महि।। यावहै, यामहै।। भृषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, षि | ४ अहिक्क्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ८ भारिता (भर्ता) -'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यामहि।। स्महे ।। ५ अहिक्कि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ९ भारिष्, भरिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, | षि, ष्वहि, ष्महि ।। यावहे, यामहे ।। ६ जिहिक्क्-ए, आते, रे, इषे, आथे, इध्वे, ए. इवहे, १० अभारिष, अभरिष-रात, येताम. यन्त। यथाः. येथाम. | इमहे ।। यध्वम्। ये, यावहि, यामहि।। ७ हिक्किषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ८८७ धृग् (धृ) धारणे॥ धृङ् ६०२ वदूपाणि॥ वहि, महि।। ८८८ डुकंग् (कृ) करणे।। ८ हिक्किता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १ क्रि-यते, येते. यन्ते। यसे. येथे. यध्वे। ये. यावहे. यामह। । ९ हिक्किष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ क्रिये-त, याताम्, रन्। थाः, याथाम, ध्वम। य. वहि. महि। यामह।। ३ क्रि-यताम्, येताम्, यन्ताम्, यस्व। येथाम. यध्वम। यै । १० अहिक्किष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम। ये. यावहै, यामहै।। यावहि, यामहि। ४ अक्रि-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ८९० अपंग (अञ्च) गतौ च।। अञ्चू १०५ वदूपाणि॥ यामहि ।। ८९१ डुयाग् (याच्) याच्चायाम्।। ५ अकारि-", पाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्। ध्वम्। पि, प्वहि, महि।। (वम्, षि, ष्वहि, ष्महि)।। | १ याच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । अकारि, अक-षाताम, षत, थाः, षाथाम्, ड्व म्, २ याच्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, ६ च-क्रे, काते, क्रिरे, कृषे, क्राथे, कृट्वे, के, कृवहे, | महि। कृमहे ।। ३ याच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ७ कारिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, | यावहै, यामहै।। वहि, महि।। (वहि, महि।।। अयाच्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, कृषी-ष्ट. यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, य यामहि।। ८ कारिता (कर्ता) -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ५ अयाचि-". षाताम, षत। ष्ठाः, षाथाम. डढवम/ढवम/ स्महे ।। ध्वम्। षि, ष्वहि, ष्महि ।। ९ कारिए, करिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, | ६ ययाच्- ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। यावहे, यामहे ।। ७ याचिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १० अकारिप, अकरिष्-यत, येताम्, यन्त। यथाः, येथाम्, वहि, महि।। यध्वम्। ये, यावहि, यामहि ।। ८ याचिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८८९ हिक्की (हिक्क्) अव्यक्ते शब्द।। | ९ याचिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १ हिक्क्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यामहे यामहे। १० अयाचिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, २ हिक्कये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | यावहि. यामहि। महि।। Page #241 -------------------------------------------------------------------------- ________________ 230 ८९२ डुपचींष् (पच्) पाके ।। १ पच्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ पच्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ पच्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अपच्यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अपाचि (अप) - क्षाताम् क्षत, क्थाः, क्षाथाम्, ग्ड्द्द्वम्, ग्ध्वम्, क्षि, वहि, क्ष्महि ।। ६ पेच् ए, आते. इरे, इपे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ पक्षी - प्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि || ८ पक्ता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ पक्ष-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अपक्ष-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । ८९३ राजृग् (राज्) दीप्तौ ।। १ राज् यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ राज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । यै, ३ राज्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अराज्-यत यंताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अराजि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, प्वहि ष्महि ।। ६ रराज् ( रेज्) - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ राजिपी-ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ध्वम् । वहि, महि ।। ८ राजिता - ", रौ, रः । से, साथ, ध्वे । ९ राजिष्-यते येते, यन्ते। यसे येथे, यामहे य, स्वहे, स्महे ।। यध्वे । ये, यावहे, १० अराजिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । अर्थान्तरापेक्षया कर्मणि ।। धातुरत्नाकर पञ्चम भाग ८९४ टुभ्राजि (भ्राज्) दीप्तौ ।। भ्राजि ६६१ वद्रूपाणि ।। ८९५ भजीं (भज्) सेवायाम् ।। भज्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । भज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । भज्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। १ २ ३ ४ अभज्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अभाजि, अभ-षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। भेज् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। भक्षी - ष्ट, यास्ताम्, रन् । ष्ठा: यास्थाम्, ध्वम् । य, वहि, महि ।। ८ भक्ता-", रौ, रः । साथे, ध्वे । हे, स्वहे, स्महे ।। ९ भक्षू - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अभक्षू-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । ८९६ रञ्जीं (रञ्ज्) रागे ।। ६ ७ १ २ ३ 1 रज्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । रज्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । रज्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अरज्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। " › ५ अराजि, अरड्-' क्षाताम् क्षत क्थाः, क्षाथाम्, ग्ध्वम्, गूड्दवम्, क्षि, वहि, क्ष्महि ।। ६ ररज्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ रङ्गी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ रङ्का - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ रडू-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अरक्ष् –यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । Page #242 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) 231 ८९७ रेट्ग् (रेट) परिभाषणयाचनयोः।। ८९९ चतेग् (चत्) याचने।। १ रेट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ चत्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ रेट्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। | २ चत्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। ३ रेट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ चत्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अरेट-यत, येताम, यन्त. यथाः. येथाम. ये. यावहि. ४ अचत-यत. येताम. यन्त. यथाः येथाम. ये. यावहि __ यामहि।। यामहि!। ५ अरेटि-'", षाताम्, षत, ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | ५ अचाति, अचति-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ___ष्वहि, महि।। षि, ष्वहि, ष्महि।। ६ रिरेट-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ चेत्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ रेटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ७ चतिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। महि।। ८ रेटिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ चतिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ रेटिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ९ चतिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अरेटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे यावहि, यामहि। १० अचतिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८९८ वेग (वेण) गतिज्ञानचिन्ता यावहि, यामहि। निशामनवादित्रग्रहणेषु।। __९०० प्रोग् (प्रोथ्) पर्याप्तौ। १ वेण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ प्रोथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । २ वेण्ये-त, याताम, रन्। थाः, याथाम, ध्वम्। य, वहि, | २ प्रोथ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। महि। महि। ३ वेण-यताम, येताम, यन्ताम. यस्व। येथाम, यध्वम। यै. | ३ प्रोथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अवेण्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ४ अप्रोथ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। यामहि।। ५ अवेणि-", षाताम, षत। ष्ठाः, षाथाम, दवम/ढवम/ ५ अप्रोथि-'", षाताम्, षत, ष्ठाः, षाथाम्, इवम्/ध्वम्, षि, ध्वम्। षि, प्वहि, महि।। __ष्वहि, महि।। ६ विवेण-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | ६ पुप्रोथ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ वेणिपी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वमा य. ७ प्रोथिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। वाहे, महि।। ८ वेणिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। |८ प्रोथिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ वेणिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ प्रोथिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अवेणिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये. | १० अप्रोथिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। Page #243 -------------------------------------------------------------------------- ________________ 232 धातुरत्नाकर पञ्चम भाग ९०१ क्रुथूग् (क्रुथ्) मेधाहिंसयोः॥ ९०३ चदेग् (चद्) याचने।। १ क्रुथ्-यते, यते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ चद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। थाः, याथाम्, ध्वम्। य, वहि, महि।। २ चो-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ क्रुथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ चद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अक्रुथ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अचद्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ अमेथि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, | ५ अचादि, अचदि-षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, प्वहि, महि।। __षि, ष्वहि, ष्महि ।। ६ क्रुकुथ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। |६ चेद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मेथिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ चदिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। महि।। ८ मेथिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। | ८ चदिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ मेथिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ चदिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामह यामहे १० अमेथिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अचदिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ९०२ मेग् (मेथ्) संगमे च।। ९०४ ऊबुन्दग् (बुन्द्) निशामने।। १ मेथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ बद-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ मध्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। । २ बर्वे-त. याताम, रन। थाः याथाम, ध्वम्। य, वहि, महि। ३ मेथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ बुद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अमेथ्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ४ अबुद्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि ।। यामहि।। ५ अमेथि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, , ५ अबुन्दि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, प्वहि, प्महि।। ष्वहि, महि।। ६ क्रुमेथ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ बुबुन्द्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मेथिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ७ बुन्दिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, महि।। वहि, महि।। ८ मेथिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। । ८ बुन्दिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ मेथिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ बुन्दिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामह यामहे १० अमेथिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अबुन्दिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। Page #244 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 233 ९०५ णिदृग् (निद्) कुत्सासंनिकर्षयोः॥ ३ मिद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १ निद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहै, यामहै।। २ निये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ४ अमिद्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि ।। ३ निद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ___ यावहै, यामहै।। ५ अमेदि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, महि।। ४ अनिद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ६ मिमिद्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ५ अनेदि-", पाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, ७ मेदिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। प्वहि, प्महि।। ६ नेदिद-ए. आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। ८ मिदिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ नेदिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ९ मिदिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, महि।। यामहे ८ नेदिता-". रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अमिदिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। ९ नेदिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० अनेदिप्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, । ९०८ मेदग् (मेद्) मेधाहिंसयोः।। यावहि, यामहि। १ मेट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। __ ९०६ णेदृग् (नेद्) कुत्सासंनिकर्षयोः॥ २ मेद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । १ नेद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ३ मेद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। ये, २ नेद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ नेद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ४ अमेद्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अनेद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ५ अमेदि-", षाताम्, षत, ष्ठाः, षाथाम्, ढ्वम्/ध्वम्, षि, यावहि, यामहि ।। ष्वहि, महि।। ५ अनेदि-'', पाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ६ मिमेद-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। प्वहि, प्महि ।। ७ मेदिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ६ निनेद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। महि।। ७ नेदिपी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ८ मेदिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। महि।। ९ मेदिष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ८ नेदिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। १० अमेदिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ नेदिप्-यत, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यावहि, यामहि। १० अनेदिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९०९ मेधृग् (मेघ) संगमे च।। यावहि, यामहि। १ मेध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ९०७ मिदग् (मिद्) मेधाहिंसयोः॥ २ मध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ मिद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ३ मेध्-यताम्, येताम, यन्ताम्, यस्व। येथाम, यध्वम्। यै, २ मिद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। यावहै, यामहै।। Page #245 -------------------------------------------------------------------------- ________________ 234 धातुरत्नाकर पञ्चम भाग ४ अमेध्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ६ ममृध्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। यामहि।। | ७ मर्धिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ५ अमेधि-'', षाताम्, षत, ष्ठाः, षाथाम्, इढ्वम्/ध्वम्, षि, महि।।। प्वहि, महि।। ८ मर्धिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ६ क्रुमेध्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। । ९ मर्धिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ७ मेधिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, १० अमर्धिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, महि।। यावहि, यामहि। ८ मेधिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९१२ बुधग् (बुध्) बोधने।। ९ मेधिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १ बुध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १० अमेधिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, २ बुध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहि, यामहि। ३ बुध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ९१० शृधूम् (शृध्) उन्दे।। यावहै, यामहै।। १ शृध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ४ अबुध्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, २ शृध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। यामहि।। ३ शृध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ५ अबोधि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, यावहै, यामहै।। ष्वहि, ष्महि।। ४ अशृध्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ६ बुबुध्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। यामहि।। ७ बोधिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ५ अशर्धि-'', षाताम्, षत, ठाः, षाथाम्, ड्वम्/ध्वम्, षि, वहि, महि।। ष्वहि, महि।। ८ बोधिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ६ शशृध्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। । ९ बोधिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ७ शर्धिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। १० अबोधिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ शर्धिता-'', रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि। ९ शर्धिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९१३ खनूग् (खन्) अवदारणे।। यामह १० अशर्धिप्-यत, येताम, यन्त। यथाः, येथाम, यध्वम्। ये. | १ खा (खन्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे। ९११ मधूग् (मृध्) उन्द।। २ खाये (खन्ये)-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ मृध-यते. येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ३ खा (खन)-यताम. येताम, 'यन्ताम. यस्व। येथाम, २ मध्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। यध्वम्। यै, यावहै, यामहै।। ३ मृध्-यताम्, यताम्, यन्ताम्, यस्वा येथाम्, यध्वम्। य, | ४ अखा अखन-यत, येताम, यन्त। यथाः, येथाम, यध्वम्। यावहै, यामहै।। ये, यावहि, यामहि।। ४ अमृध्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ५ अखानि, (अखनि)-षाताम्, षत, ष्ठाः, षाथाम्, यामाह।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। ५ अमर्धि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, | | ६ चन्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, ष्महि।। यामहे Page #246 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) 235 यामहे ७ खनिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ५ अशीशांसि -", षाताम्, षत, ठाः, षाथाम्, वहि, महि।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, ष्महि ।। ८ खनिता-", री, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ६ शीशांसा-चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ९ खनिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ७ शीशांसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। १० अखनिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ शीशांसिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि। | ९ शीशांसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९१४ दानी (दान्-दीदांस्) अवखण्डने।। आर्जवे- यामहे ।। १ दीदांस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | | १० अशीशांसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यामहे। २ दीदांस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९१६ शपी (शप्) आक्रोशे।। महि। | १ शप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ दीदांस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ शप्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ शप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, ४ अदीदांस्-गत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अशप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ अदीदांसि -'', पाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, यावहि, यामहि ।। पि, ष्वहि, महि।। ५ अशापि, अशप-प्साताम्, प्सत, प्थाः, प्साथाम्, ध्वम्, ६ दीदांसां-ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ब्द्ध्व म्, प्सि, प्स्वहि, स्महि ।। ७ दीदांसिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ६ शेप्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, महि।। ७ शप्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ८ दीदांसिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। | महि।। ९ दीदांसिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ शप्ता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामह।। ९ शप्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० अदीदांसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ! १० अशप्स्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि। ९१५ शानी (शान्-शीशांस् ) तेजने।। ९१७ चायग् (चाय) पूजानिशामनयोः॥ निशाने १ चाय-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ शीशांस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ चाय्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यामह। २ शीशांस्य-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ चाय-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। महि। ३ शीशांस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। ४ अचाय्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यै, यावहै, यामहै।। यावहि, यामहि ४ अशीशांस्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ५ अचायि -", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्। ध्वम्। षि, प्वहि, महि।। यामहि।। Page #247 -------------------------------------------------------------------------- ________________ 236 धातुरत्नाकर पञ्चम भाग ६ चचाय-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, | ५ आलि -'", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म् ढ्वम्। इमहे ।। ध्वम्। षि, ष्वहि, महि।। ७ चायिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, । ६ आल-ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, वहि, महि।। इमहे ।। ८ चायिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। |७ अलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ चायिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | वहि, महि।। यामह ८ अलिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अचायिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ अलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे।। ९१८ व्ययी (व्यय) गतौ॥ १० आलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। १ व्यय-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ व्यय्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, ९२० धावूग् (धाव्) गतिशुद्धयोः।। महि। १ धाव-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ व्यय्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ धाव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अव्यय्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ३ धाव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि यावहै, यामहै। ५ अव्यायि, अव्ययि -षाताम्, षत। ष्ठाः, षाथाम्, | ४ अधाव्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। यामहि।। ६ वव्यय-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, | ५ अधावि -'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/ढ्वम्। इमहे।। ध्वम्। षि, ष्वहि, महि। ७ व्ययिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, ६ दधाव-ए. आते, इरे, इषे, आथे, इढ्वे, इध्वे, ए, इवहे, वहि, महि।। इमहे ।। ८ व्ययिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। । ७ धाविषी-ष्ट, यास्ताम, रन, ष्ठाः, यास्थाम, ढ्वम् ध्वम्, य, ९ व्ययिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | वहि, महि।। यामहे ८ धाविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अव्ययिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ धाविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। ९१९ अली (अल्) भूषणपर्याप्तिवारणेषु॥ | १० अधाविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १ अल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ अल्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, ९२१ चीवृग् (चीव्) झपीवत्।। महि। १ चीव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । ३ अल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ चीव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। ४ आल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ३ चीव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि।। यावहै, यामहै।। यामहे ।। महि। Page #248 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधात) 237 महि। ४ अचीव्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ४ अझष्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि ।। यामहि ।। ५ अचीवि -'', षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम् | ५ अझाषि, अझषि-षाताम्, षत, ष्ठाः, पाथाम्, ध्वम्। पि, ध्वहि, महि।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, ष्महि ।। ६ चिचीव्-ए, आते, इरे, इथे, आथे, इहवे, इध्वे, ए, इवहे, ६ जझ-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। इमहे ।। ( ध्वम्, य, वहि, महि।। ७ झषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ चीविपी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम् महि।। ८ चीविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ८ झषिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ चीविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ झषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ___ यामहे ।। यामहे ।। १० अचीविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अझषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ९२२ दाशृग् (दाश्) दाने।। ९२४ भेषण (भेष्) भये।। १ दाश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ भेष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ दाश्य-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ भेष्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। ३ भेष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ दाश्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । यावहै, यामहै।। ( यावहि, यामहि ।। यावहै, यामहै।। ४ अभेष-यत. येताम, यन्त। यथाः. येथाम. यध्वम। ये. ४ अदाश्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, । यावहि, यामहि यामहि।। ५ अभेषि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ५ अदाशि -", षाताम्, षत, ष्ठाः, षाथाम, ड्ढवम्/ध्वम् । ष्वहि, पहि।। षि, वहि, महि।। ६ बिभेष्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ ददाश्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। | ७ भेषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ दाशिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, महि।। वहि, महि। ८ भेषिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ दाशिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ भेषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ९ दाशिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। १० अभेषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १० अदाशिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ९२५ श्रेषग् (भ्रेष्) चलने च॥ १ भ्रष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ९२३ झषी (झष्) आदानसंवरणयोः।। | २ भ्रष्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। १ झप-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ श्रेष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ झष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | - यावहै, यामहै।। ३ झष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ४ अभ्रेष्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहै, यामहै।। यामहि। Page #249 -------------------------------------------------------------------------- ________________ 238 धातुरत्नाकर पञ्चम भाग ५ अर्कोपि-'', पाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, | ६ लेष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। प्वहि, प्महि ।। ७ लषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ बिभ्रेष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। । महि।।. ७ भेषिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ८ लषिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। महि।। ९ लषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८. भ्रपिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। यामहे ।। ९ भेपिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अलषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि।। १० अर्कोषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९२८ चषी (चष्) भक्षणे।। यावहि. यामहि ।। १ चष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । ९२६ पषी (पष्) बाधनस्पर्शनयोः॥ २ चष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ पष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। (ये, यावहै, यामहै।। २ पध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | ३ चष्-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, ये, यावहि, ३ पप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि।। यावहै, यामहै।। ४ अचष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अपष्-यत, यताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि ।। ५ अचाषि, अचषि-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ५ अपापि, अपषि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, __षि, ष्वहि, ष्महि ।। षि, ष्वहि, महि।। ६ चेष्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ पेष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ७ चषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ७ पषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। |८ चषिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ पषिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ९ चषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ पषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ___ यामहे ।। १० अचषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अपषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ७२९ छषी (छष्) हिंसायाम्॥ ९२७ लषी (लए) कान्तौ।। १ छष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ लष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । २ छष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ लष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। (ये, यावहै, यामहै।।। ३ लष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ छष्-यताम्, येताम्, यन्ताम्, यस्व, येथाम, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अलष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अच्छष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहि।। यावहि, यामहि।। ५ अलाषि, अलषि-षाताम्, षत, ष्ठाः, षाथाम्, ५ अच्छाषि, अच्छषि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। ड्दवम्/ध्वम्, षि, ष्वहि, ष्महि ।। Page #250 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 239 महि।। ६ चच्छष-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ।५ आषि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ७ छषिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ष्वहि, महि।। | ६ आष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ छषिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ अषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ९ छषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, महि।। यामहे ।। ८ अषिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अच्छषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ अषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि ।। यामहे ।। ९३० त्विषी (त्विष्) दीप्तौ।। १० आषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १ त्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ९३२ असी (अस्) गत्यादानयोः। २ त्विष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ अस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। | २ अस्य-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, ३ त्विष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। ३ अस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अत्विष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ___यावहै, यामहै।। यामहि।। ४ आस्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ५ अत्वेषि, अत्वि-" क्षाताम्. क्षन्त, क्षथाः, क्षाथाम्, | यामहि।। क्षध्वम्, क्षि, क्षावहि, क्षामहि।। ५ आसि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ६ तित्विष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, महि।। ७ त्विक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ६ आसि-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। महि ।। ७ असिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ८ त्वेष्टा-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। ९ त्वेक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. | ८ असिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। ९ असिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अत्वेक्ष-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि।। १० आसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ___ अर्थान्तरापेक्षया कर्मणि।। ९३३ दासृग् (दास्) दाने।। ९३१ अषी (अष्) गत्यादानयोश्च। १ दास्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ अष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ दास्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ अष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि। ३ अप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ दास्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ आष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अदास्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। Page #251 -------------------------------------------------------------------------- ________________ 240 ५ अदासि - " पाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, पि, ष्वहि ष्महि ।। ६ ददास् ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ दासिपी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ दासिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ दासिष्यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अदासिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ९३४ माहग् (माह्) माने || १ माह-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ माह्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ माह्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अमाह-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अमाहि", पाताम्, षत। ष्ठाः षाथाम्, ड्वम्/द्वम्/ ध्वम् । पि, ष्वहि ष्महि ।। ६ ममाह-ए, आंत, इरे, इषे, आथे, इध्वे, इदवे, ए इवहे, इमहे ।। ७ माहिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि || ८ माहिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ माहिष्यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अमाहिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ९३५ गुहौग् (गुह्) संवरणे ।। १ गुह-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ गुह्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ गुह-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यावहैं, यामहै ।। ४ अगुह्यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। धातुरत्नाकर पञ्चम भाग ५ अगूहि - ', षाताम् षत । ष्ठाः षाथाम् ड्वम् / दवम् / ध्वम् । षि, ष्वहि ष्महि ।। (अगुह्वहि, अघुक्षामहि ।। अगूहि, अघु-क्षताम्, क्षन्त्, क्षथाः, अगूढाः अघु-- क्षाथाम्, क्षध्वम्, अघूढ्वम्, अघु, क्षि, क्षावहि ।। ६ जुगु-हे, हाते, हिरे, हिषे, जुधेक्षे, जुगु-हाथे, हिध्वे, हिदवे, हे हिवहे, हिमहे ।। ७ गूहिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य वहि, महि ।। ( वहि, महि, घुक्षी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, ८ गुहिता (गोढा ) - ", रौं, रः । से, साथे, ध्वे । हे, स्वहे, स्महे || ९ गुहिष् (घोक्ष) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अगुहिष् (अघोक्ष्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ९३६ भ्लक्षी (भ्लक्ष्) भक्षणे ।। १ भ्लक्ष-यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे । २ लक्ष्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ भ्लक्ष्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अभ्लक्ष्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अभ्लक्षि- " ६ ७ षि, ष्वहि ष्महि ।। बभ्लक्ष - ए आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। भ्लक्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि । 11 भ्लक्षिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। भ्लक्षिष्यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अभ्लक्षिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ८ ९ , षाताम् षत, ष्ठाः, षाथाम् ड्वम्/ध्वम्, Page #252 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ॥अथ धुतादिः॥ ९३९ घुटि (घुट) परिवर्तने।। ९३७ द्युति (द्युत्) दीप्तौ। १ घुट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ द्युत्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ घुट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ द्युत्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | ३ घुट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। ३ द्युत्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै । यावहै, यामहै।। यावहै, यामहै।। ४ अघुट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। . ४ अद्युत्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहि, यामहि।। यामहि।। ५ अघोटि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ५ अद्योति-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/वम्/ ष्वहि, महि।। ध्वम्। षि, ष्वहि, ष्महि ।। ६ जुघुट्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ दिद्युत्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ घोटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य. ७ द्योतिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | वहि, महि।। वहि, महि।। ८ घोटिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ द्योतिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। १ घोटिष-यते, येते, यन्ते। यसे. येथे. यध्वे। ये. यावहे. ९ द्योतिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यामहे यामहे १० अघोटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अद्योतिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहि, यामहि। यावहि, यामहि। ९४० रुटि (रुट्) प्रतीघाते।। अर्थान्तरापेक्षया कर्मणि।। १ रुट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ९३८ रुचि (रुच्) अभिप्रीत्यां च।। २ रुट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ रुच्-यते. येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ३ रुट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ रुच्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि. महि।। यावहै, यामहै।। ३ रुच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ४ अरुट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै, यामहै।। यावहि, यामहि।। ४ अरुच्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ५ अरोटि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, यामहिं।। __ष्वहि, महि॥ ५ अरोचि -", पाताम्, षत। ष्ठाः, पाथाम्, ड्वम्/वम्/ ६ रुरुट्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ध्वम्। पि, ष्वहि, महि।। ७ रोटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ६ रुरुच्- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। महि।। ७ रोचिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ८ रोटिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। ९ रोटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे ८ रोचिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ रोचिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अरोटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। २ यामहे यावहि, यामहि। १० अरोचिप्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, ९४१ लुटि (लुट्) प्रतीघाते।। लुट १९० वदूपाणि।। यावहि, यामहि। अर्थान्तरापेक्षया कर्मणि।। | ९४२ लुठि (लुल्) प्रतीपाते। लुठ २२० वदूपाणि।। Page #253 -------------------------------------------------------------------------- ________________ 242 धातुरत्नाकर पञ्चम भाग यामहे ९४३ श्विताङ् (श्वित्) वर्णे।। | ८ स्वेदिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १ श्वित्-यत, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । ९ स्वादष्-यत, यत, | ९ स्वेदिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। .ये, यावहे, २ श्वित्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यामहे महि। १० अस्वेदिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ३ श्वित्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहि, यामहि। यावहै, यामहै।। ९४७ शुभि (शुभ) दीप्तौ।। ४ अश्वित्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १ शभ-यते, येते. यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहि, यामहि २ शुभ्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, ५ अश्वेति-'', पाताम्, पत, ष्ठाः, षाथाम, ड्व म्/ध्वम्, षि, पहि, महि।। | ३ शुभ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ शिश्चित्-ए. आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | यावहै, यामहै।। ७ श्वेतिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ' | ४ अशुभ-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, महि।। यामहि।। ८ श्वेतिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ५ अशोभि-'', षाताम्, षत, ष्ठाः, पाथाम्, ड्ढ्वम्/ध्वम्, ९ ऐतिष्-यत, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, षि, ष्वहि, महि।। ६ शुशुभ-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। १० अश्वेतिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ७ शोभिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, यावहि, यामहि। वहि, महि।। ९४४ जिक्रुदाङ् (क्रुद्) स्नेहने।। क्रुदृग् ९०७ ८ शोभिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वद्रूपाणि।। ९ शोभिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९४५ अिश्विदाङ् (विद्) मोचने च।। लिक्ष्विदा ३०० | यामहे १० अशोभिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वद्रूपाणि।। यावहि, यामहि। ९४६ त्रिष्विदाङ् (स्विद् ) मोचने च।। ९४८ क्षुभि (क्षुभ्) संचलने। १ स्विद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १ क्षुभ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामहे। | २ क्षुभ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ स्विद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ३ क्षभ-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। ३ स्विद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | | ४ अक्षुभ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहे. यामहे ।। यामहि।। ४ अस्विद्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ५ अक्षोभि-", षाताम्, षत, ष्ठाः, पाथाम्, ड्ढ्व म्/ध्वम्, यामहि ।। षि, ष्वहि, महि।। ५ अस्वेदि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ६ चुक्षुभ्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। प्वहि, महि।। ६ सिस्वेद-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। | ७ क्षोभिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ७ स्वेदिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | वहि, महि।। वहि, महि।। ८ क्षोभिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। Page #254 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 243 यामहे ९ क्षोभिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९५१ सम्भूङ् (स्रम्भू) विश्वासे।। १ सभ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १० अक्षोभिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, २ सभ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहि, यामहि। महि। ९४९ णभि (नभ) हिंसायाम्।। ३ सभ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १ नभ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | यावहै, यामहै।। २ नभ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ४ असभ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ३ नभ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहि, यामहि ।। यावहै, यामहै।। ५ अस्रम्भि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ४ अनभ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | षि, ष्वहि, ष्महि।। यामहि।। |६ सम्रम्भू-ए आते, इरे, इषे, आथे. इध्वे. ए. इवहे. इमहे ।। ५ अनाभि, अनभि-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, | ७ स्रम्भिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, षि, वहि, ष्पहि।। वहि, महि।। ६ नेभ्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे. इमहे।। ८ स्रम्भिता-",रौ, रः। से, साथे, ध्वे। हे, स्वहे. स्महे ।। ७ नभिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि. | ९ सम्भिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. महि।। यामहे ८ नभिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | १० अस्रम्भिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ नभिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | यावहि, यामहि । १० अनभिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९५२ भ्रंशूङ् (भ्रंश्) अवस्रंसने।। यावहि. यामहि। १ भ्रश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ९५० (तुभ्) हिसायाम्।। २ भ्रश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १ तुभ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । महि। २ तुभ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ३ भ्रश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ तुभ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, . यावहै, यामहै।। ( यावहि, यामहि ।। यावहै, यामहै।। ४ अभ्रश्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अतुभ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि । यावहि, यामहि।। ५ अभंशि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, ५ अतोभि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | ष्वहि, महि।। प्वहि, ष्महि।। ६ बभ्रंश-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ तुतुभ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ७ भ्रंशिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ७ तोभिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। वहि, महि।। ८ भ्रंशिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ तोभिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ९ भंशिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ तोभिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यामहे .. यामह | १० अभ्रंशिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अतोभिष-यत, येताम, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि यामहि। यावहि, यामहि। Page #255 -------------------------------------------------------------------------- ________________ 244 धातुरत्नाकर पञ्चम भाग ९५३ स्रसूङ् (संस्) अवलंसने।। स्रसूङ् ८४४ वद्रूपाणि।। | ९५६ स्यन्दौङ् (स्यन्द) स्रवणे।। ९५४ ध्वंसूङ् (ध्वंस्) गतौ च॥ १ स्यद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ ध्वस्-यत, येते, यन्ते। यसे, येथे. यध्वे। ये. यावहे. यामहे।। २ स्यधे-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि. महि। २ ध्वस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | | ३ स्यद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। महि। ३ ध्वंस्-यताम, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, | ४ अस्यद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि यावहै, यामहै।। ४ अध्वस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | अस्यदि-", षाताम्, षत, ष्ठाः, षाथाम्, इढ्वम्/ध्वम्, षि, यामहि।। ष्वहि, महि।। ५ अध्वंसि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, अस्यन्दि, अस्यन्- त्साताम्, त्सत्, स्थाः, साथाम, __षि, ष्वहि, महि।। द्दध्वम्, द्ध्वम्, त्सि, त्स्वहि, त्स्महि ।। (दिमहे ।। ६ दध्वंस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | ६ सस्यन्-दे, दाते, दिरे, दिषे, त्से, दाथे, दिध्वे, दे, दिवहे, ७ ध्वंसिपी-प्ट, यास्ताम, रन्। ष्ठाः, यास्थाम. ध्वम। य. | ७ स्यन्दिषी (स्यन्त्सी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, वहि, महि।। ध्वम्। य, वहि, महि।।। ८ ध्वंसिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। | ८ स्यन्दिता (स्यन्ता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ९ ध्वंसिष्-यते, येते, यन्ते। यसे. येथे. यध्वे। ये. यावहे. स्महे ।। यामहे ।। ९ स्यन्दिष् (स्यन्त्स्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, १० अध्वंसिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहे, यामहे यावहि, यामहि ।। १० अस्यन्दिष् (अस्यन्त्स्)-यत, येताम्, यन्त। यथाः, येथाम्, ९५५ वृतूङ् (वृत्) वर्तने।। यध्वम्। ये, यावहि, यामहि। ९५७ वृधूङ् (वृध्) वृद्धौ।। १ वृत्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ वृत्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि. महि। । १ वृध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ वृत-यताम, येताम, यन्ताम, यस्व। येथाम, यध्वम। यै । २ वृध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ वृध्-यताम, येताम, यन्ताम, यस्व। येथाम, यध्वम्। यै, ४ अवृत्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अवृध्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ५ अवर्ति -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, । यामहि ।। ध्वहि, महि।। | ५ अवर्धि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, ६ ववत-ए आते. इरे. इषे. आथे. इध्वे. ए इवहे. इमहे।। ष्वाह, महि।। ७ वर्तिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ६ ववृध्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। ७ वर्धिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ८ वर्तिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। महि।। ९ वर्तिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. | ८ वर्धिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। ९ वर्धिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अवर्तिप्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, | यामहे ।। यावहि, यामहि ।। १० अवर्धिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, अर्थान्तरापेक्षया कर्मणि।। यावहि, यामहि।। Page #256 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) 245 ९५८ शृधूङ् (शुध्) शब्दकुत्सायाम्॥ शुधूग् ९१० ६ जज्वल-ए, आते, इरे, इथे, आथे, इध्वे, इवे ए, इवहे, वद्रूपाणि।। इमहे।। ७ ज्वलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ९५९ कृपौङ् (कृप) सामर्थ्ये।। य, वहि, महि।। १ क्लृप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ ज्वलिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामह। ९ ज्वलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ क्लृप्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, यामहे ।। महि। १० अज्वलिष्-पत, यताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। क्लृप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, अर्थान्तरापेक्षया कर्मणि।। यावहै, यामहै।। ४ अक्लुप्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ९६१ कुच (कुच्) यामहि ।। सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु॥ कुच १०० ५ अकल्पि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, वद्रूपाणि।। षि, वहि, महि।। (पिमहे ।। ६ चक्ल-पे, पाते, पिणे, प्से, पाथे, पिध्वे, पे, पिवहे, ९६२ पत्लु (पत्) गतौ। ७ कल्पिषी (क्लृप्सी) -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, | १ पत्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ध्वम्। य, वहि, महि।। २ पत्पे-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ८. कल्पिता (कल्सा)-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, | ३ पत्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। ९ कल्पिप् (कल्प्स्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ४ अपत्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहे, यामहे यामहि।। १० अकल्पिप् (अकल्प्स)-यत, येताम, यन्त। यथाः. येथाम. | ५ अपाति, अपति-षाताम्, षत, ष्ठाः, षाथाम्, ढ्वम्/ध्वम्, यध्वम्। ये, यावहि, यामहि।। | षि, ष्वहि, ष्महि ।। अर्थान्तरापेक्षया कर्मणि।। ६ पेत्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ॥ अथ ज्वलादिः॥ ७ पतिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ९६० ज्वल (ज्वल्) दीप्तौ।। महि।। ८ पतिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १ ज्वल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, । ९ पतिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे। १० अपतिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, २ ज्वल्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, यावहि, यामहि। महि। ९६३ पथे (पथ्) गतौ॥ ३ ज्वल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहे, यामहै।। १ पथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४ अज्वल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, २ पथ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यामहि।। ३ पथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। ५ अज्वालि, अज्वलि-पाताम्, षत। ष्ठाः, षाथाम्, इहवम/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ४ अपथ्-यत, येताम, यन्त, यथाः, येथाम, ये, यावहि, यामहि।। स्महे ।। Page #257 -------------------------------------------------------------------------- ________________ 246 धातुरत्नाकर पञ्चम भाग महि। ५ अपाथि, अपथि-षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, | ६ मेथ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। षि, ष्वहि, महि।। ७ मथिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ६ पेथ्-ए आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे।। । महि।। ७ पथिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ८ मथिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। महि।। | ९ मथिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ पथिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ पथिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | १० अमथिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अपथिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ___ ९६६ षद्लू (सद्) विशरणगत्यवसादनेषु।। ९६४ कथे (कथ्) निष्पाके।। १ सद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । १ क्रथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ सद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ क्रथ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ३ सद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। ३ कथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ४ असद्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अक्रथ-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ असादि, अस- त्साताम्, त्सत, त्थाः, त्साथाम्, द्ध्वम्, यामहि ।। द्दध्वम्, त्सि, त्स्वहि, त्स्महि।। ५ अक्राथि, अवथि-षाताम्, षत, ष्ठाः, षाथाम्, ६ सेद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। इढ्वम्/ध्वम्, षि, ष्वहि, ष्महि ।। ७ सदिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ६ चवथ्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।।। | महि।। ७ वाथपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ८ सदिता-", रौ, रः। से, साथे, ध्व। हे, स्वहे, स्महे ।। वहि, महि ।। ९ सदिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ कृथिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। | यामहे ९ कृथिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० असदिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे यावहि, यामहि। १० अवथिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९६७ शद्रों (शद्) शातने।। . यावहि, यामहि। १ शद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ९६५ मथे (मथ्) विलोडने।। २ शये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ मथ-यते. येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । ३ शद-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। ये, २ मथ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। यावहै. यामहै।। ३ मथ्-यताम्, यताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। ये, ४ अशद-यत, येताम, यन्त, यथाः, येथाम, ये, यावहि, यावहै. यामहै।। . यामहि।। ४ अमथ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अशादि, अश- त्साताम, त्सत, त्वाः, त्साथाम्, द्ध्वम्, - यामहि ।। द्दध्वम्, त्सि, त्स्वहि, त्स्महि ।। ५ अमाथि, अमथि-षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, | ६ शेद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। पि, प्वहि, महि।। ९ ॥ Page #258 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) 247 ७ शदिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, । ७ भ्रक्रुषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। महि।। ८ शदिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ भ्रक्रुता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ शदिष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. | १ भ्रष-यते. येते. यन्ते। यसे. येथे. यध्वे। ये यावहे. यामहे यामहे १० अभ्रक्रुष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अशदिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ९७१क्षर (क्षर) संचलने।। ९६८ बुध (बुध्) अवगमने।। बुधृग् ९१२ वद्रूपाणि।। | १ क्षर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ९६९ टुवमू (वम्) उद्गिरणे।। । २ क्षर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ वम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २. र | ३ क्षर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहै, यामहै।। २ वम्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। ३ वम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, ४ अक्षर्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यावहै, यामहै।। ४ अवम्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | | ५ अक्षारि, अक्षरि-षाताम्, षत। ष्ठाः, षाथाम्, यामहि।। ड्ढवम्/दवम्/ ध्वम्। षि, ष्वहि, महि।। | ६ चक्षर-ए, आते, इरे, इषे, आथे, इढ्वे, इध्वे, ए. इवहे, ५ अवाक्रु, अवक्रु-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, इमहे।। पि, वहि, महि।। ६ वेम् (ववम्)-ए, आते, इरे, इथे, आथे, इभ्वे, ए, इवहे, ७ क्षरिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, वहि, महि।। इमह।। ७ वापी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ८ क्षरिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ क्षरिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, महि।। यामहे ।। ८ वाता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ वक्रुष्-यते, येते, यन्ते। यसे, येथे. यध्वे। ये यावदे यापले १० अक्षरिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम। ये. यावहि, यामहि।। १० अवक्रुप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। ९७२ चल (चल्) कम्पने॥ ९७० भ्रमू (भ्रम्) चलने।। १ चल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ भ्रम्-यते. येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ चल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ भ्रम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ भ्रम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ चल्-यताम्, येताम, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अभ्रम्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अचल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ अभ्रक्रु-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ५ अचालि, अचलि-षाताम्, षत, ष्ठाः, षाथाम्, दवम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। प्वहि, प्महि ।। ६ भ्रम् (बभ्रम्)-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, | | ६ चेल्-ए, आते, इरे, इषे, आथे, इढ्वे, इध्वे, ए, इवहे, इमहे ।। इमहे।। महि। : Page #259 -------------------------------------------------------------------------- ________________ 248 धातुरत्नाकर पञ्चम भाग ७ चलिपी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, | ६ टेल्-ए, आते, इरे, इषे, आथे, इढ्वे, इध्वे, ए, इवहे, वहि, महि।। इमहे ।। ८ चलिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। | ७ टलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, ९ चलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | वहि, महि।। यामहे ।। ८ टलिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अचलिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ टलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि ।। यामहे ।। ९७३ जल (जल्) घात्ये॥ १० अटलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, । यावहि, यामहि।। १ जल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ जल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९७५ ट्वल (ट्वल्) वैकव्ये।। महि। | १ ट्वल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ३ जल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहे। यावहै, यामहै।। २ ट्वल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४ अजल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | महि। यामहि ।। ३ ट्वल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ५ अजालि, अजलि-षाताम्, षत, ष्ठाः, षाथाम्, ढ्वम्, । यावहै, यामहै।। इवम्/ध्वम्, षि, ष्वहि, ष्महि ।। ४ अट्वल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ६ जेल-ए, आते, इरे, इषे, आथे, इढ्वे, इध्वे, ए, इवहे, ___ यामहि।। इमहे ।। ५ अट्वालि, अट्वलि-षाताम्, पत। ष्ठाः, षाथाम्, ७ जलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। वहि, महि।। ६ टट्वल्-ए, आते, इरे, इषे, आथे, इढ्वे, इध्वे, ए, इवहे, ८ जलिता-". रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | इमहे ।। ९ जलिए-यत, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. ७ ट्वलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। यामहे ।। । य, वहि, महि।। १० अजलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, 6 | ८ ट्वलिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ ट्वलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि ।। यामहे ।। ९७४ टल (टल्) वैकव्ये॥ १० अट्वलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ टल्-यते, येते, यन्ते। यसे, येथे. यध्वे। ये, यावहे, यामहे। यावहि, यामहि।। २ टल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ९७६ ष्ठल (स्थल्) स्थाने।। ३ टल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १ स्थल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहै, यामहै।। यामहे। ४ अटल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, २ स्थल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यामहि ।। महि। ५ अटालि, अटलि-षाताम्, षत। ष्ठाः, षाथाम्, | ३ स्थल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, इवम्/दवम्/ ध्वम्। षि, ष्वहि, महि।। यावहै, यामहै।। Page #260 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ४ अस्थल - यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अस्थालि अस्थलि-षाताम् ड्वम् / दवम् / ध्वम् । षि, ष्वहि ष्महि ।। षत । ष्ठा:, षाथाम्, ६ तस्थल - ए, आते, इरे, इषे, आथे, इदवे, इध्वे, ए, इवहे, इमहे ।। ७ स्थलिषी - ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। ८ स्थलिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ स्थलिप् यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अस्थलिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ९७७ हल (हल् ) विलेखने।। १ हल्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ हल्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम्। य, वहि, महि । ३ हल्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अहल्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। षत । ष्ठा:, षाथाम्, ष्महि ।। ५ अहालि, अहलि-षाताम् ड्वम् / दवम् / ध्वम् । षि, ष्वहि ६ जहल्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहे ।। ७ हलिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्, ध्वम् । य, वहि, महि ।। ८ हलिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ हलिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अहलिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ९७८ पाल (नल्) गन्धे ।। १ नल्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ नल्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ नल्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अनल्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अनालि ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि || अनलि-षाताम् पत। BT:, षाथाम्, ६ नेल्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इहे।। ७ नलिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य वहि, महि ।। नलिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। नलिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अनलिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ९७९ बल (बल्) प्राणनधान्यावरोधयोः ।। बल्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । बल्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । बल्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ८ ९ १ २ ३ 249 ४ अबल्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। अबलि-षाताम् ५ अबालि, षत । ष्ठा:, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ बेल्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ बलिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, हि महि ।। बलिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। बलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अबलिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ९८० पुल (पुल) महत्त्वे ॥ ८ ९ १ २ ३ पुल् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । पुल्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि पुल्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। Page #261 -------------------------------------------------------------------------- ________________ 250 ४ अपुल्यत, येताम् यन्त, यथाः येथाम् ये, यावहि, यामहि || ५ अपोलि - ", पाताम्, षत । ष्ठाः, षाथाम्, ड्वम्/द्वम् / ध्वम् । पि ष्वहि ष्महि ।। ६ पुपुल - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ पोलिपी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। ८ पोलिता - ", रौ, रः । से, साथ, ध्वे । हे, स्वहे, स्महे ।। ९ पोलिप् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे || १० अपोलिप् यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ९८१ कुल (कुल्) बन्धुसंस्त्यानयोः ।। १ कुल्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कुल्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ कुल्-यताम्, येताम् यन्ताम् वस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । ४ अकुल्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अकोलि - " षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । पि ष्वहि ष्महि ॥ ६ चुकुल - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमह ॥ ७ कोलिपी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। ८ कोलिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कोलिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अकोलिप्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ९८२ पल (पल्) गतौ ।। १ पल्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ पल्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ पल्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। धातुरत्नाकर पञ्चम भाग ४ अपल्-यत, येताम्, यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अपालि, अपलि -षाताम्, पत। ष्ठा:, षाथाम्, ड्वम्/दवम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ पेल्-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए इवहे, इमहे ।। ७ पलिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। पलिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। पलिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अपलिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ९८३ फल (फल्) गतौ ।। त्रिफला ४१४ वरूपाणि ।। ९४८ शल (शल्) गतौ ।। शलि ८०९ वरूपाणि । । ८ ९ १ २ ३ ९८५ हुल (हुल्) हिंसासंवरणयोश्च ॥ हुल्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । हुल्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । हुल्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अहुल्-यत, येताम्, यन्त, यथाः, येथाम् ये, यावहि, यामहि ।। ५ अहोलि 1 ध्वम् । षि, ष्वहि ष्महि ।। - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ६ जुहुल - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ होलिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य वहि, महि ।। ९ ८ होलिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। होलिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अहोलिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। Page #262 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 251 ९८६ क्रुशं (क्रुश्) आह्वानरोदनयोः।। ९८८ रुहं (रुह्) जन्मनि।। १ कुश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ रुह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ क्रुश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ रुहो-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ रुह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ क्रुश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ___ यावहै, यामहै।। यावहै, यामहै।। ४ अरुह-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अक्रुश्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। यामहि।। | ५ अरोहि, अरु-क्षाताम, क्षन्त, क्षथाः, क्षाथाम, क्षध्वम्, क्षि, ५ अक्रुाशि, अक्रु- क्षाताम्, क्षन्त, क्षथा, क्षाथाम्, क्षध्वम्, क्षावहि, क्षामहि।। क्षि, क्षावहि, क्षामहि ।। ६ चुक्रुश्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ रुरुह-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ क्रुशिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम। य. ७ रुक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, वहि, महि।। महि।। ८ क्रोटा-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ रोढा-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ क्रोक्ष-यत, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ रोक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अक्रोक्ष-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। गे, | १० अरोक्ष-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यार्वाह, यामहि।। यावहि, यामहि।। ९८७ कस (कस्) गतौ।। ९८९ रमिं (रम्) क्रीडायाम्॥ १ कस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ रम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ कस्ये-त. याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ रम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । महि। ३ रम्-यताम्, येताम् यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ कस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। | ४ अरम्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अकस्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहि ।। यावहि, यामहि।। ५ अरामि, अरं-साताम्, सत, स्थाः, साथाम्, अरन्-ध्वम्, ५ अकासि, अकसि-'", षाताम्, षत, ष्ठाः, षाथाम्, द्ध्वम्, अरं-सि, स्वहि, स्महि।। . इवम्/ध्वम्, षि, ष्वहि, महि।। ६ रेम-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। ६ चकस्-ए, आत, इरे, इषे, आथे, इंध्वे, ए. इवहे, इमहे ।।। ७ कसिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ७ रंसी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, वहि, महि।। महि।। ८ कसिता-".रो. रः। से. साथे ध्वे। हे. स्वहे. स्महे |८ रनिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे. स्महे ।। ९ कसिप्-यते, येते, यन्ते। यसे. येथे. यध्वे। ये यावद | ९ रंस्-यते, येते, यन्ते। यपे, येथे, यध्वे। ये, यावहे. यामहे यामहे ।। १० अरंस् -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अकसिप्-वत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि।। अर्थान्तरापेक्षया कर्मणि।। Page #263 -------------------------------------------------------------------------- ________________ 252 धातुरत्नाकर पञ्चम भाग ९९० पहि (सह) मर्षणे।। ९९२ वेंग् (वे) तन्तुसंताने।। १ सह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ ऊ-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ सो-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | २ ऊये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि ।। ३ सह-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ ऊ-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यापहै।। ४ असह-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ औ-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ असाहि, असहि-पाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्,, | ५ अवायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ वम्/ध्वम्, षि, ष्वहि, महि।। ध्वम्। षि, ष्वहि, महि।। ६ सेह-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, | अवायि, अवा-साताम्, सत, स्थाः, साथाम्, ध्वम्, इमहे ।। द्ध्वम्, सि, स्वहि, स्महि।। ७ सहिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। ढ्वम्, | ६ ऊय् (ऊव्, वव्)-ए, आते, इरे, इषे, आथे, इध्वे, ए, य, वहि, महि।। इवहे, इमहे ।। (य, वहि, महि, ८ सहिता (सोढा)-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, | ७ वायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। ढ्वम्, स्महे ।। वासी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ९ सहिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | महि।। यामहे ।। ८ वायिता (वाता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, १० असहिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | स्महे ।। यावहि, यामहि ।। ९ वायिष् (वास्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ॥अथ यजादिः।। यावहे, यामहे । १० अवायिष् (अवास्)-यत, येताम्, यन्त। यथाः, येथाम्, ९९१ यजी (यज्) देवपूजासंगतिकरणदानेषु।।। यध्वम्। ये, यावहि, यामहि। १ इज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । ९९३ व्यंग् (व्ये) संवरणे।। २ इज्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। । | १ वी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ इज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, । | २ वीये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, यावहै, यामहै।। महि।। ४ ऐज्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ह, | ३ वी-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि।। यावहै, यामहै।। ५ अयाजि, अय-क्षाताम्, क्षत, ष्ठाः, क्षाथाम्, ढ्वम्, अवी-यत. येताम, यन्त, यथाः, येथाम, ये, यावहि, ग्ड्ढ वम्, क्षि, क्ष्वहि, महि।।। यामहि।। ६ ई-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। | ५ अव्यायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ ७ यक्षी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ध्वम। षि, ष्वहि. महि।। (दध्वम. सि. स्वहि. स्महि) ।। महि ।। अव्यायि, अव्या-साताम्, सत, स्थाः, साथाम्, ध्वम्, ८ यष्टा-". रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। | ६ विव्य-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ९ यक्ष-यते, येते, यन्ते। यसे. येथे, यध्वे। ये, यावहे, यामहे ।। ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। दवम्, १० अयक्ष-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, य, वहि, महि।। (य, वहि, महि।। यावहि, यामहि। Page #264 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) व्यासीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । ८ व्यायिता (वाता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ व्यायिष् (व्यास् ) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अव्यायिष् (अव्यास् ) - यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ९९४ ग् (ह्वे) स्पर्धाशब्दयोः ॥ १ हू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ हूये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ हूयताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अहू-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । षि, ष्वहि, ष्महि ।। ५ अह्नायि- " षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/दवम्/ ध्वम् । (ध्वम्, सि, स्वहि, स्महि ) ।। अह्नायि, अह्ना- साताम्, सत, स्था, साथाम्, ध्वम्, ६ जुहुव्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ ह्वायिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। (य, वहि, महि ।। दवम्, ह्रासी- प्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । ८ ह्वायिता ( ह्वाता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ ह्वायिष् ( ह्वास्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अह्नायिष् (अह्वास्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ९९५ डुवपी (वप्) बीजसंताने || १ उप् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ उप्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ उप्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । ४ औप्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अवापि, अव- प्साताम्, प्सत, प्थाः, प्साथाम् ब्ध्वम्, बुद्ध्वम्, प्सि, प्सवहि, प्स्महि ।। ६ ऊप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ वप्सी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ वप्ता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ वप्स्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अवप्स् - यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । ९९६ वहीं (वह) प्रापणे ॥ १ २ उह् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । उो - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । उह--यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ३ ४ औह-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। 253 ५ अवाहि, अव-क्षाताम्, क्षत, अवोढा, अवक्षाथाम्, अवोढ्वम्, अव-ग्ड्वम्, क्षि, वहि, क्ष्महि ।। ६ ऊह-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, महे || ७ वक्षी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ वोढा - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ वक्ष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अवक्ष्-यत, येताम् यन्त । यथा येथाम् यध्वम् । ये, यावहि, यामहि । ९९७ वश्वि (श्वि) गतिवृद्धयोः ।। १ २ शू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । शूये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ शू-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, या है ।। ४ अशू-यत, येताम् यन्त । यथा येथाम् यध्वम् । ये, यावहि, यामहि ५ अश्वायि, अश्वयिषाताम् ड्वम्/वम् / ध्वम् । ६ शुशुव् (शिश्विय्) - ए, इव, इमहे ।। षत। ष्ठा:, षाथाम्, षि ष्वहि ष्महि ।। आते, इरे, इषे, आथे, इध्वे, ए, Page #265 -------------------------------------------------------------------------- ________________ 254 धातुरत्नाकर पञ्चम भाग महि।। ७ श्वायिषी (श्वयिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, | ७ वत्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ध्वम्। ढ्वम्, य, वहि, महि।। ८ श्वायिता (श्वयिता)-'", रौ, रः। से, साथे, ध्वे। हे, स्टहे, | ८ वस्ता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। स्महे ।। | ९ वत्स-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे ९ श्वायिप् (श्वयिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | १० अवत्स् -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहे, यामहे यावहि, यामहि। १० अश्वायिष् (अश्वयिष्)-यत, येताम्, यन्त। यथाः, येथाम्, ॥अथ घटादिः॥ यध्वम्। ये, यावहि, यामहि । वृद्धावकर्मक इति भावे प्रत्ययः।। १००० घटिष् (घट्) चेष्टायाम्॥ ९९८ वद (वद्) व्यक्तायां वाचि।। १ घट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ घट्ये-त, याताम. रन। थाः, याथाम, ध्वम्। य, वहि, महि। १ उद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे। २ उधे-त, याताम्, रन्। थाः, याथाम, ध्वम। य. वहि. महि। | ३ घट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम। ये यावहै, यामहै।। ३ उद्-त्यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। ४ अघट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ४ औद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये ५ अघाटि, अघटि-षाताम, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, यावहि, यामहि ।। षि, ष्वहि, महि।। ५ अवादि, अवदि-षाताम्, षत। ष्ठाः, षाथाम्, ६ जघट्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ड्ढवम्/वम्/ ध्वम्। षि, ष्वहि, महि।। ७ घटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ ऊद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। ७ वदिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ८ घटिता-'", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। महि। | ९ घटिष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ८ वदिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। | १० अघटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ वदिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यावहि, यामहि। १० अवदिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, अर्थान्तरापेक्षया कर्मणि।। यावहि, यामहि। १००१क्षजुङ् (क्षञ्) गतिदानयोः।। ९९९ वसं (वस्) निवासे॥ १ क्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १ उष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे। । यामहे। २ उष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। । २ क्षये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ उष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। ३ क्ष-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ औष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ___यावहै, यामहै।। यामहि ।। ४ अक्ष-यत, येताम्, पन्त, यथाः, येथाम्, ये, यावहि, ५ अवासि, अव-त्साताम्, त्सत, त्थाः, त्साथाम्, द्ध्वम्, यामहि।। द्दध्वम्, त्सि, त्स्वहि, त्स्महि ।। ५ अक्षञ्जि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ६ ऊप-ए आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। ष्वहि, ष्महि।। | ६ चक्षा-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। Page #266 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) 255 है । ७ क्षञ्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ७ प्रथिणी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, वहि, महि।। महि।। ८ क्षञ्जिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ प्रथिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ क्षञ्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ प्रथिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अप्रथिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अक्षञ्जिष्-यत, येताम, यन्त। यथाः, येथाम, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १००४ म्रदिष् (मृद्) मर्दने।। १००२ व्यथिष् (व्यथ्) भयचलनयोः।। | १ प्रद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ व्यथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ प्रद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ व्यथ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ३ प्रद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। ३ व्यथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ४ अम्रद्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। यामहि ।। ४ अव्यथ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ५ अनादि, अम्रदि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, यामहि ।। षि, ष्वहि, महि।। ५ अव्याथि, अव्यथि-षाताम्, षत, ष्ठाः, षाथाम्, | ६ मम्रद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ड्व म्/ध्वम्, षि, ष्वहि, ष्महि ।। ७ प्रदिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ६ विव्यथ्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। महि।। ७ व्यथिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ८ प्रदिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। १ प्रदिष-यते, येते, यन्ते। यसे, येथे. यध्वे। ये, यावहे, यामहे ८ व्यथिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। । १० अप्रदिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ व्यथिष-यते, येते, यन्ते। यसे. येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे १००५ स्खदिष् (स्खद्) खदने।। १० अव्यथिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ स्खद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे। १००३ प्रथिष् (प्रथ्) प्रख्याने॥ २ स्खये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १ प्रथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। २ प्रथ्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। | ३ स्खद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै। ३ प्रथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अस्खद्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अप्रथ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ५ अस्खादि, अस्खदि-षाताम्, षत, ष्ठाः, षाथाम्, यामहि ।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। ५ अप्राथि, अप्रथि-षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, ६ चस्खद-ए. आते. इरे. इषे, आथे. इध्वे, ए. इवहे. इमहे ।। षि, ष्वहि, महि।। | ७ स्खदिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ६ पप्रथ्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। | वहि, महि।। Page #267 -------------------------------------------------------------------------- ________________ 256 धातुरत्नाकर पञ्चम भाग ८ स्खदिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ६ तत्वर-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, ९ स्खदिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, इमहे।। यामहे ७ त्वरिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, १० अस्खदिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, महि।।। यावहि, यामहि। ८ त्वरिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १००६ कदुङ् (कन्द्) वैकुव्ये।। कदु ३१५ वदूपाणि। ९ त्वरिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। १००७ क्रदुङ् (क्रन्द्) वैकुव्ये।। ऋदु ३१६ वदूपाणि। १० अत्वरिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १००८ कुदुङ् (कन्द्) वैकुव्ये।। कुदु ३१७ वद्रूपाणि। यावहि, यामहि।। १००९ ऋपि (क्रप्) कृपायाम्॥ १०११ प्रसिष् (प्रस्) विस्तारे॥ १ क्रप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे। । १ प्रस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ ऋष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | ।। २ प्रस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । ३ क्रप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ प्रस्-यताम, येताम्, यन्ताम, यस्व। येथाम, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अक्रप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अप्रस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यावहि, यामहि ५ अक्रापि, अक्रपि-षाताम्, षत, ष्ठाः, षाथाम्, ५ अप्रासि, अप्रसि-षाताम्, षत, ष्ठाः, षाथान्, ड्वम्/ध्वम्, __षि, ष्वहि, महि।। __ इवम्/ध्वम्, षि, ष्वहि, ष्महि ।।। ६ चक्रप्-ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे. इमहे।। ६ पप्रस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ ऋपिसी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ७ प्रसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, वहि, महि।। | महि।। ८ ऋपिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ८ प्रसिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। । ९ क्रपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ प्रसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे ।। १० अक्रपिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अप्रसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि ।। १० १२ दक्षि (दक्ष) हिंसागत्योः।। दक्षि ८७५ वद्रूपाणि। १०१० त्रित्वरिष् (त्वर) संभ्रमे।। १०१३ श्रां (श्रा) पाके।। 3 ४६ वदूपाणि।। १ त्वर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ त्वर्ये-त, याताम, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। ___१०१४ स्मं (स्मृ) आध्याने।। स्मं १८ वद्रूपाणि।। ३ त्वर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १०१५ दृ भये।। यावहै, यामहै।। | १ दीर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ४ अत्वर्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, . | २ दीर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यामहि ।। महि।। अत्वारि, अत्वरि-षाताम्, षत। ष्ठाः, षाथाम्, ३ दीर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ड्ढ्व म्/ढ्वम्/ ध्वम्। षि, ष्वहि, महि।। यावहै, यामहै।। माहा Page #268 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 257 ४ अदीर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ नारिता (नारिता, नरीता)-'", रौ, र:। से, साथे, ध्वे। हे, यावहि, यामहि।। स्वहे, स्महे ।। ५ अदारि (अदारि, अदरि, अदरी)-षाताम्, षत। ष्ठाः, ९ नारिष् (नरिष्, नरीष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।।। ये, यावहे, यामहे ।। अदारि, अदीर-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, | १० अनारिष् (अनरीष्, अनरिष्)-यत, येताम्, यन्त। यथाः, ढ्वम्, षि, ष्वहि, महि। येथाम्, यध्वम्। ये, यावहि, यामहि। ६ ददर्-ए, आते, इरे, इथे, आथे, इध्वे, इवे, ए, इवहे, १०१७ षक (स्तक्) प्रतीघाते।। इमहे ।। १०१८ स्तक (स्तक्) प्रतीघाते। ७ दारिषी (दारिषी)-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, वम्/ध्वम्, य, वहि, महि ।। १ स्तक्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, दीर्घा-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, वहि, | यामहे। महि।। २ स्तक्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ८ दारिता (दरिता, दरीता)-'", रौ, र:। से, साथे, ध्वे। हे, | महि।। (यध्वम्, यै, यावहै, यामहै।। स्वहे, स्महे ।। ३ स्तक्-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, ९ दारिष् (दरिष्, दरीष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। | ४ अस्तक्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ये, यावहे, यामहे ।। यावहि, यामहि, (ध्वम्, षि, ष्वहि, ष्महि ।। १० अदारिष् (अदरीष्, अदरिष्)-यत, येताम्, यन्त। यथाः, | ५ अस्ताकि (अस्तकि)-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्, येथाम्, यध्वम्। ये, यावहि, यामहि। | ६ तस्तक-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। अर्थान्तरापेक्षया कर्मणि।। ७ स्तकिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १०१६ नृ नये।। वहि, महि।। १ नीर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। | | ८ स्तकिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ स्तकिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ नीर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यामहे महि।। १० अस्तकिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ३ नीर-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि। यावहै, यामहै।। ४ अनीर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १०१९ चक (चक्) तृप्तौ च।। चकि ६२१ वदूपाणि।। यावहि, यामहि।। १०२० अक (अक्) कुटिलायां गतौ।। ५ अनारि (अनारि, अनरि, अनरी)-षाताम्, षत। ष्ठाः, | १ अक्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। पाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। २ अक्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, अनारि, अनीर-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्, महि।। वम्, षि, प्वहि, महि। ३ अक्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ ननर्-ए, आते, इरे, इथे, आथे, इध्वे, इढ्वे, ए, इवहे, यावहै, यामहै।। इमहे ।। ७ नारिषी (नरिषी)-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ४ आक्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये यावहि, यामहि।। वम्/ध्वम्, य, वहि, महि।। ५ आकि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, नीर्षी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, य, वहि, ष्वहि, ष्महि ।। महि।। Page #269 -------------------------------------------------------------------------- ________________ 258 ६ आक्-ए, आतं, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ अकिपी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ अकिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ अकिष्-यते येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० आकिष्-यत, येताम् यन्त । यथाः येथाम्, यध्वम् । ये, यावहि, यामहि ।। १०२१ (कख) हसने ।। १ कख् यंत येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कख्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम्। य, वहि, महि ।। ३ कख् - यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम्। यै, यावहै, यामहै ।। ४ अकख्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अकाखि, अकखिषाताम्, षत, ष्ठा:, षाथाम्, इदवम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चकख - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कखिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम्। य, वहि, महि ॥ ८ कखिता - " रौ, रः । से, साथ, ध्वे । हे, स्वहे, स्महे ।। ९ कखिप्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अकखिप्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, ग्रामहि । १०२२ अग (अग्) अकवत् ॥ १ अग्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ अग्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ अग् यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ये, ४ आग्-यत, येताम् यन्त । यथाः, येथाम् यध्वम | यावहि, यामहि ।। ५ आगि ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, प्वहि ष्महि ।। धातुरत्नाकर पञ्चम भाग ६ आग्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ अगिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ अगिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। अगिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ९ ये, १० आगिष्-यत, येताम् यन्त । यथा, येथाम् यध्वम् । यावहि, यामहि । १०२३ रगे (रग्) शङ्कायाम् ।। २ १ रग्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । रग्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ रग्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अरग्-यत, येताम् यन्त । यथा, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अरागि, अरगि-षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ रेग्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। रगिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ७ ८ रगिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ रगिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अरगिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । १०२४ लगे (लग्) सङ्गे ।। २ १ लग्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । लग्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ लग्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अलग्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अलागि, अलग-षाताम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ लेग्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। षत, ष्ठा:, षाथाम्, Page #270 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 259 महि । ७ लगिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ७ हूगिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, __ महि।। महि।। ८ लगिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ हूगिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ लगिप-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, - ९ लगिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अलगिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अलगिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १०२५ ह्रगे (ह्रग्) संवरणे।। १०२७ षगे (सग्) संवरणे।। १ ह्रग्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १०२८ सगे (सग्) संवरणे॥ २ हग्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १ सग-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ ह्रग्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ सग्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि ।। यावहै, यामहै।। ३ सग्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अह्रग्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ___ यावहै, यामहै।। यामहि।। ४ असग्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ अह्रागि, अह्रगि-घाताम्, पत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, यावहि, यामहि।। पि, प्वहि, ष्महि ।। | ५ असागि, असगि-षाताम्, षत, ष्ठाः, षाथाम्, ६ जहग्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।।। ड्व म्/ध्वम्, षि, ष्वहि, ष्महि ।। ७ हगिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ सेग्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। महि ।। ७ सगिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ८ ह्रगिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। महि।। ९ ह्रगिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ सगिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ सगिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अहगिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे यावहि, यामहि। १० असगिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १०२६ ह्रगे (ह्नग्) संवरणे॥ यावहि, यामहि। १ ह्रग्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १०२९ ष्ठगे (स्थग्) संवरणे।। २ ह्नग्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। १०२९ स्थगे (स्थग) संवरणे॥ ३ ह्रग्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, । १ स्थग्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहै, यामहै।। २ स्थग्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४ अह्नग्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, महि।। यावहि. यामहि।। ३ स्थग्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ५ अह्नागि, अलगि-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, यावहै, यामहै।। षि, वहि, महि।। | ४ अस्थग्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ६ जलग-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। । यावहि, यामहि ।। Page #271 -------------------------------------------------------------------------- ________________ 260 धातुरत्नाकर पञ्चम भाग ५ अस्थागि, अस्थगि-षाताम्, षत, ष्ठाः, षाथाम्, | ३ फण्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, इवम्/ध्वम्, षि, प्वहि, ष्महि ।। यावहै, यामहै।। ( यावहि, यामहि ।। ६ तस्थग्-ए, आत, इरे, इषे, आथे, इश्वे, ए, इवहे, इमहे।। | ४ अफण्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ७ स्थगिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, यावहि, यामहि वहि, महि।। | ५ अफाणि, अफणि-षाताम्, षत, ष्ठाः, षाथाम्, ८ स्थगिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। ९ स्थगिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ६ फेण, पफण्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, यामह इमहे।। १० अस्थगिप्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, | ७ फणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, यावहि, यामहि। वहि, महि।। १०३१ वट (वट्) परिभाषणे।। वट १७६ वदूपाणि।। | ८ फणिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १०३२ भट (भट्) परिभाषणे।। भट १८४ वद्रूपाणि।। | ९ फणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १०३३ णट (नट) नतौ।। णट् १८७ वदूपाणि।। १० अफणिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १०३४ गड (गड्) सेचने।। यावहि, यामहि। १ गड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १०३८ कण (कण) गतौ।। कण २७० वदूपणि।। २ गङ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १०३९ रण (रण) गतौ।। रण २६० वद्रूपाणि।। महि। १०४० चण (चण्) हिंसादानयोचा । चण २७२ ३ गड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, वदूपाणि॥ यावहै, यामहै।। १०४१ शण (शण) दाने।। ४ अगड्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, १ शण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामहि।। ५ अगाडि, अगडि-षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, २ शण्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, षि, प्वहि, ष्महि ।। महि। ६ जगड्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। । ३ शण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ७ गडिपी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, यावहै, यामहै।। महि।। ४ अशण-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ८ गडिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। - यामहि ।। ९ गडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे | ५ अशाणि, अशणि-षाताम्, षत। ष्ठाः, षाथाम, १० अगडिप्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम। ये. | दवम्/ढ्वम्/ ध्वम्। षि, ष्वहि, महि।। यावहि, यामहि। ६ शेण-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। १०३५ हेड (हेड्) वेष्टने।। हेट्टङ् ७०२ वद्रूपाणि।। ७ शणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १०३६ लड (लड्) जिह्वोन्मथने।। लड २५४ वदूपाणि। वहि, महि।। ८ शणिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १०३७ फण (फण) गतौ।। ९ शणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १ फण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | यामहे २ फण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १० अशणिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, महि। यावहि, यामहि। गता। Page #272 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 261 १०४२ श्रण (श्रण) दाने।। १०४४ नथ (क्रथ्) हिंसार्थः।। १ श्रण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ कथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ श्रण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ कथ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ कथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ श्रण्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहै, यामहै।। यावहै, यामहै।। ४ अनथ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अश्रण्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | यामहि। यामहि ।। | ५ अनाथि, अनथि-षाताम्, षत। ष्ठाः, षाथाम्, ५ अश्राणि, अश्रणि-षाताम्, षत। ष्ठाः, षाथाम् | __ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि।। ६ शश्रण-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।।। | ६ सक्नथ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ श्रणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | | ७ कथिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, वहि, महि।। महि।। ८ श्रणिता-", रौ, र:। से, साथे, ध्वे। हे. स्वहे. स्महे ।। ८ क्रथिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ श्रणिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ कथिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अश्रणिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अनथिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १०४३ स्त्रथ (स्नथ्) हिंसार्थः। १०४५ ऋथ (ऋथ्) हिंसार्थ।। १ स्नथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ ऋथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ स्नथ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ ऋथ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ ऋथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ नथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहै, यामहै।। यावहै, यामहै।। ४ अक्रथ्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ४ अनथ्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि।। यामहि ।। ५ अक्राथि, अक्रथि-षाताम्, षत। ष्ठाः, षाथाम्, अस्त्राथि, अस्त्रथि-षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। ६ चक्रथ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ सनथ्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।।। ७ स्नथिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ७ ऋथिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, वहि, महि।। महि।। । प्रशिता-" रौ से माथे प्रवे। हे स्वहे सम।। ८ क्रथिता-", री, र:। स, साथ, ध्व। ह, स्वह, स्मह।। ९ स्नथिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, - ९ ऋथिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० अनथिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अक्रथिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। यामहे Page #273 -------------------------------------------------------------------------- ________________ 262 १०४६ लथ (कुथ्) हिंसार्थः ॥ १ कुथ् यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कुथ्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ कुथ्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावह, यामहै ।। ४ अकथ्यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अकाथि अकुथि -षाताम् षत । ष्ठा:, षाथाम्, वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ चकुथ्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कृथिषी - प्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ कुथिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ कुथिप् यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे १० अक्कथिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि । १०४७ छद (छद्) ऊर्जने ।। छदणे संवरणे इति वक्ष्यमाणवत् ।। १०४८ मदै ( मद्) हर्षग्लपनयोः । मदैच् हर्ष इति वक्ष्यमाणवत् ॥ १०४९ टन (स्तन्) शब्दे ।। स्तन ३२३ वद्रूपाणि ।। १०५० स्तन (स्तन्) शब्दे || स्तन ३२३ वद्रूपाणि ।। १०५१ ध्वन् (ध्वन्) शब्दे ।। ध्वन ३२५ वद्रूपाणि ।। १०५२ स्वन (स्वन्) अवतंसने।। स्वन ३२७ वदूपाणि || १०५३ चन (चन्) हिंसायाम् ।। चन ३२६ वदूपाणि || १०५४ ज्वर (ज्वर) रोगे ।। १ ज्वर्यंत येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ ज्वर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ ज्वर्यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै. यामहे ।। ४ अज्वर्यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। धातुरत्नाकर पञ्चम भाग ५ अज्वारि, अज्वरि-षाताम्, षत । ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ जज्वर्-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ ज्वरिषी-ष्ट, यास्ताम्, रन्। ष्ठाः यास्थाम्, ध्वम्। य, वहि, महि ।। ८ ज्वरिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ ज्वरिष्यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे ।। १० अज्वरिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १०५५ चल (चल्) कम्पने ।। चल ९७२ वद्रूपाणि || १०५६ ह्वल (ह्वल्) चलने ।। १ ह्वल्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ ल्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ह्वल्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम्। यै, यावहै, यामहै ।। ३ ४ अह्वल्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अह्वालि अह्वलि-षाताम् षत। ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ जह्वल-ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहे ।। ७ ह्वलिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। ८ ह्वलिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ह्वलिष्-यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे ।। ९ १० अह्वलिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १०५७ ह्यल (ह्यल्) चलने || ह्यल् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । ह्यल्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ ह्यल्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। १ २ Page #274 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (अदादिगण, व्यञ्जनान्तधातु) 263 ४ अाल्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ३ प्सा-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि ।। यावहै, यामहै।। ५ अह्मालि, अह्मलि-षाताम्, षत। ष्ठाः, षाथाम्, | ४ अप्सा-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, इवम्/दवम्/ ध्वम्। षि, ष्वहि, महि।। यावहि, यामहि।। ६ जाल-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, | ५ अप्सायि-''षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ इमहे ।। ध्वम्। षि, ष्वहि, महि।। ७ लिपी-प्ट, यास्ताम, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, | अप्सायि, अप्सा-साताम्, सत, स्थाः, साथाम्, ध्वम्, वहि, महि।। द्ध्वम्, सि, स्वहि, स्महि।। ८ ह्यलिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ६ पप्स्-ए, आते, इरे, इथे, आथे, इध्वे, इढ्वे, ए, इवहे, ९ मलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, इमहे ।। यामह।। ७ प्सायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्, य, १० अह्मलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | वहि, महि।। (वहि, महि।। यावहि, यामहि।। प्यासी-ष्ट, यास्ताम, रन्, ष्ठाः, यास्थाम्, दवम्, य, ॥ अथ अदादिगणः।। ८ प्सायिता (प्साता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। १०५९ अदं (अद्) भक्षणे॥ ९ प्सायिष् (प्सास्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, १ अद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | यावहे, यामहे ।। २ अद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | १० अप्सायिष् (अप्सास्)-यत, येताम्, यन्त। यथाः, येथाम्, ३ अद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । यध्वम्। ये, यावहि, यामहि। यावहै, यामहै।। १०६१ भांक् (भा) दीप्तौ।। ४ आद्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | १ भा-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहि।। | २ भाये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ५ अघासि, अघ-त्साताम्, त्सत, त्थाः, साथाम्, द्ध्वम्,, | द्ध्वम्, त्सि त्स्वहि, त्स्महि ।। ३ भा-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ जक्ष् (आद्)-ए, आते, इरे. इषे, आथे, इध्वे, ए, इवहे, यावहै, यामहै।। इमहे ।। | ४ अभा-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ७ अत्सी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | यावहि, यामहि।। महि।। ५ अभायि-"षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/ढ्वम्/ ८ अत्ता-'". रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ध्वम्। षि, ष्वहि, ष्महि ।। (द्ध्वम्, सि स्वहि, स्महि ।। ९ अत्स्-यत, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | अभायि, अभा-साताम्, सत, स्थाः, साथाम्, ध्वम्, १० आत्स्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | E बभ-ए. आते. इरे, इथे, आथे, इध्वे, इदवे, ए, इवहे, यावहि, यामहि। इमहे ।। १०६० प्सांक् (प्सा) भक्षणे।। ७ भायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्, य, १ प्सा-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। । वहि, महि।। (वहि, महि ।। २ प्साये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, भासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, महि ।। ८ भायिता (भाता)-'', रौ, र:। से, साथे, वे। हे, स्वहे, स्महे ।। महि।। Page #275 -------------------------------------------------------------------------- ________________ 264 ९ भायिष् (भास् ) - यते येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अभायिष् (अभास् ) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । अर्थान्तरापेक्षया कर्मणि ।। १०६२ यांक् प्रापणे।। १ या यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ याये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ या यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम्। यै, यावहै, यामहै ।। ४ अया-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अयायि - "षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । पि, ष्वहि ष्महि ।। (ध्वम्, सि स्वहि, स्महि ।। अयायि, अया - साताम्, सत, स्थाः, साथाम्, ध्वम्, ६ यय् - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए इवहे, इमहे ॥ ७ यायिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्/ध्वम्, य, हि महि ॥ ( वहि, महि || यासीष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, ढ्वम्, य ८ यायिता (याता ) - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ॥ ९ यायिष् (यास् ) - यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अयायिष् (अयास् ) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १०६३वांक् (वा) गतिगन्धनयो: ओवैं ४८ वमपाणि । १०६४ ष्णांक् (स्त्रा) शौचे ।। ष्ौं ४९ वद्रूपाणि । १०६५ श्रांक् (श्रा) पाके ।। ४६ वद्रूपाणि । १०६६ द्रांक् (द्रा) कुत्सितगतौ ।। हैं ३४ वद्रूपाणि । १०६७ पांक् (पा) रक्षणे ।। पैं ४७ वदूपाणि । १०६८ लांक् (ला) आदाने ।। १ ला - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ लाये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। धातुरत्नाकर पञ्चम भाग ३ ला - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै । ४ अलायत, येताम् यन्त । यथा येथाम्, यध्वम् । यावहि, यामहि ।। ५ अलायि- "षाताम् षत। ष्ठाः षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। (ध्वम्, सि स्वहि, स्महि ।। अलायि, अला- साताम्, सत, स्था:, साथाम्, ध्वम्, ६ लल्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए इवहे, इमहे ।। ७ लायिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्/ध्वम्, य, वहि, महि ।। (वहि, महि ।। लासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, द्वम्, य, ८ लायिता ( लाता ) - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ॥ ९ लायिष् (लास्) - यते येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अलायिष् (अलास्) - यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि । १०७१ ख्याकं (ख्या) प्रथने || १ ख्या-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ ख्याये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। यै, ३ ख्या-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यावहै, यामहै ।। ४ अख्या-यत, येताम् यन्त । यथा येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अख्यायि - "षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। (ध्वम्, सि स्वहि, स्महि ।। अख्यायि, अख्या - साताम्, सत, स्था:, साथाम्, ध्वम्, ६ चख्य्-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ॥ ७ ख्यायिषीष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, दवम्/ध्वम्, य, वहि, महि ।। (वहि, महि ।। ख्यासीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, द्वम्, य, ८ ख्यायिता (ख्याता ) - ", स्महे ।। रः । से, साधे, ध्वे । हे, स्वहे, Page #276 -------------------------------------------------------------------------- ________________ महि।। भावकर्मप्रक्रिया (अदादिगण, व्यञ्जनान्तधातु ) 265 ९ ख्यायिष् (ख्यास्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ५ अगायि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/दवम्। यावहे, यामहे ।। ध्वम्। षि, ष्वहि, ष्महि ।। (द्ध्वम्, सि, स्वहि, स्महि)।। १० अख्यायिष् (अख्यास्)-यत, येताम्, यन्त। यथाः, येथाम्, | अगायि, अगा-साताम्, सत, स्थाः, साथाम्, ध्वम्, यध्वम्। ये, यावहि, यामहि। ६ ईय-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। १०७२ प्रांक (प्रा) पूरणे।। ७ आयिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्/ध्वम्, य, वहि, महि।। (वहि, महि।। १ प्रा-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। २ प्राये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, एषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम् य, ८ आयिता (एता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ३ प्रा-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्महे ।। ९ आयिष् (एए)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहै, यामहै।। ४ अप्रा-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहे, यामहे ।। यावहि, यामहि।। १० आयिष् (ऐष्)-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ५ अप्रायि-''षाताम्, षत। ष्ठाः, षाथाम्, ड्व ये, यावहि, यामहि। म्/वम्/ ध्वम्। षि, प्वहि, महि।। (दध्वम्, सि स्वहि, स्महि ।। १०७६ वींक् (वी) प्रजनाकान्त्यसनखादनेषु।। अप्रायि, अप्रा-साताम्, सत, स्थाः, साथाम्, ध्वम्, | १ वी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ६ पम्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, | २ वीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, इमहे ।। महि।। ७ प्रायिपी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्, य, | ३ वी-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, वहि, महि ।। (वहि, महि ।। यावहै, यामहै।। प्रसी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, अवी-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ८ प्रायिता (प्राता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यामहि।। स्महे ।। अवीयि-''षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/ढ्वम्। ९ प्रायिष् (प्रास्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ध्वम्। षि, ष्वहि, महि।। यावहे, यामहे ।। अवायि, अवे-षाताम्, षत, स्थाः, षाथाम्, ड्ढ्वम्, १० अप्रायिष् (अप्रास्)-यत, येताम, यन्त। यथाः, येथाम, ढ्वम्, षि, ष्वहि, ष्पहि।। यध्वम्। ये, यावहि, यामहि। ६ विव्य-ए, आते, इरे, इथे, आथे, इध्वे, इढ्वे, ए, इवहे, १०७३ मांक (मा) माने।। मेंङ् ६०३ वदूपाणि।। इमहे।। ७ वायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, वम्/ध्वम्, य, १०७४ इंक (इ) स्मरणे।। अधिपूर्वकः।। वहि, महि।। (वहि, महि।। १०७५ इंण्क् (इ) गतौ॥ वेसी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, य, | ८ वायिता (वेता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, १ ई-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। | स्महे ।। २ ईये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। | ९ वायिष (वेष)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ३ ई-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहे, यामहे ।। यावहै, यामहै।। (ये, यावहि, यामहि ।। १० अवायिष् (अवेष्)-यत, येताम्, यन्त। यथाः, येथाम्, ४ ऐ-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि।। । यध्वम्। ये, यावहि, यामहि। Page #277 -------------------------------------------------------------------------- ________________ 266 धातुरत्नाकर पञ्चम भाग १०७७ छुक् (धु) अभिगमे।। ८ साविता (सोता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, १ यू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। स्महे ।। २ द्यूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।।। ९ साविष् (सोष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. यावहे, यामहे ।। ३ द्यू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। (ये यावहि, यामहि।। | १० असाविष् (असोष्)-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। ४ अधू-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। १०७९ तुंक् (तु) वृत्तिहिंसापूरणेषु।। ५ अद्यावि-''पाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्/ | १ तू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ध्वम्। षि, ष्वहि, महि।। (वम्, षि, ष्वहि, महि)।। २ तूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। अद्यावि, अद्यो--षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्, ३ तु-यताम, येताम, यन्ताम्, यस्व। येथाम, यध्वम्। यै, ६ दुधुव-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, | यावहै. यामहै।। (ये यावहि. यामहि ।। इमहे ।। ४ अतू-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ७ द्याविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्/ध्वम्, य, | यामहि ।। वहि, महि।। (वहि, महि।। | ५ अतावि-"षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ द्योषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, य, ध्वम्। षि, ष्वहि, महि।। (दवम्, षि, ष्वहि, ष्महि)।। ८ द्याषिता (द्योता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, अतावि, अतो-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, स्महे ।। ६. तुतुव्-ए, आते, इरे, इथे, आथे, इध्वे, इढ्वे, ए, इवहे, ९ द्याषिष् (द्योष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, इमहे ।। यावहे, यामहे ।। ७ ताविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्/ध्वम्, य, १० अद्याविष् (अद्योष्)-यत, येताम्, यन्त। यथाः, येथाम्, वहि, महि।। (वहि, महि।। यध्वम्। ये, यावहि, यामहि । तोषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, य, १०७८ मुक् (सु) प्रसवैश्वर्ययोः॥ ८ ताविता (तोता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, १ सू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। स्महे।। २ सूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। | ९ ताविष् (तोष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ३ सू-यताम्, येताम्. यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै ।। (ये यावहि, यामहि ।। १० अताविष् (अतोष्)-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। ४ असू-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। १०८० युक् (यु) मिश्रणे।। ५ असावि-''षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/ढ्वम्।। १ यू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ध्वम्। षि, ष्वहि, महि।। (षि, ष्वहि, ष्महि)।। २ यूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। असावि, असो-षाताम्, षत, ष्ठाः, षाथाम, ड्ढ्वम्, ३ यू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ सुषुव्-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, | यावहै, यामहै।। (ये यावहि, यामहि।। इमहे ।। ४ अयू-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ७ साविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्/ध्वम्, य, | यामहि ।। वहि, महि।। (वहि, महि।। ५ अयावि, अयावि (अयवि)-षाताम्, षत। ष्ठाः, षाथाम्, सोषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, ड्ढवम्/दवम्/ ध्वम्। षि, ष्वहि, महि।। Page #278 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (अदादिगण, व्यञ्जनान्तधातु ) 267 ६ युयुत्-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, | ४ अक्ष्णू-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, - इमहे ।। यावहि, यामहि ७ याविषी, यविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ५ अक्षणावि, अक्षणावि (अक्षणवि)-''षाताम्, षत। ष्ठाः, ट्वम्/ध्वम्, य, वहि, महि।। पाथाम्, ड्ढ्वम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि।। ८ याविता (यविता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ६ चुक्ष्णुव्-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, स्महे ।। इमहे।। ९ याविष् (यविष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ! ७ क्ष्णाविषी, क्षणविषी-ष्ट, यास्ताम्, रन्, ठाः, यास्थाम्, यावहे, यामहे ।। दवम्/ध्वम्, य, वहि, महि।। १० अयाविष् (अयविष्)-यत, येताम्, यन्त। यथाः, येथाम्, ८ क्ष्णाविता (क्ष्णविता)-", रौ, रः। से, साथे, ध्वे। हे, यध्वम्। ये, यावहि, यामहि । स्वहे, स्महे ।। १०८१ णुक् (नु) स्तुती॥ ९ क्ष्णाविष् (क्षणविष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, १ नू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यावहे, यामहे ।। २ नूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। | १० अक्षणाविष् (अक्षणविष्)-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। ३ नू-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। (ये यावहि, यामहि।। १०८३ स्नुक् (स्नु) प्रस्त्रवने।। ४ अनू-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, । १ स्नू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहि।। २ स्तूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ५ अनावि, अनावि (अनवि)-''षाताम्, षत। ष्ठाः, षाथाम्, | महि।। इवम्/वम्/ ध्वम्। षि, ष्वहि, महि।। ३ स्नू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ नुनुव्-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, यावहै, यामहै।। (ये यावहि, यामहि ।। इमह।। ४ अस्तू-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ७ नाविषी, नविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, यामहि।। दवम्/ध्वम्, य, वहि, महि।। ५ अस्त्रावि, अस्त्रावि (अस्त्रवि)-''षाताम्, षत। ष्ठाः, ८. नाविता (नविता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। स्महे ।। ६ सुस्नुव-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, ९ नाविष् (नविष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, इमहे ।। यावहे, यामहे ।। ७ स्नाविषी, स्त्रविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, १० अनाविष् (अनविष्)-यत, येताम्, यन्त। यथाः, येथाम्, __ ढ्वम्/ध्वम्, य, वहि, महि ।। यध्वम्। ये, यावहि, यामहि। ८ स्नाविता (स्त्रविता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १०८२ क्ष्णुक् (क्ष्णु) तेजने।। ९ स्नाविष् (स्त्रविष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, १ क्ष्णू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।।। यावहे, यामहे ।। २ क्ष्णूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १० अस्नाविष् (अस्त्रविष्)-यत, येताम्, यन्त। यथाः, येथाम्, महि।। यध्वम्। ये, यावहि, यामहि। ३ क्ष्णू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । _ १०८४ टुक्षु (क्षु) शब्द।। यावहै, यामहै।। | १ थू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। Page #279 -------------------------------------------------------------------------- ________________ 268 धातुरत्नाकर पञ्चम भाग स्महे।। २ झूये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि।। १०८६ कुंक् (कु) शब्दे॥ ३ शू-यताम्, येताम्, यन्ताम्, यस्वा येथाम्, यध्वम्। यै, १ कू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ___यावहै, यामहै।। ४ अक्षू-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, २ कूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। यावहि, यामहि ५ अक्षावि, अक्षावि (अक्षवि)-"षाताम्, षत। ष्ठाः, षाथाम्, ३ कू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। यावहै, यामहै।। ६ चुक्षुव्-ए, आते, इरे, इषे, आथे, इध्वे, इहवे, ए, इवहे, | ४ अकू-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, इमह।। यामहि।। ७ क्षाविषी, क्षविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ५ अकावि, अकावि (अकवि)-''षाताम्, षत। ष्ठाः, षाथाम्, ढ्वम्/ध्वम्, य, वहि, महि।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। ८ क्षाविता (क्षविता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | ६ चुकुव्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, स्महे ।। इमहे ।। ९ क्षाविष् (क्षविष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ७ काविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम्/ध्वम्, य, यावहे, यामहे ।। वहि, महि।। १० अक्षाविष् (अक्षविष्)-यत, येताम्, यन्त। यथाः, येथाम्, काषी-ष्ट, यास्ताम्, रन्, ष्ठा, यास्थाम्, ढ्वम्, य यध्वम्। ये, यावहि, यामहि। ८ काविता (कोता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, १०८५ रु शब्द।। १ रू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। | ९ काविष् (कोष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। २ रूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ३ रू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । १० अकाविष् (अकोष्)-यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि। ४ अरू-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ॥अथ रुदादिपञ्चकः॥ यामहि ।। १०८७ रुदृक् (रुद्) अश्रुविमोचने। ५ अरावि, अरावि (अरवि)-''षाताम्, षत। ष्ठाः, षाथाम्, १ रुद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। ६ रुरुव-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, २ रुद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ३ रुद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, इमहे ।। यावहै, यामहै।। ७ राविपी, रविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ४ अरुदू-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, वम्/ध्वम्, य, वहि, महि।। यामहि।। ८ राविता (रविता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, ह, स्वह, | ५ अरोदि-''षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, स्महे ।। ष्वहि, महि।। ९ राविष् (रविष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ६ रुरुद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। यावहे, यामहे ।। ७ रोदिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, वहि, १० अराविष् (अरविष्)-यत, येताम्, यन्त। यथाः, येथाम्, महि।। यध्वम्। ये, यावहि, यामहि । | ८ रोदिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। Page #280 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (अदादिगण, व्यञ्जनान्तधातु ) ९ रोदिष्यते येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अरोदिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । अर्थानपरापेक्षया कर्मणि १०८८ त्रिष्वपंक् (स्वप्) र्शये ।। १ सुप्यते येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ सुप्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ सुप्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ असुप्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अस्वापि, अस्व- " प्साताम्, प्सत, प्थाः, प्साथाम्, ध्वम् बद्धम्, प्सि, प्स्वहि, प्स्महि ।। ६ सुषुप्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ स्वप्सी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ स्वप्ता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ स्वप्स् - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अस्वप्स्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि । अर्थानपरापेक्षया कर्मणि १०८९ अन (अन्) प्राणने ।। १ अन् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ अन्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ अन्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ आन्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ आनि ", षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ आन्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ अनिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ अनिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ अनिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० आनिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । अर्थानपरापेक्षया कर्मणि १०९० श्वसक् (श्वस्) प्राणने ।। 269 २ १ श्वस् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । श्वस्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ श्वस्-यताम्, येताम् यन्ताम् यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अश्वस्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अश्वसि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ शश्वस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ श्वसिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। ९ ८ श्वसिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। श्वसिष्यते येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे ।। १० अश्वसिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ६ ७ अर्थान्तरापेक्षया कर्मणि ।। ॥ अथ जक्षादिपञ्चकः ॥ १०९१ जक्षक् (जक्ष्) भक्षहसनयोः ।। १ २ जक्ष - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । जक्ष्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ जक्ष्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अजक्ष्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि || ५ अजक्षि- ", ', षाताम् षत, ष्ठाः, षाथाम् इदवम्/ध्वम्, षि, ष्वहि ष्महि ।। जजक्ष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। जक्षिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। Page #281 -------------------------------------------------------------------------- ________________ 270 ८ जक्षिता- ", रौ, रः । से, साथ, ध्वे । हे, स्वहे, स्महे ।। ९ जक्षिप्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अजक्षिप्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि यामहि ।। १०९२ दरिद्राक (दरिद्रा ) दुर्गतौ ।। ९ दरिद्र-यंत येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे । २ दरिद्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ दरिद्र्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै यावहै, यामहै ।। ४ अदरिद्र्यत, येताम् यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। ५ अदरिद्रायि- ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। अदरिद्रि-षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/वम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ ददरिद्र-ए, आते, इरे, इषे, आथे, इदवे इध्वे, ए, इवहे, इमहे ।। दरिद्रा - ञ्चक्रे०, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ७ दरिद्रिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। ८ दरिद्रता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ दरिद्रप्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अदरिद्रष्-यत, येताम्, यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। अर्थान्तरापेक्षया कर्मणि ।। १०९३ जागृक् (जाग) निद्राक्षये ।। १ जागर्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ जागर्यो त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ जागर्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। धातुरत्नाकर पञ्चम भाग ४ अजागर्-यत, येताम् यन्त, यथा:, येथाम् ये, यावहि, यामहि ।। ५ अजागारि (अजागारि, अजागरि) - षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ जजागर-ऐ, आते, इरे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। जागराञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ७ जागारिषी (जागरिषी) - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम् / ध्वम्, य, वहि, महि ।। ८ जागारिता (जागरिता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ जागारिष् (जागरिष्) - यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० जागारिष् (अजागारिष्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । अर्थान्तरापेक्षया कर्मणि ।। १०९४ चकासृक् (चकास्) दीप्तौ ।। १ चकास्-यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे । २ चकास्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ चकासू-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अचकास्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अचकासि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चकासा - चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ॥ ७ चकासिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ चकासिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ चकासिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अचकासिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। अर्थान्तरापेक्षया कर्मणि ।। Page #282 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (अदादिगण, व्यञ्जनान्तधातु ) १०९५ शासूक् (शास्) अनुशिष्टौ ।। १ शिष् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ शिस्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ शिष्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अशिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अशाासि-", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, पि, ष्वहि ष्महि ।। ६ शशास्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ शासिपी-ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ध्वम्। य, वहि, महि ।। ८ शासिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ शासिप्-यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे ।। १० अशासिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १०९६ वचंक् (वच्) भाषणे ।। १ उच्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ उच्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ उच्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम्। यै, यावहै, यामहै । ४ औच्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अवाचि, अव-क्षाताम् क्षत, क्थाः, क्षाथाम्, ग्ध्वम्, ग्वम्, क्षि, वहि, क्ष्महि ।। ६ ऊच्- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ वक्षी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ वक्ता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ वक्ष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अवक्ष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १०९७ मृजौक् (मृज्) शुद्धौ । । १ मृज्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ मृज्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । मृज्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ३ ४ अमृज् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अमार्जि- ", षाताम् षत । ष्ठाः षाथाम्, ड्वम्/ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ( गड्वम्, क्षि, वहि, क्ष्महि ।। अमार्जि, अमृ-क्षाताम् क्षत, ष्ठाः, क्षाथाम्, इदवम्, ६ ममार् (ममृ)-जे, जाते, जिरे, जिषे, क्षे, जाथे, जिध्वे, जे, जिवहे, जिमहे । 271 ७ मार्जिषी (मृक्षी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ मार्जिता (मा) - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ मार्जिष् (मार्क्ष ) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अमार्जिष् (अमार्क्ष ) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । परोक्षासेप्रत्यये रूपद्वयं मतभेदेन, एवमन्यत्रापि वेटि धातौ बोध्यम्।। १०९८ सस्तुक् (संस्त्) स्वप्ने || १ संस्त्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ संस्त्ये- त, यात रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ संस्त्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम्। यै, यावहै, यामहै ।। ४ असंस्त्-यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ असंस्ति- " › षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/ दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। चिचित्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ ७ ८ ९ संस्तिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। संस्तिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। संस्तिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे Page #283 -------------------------------------------------------------------------- ________________ 272 १० असंस्तिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १०९९ विदक् (विद्) ज्ञाने ।। १ विद्यते येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ विद्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ विद्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अविद्यत, येताम्, यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। ५ अवेदि - " ', पाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, वहि ष्महि ।। ६ विविद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। विदाञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ७ वेदिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ वेदिता - ", रौं, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ वेदिप्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अवेदिप्यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । ११०० हनंक् (हन्) हिंसागत्योः ।। १ हन्यते येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ हन्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ हन्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अहन्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अघानि", पाताम्, षत। ष्ठाः षाथाम्, ड्वम्/दवम् / ध्वम् । षि, ष्वहि ष्महि ।। (सि, स्वहि, स्महि ।। अघानि, अह- साताम्, सत, थाः, साथाम्, ध्वम्, दुध्वम्, अवधि - पाताम्, पत, ष्टाः, षाथाम्, ध्वम्, इदवम्, षि, प्वहि ष्महि ।। ६ जघ्न्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ घानिषी (वधिषी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ घानिता ( हन्ता ) - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। धातुरत्नाकर पञ्चम भाग ९ घानिषु ( हनिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अघानिषु (अहनिष्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम्। ये, यावहि, यामहि । ११०१ वशक् (वश्) कान्तौ ।। उश्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । उश्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। (यध्वम्, ये, यावहि, यामहि ।। ३ उश्-यताम्, येताम् यन्ताम्, यस्व येथाम्, ये, यावहि, यामहि ।। १ २ ४ औश-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । (ध्वमि, षि, ष्वहि ष्महि ।। ५ अवाशि, अवशिषाताम् षत, ष्ठाः, षाथाम्, ड्वम्, ऊश्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ वशिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, ६ महि ।। ९ ८ वशिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। वशिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अवशिष्-यत, येताम् यन्त । यथाः येथाम्, यध्वम् । ये, यावहि, यामहि ।। ११०२ असक् (अस्- भू) भुवि ।। भू १ वद्रूपाणि ।। ११०३ षसक् (सस्) स्वप्ने || सस्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । सस्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ सस्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। असस्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये. असासि, अससि-षाताम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ सेस् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ ससिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, १ २ ४ ५ पत, gl:, षाथाम्, वहि, महि ।। ८ ससिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। Page #284 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (अदादिगण, व्यञ्जनान्तधातु ) ९ ससिष्-यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे ॥ १० अससिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ११०४ इंक् (इ) अध्ययने । अधिपूर्वोऽयम् ।। १ अधी- यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ अधीयेत, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ अधी- यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अध्यै-यत, येताम् यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। ५ अध्यगायि (अध्यायि ) - षाताम्, षत । ष्ठाः, षाथाम्, इद्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। अध्यगायि (अध्याय), अध्यगी (अध्यै) पाताम्, षत ! ष्ठाः, षाथाम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ अधिजग्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ अध्यायिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। (वहि, महि ।। अध्येषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, य, ८ अध्यायिता (अध्येता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ अध्यायिष् (अध्येष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अध्यगायिष् (अध्यमीष्, अध्यायिष्, अध्यैष्) - यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ११०५ शीक् (शी) स्वप्ने । १ शय्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ शय्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ शय्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अशय्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अशायि, अशायि ( अशयि ) - षाताम्, षत । ष्ठाः, षाथाम्, इदम् / दवम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ शिश्य् - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, महे । ७ शायिषा (शयिषी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि || ८ शायिता (शयिता) - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ॥ ९ शायिष् (शयिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अशायिष् (अशयिष्) - यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि । अर्थान्तरापेक्षया कर्मणि ।। ११०६ हुंड्क् (ह्व) अपनयने ।। १ २ ३ - यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे । हुये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । हृ-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अ-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अह्नावि - ", षाताम् षत। ष्ठाः, षाथाम् ड्वम् / दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। (षि, ष्वहि ष्महि ) ।। अह्नावि, अ षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, 273 ६ ७ दवम्, जुह्वव् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ह्राविषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। (य, वहि, महि ।। होषी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, द्वम्, ८ ह्राविता (होता) - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ॥ १ २ ९ ह्राविष् (ह्रोष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अह्नाविष् (अह्नोष्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ११०७ षूडौक् (सू) प्राणिगर्भविमोचने।। सू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। सूये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। Page #285 -------------------------------------------------------------------------- ________________ 274 धातुरत्नाकर पञ्चम भाग ३ सू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ११०९ पृजुङ् (पृञ्) संपर्चने।। यावहै, यामहै।। (ये, यावहि, यामहि ।। | १ पृञ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४ असू-यत, यताम्, यन्त, यथाः, यथाम्, य, यावाह, । २ पज्ये-त. याताम, रन। था.. याथाम. ध्वम। य वहि. यामहि।। महि। ५ असावि, असावि (असवि)-षाताम्, षत। ष्ठाः, षाथाम्, | | ३ पृञ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, इवम्/दवम्/ ध्वम्। षि, ष्वहि, स्महि ।। यावहै, यामहै।। असावि, असो-षाताम्, षत। ष्ठाः, षाथाम्, ४ अपृञ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ड्ढ्व म्/ढ्वम्/ ध्वम्। षि, ष्वहि, स्महि ।। (ए इवहे, इमहे। यामहि।। ५ सुपु , जात, २२, २१, सुपुष, सुपुष्य ३व, २०, ५ अपञ्जि-", षाताम्, षत, ष्ठाः, षाथाम, ड्व म्/ध्वम्, षि, ७ साविषी, सविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, | __ष्वहि, महि।। वम्/ध्वम्, य, वहि, महि।। (य, वहि, महि।। ६ पपृञ्ज- ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। सोषी-ष्ट, यास्ताम, रन्, ष्ठाः, यास्थाम, दवम्/ध्वम्, | ७ पृञ्जिषी-ष्ट, यास्ताम्, रन्। ठाः, यास्थाम, ध्वम्। य, वहि, ८ साविता, सविता (सोता)-". रौ, रः। से. साथे, ध्वे। हे. महि।। स्वहे, स्महे ।। ८ पृञ्जिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ साविप्, सविष् (सोष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ९ पृञ्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ये, यावहे, यामहे ।। यामहे १० असाविष, असविष् (असोष्)-यत, येताम्, यन्त। यथाः, | १० अपञ्जिष-यत. येताम, यन्त। यथाः, येथाम्, यध्वम्। ये, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। परोक्षासेप्रत्यये रूपद्वयं मतभेदेन।। १११० पिजुकि (पिङ्ग्) संपर्चने।। ११०८ पृचैङ् (पृच्) संपर्चने। | १ पिञ्ज-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ पृच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ पिज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ पृच्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। महि। ३ पृच्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ पिञ्-यताम्, येताम्, यन्ताम्, यस्व! येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अपृच्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अपिञ्ज-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। यामहि।। ५ अपर्चि-", षाताम्, षत, ष्ठाः, षाधाम्, ड्व म्/ध्वम्, षि, । ५ अपिञ्जि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, प्वहि, महि।। ष्वहि, महि।। ६ पपृच्- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। |६ पिपिञ्ज- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ पर्चिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ७ पिञ्जिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, महि।। वहि, महि।। ८ पर्चिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ पिञ्जिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ पर्चिष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ पिनिष-यते. येते. यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अपर्चिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, | २० अपिञ्जिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। Page #286 -------------------------------------------------------------------------- ________________ यामहे भावकर्मप्रक्रिया (अदादिगण, व्यञ्जनान्तधातु ) 275 ११११ वृजैकि (वृज्) वर्जने॥ १११३ शिजुकि (शिङ्ग्) अव्यक्ते शब्द।। १ वृज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ शित्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ वृज्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, | यामहे। महि।। २ शिज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ वृज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, महि। यावहै, यामहै।। ३ शिन्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अवृज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै, यामहै।। यावहि. यामहि ।। ४ अशिञ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अवर्जि-', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, यामहि।। प्वहि, महि।। ५ अशिञ्जि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ६ ववृज्-ए. आते, इरे, इपे, आथे, इध्वे, ए, इवहे, इमहे।। | षि, ष्वहि, ष्महि।। ७ वर्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | ६ शिशि- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, महि।। इमहे।। ८ वर्जिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ शिञ्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ वर्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | वहि, महि।। ८ शिञ्जिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अवर्जिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ शिञ्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे १११२ णिजुकि (निञ्ज) शुद्धौ।। | १० अशिञ्जिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ निञ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ निज्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, १११४ ईडिक् (ईड्) स्तुतौ।। १ ईट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ निञ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ ईड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ ईड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अनिङ्ग्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। यामहि।। ४ ऐड्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ५ अनिञ्जि-'", पाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ___ यामहि।। प्वहि, प्महि।। ५ ऐडि-'", षाताम्, षत। ष्ठाः, षाथाम्, इढ्वम्/दवम्। ६ निनिङ्ग्- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | ध्वम्। षि, ष्वहि, ष्महि ।। ७ निञ्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ६ ईडा-ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। बहि, महि ।। ७ ईडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ८ निञ्जिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। । महि।। ९ निञ्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ ईडिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ ईडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० अनिञ्जिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० ऐडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। | यावहि, यामहि। महि। Page #287 -------------------------------------------------------------------------- ________________ 276 धातुरत्नाकर पञ्चम भाग १११५ ईरिक् (ईर्) गतिकम्पनयोः।। ३ वस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १ ईर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहै, यामहै।। २ ईर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ४ अवस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ३ ईर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि ।। यावहै, यामहै।। ५ अवासि, अवसि-षाताम्, षत, ष्ठाः, षाथाम्, ४ ऐर्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। यामहि।। ६ ववस्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे. इमहे ।। ५ ऐरि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ ध्वम्। ७ वसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, षि, ष्वहि, महि।। महि।। ६ ईरा-ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ०।। ८ वसिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ ईरिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, वम्/ध्वम्। य, । ९ वसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, वहि, महि।। यामहे ।। ८ ईरिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। १० अवसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ ईरिष्-यत, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यावहि, यामहि।। १० ऐरिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, । १११८ आङ: शासूकि (आ-शास्) इच्छायाम्।। यावहि, यामहि। १ आशास्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १११६ ईशिक् (ईश्) ऐश्वर्ये।। यामहे। १ ईश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | | २ आशास्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ ईश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ ईश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम. यध्वमा यै ३ आशास्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम। यावहै, यामहै।। यै, यावहै, यामहै।। ४ ऐश्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ आशास्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि ।। यामहि।। ५ ऐशि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्। ५ आशासि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ध्वम्। षि, ष्वहि, महि।। __षि, ष्वहि, ष्महि ।। (इमहे ।। ६ आशशास-ए. आते, इरे, इषे, आथे, इध्वे, ए, इवहे, ६ ईशा-ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ७ ईशिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | ७ आशासिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, महि।। वहि, महि।। ८ ईशिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।।। ८ आशासिता-'", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ ईशिष्-यते, येते, यन्ते। यसे, येथे. यध्वे। ये. यावहे. ९ आशासिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे यामहे ।। १० ऐशिष्-यत, येताम, यन्त। यथाः. येथाम. यध्वम। ये । १० आशासिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि।। १११७ वसिक् (वस्) आच्छादने।। १११९ आसिक् (आस्) उपवेशने।। १ वस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे। | १ आस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ वस्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि. महि।। चामह। Page #288 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (अदादिगण, व्यञ्जनान्तधातु ) 277 महि। २ आस्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, ११२१ णिसुकि (निस्) चुम्बने।। महि। १ निस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । ३ आस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ निस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै। ४ आस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ३ निस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि।। यावहै, यामहै।। ५ आसि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ४ अनिस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ष्वहि, महि।। यामहि।। ६ आसा-ञ्चक्रे, इ० ।। म्बभूवे, इ० । माहे, इ०।। ५ अनिसि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, ७ आसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ___ष्वहि, महि।। वहि, महि।। ६ निनिस्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ आसिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ७ निसिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ आसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, वहि, महि।। यामहे ।। ८ निसिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० आसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ निसिष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।। यामहे ।। अर्थान्तरापेक्षया कर्मणि।। १० अनिसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ११२० कसुकि (कंस्) गतिशातनयोः॥ यावहि, यामहि।। १ कंस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ११२२ चक्षिक् (चक्ष्) व्यक्तायां वाचि।। २ कंस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १ ख्शा, क्शा, ख्या-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, महि। यावहे, यामहे। ३ कंस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ ख्शाये, क्शाये, ख्याये-त, याताम्, रन्। थाः, याथाम्, यावहै, यामहै।। ध्वम्। य, वहि, महि। ४ अकंस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ३ ख्शा, क्शा, ख्या-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यामहि।। यध्वम्। यै, यावहै, यामहै। ५ अकंसि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ४ अख्शा, अक्शा, अख्या-यत, येताम्, यन्त। यथाः, वहि, महि।। येथाम, यध्वम्। ये, यावहि, यामहि ।। ६ चकंस्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। । ५ अख्यायि, अक्शायि, अख्यायि -षाताम्, षत। ष्ठाः, ७ कंसिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | षाथाम्, ड्ढ्वम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। वहि, महि।। अख्शायि, अक्शायि, अख्यायि (अख्शा, अक्शा, ८ कंसिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। अख्या)- साताम्, सत, स्थाः साथाम, ध्वम्, ध्वम्, सि, ९ कंसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | स्वहि, स्महि ।। यामहे ।। ६ चख, चक्श्, चचक्ष- ए. आते, इरे, इषे, आथे, इध्वे, १० अकंसिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, इढ्वे, ए, इवहे, इमहे। (ए, इवहे, इमहे ।। यावहि, यामहि।। चख्य्-ए, आते, इरे, इषे, आथे, इढवे, इध्वे। Page #289 -------------------------------------------------------------------------- ________________ 278 ७ ख्शासी, क्शासी, ख्यासीष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ख्शायिपी, क्शायिषी, ख्यायिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि || ८ ख्यायिता, क्शायिता ख्यायिता (ख्शाता, क्शाता, ख्याता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ ख्यायिष् क्शायिष् ख्यायिष् (ख्शास्, क्शास्, ख्यास्)- यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अख्यायिष्, अक्शायिष् अख्यायिष् (अख्शास्, अक्शास्, अख्यास्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । ११२३ ऊर्णुग्क् (ऊर्णु) ९ ऊर्णाविष्, ऊर्णविष् ऊर्णुविष्- यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० और्णाविप्, और्णविष्, और्णुविष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ११२४ पुंग्क (स्तु) स्तुतौ ।। १ स्तूयते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ स्तूये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ स्तूयताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहे ।। धातुरत्नाकर पञ्चम भाग ४ अस्तू-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अस्तावि - " ', षाताम् षत । ष्ठाः, षाथाम् ड्वम् / ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अस्तावि, १ ऊर्णु-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ ऊर्णये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ ऊर्णु-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ और्ण-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ४ ५ और्णावि, और्णावि (और्णवि, और्णुवि) - षाताम् षत । ष्ठा: पाथाम्, इवम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ ऊर्णुनुव्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ ऊर्णाविषी, ऊर्णविषी, ऊर्णुविषीष्ट यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। ८ ऊर्णाविता, ऊर्णविता, ऊर्णुविता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ६ ७ स्तोषी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, द्वम्, ८ स्ताविता, (स्तोता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ स्ताविष् ( स्तोष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १ २ ३ अस्तो- ताम्, षत, ष्ठा:, १० अस्ताविष् (अस्तोष्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । इवम् / दवम् / ध्वम्, षि, ष्वहि ष्महि ।। तुष्टुव् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। स्ताविषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। (य, वहि, महि ।। ६ ७ षाथाम्, १ २ ५ अवाचि, अव - ११२५ लूंग्क् (ब्रू) व्यक्तायां वाचि ॥ उच्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । उच्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । उच्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। औच्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ग्दवम्, क्षि, क्ष्वहि, क्ष्महि ।। ऊच्- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। वक्षी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ वक्ता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ वक्ष-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अवक्ष्-यत, येताम्, यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । ११२६ द्विषींक् (द्विष्) अप्रीतौ । द्विष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । द्विष्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । क्षाताम् षत, क्थाः क्षाथाम्, ग्ध्वम, Page #290 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (अदादिगण, व्यञ्जनान्तधातु ) ३ द्विष्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अद्विष्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अद्वेषि, अद्वि-क्षाताम् क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, क्षि, क्षावहि, श्रामहि । ६ दिद्विष्-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे || ७ द्विक्षी- प्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ द्वेष्टा, रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ द्वेक्ष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अद्वेक्ष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ११२७ दुहींक् (दुह्) क्षरणे ।। १ दुह्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ दुह्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ दुह्यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम्। यै, यावहै, याम है। ४ अदुह-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, ग्रामहि ।। ५ अदोहि, अधुक्षाताम्, क्षन्त, क्षथाः, अदुग्धा:, अधुक्षाथाम् अधुग्ध्वम्, अधुक्षध्वम्, क्षि, अदुहवहि, अधुक्षा- वहि, महि ।। ६ दुदुह - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ धुक्षी - प्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य वहि, महि ।। ८ दोग्धा - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ धोक्ष-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अधोक्ष -यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ११२८ दिहींक् (दिह्) लेपे । १ दिह - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ दि - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ दिह-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अदिह-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अदेहि, अधि-क्षाताम् क्षन्त, क्षथाः, अदिग्धाः, अधिक्षाथाम्, ग्ध्वम्, क्षध्वम्, क्षि, क्षावहि, अदिद्वहि, अधिक्षामहि ।। ६ दिदिह-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ धिक्षी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य वहि, महि ।। ८ देग्धा - ", रौ, रः 1 से, साथ, ध्वे । हे, स्वहे, स्महे ।। ९ धेक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अधेक्ष -यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। 279 ११२९ लिहींक् (लिह) आस्वादने || लिह - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । लिह्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ लिह-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अलिह-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अलेहि, अलि- क्षाताम् क्षन्त, क्षथाः, अलीढाः, अलिक्षाथाम्, क्षध्वम्, अलीवम्, अलि-क्षि, क्षावहि, वहि, क्ष्महि || १ २ ६ लिलिह-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ लिक्षी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ लेढा - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ लेक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अलेक्ष -यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। Page #291 -------------------------------------------------------------------------- ________________ 280 धातुरत्नाकर पञ्चम भाग स्महे॥ ११३० हुंक् (हु) दानादनयोः॥ ७ हायिषी-ष्ट, यास्ताम्, रन्, ष्टाः, यास्थाम, दवम्/ध्वम्, य, १ हू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे। । वहि, महि।। (वहि, महि।। २ हूये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि।। | हासी-ष्ट, यास्ताम्, रन्, ष्टाः, यास्थाम्, ढ्वम्, य, ३ ह-यताम. यंताम यन्ताम यस्व। येथाम. यध्वम। यै ८ हायिता (हाता)-", री, रः। से, सार्थ, ध्व। हे, स्वहे. यावहै. यामहै।। ४ अहू-यत, यताम्, यन्त। यथाः, येथाम, यध्वम। ये ९ हायिष् (हास्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. यावहि, यामहि।। यावहे, यामहे ५ अहावि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/वम्/ १० अहायिष् (अहास्)-यत, येताम्, यन्त। यथाः, येथाम्, ध्वम्। (द्ध्वम्, सि, स्वहि, स्महि)।। . यध्वम्। ये, यावहि, यामहि । अहावि, अहो-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ढ्वम्, ११३२ जिमीक् (भी) भये।। ६ जुहुवा-झके, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। १ भी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। जहव- ए, आते, इरे, इषे, आथे, इध्वे, इव, ए. इवह, | २ भीये-त, याताम, रन्। थाः, याथाम्, ध्वम्। य, वहि, इमहे ।। __ महि।। ७ हाविषी-ष्ट, यास्ताम्, रन्, ष्टाः, यास्थाम, दवम्/ध्वम्, य, | ३ भी-यताम, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, वहि, महि ।। (वहि, महि।। यावहै, यामहै।। हाषी-ष्ट, यास्ताम्, रन्, ष्टाः, यास्थाम्, ढ्वम्, य, | ४ अभी-यत, येताम, यन्त। यथाः, येथाम, यध्वम्। ये, ८ हाविता (होता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यावहि, यामहि।। स्महे ।। ५ अभायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्। ९ हाविष् (होष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये | ध्वम्। (षि, ष्वहि, महि।। यावहे, यामहे अभायि, अभे-षाताम, षत, ष्ठाः, षाथाम्, ड्ढवम्, दवम्, १० अहाविष् (अहोष)-यत, येताम्, यन्त। यथाः, येथाम, | ६ विभ्य्-ए, आते, इरे, इषे, आथे. इध्वे, इढवे. ए. इवहे. यध्वम्। ये, यावहि, यामहि। इमहे। ११३१ ओहांक् (हा) त्यागे। बिभया-चक्रे०, इ० ।। बभूवे, इ० ।। माहे, इ० ।। ७ भायिषी-ष्ट, यास्ताम, रन, ष्टाः, यास्थाम. ढवम/ध्वम, य, १ ही-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | वहि, महि।। (वहि, महि।। २ हीये-त, याताम, रन्। थाः, याथाम, ध्वम्। य, वहि, भेषी-ष्ट, यास्ताम्, रन्, ष्टाः, यास्थाम्, ढ्वम्, य, महि ।। ८ भायिता (भेता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ३ ही-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | स्महे ।। यावहै, यामहै।। ९ भायिष् (भेष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ४ अही-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहे, यामहे यामहि।। १० अभायिष् (अभोष्)-यत, येताम्, यन्त। यथाः, येथाम्, ५ अहायि-", पाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/वम्। यध्वम्। ये, यावहि, यामहि। ध्वम्। (द्ध्वम्, सि, स्वहि, स्महि)। अर्थान्तरापेक्षा कर्मणि।। अहायि, अहा-साताम, सत, स्थाः, साथाम्, ध्वम्, ६ जह-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, इमहे। Page #292 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (अदादिगण, व्यञ्जनान्तधातु ) १९३३ हींक् (ही) लञ्जायाम् ।। १ ही यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ हीये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ ही - यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अह्री-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अह्नायि, अह्नायिषाताम् षत। gl:, षाथाम्, ड्वम् / दवम् / ध्वम् । षि, ष्वहि ष्महि ।। (षि, ष्वहि, ष्महि ) || , अह्नायि, अहे-षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, ६ जिहया - चक्रे०, इ० ।। म्बभूवे, इ० ।। माहे, इ० ॥ जिह्रिय् - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए. इवहे, इमहे । ७ हायिषी-ष्ट, यास्ताम्, रन्, ष्टाः, यास्थाम्, दवम्/ध्वम्, य, वहि, महि ।। (य, वहि, महि ।। हेषी-ष्ट, यास्ताम्, रन्, ष्टाः, यास्थाम्, ढ्वम्, ८ ह्रायिता ( हेता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ ह्रायिष् (हेष्) -यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अह्रायिष् (अहेस्)-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, यावहि, यामहि । अर्थान्तरापेक्षया कर्मणि ।। ११३४ पंक् (पृ) पालनपूरणयोः ॥ १ प्रि-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ प्रिये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ प्रि-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अप्रि-यत, येताम् यन्त, यथा:, येथाम् ये, यावहि, यामहि ।। ५ अपारि-'", षाताम् षत । ष्ठाः षाथाम्, ड्वम्/ ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। (षि, ष्वहि ष्महि ) । । अपारि, अपृ-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, द्वम्, 281 ६ पम्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ॥ ७ पारिषी-ष्ट, यास्ताम्, रन्, ष्टाः, यास्थाम्, दवम्/ध्वम्, य, वहि, महि ।। (वहि, महि ॥ पृषी - ष्ट, यास्ताम्, रन्, ष्टाः, यास्थाम्, दवम्, य, ८ पारिता ( पर्ता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे || ९ पारिष् (परिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अपारिष् (अपरिष्) - यत, येताम्, यन्त, यथा:, येथाम्, यध्वम्, ये, यावहि, यामहि । ११३५ ऋक् (ऋ) गतौ ।। ऋ २६ वद्रूपाणि ॥ १९३६ ओहांड्क् (हा) गतौ । १ २ हा - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । हाये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ हा-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अहा-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अहायि-", षाताम् षत । ष्ठाः षाथाम्, ड्वम्/ढ्वम्/ ध्वम् षि, ष्वहि ष्महि (ध्वम्, सि, स्वहि, स्महि ) ।। अहायि, अहा - साताम्, सत, स्था:, साथाम्, ध्वम्, ६ जह-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए इवहे, इमहे । ७ हायिषीष्ट, यास्ताम्, रन्, ष्टाः, यास्थाम्, दवम्/ध्वम्, य, वहि, महि ।। (वहि, महि ।। हासी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम्। य, साथे, ध्वे । हे, स्वहे, ८ हायिता (हाता ) - ", रौ, रः । स्महे ।। ९ हायिष् (हास्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, याम १० अहायिष् (अहास्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । ११३७ मांड्क् (मा) माने ।। मेंङ् ६०३ वद्रूपाणि || ११३८ डुदांग्क् (दा) दाने।। दांम् ७ वद्रूपाणि || Page #293 -------------------------------------------------------------------------- ________________ 282 धातुरत्नाकर पञ्चम भाग ११३९ डुधांग्क् (धा) धारणे च।। ट्र. २८ वद्रूपाणि।। ११४३ विष्लंकी (विष्) व्याप्ती।। ११४० टुडु,ग्क् (भृ) पोषणे।। भृग् ८८६ वद्रूपाणि।। १ विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ११४१ णिजॅकी (निज्) शौचे च॥ २ विष्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि महि। १ निज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ विष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ निज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अविष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ३ निज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि।। यावहै, यामहै।। ५ अवेषि, अवि-क्षाताम्, क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, क्षि, ४ अनिज्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, क्षावहि, क्षामहि। यामहि।। ६ विविष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ५ अनेजि, अनि-क्षाताम्, क्षत, क्थाः, क्षाथाम्, ग्ध्वम्, ७ विक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, गड्ढ्वम्, क्षि, क्ष्वहि, महि। महि।। ६ निनिज-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ वेष्टा-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ निक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | ९ वेक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे महि।। १० अवेक्ष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ नेक्ता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि। ९ नेक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । इतिधातुरत्नाकरपञ्चमभागे अदादिगणः संपूर्णः ।। १० अनेक्ष-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ॥अथ दिवादिः॥ यावहि, यामहि। ११४२ विजूंकी (विज्) पृथग्भावे।।। ११४४ दिवूच् (दिव्) १ विज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। क्रीडाजयेच्छापणिद्युतिस्तुतिगतिषु।। २ विज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ दीव-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। २ दीव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ विज-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। य, | महि। यावहै, यामहै।। ३ दीव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अविज्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अदीव्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अवोजि, अवि-क्षाताम्, क्षत, क्थाः, क्षाथाम्, ग्ध्वम्, | यामहि।। गड्ढवम्, क्षि, क्ष्वहि, महि।। ५ अदोवि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/दवम्/ ६ विविज्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ध्वम्। षि, ष्वहि, ष्महि ।। ७ विक्षी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ६ दिदिव-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, महि।। इमहे ।। ८ वेक्ता-'".रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ देविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम् ध्वम्, य, ९ वेक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | वहि. महि।। १० अवेक्ष-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ देविता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि। Page #294 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (दिवादिगण, व्यञ्जनान्तधातु ) ९ देविष्यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अदेविष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ११४५ जृष् (ज्) जरसि ।। १ जीर्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ जीर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ जीर्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। यै ४ अजीर्यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ अजीरि, अजारि ( अजरी, अजरि) - षाताम् षत । ष्ठाः, पाथाम्, ड्वम् / दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। अजारि, अजीर-षाताम्, ड्वम् / दवम्/ ध्वम् । षि, ष्वहि ६ जेर् (जजर्) - ए, आते, इरे, इषे, इहे, इमहे ।। ७ जारिषी (जरीषी, जरिषी) - ष्ट, यास्ताम्, रन्। ष्ठा:, यास्थाम्, ध्वम् । य, वहि, महि ।। (य, वहि, महि ।। जीर्षी ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ८ जारिता ( जरिता, जरीता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ जारिष् (जरिष्, जरीष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। षत । 81:, षाथाम्, ष्महि ।। आथे, इध्वे, इदवे, ए, १० अजारिष् ( अजरीष्, अजरिष्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। अर्थान्तरापेक्षया कर्मणि ।। ११४६ झुष्च् ((झ्) जरसि । १ झीर्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ झीर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ झीर्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अझीर्यत, येताम् यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। ५ अझारि, अझारि (अझरी, अझरि ) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। (दवम्, षि, ष्वहि, ष्महि ।। अझारि, अझीर्षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, ६ जझर् - ए, आते, इरे, इषे, आथे, इध्वे. इदवे, ए, इवहे, इमहे || ७ झरिषी (झारीषी, झरिषी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। (वहि, महि ।। झीर्षी ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, य, ८ झारिता ( झरिता, झरीता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ झारिष् (झरीष्, झरिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अझारिष् (अझरीष्, अझरिष्) - यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। अर्थान्तरापेक्षया कर्मणि ।। शोंच् (शो) तक्षणे ॥ ११४७ शा-यते, येते, यन्ते, यसे, यैथे, यध्वे, ये, यावहे, यामहे ॥ शाये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ॥ ३ शा- यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । (ये, यावहि, यामहि ॥ ४ अशा - यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। १ २ 283 ५ अशायि - ", षाताम्, षत, BT:, षाथाम्, डूवम्, दवम् / ध्वम्, षि, ष्वहि, ष्महि ॥ अशायि, अशा साताम्, सत, स्था:, साथाम्, ध्वम्, दुष्वम्, सि, स्वहि, स्महि ॥ शश्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ॥ शायिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्/ध्वम्, य, - वहि, महि ॥ ६ ७ शासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, महि ॥ ८ शायिता, शाता - ", रौ, रः, सै, साधे, ध्वे, हे, स्वहे, स्महे ॥ ९ शायिष्, शास्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहे, यामहे ॥ १० अशायिष् अशास्-यत, येताम् यन्त, यथा, येथाम्, यष्वम्, ये, यावहि, यामहि ।। " Page #295 -------------------------------------------------------------------------- ________________ 284 वद्रूपाणि ॥ १९४८ दों (दो) छेदने ।। दांम् ७ ११४९ छोंच् (छो) छेदने॥ १ छा - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ॥ २ छाये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ छा- यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । (ये, यावहि, यामहि ।। ४ अच्छा-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अच्छायि- ", षाताम् षत्, ष्ठाः, षाथाम्, डूवम्, ध्वम्, षि, ष्वहि ष्महि ॥ (ध्वम्, सि, स्वहि, स्महि ॥ अच्छायि, अच्छा- साताम्, सत, स्था:, साथाम्, ध्वम्, ६ चच्छ् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इनहे ॥ ७ छायिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, द्वम्, य, वहि, महि ॥ छासी-ष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, ध्वम्, य, वहि, महि ॥ ८ छायिता, छाता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ छायिष्, छास-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ॥ १० अच्छायिष्, अच्छास् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ॥ ११५० षच् (सो) अन्तकर्मणि ।। सैं ४४ वद्रूपाणि || ११५१ व्रीडच् (व्रीड्) लज्जायाम् || १ व्रीड्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ॥ २ व्रीड्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ॥ ३ व्रीड्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । ये, यावहै, यामहै । (ये, यावहि, यामहि ॥ ४ अव्रीड्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अव्रीडि - ", षाताम् षत, ष्ठाः, षाथाम्, डूवम्, ध्वम्, षि, ष्वहि ष्महि ॥ ६ विव्रीड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। धातुरत्नाकर पञ्चम भाग ७ व्रीडिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ष्वम्, य, वहि, महि ॥ ८ व्रीडिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ व्रीडिष्-यते, येते यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे ॥ १० अव्रीडिष्-यत्, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, यावहि यामि ॥ अर्थान्तरापेक्षया कर्मणि ॥ ११५२ नृतैच् (नृत्) नर्तने ॥ २ १ नृत्यते, यते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे ।। नृत्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ॥ ३ नृत्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ॥ ४ अनृत्यत, येताम् यन्त । यथा येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अर्ति - ", षाताम्, षत, ष्ठाः, षाथाम्, डूवम्, ध्वम्, षि, ष्वहि ष्महि ॥ ननृत्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ॥ नर्तिषी, नृत्सी-ष्ट, या, ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, महि ॥ नर्तिता - ", रौ, र: 1 से, साथे, ध्वे । हे, स्वहे, स्महे ॥ नर्तिषु, नर्स् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ॥ ६ ७ ८ ९ १० अनर्तिष्, अनर्स् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ॥ १ २ ३ अर्थान्तरापेक्षया कर्मणि ॥ ११५३ कुथ् यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । कुथ्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । कुथ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। कुथच् (कुथ्) पूतिभावे ।। ४ अकुथ्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अकोथि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चुकुथ्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। Page #296 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (दिवादिगण, व्यञ्जनान्तधातु) 285 ७ कोथिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ८ गोधिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। वहि, महि।। | ९ गोधिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ कोथिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। यामहे २ कोथिष-यते. येते. यन्ते। यसे. येथे. यध्वे। ये. यावहे. | २० अगोधिष-यत. येताम. यन्त। यथाः यामहे यावहि, यामहि। १० अकोथिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, ११५६ राधंच् (राध्) वृद्धौ।। यावहि, यामहि। १ राध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ११५४ पुथच् (पुथ्) हिंसायाम्।। २ राध्ये-त, याताम्, रन्। था:, याथाम, ध्वम्। य, वहि. महि। १ पुथ्-यते. येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ राध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ पुथ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ पुथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ४ अराध्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै, यामहै।। यावहि, यामहि ४ अपुथ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ५ अरा-धि, त्साताम्, त्सत, द्धाः, त्साथाम्, ध्वम्, ध्वम्, यामहि ।। त्सि, त्स्वहि, त्स्महि ।। ५ अपोथि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, ६ रराध्- ए, आते, इरे, आथे, इध्वे, ए, इवहे, इमहे ।। ष्वहि, महि।। ७ रात्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ६ पुपुथ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। । महि।। ७ पोथिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, । ८ राद्धा-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। ९ रात्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ पोथिता-'", रौ, रः । से, साथे, ध्वे। हे, स्वहे, स्महे।।। यामहे ।। ९ पोथिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अरात्स्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे यावहि, यामहि ।। १० अपोथिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, अर्थान्तरापेक्षया कर्मणि।। यावहि, यामहि। ११५७ व्यधंच् (व्यध्) ताडवे।। ११५५ गुधच् (गुध्) परिवेष्टने॥ १ विध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ गुध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ विध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ गुध्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि।। महि। ३ गुध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ विघ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अगुध्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अविध्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि यावहि, यामहि ।। ५ अगोधि-'', पाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्/ | ५ अव्याधि, अव्य-त्साताम्, त्सत, द्धाः, त्साथाम्, द्ध्वम्, ध्वम्। षि, ष्वहि, महि।। ध्वम्, त्सि, त्स्वहि, त्स्महि ।। ६ जुगुध्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ विविध्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ गोधिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ व्यत्सी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, वहि, वहि, महि।। महि।। Page #297 -------------------------------------------------------------------------- ________________ 286 ८ व्यद्धा - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ व्यत्स्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अव्यत्स्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । १९५८ क्षिपंच् (क्षिप्) प्रेरणे ।। १ क्षिप्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ पिप्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ क्षिप्यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अक्षिप्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि यावहि ५ अक्षेपि, अक्षि-षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/दवम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ चिक्षिप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ क्षिप्सी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम्। य, वहि, महि ॥ ८ क्षेप्ता-", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ क्षेप्स्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अक्षेप्स् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १९५९ पुष्पच् (पुष्प) विकसने ।। १ पुष्प - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ पुष्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ पुष्प्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। (ये, यावहि, यामहि । ४ अपुष्प-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अपुष्पि - ", षाताम् षत, ष्ठाः, षाथाम् इदवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ पुपुष्प - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ पुष्पिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ पुष्पिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। धातुरत्नाकर पञ्चम भाग ९ पुष्पिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अपुष्पिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि । १९६० तिम (तिम्) आर्द्रभावे || तिम्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । तिम्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । यै, ३ तिम्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। १ २ ४ अतिम्-यत, येताम् यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। ५ अतेमि-", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। तितिम् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। तेमिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ६ ७ ८ तेमिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ तेमिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अतेमिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ११६१ तीम (तीम्) आर्द्रभावे ।। तीम्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । तीम्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ तीम् - यताम्, येताम् यन्ताम् यस्व । येथाम् यध्वम् । यै, यावहै, यामहै। १ २ ४ अतीम्-यत, येताम् यन्त, यथाः, येथाम् ये, यावहि, यामहि ।। ५ अतीमि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ॥ ६ तितीम् ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ तीमिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ तीमिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। Page #298 -------------------------------------------------------------------------- ________________ 287 भावकर्मप्रक्रिया (दिवादिगण, व्यञ्जनान्तधातु ) ९ तीमिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ स्तीमिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे | ९ स्तीमिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अतीमिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यामहे यावहि, यामहि। १० अस्तीमिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ११६२ ष्टिम (स्तिम्) आर्द्रभावे। यावहि, यामहि।। १ स्तिम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ११६४ षिवूच् (सिव्) उतौ।। यामहे। १ सीव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ स्तिम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ सीव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ स्तिम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ सीव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अस्तिम्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ असीव्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। | यामहि ।। ५ अस्तेमि-'', पाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | ५ असेवि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/दवम्/ ___ष्वहि, ष्महि॥ ध्वम्। षि, ष्वहि, ष्महि ।। (इमहे ।। ६ तिष्टिम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ सिषिव्-ए, आते, इरे, इषे, आथे, इढ्वे, इध्वे, ए, इवहे, ७ स्तेमिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | इमहे ।। वहि, महि।। ७ सेविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम् ध्वम्, य, ८ स्तेमिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। | वहि, महि।। ९ स्तेमिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ सेविता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ सेविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अस्तेमिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यामहे ।। यावहि, यामहि। १० असेविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ११६३ ष्टीमच् (स्तीम्) आर्द्रभावे। यावहि, यामहि।। १ स्तीम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ११६५ श्रिवूच् (श्रिव्) गतिशोषणयोः॥ यामहे। १ श्रीव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ स्तीम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ श्रीव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ स्तीम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ श्रीव-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अस्तीम्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अश्रीव-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ अस्तीमि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ५ अश्रीवि-", षाताम, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ षि, प्वहि, महि।। ध्वम्। षि, ष्वहि, महि।। (इमहे ।। ६ तिष्टीम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। म्-ए, आत, इर, इष, आथ, इध्व, ए, इवह, इमह।। ६ शिश्रिव्-ए, आते, इरे, इषे, आथे, इवे, इध्वे, ए, इवहे, ७ स्तीमिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, इमहे।। वहि, महि।। Page #299 -------------------------------------------------------------------------- ________________ 288 धातुरत्नाकर पञ्चम भाग ७ श्रेविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम् ध्वम्, य, | ६ सस्त्रस्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। वहि, महि।। ७ स्वसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ८ श्रेविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। वहि, महि।। ९ श्रेविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ स्त्रसिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। ९ स्वसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अश्रेविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यामहे ।। यावहि, यामहि ।। १० अस्वसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ११६६ ष्विवू (ष्ठिव्) निरसने।। ष्ठिवू ४६३ वदूपाणि।। यावहि, यामहि।। ११६७ क्षिवूच् (क्षि) निरसने।। क्षिव् ४६४ वद्रपाणि।। ११७० क्मसूच् (नस्) हृतिदीप्त्योः।। ११६८ इषच् (इष्) गतौ।। | १ नस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ इप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ नस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ इष्ये-त, याताम, रन। थाः. याथाम, ध्वम्। य, वहि, महि।। महि। ३ नस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ इष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ ऐप्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | | ४ अनस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ अनासि, अनसि-षाताम्, षत, ष्ठाः, षाथाम्, ५ ऐषि-'', पाताम्, षत, ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। प्वहि, महि।। ६ ईप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। | ६ चक्नस्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। ७ एपिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ वसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। महि।। ८ क्रसिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ एषिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ वसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ एपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे॥ १० ऐषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अनसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि ।। __ ११६९ ष्णसूच् (स्नस्) निरसने।। ११७१ त्रसैच् (त्रस्) भये।। १ स्वस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ स्त्रस्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि. | १ त्रस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे। महि। २ त्रस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ स्त्रस्-यताम, येताम, यन्ताम, यस्व। येथाम, यध्वम। यै. ३ त्रस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहे, यामहै।। यावहै, यामहै।। ४ अस्त्रस्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ४ अत्रस्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि।। यामहि।। ५ अस्त्रासि, अस्त्रसि- षाताम, षत. ष्ठाः, षाथाम. | ५ अत्रासि, अत्रसि- षाताम्, षत, ष्ठाः, षाथाम, ड्ढ्व म्/ध्वम्, षि, प्वहि, महि।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। Page #300 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (दिवादिगण, व्यञ्जनान्तधातु) 289 ६ वेस्, तत्रस्-ए, आते, इरे, इषे, आथे, इध्ने, ए, इवहे, | ६ सेह-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। इमह।। | ७ सहिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, ७ सिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, । वहि, महि।। महि।। ८ सहिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ त्रसिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ सहिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ त्रसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यामहे ।। यामहे ।। १० असहिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अवसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि ।। ११७४ षुहच् (सुह्) शक्तौ।। __ अर्थान्तरापेक्षया कर्मणि।। १ सुह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ११७२ प्युसच् (प्युस्) दाहे।। २ सुह्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। १ प्युस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ३ सुह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ प्युस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | यावहै, यामहै।। महि। | ४ असुह्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ३ प्युस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि।। यावहै, यामहे ।। ५ असोहि-", षाताम, षत। ष्ठाः, षाथाम, ड्व म्/दवम् ४ अप्युस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ध्वम्। षि, ष्वहि, महि।। यामहि ।। | ६ सुषुह-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ५ अप्योसि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ़वम्/ध्वम्, । ७ सोहिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, षि, ष्वहि, महि ।। । वहि, महि।। ६ पुप्युस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। |८ सोहिता-". रौ, र:। से, साथे, ध्वे। हे. स्वहे. स्महे ।। ७ प्योसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ९ सोहिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, वहि, महि ।। यामहे ।। ८ प्योसिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। । १० असोहिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, ९ प्योसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।। यामहे ।। __ ११७५ पुषंच् (पुष्) पुष्टौ।। १० अप्योसिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १ पुष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहि, यामहि।। २ पुष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ११७३ षह (सह) शक्तौ॥ ३ पुष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १ सह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। न यावहै, यामहै।। २ सह्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | ४ अपुष्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ३ सह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि।। यावहै, यामहै।। ५ अपोषि, अपु-क्षाताम्, क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, क्षि, ४ असह-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, क्षावहि, क्षामहि ।। यामहि ।। ६ पुपुष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ५ असाहि, असहि- पाताम्, षत। ष्ठाः, षाथाम्, ७ पुक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ड्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। महि।। Page #301 -------------------------------------------------------------------------- ________________ 290 धातुरत्नाकर पञ्चम भाग ८ पोटा-'", रौ, रः। से. साथे, ध्वे। हे, स्वहे, स्महे ।। ७ स्वित्सी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ पोक्ष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | वहि, महि।। यामहे ।। ८ स्वेत्ता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अपोक्ष -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ स्वेत्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।। यामहे अर्थान्तरापेक्षया कर्मणि।। १० अस्वेत्स्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ११७६ उचच् (उच्) समवाये।। यावहि, यामहि। १ उच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । अर्थान्तरापेक्षया कर्मणि।। २ उच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ११७९ क्लिदौच (क्लिद्) आर्द्रभावे।। ३ उच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । १ विद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहै, यामहै।। २ किये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ४ औच्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ३ किद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि ।। यावहै, यामहै।। ५ औचि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ४ अक्द्-ियत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, वहि, महि।। यामहि।। ६ ऊच्- ए. आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ५ अक्तिदि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/ढ्वम्/ ७ ओचिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ध्वम्। षि, ष्वहि, ष्महि ।। (द्ध्वम्, त्सि, स्वहि, त्स्महि ।। वहि, महि।। अकेदि, अकि-त्साताम्, त्सत, त्थाः, त्साथाम्, द्ध्वम्, ८ ओचिता-" रौ. र: । से. साथे. ध्वे। हे. स्वहे. स्महे ।। E चिकि-दे. दाते, दिरे. दिषे. त्से. दाथे, दिध्वे, दे. दिवहे. ९ ओचिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | दिमहे ।। यामहे | ७ केदिषी (कित्सी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। १० औचिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, य, वहि, महि।। यावहि, यामहि। | ८ वेदिता (केत्ता)-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, ११७७ लुटच् (लुट्) विलोटने।। लुट १९० वद्रूपाणि।।। स्महे ।। ९ केदिष् (केत्स्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ११७८ ष्विदांच् (स्विद्) गात्रप्रक्षरणे॥ यावहे, यामहे १ स्विद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० अक्वेदिष् (अक्लेत्स्)-यत, येताम्, यन्त। यथाः, येथाम्, यामहे। यध्वम्। ये, यावहि, यामहि। २ स्विद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, परोक्षासेप्रत्यये रूपद्वयं मतान्तराभिप्रायेण।। ११८० त्रिमिदाच् (मिद्) स्नेहने।। त्रिमिदाङ् ९४४ ३ स्विद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, वदूपाणि॥ यावहै, यामहै।। ४ अस्विद्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ११८१ जिक्ष्विदाच् (श्विद्) मोचने च। जिश्विदाङ् ९४५ यामहि ।। वद्रूपाणि।। ५ अस्वेदि, अस्वि-त्साताम्, त्सत, त्थाः, त्साथाम्, द्ध्वम्, द्ध्वम्, त्सि, त्स्वहि, त्स्महि।। ६ सिष्विद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | महि। Page #302 -------------------------------------------------------------------------- ________________ 291 भावकर्मप्रक्रिया (दिवादिगण, व्यञ्जनान्तधातु) ११८२ क्षुधंच् (क्षुध्) बुभुक्षायाम्।। | ३ क्रुध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। १ क्षुध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । २ क्षुध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | ४ अक्रुध्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। ३ क्षुध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। अक्रोधि, अक्रु-त्साताम्, त्सत, द्धाः त्साथाम्, द्ध्वम्, द्ध्वम्, त्सि, त्स्वहि, त्स्महि।।। ४ अक्षुध्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | यामहि।। | ६ चुक्रुध्-ए, आते, हरे, दषे, आथे, इध्वे, ए. इवहे, इमहे ।। ७ क्रुत्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ५ अक्षोधि, अक्षु-त्साताम्, त्सत, द्धाः त्साथाम्, द्ध्वम्, महि।। द्ध्वम्, त्सि, त्स्वहि, त्स्महि।। | ८ क्रोद्धा-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ६ चुक्षुध्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।।। ७ क्षुत्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | | ९ क्रोत्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | १० अक्रोत्स्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, महि।। यावहि, यामहि। ८ क्षोद्धा-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। अर्थान्तरापेक्षया कर्मणि ९ क्षोत्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० अक्षोत्स्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, . ११८५ पिधूंच् (सिध्) संराद्धौ।। यावहि, यामहि। १ सिध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ११८३ शुधंच् (शुध) शौचे। | २ सिध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ शुध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ शुध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। । ३ सिध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ शुध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ असिध्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अशुध्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ असेधि, असि-त्साताम्, त्सत, द्धाः त्साथाम्, द्ध्वम्, ५ अशाधि, अशु-त्साताम्, त्सत, द्धाः साथाम, ध्वम् | द्ध्वम्, त्सि, त्स्वहि, त्स्महि।।। ध्वम्, सि, स्वहि, त्स्महि ।। ६ सिषिध्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ शुशुध्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। | ७ सित्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ७ शुत्सी-प्ट, यास्ताम्, रन्। ठाः, यास्थाम, ध्वम्। य, वहि, महि ।। महि ।। | ८ सेद्धा-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ शोद्धा-'', रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ९ सेत्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ९ शोत्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | १० असेत्स-यत. येताम, यन्त। यथाः, येथाम, यध्वम्। ये, १० अशोत्स्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ११८६ ऋधूच् (ऋध्) वृद्धौ।। ११८४ क्रुधंच् (क्रुध्) कोपे।। १ अध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ क्रुध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ ऋध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ क्रुध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि।। Page #303 -------------------------------------------------------------------------- ________________ 292 धातुरत्नाकर पञ्चम भाग ३ ऋध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ४ अरध्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। यामहि।। ४ आर्ध-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, । ५ अरन्धि, अरधि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, यामहि।। | षि, ष्वहि, महि।। (द्ध्वम्, त्सि, त्स्वहि, त्स्महि ।। ५ आर्धि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, अरन्धि, अर- त्साताम्, त्सत, द्धाः, त्साथाम्, ध्वम्, वहि, ष्महि ।। | ६ ररन्-धे, धाते, धिरे, धिषे, त्से, धाथे, धिध्वे, धे, धिवहे, ६ आनृध्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। | धिमहे ।। ७ अर्धिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ७ रधिषी (रत्सी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। महि।। य, वहि, महि।। ८ अर्धिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ रधिता (रद्धा)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ९ अर्धिष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | स्महे ।। यामहे ९ रधिष् (रत्स्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, १० आर्धिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहे, यामहे यावहि, यामहि। १० अरधिष् (अरत्स्)-यत, येताम्, यन्त। यथाः, येथाम्, अर्थान्तरापेक्षया कर्मणि।। यध्वम्। ये, यावहि, यामहि। ११८७ गृधूच् (गृध्) अभिकाङ्क्षायाम्।। परोक्षासेप्रत्यये रूपद्वयं मतभेदेन।। १ गध-यत, येते, यन्ते। यसे, येथे. यध्वे। ये. यावहे. यामहे। ११८९ तृपौच् (तृप्) प्रीतौ॥ २ गृध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | १ तृप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। (ये, यावहै, यामहै।। २ तृप्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । ३ गृध्-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, ये, यावहि, | ३ तृप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि ।। यावहै, यामहै।। ४ अगृध्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अतृप्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहि यावहि यामहि।। ५ अगर्धि-'', षाताम्, षत। ष्ठाः, षाथाम्, इढ्वम्/वम्/ | ५ अतर्पि -'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्। ध्वम्। पि, ष्वहि, महि।।। ध्वम्। षि, ष्वहि, ष्महि।। ६ जगृध्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। अतर्पि, अतृ-प्साताम्, प्सत, प्थाः, प्साथाम, ध्वम्, ७ गर्धिषी-ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ब्द्ध्व म्, प्सि, प्स्वहि, स्महि ।। महि।। | ६ ततृप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ गर्धिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ७ तर्पिषी (तृप्सी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। ९ गर्धिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । य, वहि, महि।। १० अगर्धिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ तर्पिता (तृप्ता, त्रप्ता)-", रौ, रः। से, साथे, ध्वे। हे, यावहि, यामहि। स्वहे, स्महे ।। ११८८ रधोच् (रध्) हिंसासंराद्ध्योः ॥ ९ तर्पिष् (त, त्रप्स्)-यते, येते, यन्ते। यसे, येथे, यध्वे। १ रध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ये, यावहे, यामहे २ रध्ये-त, याताम, रन्। थाः, याथाम, ध्वम्। य, वहि, महि।।। १० अतर्पिष् (अत्रप्स्, अत)-यत, येताम्, यन्त। यथाः, ३ रध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, येथाम, यध्वम्। ये, यावहि, यामहि। यावहै, यामहै।। परोक्षासेप्रत्यये रूपद्वयं मतान्तरण।। Page #304 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (दिवादिगण, व्यञ्जनान्तधातु ) १९९० दृपौच् (दृप्) हर्षमोहनयोः ॥ १ द्वप्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ दृष्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ द्वप्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम्। यै, यावहै, यामहे ।। ४ अप्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अदर्पि - " ', षाताम् षत। ष्ठाः षाथाम् इदम् / द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अदर्पि, अटू-प्साताम्, प्सत, प्थाः, प्साथाम्, ब्ध्वम्, ब्ध्वम्, प्सि प्स्वहि, स्वहि, प्स्महि ।। ६ दन - ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ दर्पिषी (दृप्सी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ दर्पिता (द्रप्ता, दर्भा) - ", रौ, रः । से, साथे, ध्वं । हे, स्वहे, स्महे ।। ९ दर्पिषु (दर्स्, द्रप्स्) -यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अदर्पिष् (अद्रप्स्, अदर्स्) -यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । परोक्षासेप्रत्यये रूपद्वयं मतान्तराभिप्रायेण ।। ११९९ कुपच् (कुप्) क्रोधे ।। ' १ कुप्यते येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कुप्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ कुप्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै। ये, ४ अकुप्-यत, येताम् यन्त । यथा येथाम् यध्वम् । यावहि, यामहि ५ अकोपि-" , पाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चुकुप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कोपिषी-ष्ट, यास्ताम् रन् । ष्ठा: यास्थाम्, ध्वम् । य. वहि, महि ।। ८ कोपिता- ", रौ, रः । से, साथै, ध्वे । हे, स्वहे, स्महे ।। ९ कोपिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। (यध्वम्, ये, यावहि, यामहि ।। १० अकोपिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । १ २ ३ गुप्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । गुप्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । गुप्-यताम्, येताम्, यत्तम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अगुप्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अगोपि - ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ जुगुप्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ गोपिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ ९ अर्थान्तरापेक्षया कर्मणि ।। ११९२ गुपच् (गुप्) व्याकुलत्वे || गोपिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। गोपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अगोपिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १९९३ ग्रुप (युप्) विमोहने ।। 293 १ २ ३ युप्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । युष्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । युप्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै । ४ अयुप्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अयोपि - ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ युयुप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ योपिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम्। य, वहि, महि ॥ योपिता- " रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। योपिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ॥ १० अयोपिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ८ ९ Page #305 -------------------------------------------------------------------------- ________________ 294 धातुरत्नाकर पञ्चम भाग ११९४ रुप (रुप्) विमोहने। ११९६ डिपच् (डिप्) क्षेपे।। १ रुप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ डिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ रुप्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। २ डिप्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ रुप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | महि। यावहै, यामहै।। | ३ डिप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अरुप्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अडिप्-यत, येताम्, 'यन्त, यथाः, येथाम्, ये, यावहि, ५ अरोपि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, यामहि।। ध्वहि, महि।। ५ अडेपि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, ष्पहि।। ६ रुरुप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ डिडिप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ रोपिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ७ डेपिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। महि।। ८ रोपिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ डेपिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ रोपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ९ डेपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे॥ १० अरोपिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अडेपिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ११९५ लुपच् (लुप्) विमोहने। ११९७ ष्ट्रपच् (स्तूप) समुच्छाये।। १ लुप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ लुप्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | १ स्तूप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । २ स्तूप्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ लुप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। ३ स्तूप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अलुप्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अस्तूप्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अलोपि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, | यामहि।। ष्वहि, महि।। ५ अस्तूपि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ६ लुलुप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। _ष्वहि, महि।। ७ लोपिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ६ तुष्टुप्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। वहि, महि।। ७ स्तूपिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ८ लोपिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि। ९ लोपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ स्तूपिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। ९ स्तूपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अलोपिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि। १० अस्तूपिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। Page #306 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (दिवादिगण, व्यञ्जनान्तधातु ) 295 ११९८ लुभच् (लुभ्) गायें।। ८ नशिता (नष्टा)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १ लुभ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ लुभ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ९ नशिष् (नझ्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, महि। यावहे, यामहे ।। १० अनशिष (अनइक्ष)-यत, येताम, यन्त। यथाः, येथाम, ३ लुभ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि।। ४ अलुभ-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, परोक्षासेपरे रूपद्वयं मतान्तराभिप्रायेण ।। यामहि ।। १२०३ कुशच् (कुश्) श्लेषणे।। ५ अलोभि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, | १ कुश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। षि, ष्वहि, महि।। २ कुश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ६ ललभ-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। | महि। ७ लोभिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ३ कुश्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, वहि, महि।। यावहै, यामहै।। ८ लोभिता (लोब्धा)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, | ४ अकश-यत, येताम, यन्त, यथाः, येथाम्, ये, यावहि, स्महे ।। यामहि।। ९ लोभिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, [ ५ अकोशि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, यामहे ।। षि, ष्वहि, महि।। १० अलोभिष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ६ चुकुश-ए, आते, इरे, इथे, आथे, इध्वे, ए. इवहे, इमहे ।। यामहि ।। | ७ कोशिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ११९९ क्षुभच् (क्षुभ्) संचलने।। क्षुभि ९४८ वदूपाणि। - वहि, महि।। १२०० णभ (नभ्)हिंसायाम्।। णभि ९४९ वद्रूपाणि। |८ कोशिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १२०१ तुभच् (तुभ्) हिंसायाम्।। तुभि ९५० वदूपाणि। | ९ कोशिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। १२०२ नशौच (नश्) अदर्शने।। | १० अकोशिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ नश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहि, यामहि॥ २ नश्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। १२०४ भृशू (भृश्) अधःपतने।। ३ नश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। १ भृश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४ अनश्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, २ भृश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यामहि।। महि। (यध्वम्, रौ, यावहै, यामहै।। ५ अनाशि, अनशि-षाताम्, षत, ष्ठाः, षाथाम्, | ३ भृश्-यताम्, येताम्, यन्ताम्, यस्व, यथाम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।।। ४ अभृश्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, अनाशि, अन- काताम्, ऋत, अनंष्ठाः, अन-काथाम्, यावहि, यामहि ।। (ध्वम्, षि, ष्वहि, ष्महि ।। ण्डवम्, अड्ढ्व म्, अनङ्ग,-क्षि, वहि, महि।। ५ अभर्शि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्, ६ ने-शे, शाते, शिरे, शिषे, शाथे, शिध्वे, शे, शिवहे, शिमहे॥ ६ बभृश्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ नशिषी (नक्षी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्।। ७ भर्शिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, य, वहि, महि।। वहि, महि।। Page #307 -------------------------------------------------------------------------- ________________ 296 धातुरत्नाकर पञ्चम भाग ८ भर्शिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ कर्शिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ भर्शिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, वहि, महि।। यामहे ।। | ८ कर्शिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अभर्शिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ कर्शिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि ।। यामहे ।। १२०५ भ्रंशूच् (भ्रंश्) अध:पतने।। भ्रंशूङ् ९५२ | १० अकर्शिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वदूपाणि॥ यावहि, यामहि।। १२०८ शुषंच (शुष्) शोषणे।। १२०६ वृशच् (वृश्) वरणे।। | १ शुष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ वृश-यते, येते, यन्ते। यसे, येथे. यध्वे। ये, यावहे. यामहे। | २ शुष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ वृश्य-त, याताम, रन। थाः. याथाम, ध्वम्। य, वहि, महि।। | ३ शुष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ वृश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अशुष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अवृश्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहि ।। यावहि, यामहि।। ५ अशोषि, अशु-क्षाताम्, क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, ५ अवर्शि-'', पाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, क्षि, क्षावहि, क्षामहि।। ष्वहि, महि।। ६ शुशुष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ ववृश्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ शुक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ७ वर्शिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, महि।। वहि, महि ।। ८ शोष्टा-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ वर्शिता-", रौ,र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। । ९ शोक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ वर्शिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यामहे ।। यामहे ।। १० अशोक्ष -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अवशिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। १२०९ दुषंच् (दुष्) वैकृत्ये॥ १०२७ कृशच् (कृश्) तनुत्वे॥ १ दुष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । १ कृश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ दुष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ कृश्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, ३ दुष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। ३ कृश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अदुष्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अकृश्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अदोषि, अदु-क्षाताम्, क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, क्षि, यामहि।। क्षावहि, क्षामहि।। ५ अकर्शि-पाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, | ध्वम्, षि, | ६ दुदुष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। प्वहि, ष्महि ।। | ७ दुक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ ककृश्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।।। महि।। Page #308 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (दिवादिगण, व्यञ्जनान्तधातु ) ८ दोष्टा- ", रौ, र: 1 से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ दोक्ष-यत येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अदोक्ष - यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। १२१० श्लिषंच् (श्लिष्) आलिङ्गने ।। १ श्लिष्यते येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे । २ श्लिष्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ श्लिम् - यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै । ये, ४ अश्लिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ५ अश्लेषि, अश्लि-क्षाताम् क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, क्षि, क्षावहि, क्षामहि || असत्त्वाश्लेषे तु ५ अश्लेषि, अश्लि- क्षाताम्, क्षत, ष्ठाः क्षाथाम्, ड्वम्, ग्ड्वम्, क्षि, वहि, क्ष्महि ।। ६ शिश्लिष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ श्लिक्षी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ श्लेष्टा - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ श्लेक्ष-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अश्लेक्षू -यत, येताम्, यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। १२११ प्लूषूच् (प्लुष्) दाहे ।। प्लुषू ५३३ वद्रूपाणि ।। १२१२ ञितृषच् (तृष्) पिपासायाम् ।। १ तुप्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ तुश्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ तुष्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अतुष-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अतर्षि -, क्षाताम्, क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, क्षि, क्षावहि, क्षामहि ।। "" ६ ततृष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ तर्षिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ॥ ८ तर्षिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ तर्षिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अतर्षिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। १२१३ तुषं (तुष्) तुष्टौ ।। १ २ ३ तुष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । तुष्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । तुष्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ये, ४ अतुष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ५ अतोषि, अतु- क्षाताम् क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, क्षि, क्षावहि, क्षामहि ।। तुतुष्-ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। तुक्षी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि ।। तोष्टा- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। तोक्ष-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अतोक्ष -यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १२१४ हृषचू (हृष्) तुष्टौ । हृषू ५३५ वद्रूपाणि ।। १२१५ रुषच् (रुष्) रोषे ।। रुष ५१४ वद्रूपाणि । । ६ ७ ८ ९ 297 १२१६ प्युष (प्युष्) विभागे ।। प्युष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । प्युष्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ प्युष्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै। १ २ ४ अप्युष्-यत, येताम् यन्त, यथा:, येथाम् ये, यावहि, यामहि ।। Page #309 -------------------------------------------------------------------------- ________________ 298 धातुरत्नाकर पञ्चम भाग ५ अप्योपि-", पाताम्, षत, ष्ठाः, पाथाम्, ड्वम्/ध्वम्, । ५ अवेसि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, वहि, महि।। (इमहे ।। षि, ष्वहि, महि।। ६ पुप्युष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ विविस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ प्योषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ वेसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, वहि, महि।। महि।। ८ प्योषिता-'', रौ, रः। से, साथे, ध्वे हे, स्वहे, स्महे।। ८ वेसिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ प्योषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ वेसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामह।। यामहे ।। १० अप्योषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अवेसिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। . १२ १७ प्युस (प्युस्) विभागे।। प्युसच् ११७२ वद्रूपाणि।। १२२० कुसच् (कुस्) श्लेषे।। १२ १८ पुसच् (पुस्) विभागे। | १ कुस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । १ पुस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे। | २ कुस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ पुस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ३ पुस्-यताम्, यताम्, यन्ताम्, यस्व। येथाम, यध्वम। यै | ३ कुस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै यावहै, यामहै।। यावहै, यामहै।। ४ अपुस्-यत, येताम, यन्त, यथाः. येथाम. ये यावद्धि | ४ अकुस्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि. यामहि।। यामहि ।। ५ अपोसि -'", पाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ५ अकोसि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, महि।। षि, ष्वहि, महि।। ६ पुपुस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। ६ चुकुस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कोसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ७ पोसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। वहि, महि।। ८ पोसिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ कोसिता-". रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ पोसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ कोसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अपोसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अकोसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। १२१९ विसच् (विस्) प्रेरणे।। १२२१ असूच (अस्) क्षेपणे।। असी ९.३२ वद्रूपाणि।। १ विस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १२२२ यसूच् (यस्) प्रयत्ने।। २ विस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, । १ यस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। २ यस्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। ३ विस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ यस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अविस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अयस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। यामहि।। Page #310 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (दिवादिगण, व्यञ्जनान्तधातु ) 299 ५ अयासि, अयसि-पाताम्, षत, छाः, पाथाम्, | ६ तेस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। इहवम्/ध्वम्, पि, प्वहि, ष्महि ।। ७ तसिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ येस्-ए, आत, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। ७ यसिपी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ८ तसिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। महि।। ९ तसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ यसिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। । यामहे ।। ९ यसिप्-यते, येते. यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० अतसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, गामहि।। १० अयसिष्-यत, येताम्, यन्त! यथाः, येथाम्, यध्वम्। ये, १२२५ दसूच् (दस्) उपक्षये।। यावहि, यामहि ।। १ दस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. यावहे, यामहे। १२२३ जसूच् (जस्) मोक्षणे।। २ दस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ जस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ३ दस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ जस्य-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ जस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ४ अदस्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहै, यामहै।। यामहि ।। ४ अजस्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ५ अदासि, अदसि-षाताम्, षत, ष्ठाः, षाथाम्, इदवम्/ध्वम्, यामहि।। । षि, ष्वहि, महि।। ५ अजासि, अजसि-षाताम, षत, ठाः, पाथाम. | ६ देस-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ड्व म्/ध्वम्, षि, ष्वहि, ष्महि ।।। ७ दसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ जेस-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। ७ जसिपी-ष्ट यास्ताम. रन। ठाः यास्थाम, ध्वम। य |८ दसिता-", रो, रः। से, साथ, ध्व। हे, स्वह. स्मह।। वहि, महि।। ९ दसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ जसिता-".रौ, र:। से, साथे, ध्वे। हे. स्वहे. स्महे|| यामह ।। ९ जसिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, । १० अदसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि ।। १० अजसिप्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, १२२६ वसूच् (वस्) स्तम्भे।। यावहि, यामहि ।। १ वस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १२२४ तसू (तस्) उपक्षये।। २ वस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ तस्-यते, येते, यन्ते। यसे. येथे. यध्वे। ये. यावहे. यामहे। ३ वस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै. तसेन यातास माया यशात नाहि पाहि यावहे, यामहे ।। ३ तम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ४ अवस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यावहै, यामहै।। ४ अतस-यत. येताम, यन्त. यथाः येथाम, ये यावहि ५ अवासि, अवसि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, ष्महि ।।। यामहि ।। ५ अतासि, अतसि-षाताम्, षत, ष्ठाः, षाथाम्, इवम्/ध्वम्, ६ ववस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। पि, प्वहि, महि।। ७ वसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। Page #311 -------------------------------------------------------------------------- ________________ 300 धातुरत्नाकर पञ्चम भाग ८ वसिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। १० अमोसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ वसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यावहि, यामहि ।। यामहे ।। __ ११२९ मसैच् (मस्) परिणामे।। १० अवसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १ मस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहि, थामहि।। २ मस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १२२७ वुसच् (वुस्) उत्सर्गे।। | ३ मस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १ वुस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | यावहै, यामहै।। २ वुस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ४ अमस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ३ वुस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, यामहि।। यावहै, यामहै।। ५ अमासि, अमसि-षाताम्, षत, ष्ठाः, षाथाम्, ४ अवस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, । डढवम/ध्वम. षि, ष्वहि, महि।। यामहि।। ६ मेस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ५ अवासि -', षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, | ७ मसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, षि, ष्वहि, महि।। महि।। वुवुस्-ए. आत, इर, इष, आथ, इध्व, ए, इवह, इमह।। । ८ मसिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ वासिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ९ मसिष-यते. येते. यन्ते। यसे. येथे यध्वे। ये यावहे. वहि, महि।। यामहे ।। ८ वोसिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।।। | १० अमसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ वोसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यावहि, यामहि।। यामहे ।। १२३० शमू (शम्) उपशमे।। १० अवोसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, । यावहि, यामहि।। १ शम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ शम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। । १२२८ मुसच् (मुस्) खण्डने। ३ शम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। य, १ मुस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | यावहै, यामहै।। २ मुस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | ४ अशम्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ३ मुस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहि. यामहि यावहै. यामहै।। | ५ अशमि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, ४ अमस-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | षि ष्वहि. महि।। यामहि।। | ६ शेम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ५ अमोसि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, | ७ शमिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, षि, प्वहि, ष्महि ।। महि।। ६ मुमुस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। | ८ शमिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ मोसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, . शमिष-यते. येते. यन्ते। यसे, येथे, यध्वे। ये, यावह, वहि, महि।। यामहे ८ मोसिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अशमिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, ९ मोसिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे ।। Page #312 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (दिवादिगण, व्यञ्जनान्तधातु ) 301 १२३१ दमूच् (दम्) उपशमे।। ३ श्रभ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १ दम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। सोमनाया या यावहै, यामहै।। २ दम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ४ अश्रम्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ३ दम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि ।। यावहै, यामहै।। ( यावहि, यामहि ।। ५ शश्रमि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, ४ अदम्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, । षि, ष्वहि, महि।। यावहि, यामहि ६ शश्वम्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ५ अदमि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ७ श्रमिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ष्वहि, महि।। महि।। ६ देम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। ८ श्रमिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ दमिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ९ श्रमिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, महि।। यामहे ८ दमिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अश्रमिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ दमिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यावहि, यामहि। १० अदमिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १२३४ भ्रमूच् (भ्रम्) अनवस्थाने।। भ्रमू ९७० वद्रूपाणि।। यावहि, यामहि। १२३५ क्षमौच (क्षम्) सहने।। क्षमौषि ७८८ वदूपाणि। १२३२ तमूच्( तम्) काङ्क्षायाम्।। ___ १२३६ मदैच् (मद्) हर्षे। १ तम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ मद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे! २ तम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | २ मद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ तम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ मद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अतम्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अमद्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ अतमि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ५ अमादि, अमदि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ष्वहि, महि।। षि, ष्वहि, महि।। ६ तेम्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। | ६ मेद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ तमिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ७ मदिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। ८ तमिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ मदिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ तमिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | ९ मदिष-यते, येते. यन्ते। यसे. येथे. यध्वे। ये. यावहे यामहे १० अतमिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अमदिष्-यत, येताम, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १२३३ श्रमूच् (श्रम्) खेदतपसोः॥ १२३७ कमूच् (ग्लानौ) हर्षे।। १ श्रम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ कम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ श्रम्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि।। २ कृम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। . महि।। Page #313 -------------------------------------------------------------------------- ________________ 302 धातुरत्नाकर पञ्चम भाग ३ कम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | १२३९ दुहौच (दुह्) जिघांसायाम्।। यावहै, यामहै।। | १ दुह्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४ अकुम्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | २ दुह्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यामहि।। ३ दुह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ५ अकृमि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, यावहै, यामहै।। पि, ष्वहि, महि।। | ४ अद्रुह्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ६ चकम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। यामहि।। ७ कृमिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ५ अद्रोहि -, '', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/ढ्वम्। महि।। ध्वम्। षि, ष्वहि, ष्महि।। (क्षि, क्षावहि, क्षामहि।। ८ कृमिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। अद्रोहि, अदु-क्षाताम्, क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, ९ कृमिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यामहे ६ दुदु-हे, हाते, हिरे, हिषे, दुध्रुक्षे, दुदु- हाथे, हिदवे, हिध्वे, १० अकृमिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, हे, हिवहे, हिमहे ।। ७ द्रोहिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, यावहि, यामहि। वहि, महि ।। (य, वहि, महि।। १२३८ मुहौच (मुह) वैचित्ये।। ध्रुक्षी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, १ मह-यते, येत, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । । दोद्विता (दोग्धा. दोढा)-" रौ. रः। से. साथे. ध्वे। हे. २ मुह्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | स्वहे, स्महे ।। 3 मह-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। य, | ९ दोहिष (धोक्ष)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहै, यामहै।। यावहे, यामहे ।। ४ अमुह-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | १० अद्रोहिष् (अध्रोक्ष) -यत, येताम्, यन्त। यथाः, येथाम्, यामहि।। यध्वम्। ये, यावहि, यामहि ।। ५ अमोहि-'', पाताम्, षत। ष्ठाः, षाथाम्, इढ्वम्/दवम्। परोक्षासेप्रत्यये रूपद्वयं मतान्तराभप्रायेण ।। ध्वम्। षि, वहि, ष्महि ।। अमोहि, अमु-क्षाताम्, क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, क्षि, १२४० ष्णुहौच (स्नुह्) उद्गिरणे।। क्षावहि, क्षामहि (हिमहे ।। १ स्त्रुह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ६ मुमु-हे, हाते, हिरे, हिले, क्षे, हाथे, हिध्वे, हिढ्वे, हे, | २ स्नुह्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। हिवह, ३ स्नुह्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ७ मोहिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, यावहै, यामहै।। ( यावहि, यामहि ।। वहि, महि।। ४ अस्नुह-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, मुक्षी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, यावहि, यामहि ८ मोहिता (मोग्धा, मोढा)-'", रौ, रः। से, साथे, ध्वे। हे, | '' | ५ अस्त्रोहि -, ", षाताम्, षत। ष्ठाः, षाथाम्, स्वहे, स्महे ।। ड्ढ्वम्/दवम्/ ध्वम्। षि, ष्वहि, महि।। (क्षि, क्षावहि, ९ मोहिष् (मोक्ष)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | क्षामहि ।। यावहे, यामहे ।। अस्त्रोहि, अस्त्र-क्षाताम्, क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, १० अमोहिष् (अमोक्ष) -यत, येताम्, यन्त। यथाः, येथाम् | | ६ सुष्णु-हे, हाते, हिरे, हिले, क्षे, हाथे, हिवे, हिध्वे, हे, यध्वम्। ये, यावहि, यामहि ।। हिवहे, हिमहे।। परोक्षासेप्रत्यये रूपद्वयं मतान्तराभप्रायेण ।। Page #314 -------------------------------------------------------------------------- ________________ महि। भावकर्मप्रक्रिया (दिवादिगण, व्यञ्जनान्तधातु ) 303 ७ नोहिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्।। १२४३ दूड्च् (दू) परितापे।। य, वहि, महि ।। (वहि, महि।। १ द्र-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। स्नुक्षी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, | २ ये-त, याताम, रन्। थाः, याथाम, ध्वम्। य, वहि, महि।। ८ नोहिता (स्रोग्धा, स्त्रोढा)-'", रौ, रः। से, साथे, ध्वे। हे, ह, | ३ दू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्वहे, स्महे ।। यावहै, यामहै।। (ये, यावहि, यामहि ।। ९ स्नोहिष (स्नोक्ष)-यते, येते. यन्ते। यसे. येथे. यध्वे। ये. | ४ अद्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहे, यामहे ।। यामहि ।। १० अस्नोहिष् (अस्त्रोक्ष) -यत, येताम्, यन्त। यथाः, येथाम्, ५ अदावि. अदावि (अदवि)-षाताम, षत। ष्ठाः, षाथाम, यध्वम्। ये, यावहि, यामहि।।। - ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। परोक्षासेप्रत्यये रूपद्वयं मतान्तराभिप्रायणे।। ६ दुदुव्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। १२४१ ष्णिहौच (स्त्रि) प्रीतौ॥ ७ दाविषी (दविषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, १ स्त्रिह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | दवम्/ध्वम्। य, वहि, महि।। यामहे। ८ दाविता (दविता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, २ स्त्रिो -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | स्महे ।। ९ दाविष् (दविष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ३ स्त्रिह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । यावहे, यामहे।। यावहै, यामहै।। (ये, यावहि, यामहि ।। १० अदाविष् (अदविष्)-यत, येताम्, यन्त। यथाः, येथाम्, ४ अस्निह्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | यध्वम्। ये, यावहि, यामहि ।। यामहि।। १२४४ दीड्च् (दी) क्षये। ५ अस्नेहि -, '', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ ध्वम्। षि, वहि, ष्महि ।। (क्षि, क्षावहि, क्षामहि ।। १ दी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। अस्नेहि, अस्त्रि-क्षाताम्, क्षन्त, क्षथाः, क्षाथाम, क्षध्वम. | २ दीये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, ६ सिष्णि-हे, हाते, हिरे, हिथे, क्षे, हाथे, हिध्वे, हिदवे, हे, महि।। हिवहे, हिमहे ।। ३ दी-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ७ स्नेहिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। य, | यावहै, यामहै।। वहि, महि।। (वहि, महि।। ४ अदी-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, स्त्रिक्षी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, यावहि, यामहि।। ८ स्नेहिता (स्नेग्धा, स्नेढा)-'", रौ, रः। से, साथे, ध्वे। हे, | ५ अदायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/दवम्। स्वहे, स्महे ।। ध्वम्। षि, ष्वहि, महि।। (द्ध्वम, सि, स्वहि, ध्वम्, ९ स्नेहिष् (स्नेक्ष)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | अदायि, अदा-साताम्, सत, स्थाः साथाम्, ध्वम्। यावहे, यामहे ।। ६ दिदीय-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। १० अस्नेहिष् (अस्नेक्ष्) -यत, येताम्, यन्त। यथाः, येथाम्, | | ७ दायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। य, यध्वम्। ये, यावहि, यामहि।। वहि, महि।। (य, वहि, महि।। परोक्षासेप्रत्यये रूपद्वयं मतान्तराभिप्रायणे।। दासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, १२४२ घूडच् (सू) प्राणिप्रसवे।। घूझक् ११०७ ८ दायिता (दाता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, वदूपाणि।। स्महे ।। Page #315 -------------------------------------------------------------------------- ________________ 304 धातुरत्नाकर पञ्चम भाग ९ दायिष् (दास्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | अमायि, अमे-साताम्, सत, स्थाः, साथाम्, द्ध्वम्, यावहे, यामहे ।। | ६ मिम्य्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। १० अदास्यिष् (अदास्)-यत, येताम्, यन्त। यथाः, येथाम्, | ७ मायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। य, यध्वम्। ये, यावहि, यामहि ।। वहि, महि।। (वहि, महि।। अर्थान्तरापेक्षया कर्मणि ।। मेषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, १२४५ धींड्च् (धी) अनादरे।। ८ मायिता (मेता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, १ धी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। । स्महे ।। २ धीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | | ९ मायिष् (मेष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। महि।। ३ धी-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | १० अमायिष् (अमेष्)-यत, येताम, यन्त। यथाः, येथाम्, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि।। अधीय-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १२४७ रीड्च् (री) स्रवणे।। यावहि, यामहि ।। १ री-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ५ अधायि-", पाताम, षत। ष्ठाः, षाथाम्, ड्व म्/वम्/ | २ रीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ध्वम्। षि, ष्वहि, महि।। (षि, ष्वहि, महि)।।। | ३ री-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, अधायि, अधे-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ढ्वम्, | ___यावहै, यामहै।। (ये, यावहि, यामहि ।। ६ दिध्य्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। । ४ अरी-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ७ धायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। य, | यामहि।। वहि, महि।। (वहि, महि।। | ५ अरायि-", षाताम्, षत। ष्ठाः, षाथाम्, ढ्वम्/वम्/ धेषी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, य, ध्वम्। षि, ष्वहि, महि।। (षि, ष्वहि, महि)।। ८ धायिता (धेता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, अरायि, अरे-षाताम, षत, ष्ठाः, षाथाम. डढवम. ढवम. स्महे ।। ६ रिठ-ए, आते, इरे, इषे, आथे, इवे, इध्वे, ए. इवहे, ९ धायिष् (धेष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, इमहे ।। यावहे, यामहे ।। ७ रायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, १० अधायिष् (अधेष्)-यत, येताम्, यन्त। यथाः, येथाम्, वहि, महि।। (वहि, महि।। यध्वम्। ये, यावहि, यामहि।। रेषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, य, १२४६ मींड्च् (मी) हिंसायाम्॥ ८ रायिता (रेता)-", रौ, रः। से. साथे. ध्वे। हे. स्वहे. स्महे ।। १ मी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। | ९ रायिष् (रेष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, २ मीये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, | यावहे, यामहे ।। महि।। ३ मी-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अरायिष् (अरेष्)-यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै।। (ये, यावहि, यामहि ।। यध्वम्। ये, यावहि, यामहि।। ४ अमी-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, १२४८ लींड्च् (ली) श्लेषणे॥ यामहि।। १ ली-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ५ अमायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/वम्/ | २ लीये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, ध्वम्। षि, प्वहि, महि।। (ध्वम्, सि, स्वहि, स्महि ।। महि। Page #316 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (दिवादिगण, व्यञ्जनान्तधातु ) 305 ३ ली-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ७ वायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, यावहै. यामहै।। ये, यावहि, यामहि ।। वहि, महि।। (वहि, महि।। ४ अली-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वेषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, यावहि, यामहि ।। ८ वायिता (नेता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ५ अलायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ स्महे ।। ध्वम्। षि, ष्वहि, ष्महि ।। ९ वायिष् (वेष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, अलायि, अले-षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्, ढ्वम्, यावहे, यामहे ।। षि, ष्वहि, महि।। १० अव्रायिष् (अवेष्)-यत, येताम्, यन्त। यथाः, येथाम्, अलायि, अला-साताम्, सत, स्थाः, साथाम्, ध्वम, यध्वम्। ये, यावहि, यामहि।। द्ध्वम्, सि, स्वहि, स्महि ।। १२५१ पीड्च् (पी) पाने।। ६ लिल्य्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। । १ पी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ७ लायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्।। २ पीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, य, वहि, महि।। (वहि, महि।। महि।। लेषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम्, य, ३ पी-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, लासी-ष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, ध्वम्, य, यावहै, यामहै।। (ये, यावहि, यामहि ।। ८ लायिता (लाता, लेता)-'", रौ, रः। से, साथे, ध्वे। हे, | ४ अपी-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, स्वहे, स्महे ।। यामहि।। ९ लायिष् (लास्, लेष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। | ५ अपायि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/वम्/ ये, यावहे, यामहे ।। ___ध्वम्। षि, ष्वहि, ष्महि ।। (षि, ष्वहि, महि)।। १० अलायिष् (अलास्, अलेष्)-यत, येताम्, यन्त। यथाः, | अपायि, अपे-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्, ढ्वम्, येथाम्, यध्वम्। ये, यावहि, यामहि।। | ६ पिप्य्-ए, आते, इरे, इषे, आथे, इढ्वे, इध्वे, ए, इवहे, १२४९ डीड्च् (डी) गतौ।। डीङ् ५८८ वद्रूपाणि।। इमहे ।। ७ पायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, १२५० वींड्च् (वी) वरणे।। वहि, महि ।। (य, वहि, महि।। १ व्री-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। | पेषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, २ व्रीये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, ८ पायिता (पेता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, महि ।। स्महे ।। ३ व्री-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ९ पायिष् (पेष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहै, यामहै।। (ये, यावहि, यामहि ।। यावहे, यामहे ।। ४ अव्री-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, १० अपायिष् (अपेष्)-यत, येताम्, यन्त। यथाः, येथाम्, यामहि ।। यध्वम्। ये, यावहि, यामहि।। ५ अव्रायि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्/ __ १२५२ ईंड्च् (ई) गतौ॥ ध्वम्। षि, प्वहि, महि।। (षि, ष्वहि, महि)।। | १ ई-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। अव्रायि, अवे-षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्, ढ्वम्, | २ ईये-त, याताम, रन। थाः, याथाम, ध्वम्। य, वहि, महि।। ६ विव्रिय्-ए, आते, इरे, इषे, आथे, इढ्वे, इध्वे, ए, इवहे, | ३ ई-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, इमहे ।। । यावहै, यामहै।। Page #317 -------------------------------------------------------------------------- ________________ 306 धातुरत्नाकर पञ्चम भाग ४ ऐ-यत, यंताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, | १२५४ युजिंच् (युज्) समाधौ।। यामहि १ युज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ५ आयि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्।। २ युज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ध्वम्। षि, ष्वहि, महि।। (षि, वहि, महि)। महि।। (यध्वम्, यै, यावहै, यामहै।। आयि, ऐ-षाताम्, षत, ष्ठाः, षाथाम्, इढ्वम्, दवम्, ३ युज्-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, ६ अया-ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ४ अयुज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ७ आयिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। यावहि, यामहि ।। (गड्ढ्व म्, क्षि, क्ष्वहि, महि।। य, वहि, महि।। (वहि, महि।। ५ अयोजि, अयु-क्षाताम्, क्षत, क्थाः, क्षाथाम्, ग्ध्वम्, एपी-ष्ट, यास्ताम्, रन्, ठाः, यास्थाम्, ढ्वम्, य, ६ युयुज-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ आयिता (एता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | ७ युक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, स्महे ।। महि।। ९ आयिष् (एए)-यते, येते, यन्ते। यस, येथे, यध्वे। ये, ८ योक्ता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहे, यामहे ।। ९ योक्षु-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० आयिष् (ऐ)-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। यामहे ।। य, यावहि, यामहि।। १० अयोक्ष -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १२५३ प्रींड्च् (प्री) प्रीतौ।। यावहि, यामहि।। १ प्री-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। __ १२५५ सृजिच् (सृज्) विसर्गे।। २ प्रीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १ सृज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि।। २ सृज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ प्री-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि।। यावहे. यामहै।। (ये, यावहि, यामहि ।। ३ सृज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अप्री-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ___यावहै, यामहै।। यामहि ।। ४ असृज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ अप्रायि-'', पाताम, षत। ष्ठाः, पाथाम्, ड्व म्/वम्/ यावहि, यामहि।। ध्वम्। षि, ष्वहि, महि।। (षि, ष्वहि, ष्महि)।। ५ असर्जि, अस-क्षाताम्, क्षत, क्थाः, क्षाथाम्, ड्ढ्व म्, अप्रायि, अप्रे-षाताम्, षत, ष्ठाः, षाथाम्, ढ्वम्, ढ्वम्, ग्ड्ढ्व म्, क्षि, क्ष्वहि, महि।। ६ पिप्रिय्-ए, आते, इरे, इषे, आथे, इवे, इध्वे, ए, इवहे, | ६ ससृज्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। इमहे ।। ७ सूक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ प्रायिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। य, महि।। वहि, महि।। (वहि, महि ।। ८ स्रष्टा-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। प्रेषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, य ९ स्रक्ष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ प्रायिता (प्रेता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यामहे ।। स्महे ।। १० अस्रक्ष् -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ प्रायिष् (प्रेप्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहि, यामहि।। यावहे, यामहे ।। १२५६ वृतूचि (वृत्) वरणे।। १० अप्रायिष् (अप्रेष्)-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। १ वृत्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। Page #318 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (दिवादिगण, व्यञ्जनान्तघातु ) २ वृत्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ वृत्-यताम्, यताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहे ।। ४ अवृत्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अवर्ति - ", पाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ववृत्-ए आते इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ वर्तिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ वर्तिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ वर्तिष्यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे ।। १० अवर्तिष्यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि यामहि ।। १२५७ पदिंच् (पद्) गतौ ।। १ पद्यते येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ पद्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ पद्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावह, यामहै ।। ४ अपद्यत येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अपादि, अप- त्साताम्, त्सत, त्थाः, त्साथाम्, द्ध्वम्, दध्वम्, त्सि, त्स्वहि, त्स्महि ।। ६ पेटू-ए, आंत, इरे, इपे, आथे, इध्वे, ए इवहे, इमहे ।। ७ पत्सी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि ।। ८ पत्ता - ", रौ, रः । से, साथ, ध्वे । हे, स्वहे, स्महे ।। ९ पत्स्यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे ।। १० अपत्स्यत, येताम् यन्त । यथा, येथाम् यध्वम् । ये, यावहि, यामहि । १२५८ विदिंच् (विद्) सत्तायाम् ।। १ विद्यते येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ विद्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ विद्यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। 307 ४ अविद्यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अवेदि, अवि-त्साताम्, त्सत, त्था:, त्साथाम्, द्ध्वम्, ध्वम्, त्सि, त्स्वहि, त्स्महि ।। ६ विविद्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ वित्सी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ वेत्ता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। वेत्स्यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे ।। ९ १० अवेत्स्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १ खिद्यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे । २ खिद्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ खिद्यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। अर्थान्तरापेक्षया कर्मणि ।। १२५९ खिदिंच् (खिद्) दैन्ये ।। ४ अखिद्यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अखेदि, अखि- त्साताम्, त्सत, त्थाः, त्साथाम्, द्ध्वम्, ध्वम्, त्सि, त्स्वहि, त्स्महि ।। ६ चिखिद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ खित्सी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। खेत्ता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। खेत्स्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। ये, १० अखेत्स - यत, येताम् यन्त । यथा, येथाम्, यध्वम् । यावहि, यामहि ॥ १२६० युधिंच् (युध्) संप्रहारे || ८ ९ १ २ ३ युध् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । युध्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । युध् - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। यै, Page #319 -------------------------------------------------------------------------- ________________ 308 धातुरत्नाकर पञ्चम भाग ४ अयुध्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अबुध्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। यामहि।। ५ अयोधि, अयु-त्साताम्, त्सत, द्धाः, त्साथाम्, ध्वम्, / ५ अबोधि, अभु-त्साताम्, त्सत, अबुद्धाः, अभु-त्साथाम्, द्ध्वम्, त्सि, त्स्वहि, त्स्महि।। द्ध्वम्, ध्वम्, त्सि, त्स्वहि, त्स्महि ।। ६ युयुध्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ बुबुध्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ युत्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ७ भुत्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। महि ।। ८ योद्धा-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ बोद्धा-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ योत्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ भोत्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अयोत्स्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अभोत्स्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। १२६ १ अनोरुधिंच (अनु-स्थ्) कामे।। १२६३ मनिच् (मन्) ज्ञाने।। १ अनुरुध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १ मन्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामह। २ मन्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ अनुरुध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि। ३ मन्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ अनुरुध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अमन्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ४ अन्वस्थ्,-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | यामहि।। यामहि ।। ५ अमानि, अम-साताम. सत. स्थाः. साथाम, ५ अन्वरोधि, अन्वरु-त्साताम्, त्सत, द्धाः, त्साथाम्, ध्वम्, ____ अम-न्ध्वम्, न्ध्व म्, अमं–सि, स्वहि, स्महि।। दद्ध्वम्, त्सि, त्स्वहि, त्स्महि ।। ६ मेन्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ अनुरुस्थ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मंसी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ अनुरुत्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, महि।। वहि, महि ।। ८ मन्ता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ अनुरोद्धा-'", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।।। ९ मंस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ अनुरोत्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अमंस्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अन्वरोत्स्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि ।। १२६४ अनिच् (अन्) प्राणने।। अन १०८९ वदूपाणि॥ १२६२ बुधिं (बुध्) ज्ञाने।। १२६५ जनैचि (जन्) प्रादुर्भावे।। १ बुध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ जन् (जा)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ बध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वाह, महि।। यात्रा ३ बुध-यताम्, यताम्, यन्ताम्, यस्वा यथाम्, यध्वम्। य, २ जन्ये (जाये)-त. याताम. रन। थाः. याथाम. ध्वम। य. यावहै. यामहै।। वहि, महि।। Page #320 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (दिवादिगण, व्यञ्जनान्तधातु ) 309 ३ जन् (जा)-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। १२६८ पूरैचि (पूर्) आप्यायने। यै, यावहै, यामहै।। १ पूर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४ अजन् (अजा)-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। २ पूर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ये, यावहि, यामहि।। ३ पूर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ५ अजानि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, यावहै, यामहै।। वहि, प्महि।। ४ अपूर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ६ जज़-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे।। । | यावहि, यामहि।।। ७ जनिषी-ष्ट, यास्ताम्, रन्। ठाः, यास्थाम, ध्वम्। य, वहि, ५ अपूरि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ महि।। ध्वम्। षि, ष्वहि, महि।। ८ जनिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ६ पुपूर-ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए इवहे. ९ जनिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, इमहे।। यामहे ।। ७ पूरिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, १० अजनिष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, महि।। यामहि।। ८ पूरिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। अर्थान्तरापेक्षया कर्मणि।। ९ पूरिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १२६६ दीपैचि (दीप) दीप्तौ।। यामहे ।। १ दीप्-यते, यते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० अपूरिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि।। २ दीप्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, ___अर्थान्तरापेक्षया कर्मणि।। महि।। १२६९ घूरैङ् (घूर्) जरायाम्।। ३ दीप्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १ घूर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहै, यामहै।। २ घुर्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। ४ अदीप्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ३ घूर-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि।। यावहै, यामहै।। ५ अदीपि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/ढ्वम्/ | ४ अघूर-यत, येताम, यन्त, यथाः, येथाम, ये, यावहि, ध्वम्। षि, ष्वहि, महि।। यामहि। ६ दिदीप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ५ अघूरि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ ७ दीपिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ध्वम्। षि, ष्वहि, महि।। महि।। | ६ जुघूर्-ए, आते, इरे, इथे, आथे, इध्वे, इढ्वे ए, इवहे, ८ दीपिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। । इमहे ।। ९ दीपिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ७ घूरिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, यामहे ।। महि।। १० अदीपिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ घूरिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि।। ९ घूरिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, अर्थान्तरापेक्षया कर्मणि॥ यामहे ।। १२६७ तपिच् (तप्) ऐश्वर्ये वा।। तपं ३३३ वद्रूपाणि॥ | १० अघूरिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। Page #321 -------------------------------------------------------------------------- ________________ 310 अर्थान्तरापेक्षया कर्मणि ।। १२७० जूरैचि (जूर्) जरायाम्।। १ जूर्-यते येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ सूर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ जूर्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अजूर्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अजूरि-'", पाताम्, षत। ष्ठाः षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ जुजूर्-ए आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहे ।। ७ जूरिपी- प्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ जूरिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ जूरिष्यते, येते, यन्ते। यसे, येथे, यध्वे । यामहे ।। १० अजूरिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। अर्थान्तरापेक्षया कर्मणि ।। १२७१ धूरैङ् (धूर्) गतौ।। यावहे, २ १ धूर्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । धूर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ धूर्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहे ।। ४ अधूर्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अधूरि-'", षाताम् षत । ष्ठाः, षाथाम्, ड्वम् / ढ्वम्/ ध्वम् । पि, ष्वहि ष्महि ।। ६ दुधूर्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहे ।। ७ धूरिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ धूरिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ धूरिष्यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे ।। १० अधूरिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। १२७२ गूरैचि (गूर्) गतौ।। गूर्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । सूर्ये - त याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ गूर्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अगूर्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। १ २ ५ अगूरि-'", षाताम् षत । ष्ठाः षाथाम् ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ जुगूर्-ए आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहे || धातुरत्नाकर पञ्चम भाग ७ गूरिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ गूरिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ गूरिष्यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे ॥ १० अगूरिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १२७३ शूरैचि (शूर्) स्तम्भे ।। शूर्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । शूर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । शूर्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, याम है ।। १ २ ३ ४ अशूर्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अशूरि- ", षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ शुशूर्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहे ।। ७ शूरिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। शूरिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। शूरिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। ये, १० अशूरि-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ८ ९ Page #322 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (दिवादिगण, व्यञ्जनान्तधातु ) १२७४ तूरैचि (तूर्) त्वरायाम् ।। १ तूर्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ तूर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ तूर्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अतूर्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अतूरि-'", पाताम्, षत। ष्ठाः, षाथाम् इदवम्/वम् / ध्वम् । पि, ष्वहि ष्महि ।। ६ तुतूर-ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहे ।। ७ तूरिपी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ॥ ८ तूरिता - " रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ तूरिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अतूरिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। १२७५ चूरैचि (चूर्) दाहे || १ चूर्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ चूर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ चूर्-यताम्, यताम्, यन्ताम् यस्व । येथाम्, यध्वम् । यावहै, यामहै । ४ अचूर्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अचूरि-", पाताम्, षत । ष्ठाः षाथाम् ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ चुचू-ए आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहे ।। ७ चूरिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ चूरिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ चूरिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अचूरिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १२७६ क्लिशिच् (किश्) उपतापे || १ क्लिश्यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे । २ क्लिश्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ क्लिश्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है ।। ४ अकिश-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अकेशि - '', षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। ६ ७ 311 चिकिश्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। क्रेशिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । वहि, महि || य, ८ क्रेशिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ केशिष्यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अक्लेशिष्-यत, येताम्, यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १२७७ लिशिंच् (लिश्) अल्पत्वे || ८ ९ १ लिश्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ लिश्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ लिश्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अलिश्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अलेशि, अलि-क्षाताम् क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, क्षि, क्षावहि, क्षामहि ।। ६ लिलिश्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ लिक्षी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। लेष्टा- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। लेक्ष्-यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे ॥ १० अलेक्ष -यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। Page #323 -------------------------------------------------------------------------- ________________ 312 धातुरत्नाकर पञ्चम भाग महि। १२७८ काशिच् (काश्) दीप्तौ।। काशृङ् ८३० वदूपाणि | १० अशक्ष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १२७९ वाशिच् (वाश्) शब्दे॥ १२८१ शुचुगैच् (शुच्) पूतिभावे।। शुच ९९ वदूपाणि। १ वाश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १२८२ रञ्जींच् (रअ) रागे।। रञ्जी ८९६ वदूपाणि।। यामहे। १२८३ शपींच् (शप्) आक्रोशे।। शपी ९१६ वद्रूपाणि २ वाश्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, १२८४ मृषीच् (मृष्) तितिक्षायाम्।। मृषू ५२८ वदूपाणि।। ३ वाश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, __ १२८५ णहींच् (नह्) बन्धने।। यावहै, यामहै।। १ नह्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४ अवाश्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | २ नो-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहि, यामहि।। ३ नह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ५ अवाशि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, | यावहै, यामहै।। षि, ष्वहि, महि।। | ४ अनह्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ६ ववाश्-ए, आते. इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | यावहि, यामहि।। ७ वाशिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ५ अनाहि, अन- त्साताम्, त्सत, द्धाः, त्साथाम्, ध्वम्, वहि, महि।। द्ध्वम्, त्सि, त्स्वहि, त्स्महि ।। ८ वाशिता-''. रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। नेह-ए. आते. इरे. इषे. आथे. इध्वे, ए. इवहे. इमहे ।। ९ वाशिष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ७ नत्सी -ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। य, यामहे।। वहि, महि।। १० अवाशिष्-यत, येताम्, यन्त। यथाः, गेथाम्, यध्वम्। ये, नद्धा-" रौ. रः। से. साथे. ध्वे। हे. स्वहे. स्महे ।। यावहि, यामहि।। ९ नत्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १२८० शकींच् (शक्) मर्षणे।। यामहे ।। १ शक्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १० अनत्स्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, २ शक्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहि, यामहि।। महि।। ॥ इति दिवादिगणः समाप्तः।। ३ शक्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ॥ अथ स्वादिः।। यावहै, यामहै।। १२८६ पुंग्ट् (सु) अभिषवे।। षुक् १०७८ वद्रूपाणि।। ४ अशक्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहि, यामहि ।। १२८७ पिंगट (सि) बन्धने।। ५ अशाकि, अश-क्षाताम्, क्षत, क्थाः, क्षाथाम्, ग्ध्वम्, | १ सी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। गड्ढ्व म्, क्षि, वहि, क्ष्महि ।। २ सीये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, ६ शेक्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इवहे।। महि।। ७ शक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | ३ सी-यताम, येताम, यन्ताम्, यस्व। येथाम, यध्वम्। यै, महि।। यावहै, यामहै। ८ शक्ता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ४ असी-यत. येताम, यन्त। यथाः. येथाम, यध्वम। ये. ९ शक्ष-यते, येते, यन्ते। यसे. येथे, यध्वे। ये, यावहे, यावहि, यामहि ।। यामहे ।। Page #324 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (स्वादिगण, व्यञ्जनान्तधातु ) 313 ५ असायि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्/ | ९ शायिष् (शेष)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ध्वम्। षि, ष्वहि, ष्महि ।। यावहे, यामहे ।। असायि, असे- षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, | १० अशायिष् (अशेष)-यत, येताम्, यन्त। यथाः, येथाम्, ढ्वम्, षि, ष्वहि, ष्महि ।।। यध्वम्। ये, यावहि, यामहि।। ६ सिष्य्-ए, आते, इरे, इषे, आथे, इढ्वे, इध्वे, ए, इवहे, | १२८९ डुमिंगट (मि) प्रक्षेपणे॥ इमहे ।। १ मी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ७ सायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। | | २ मीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, य, वहि, महि।। महि।। सेषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, | | ३ मी-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि।। यावहै, यामहै। ८ सायिता (सेता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | | ४ अमी-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, स्महे ।। यावहि, यामहि ॥ ९ सायिष् (सेप्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ५ अमायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्। यावहे, यामहे ।। ध्वम्। षि, ष्वहि, महि।। १० असायिष् (असेष्)-यत, येताम्, यन्त। यथाः, येथाम्, अमायि, अमा साताम्, सत, स्थाः, साथाम्, द्ध्वम्, सि, यध्वम्। ये, यावहि, यामहि।। स्वहि, स्महि॥ १२८८ शिंगट (शि) निशाने॥ ६ मिम्य्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, १ शी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। इमहे ।। २ शीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ७ मायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, महि।। वहि, महि।। ३ शी-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । मासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, वहि, यावहै, यामहै।। महि।। ४ अशी-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ मायिता (माता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, यावहि, यामहि ।। स्महे ।। ५ अशायि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्।। ९ मायिष् (मास्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ध्वम्। षि, ष्वहि, महि।। यावहे, यामहे ।। अशायि, अशे- षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, । १० अमायिष् (अमास्)-यत, येताम्, यन्त। यथाः, येथाम्, दवम्, षि, प्वहि, ष्महि ।। यध्वम्। ये, यावहि, यामहि।। ६ शिश्य्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, ___ १२९० चिंग्ट् (चि) चयने।। इमहे ।। | १ ची-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ७ शायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। २ चीये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, य, वहि, महि।। महि।। शेषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, वहि, | | ३ ची-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। ८ शायिता (शेता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ४ अची-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, स्महे ।। यावहि, यामहि ।। महि।। Page #325 -------------------------------------------------------------------------- ________________ 314 धातुरत्नाकर पञ्चम भाग ५ अचायि-'', षाताम्, पत। ष्ठाः, पाथाम्, ड्ढ्वम्/वम्/ | १० अधाविष्, अधविष् (अधोष्)-यत, येताम्, यन्त। यथाः, ध्वम्। पि, ष्वहि, प्महि ।। येथाम्, यध्वम्। ये, यावहि, यामहि ।।। अचायि, अचे- षाताम्, षत, ष्ठाः, षाथाम, ड्वम्, १२९२ स्तुंग्ट् (स्तृ) आच्छादने।। दवम्, षि, प्वहि, महि।। | १ स्तर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ६ चिक्य् (चिच्य) -ए, आते, इरे, इषे, आथे, इध्वे, इवे, यामहे ।। ए. इवह, इमहे ।। | २ स्तर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ७ चायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, महि।। वहि, महि।। | ३ स्तर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, चेषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, यावहै, यामहै।। महि ।। ४ अस्तर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ चायिता (चेता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यावहि, यामहि।। स्महे ।। | ५ अस्तारि, (अस्तारि, अस्तरि)-'', षाताम्, पत। ष्ठाः, ९ चायिष् (चेप)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | षाथाम्, ड्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। यावह, यामहे ।। अस्तरि, अस्तृ-षाताम्, षत, थाः, षाथाम्, ड्ढ्वम्, १० अचायिष् (अचेष्)-यत, येताम्, यन्त। यथाः, येथाम्, दवम्, षि, ष्वहि, महि। यध्वम्। ये, यावहि, यामहि।। ६. तस्तर्-ए, आते, इरे, आथे, इध्वे, इढ्वे, ए, इवहे, इमहे ।। १२९१ धूग्ट् (धू) कम्पने॥ ७ स्तारिषी (स्तरिषी)-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, १ धू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। दवम्/ध्वम्, य, वहि, महि।। २ धूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। स्तृषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, य, वहि, ३ धू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि।। यावहै, यामहै। | ८ स्तारिता (स्तर्ता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, ४ अधू-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, । स्महे ।। यावहि, यामहि ।। ९ स्तारिष् (स्तरिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ५ अधावि, अधावि (अधवि)- षाताम्, षत। ष्ठाः, षाथाम्, यावहे, यामहे ।। ड्ढ्व म/दवम्/ ध्वम्। षि, ष्वहि, महि।। १० अस्तारिष् (अस्तरिष्)-यत, येताम्, यन्त। यथाः, येथाम्, अधावि, अधो-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्, दवम्, यध्वम्। ये, यावहि, यामहि ।। पि, प्वहि, ष्महि।। १२९३ कंगूट् (कृ) हिंसायाम्। डुकंग ८८८ वदूपाणि।। ६ दुधुव्-ए, आते, इरे, इथे, आथे, इवे, ए, इवहे, इमहे ।। १२९४ वृग्ट् (वृ) वरणे॥ ७ धाविषी (धविषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, | १ वि-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। दवम्/ध्वम्। य, वहि, महि।। २ विये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, धोपी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, महि।। महि।। ३ वि-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ८ धाविता, धविता (धोता)-", रौ, रः। से, साथे, ध्वे। हे, | यावहै, यामहै।। स्वहे, स्महे ।। | ४ अवि-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ धायिष्, धविष् (धोष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। | यावहि, यामहि ।। ये, यावहे, यामहे ।। Page #326 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (स्वादिगण, व्यञ्जनान्तधातु) 315 इमहे ।। ५ अवारि, (अवारि, अवरी, अवरि)- षाताम्, षत। ठाः, - ९ हायिष् (हेष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, पाथाम, इवम्/वम्/ ध्वम्। षि, ष्वहि, महि।। यावहे, यामहे ।। अवारि, अवृ- षाताम्, षत, थाः, षाथाम्, ड्वम्, । १० अहायिष् (अहेष्)-यत, येताम्, यन्त। यथाः, येथाम्, ढ्द्वम्, पि, प्वहि, ष्महि ।। यध्वम्। ये, यावहि, यामहि ।। ६ वव्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, १२९६ श्रृंट (श्रु) श्रवणे।। इमहे ।। १ श्रू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ७ वारिपी (वरिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, २ श्रूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि ।। ढ्वम्/ध्वम्। य, वहि, महि।। ३ श्रू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, वृषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, यावहै, यामहै।। महि।। | ४ अश्रू-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ वारिता (वरीता, वरिता)-", रौ, रः। से, साथे, ध्वे। हे, | यावहि, यामहि ।। स्वहे, स्महे ।। | ५ अश्रावि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्। ९ वारिषु (वरीष, वरिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे।। ध्वम्। षि, ष्वहि, ष्महि ।। ये, यावहे, यामहे ।। अश्रावि, अश्रो- षाताम्, षत, ष्ठाः, षाथाम्, ड्ढवम्, १० अवारिष् (अवरीष्, अवरिष्)-यत, येताम्, यन्त। यथाः, वम्, षि, ष्वहि, महि।। येथाम्, यध्वम्। ये, यावहि, यामहि ।। ६ शुश्रुव-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, १२९५ हिंट (हि) गतिवृद्ध्योः ।। १ ही-यते, यते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। । ७ श्राविषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। य, २ हीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | वहि, महि।। महि।। श्रोषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, य, वहि, ३ ही-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि।। यावहै, यामहै ।। ८ श्राविता (श्रोता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ४ अही-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, स्महे ।। यावहि, यामहि ।। ९ श्राविष् (श्रोष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ५ अहायि-", पाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्/ यावहे, यामहे ।। ध्वम्। षि, ष्वहि, ष्महि।। १० अश्राविष् (अश्रोष्)-यत, येताम्, यन्त। यथाः, येथाम्, अहायि, अहे- षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्, ढ्वम्, यध्वम्। ये, यावहि, यामहि।। षि, ष्वहि, महि।। १२९७ टुर्बुद् (दु) उपतापे।। दुं १२ वQपाणि॥ ६ जिघ्य्-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, १२९८ पृट् (पृ) प्रीतौ।। पृक् ११३४ वदूपाणि।। इमहे ।। १२९९ स्मृट् (स्मृ) पालने च।। स्मं १८ वद्रूपाणि।। ७ हायिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, | १३०० शक्लृट् (शक्) शक्तौ।। शकींच् १२८० वद्रपाणि। वहि, महि।। १३०१ तिक (तिक्) हिंसायम्।। तिकि ६३२ वद्रूपाणि।। हेषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, वहि, १३०२ तिग (तिम्) हिंसायम्।। महि।। | १ तिग-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ८ हायिता (हेता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, | स्महे ।। २ तिग्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। Page #327 -------------------------------------------------------------------------- ________________ 316 धातुरत्नाकर पञ्चम भाग ३ तिग्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ साध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि।। ४ अतिग्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ३ साध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि।। यावहै, यामहै।। ५ अतेगि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, | ४ असाध्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, वहि, महि ।। यावहि, यामहि।। ६ तितिग्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ५ असााधि-त्साताम्, त्सत, द्धाः, त्साथाम्, द्ध्वम्, द्ध्वम्, ७ तेगिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | सि, त्स्वहि, त्स्महि ।। महि।। ६ ससाध्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ तेगिता-", री, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ सात्सी-ष्ट, यास्ताम्, रन्। ठाः, यास्थाम्, ध्वम्। य, वहि, ९ तेगिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | महि।। यामहे। ८ साद्धा-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अतेगिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ सात्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।। यामहे ।। १३०३ षघट् (सघ्) हिंसायाम्॥ १० असात्स् -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १ सघ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १३०६ ऋथूट (ऋथ्) वृद्धौ।। ऋधूच् ११८६ वद्रूपाणि।। २ सध्ये-त, याताम्, रन्। था:, याथाम, ध्वम्। य, वहि, महि ।। १३०७ आप्लृट् (आप) व्याप्तौ।। ३ सघ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १ आप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहै, यामहै।। २ आप्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४ असघ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, महि। यावहि, यामहि।। ३ आप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ५ असाघि (असघि)-'', षाताम्, षत, ष्ठाः, षाथाम्, यावहै, यामहै।। इवम्/ध्वम्, षि, ष्वहि, ष्महि ।। ४ आप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ६ सेघ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। यावहि, यामहि ।। ७ सघिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ५ आ-पि-प्साताम्, प्सत, प्थाः, प्साथाम्, ब्ध्वम्, ब्द्ध्व म्, महि।। सघिता-".रौ, रः। से, साथे. ध्वे। हे. स्वहे. स्महे।।। प्सि, स्वहि, एस्महि॥ ९ सघिप-यते. येते. यन्ते। यसे. येथे. यध्वे। ये. यावहे. | ६ आप्-ए, आते, इर, इष, आथ, इध्व, ए. इवह, इमह।। यामहे ।। ७ आप्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, १० असधिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, महि।। यावहि, यामहि।। ८ आप्ता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १३०४ राधं (राध्) संसिद्धौ।। राधंच् ११५६ वद्रूपाणि॥ | ९ आप्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। १३०५ साधंट (साध्) संसिद्धौ।। १० आप्स्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ साध-यते, येते. यन्ते। यसे. येथे, यध्वे। ये, यावहे, यामहे। । यावहि, यामहि।। / Page #328 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (स्वादिगण, व्यञ्जनान्तधातु ) 317 १३०८ तृपट (तृप) प्रीणने।। २ कृण्व्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १ तप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। २ तृप्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि. महि। । ३ कृण्व्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ तप-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै. | यावह, यामह।। ____यावहै, यामहै।। | ४ अकृण्व्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अतृप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहि, यामहि।। यावहि, यामहि।। ५ अकृण्वि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ ५ अतर्पि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ध्वम्। षि, ष्वहि, महि।। ष्वहि, महि।। ६ चकृण्व-ए, आते, इरे, इषे, आथे, इढ्वे इध्वे,, ए, इवहे, ६ ततृप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। इमहे ।। ७ तर्पिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ७ कृण्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। महि।। य, वहि, महि।। ८ तर्पिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ कृविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ तर्पिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ कृविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अतर्पिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अकृषिवष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। १३०९ दम्भूट (दम्भ) दम्भे।। १३११ धिवुट् (धिन्व्) गतौ।। १ दभ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ धिन्व्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ दभ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। यामहे। ३ दभ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ धिन्व्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अदभ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ३ धिन्व्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि ।। यावहै, यामहै।। ५ अदम्भि-'", षाताम्, षत, ष्ठाः, षाथाम्, इवम्/ध्वम्, षि, | ४ अधिन्व-यत. येताम, यन्त। यथाः येथाम. यध्वम। ये. वहि, ष्महि ।। यावहि, यामहि। ६ देभ-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ५ अधिन्वि -", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/ढ्वम्/ ७ दभिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ध्वम्। षि, ष्वहि, महि।। वहि, महि।। | ६ दिधिन्व्-ए, आते, इरे, इषे, आथे, इढ्वे इध्वे,, ए, इवहे, ८ दम्भिता-'", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। । इमहे।। ९ दम्भिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १९ | ७ धिन्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। यामहे | य, वहि, महि।। १० अदम्भिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | | ८ धिन्विता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि। | ९ धिन्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १३१० कृवुट् (कृन्व्) हिंसाकरणयोः॥ यामहे ।। १ कृण्व्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० अधिन्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे। यावहि, यामहि॥ Page #329 -------------------------------------------------------------------------- ________________ 318 धातुरत्नाकर पञ्चम भाग १३१२ अिधृषाट् (धृष्) प्रागल्भ्ये।। १३१४ अशौटि (अश्) व्याप्तौ।। १ धृप्-यते, यते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ अश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ धृष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | २ अश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ धृष्-पताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । महि। यावहै, यामहै।। ३ अश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अधृष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै. यामहै।। यावहि, यामहि।। ४ आश-यत, येताम्, ' यन्त। यथाः, येथाम्, यध्वम्। ये, ५ अधर्षि-'", पाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, यावहि, यामहि।। ष्वहि, महि।। ५ आशि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ६ दधृष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, महि।। ७ धर्षिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, आशि, क्षाताम् क्षत, ष्ठाः क्षाथाम्, ड्वम्, गढ्वम्, षि, महि।। __ष्वहि, महि। ८ धर्षिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ६ चकश-शे, शाते, शिरे, शिषे, क्षे, शाथे, शिध्वे, शे, शिवहे, ९ धर्षिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | शिमहे ।। १० अधर्षिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ७ अशिषी , अक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। यावहि, यामहि। य, वहि, महि।। १३ १३ ष्टिघिट (स्तिघ्) आस्कन्दने॥ ८ अशिता, अष्टा-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १ स्तिथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ अशिष्, अक्ष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यामहे। यावहे, यामहे ।। २ स्तिध्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, १० आशिष्, आक्ष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। महि ।। ये, यावहि, यामहि।। ३ स्तिघ्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, परोक्षासेप्रत्यये रूपद्वयं मतान्तराभिप्रायेण।। यावहै, यामहै।। ।। इति स्वादिगणः सम्पूर्णः।। ४ अस्तिघ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ॥अथ तुदादिः॥ ५ अस्तेिघि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि, महि।। ___ १३१५ तुदीत् (तुद्) व्यथने।। ६ तिष्टिघ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | १ तुद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ७ स्ताघषा-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | २ तुद्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि ।। वहि, महि।। ३ तुद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, ८ स्तेघिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।।। यावहै, यामहै।। ९ स्तेघिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ४ अतुद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे यावहि, यामहि ।। १० अस्तेघिष-यत, येताम, यन्त। यथाः, येथाम, यध्वम्। ये, ५ अतोदि, अतु-त्साताम्, त्सत, त्थाः, त्साथाम, द्ध्वम्, यावहि, यामहि। द्ध्वम्, त्सि, त्स्वहि, त्स्महि।। | ६ तुतुद्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। Page #330 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (तुदादिगण, व्यञ्जनान्तधातु ) ७ तुत्सी-ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ तोत्ता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ तोत्स्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अतोत्स् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १३१६ भ्रस्जीत (भ्रस्ज्) पाके ॥ १ भृज् (भृज्ज्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामह । २ भृज्ये (भृज्ज्ये) - त, याताम्, रन् । थाः, याथाम्, ध्वम्। य, वहि, महि । ३ भृज् (भृज्ज्)-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । ये, यावहै, यामहै ।। ४ अभृज्ज् (अभृज्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अभर्जि, अभर्-क्षाताम् क्षत, ष्ठाः क्षाथाम्, ड्वम्, ग्ड्वम्, क्षि, वहि, क्ष्महि ।। अभ्र-ज्जि, क्षाताम् क्षत, ष्ठाः क्षाथाम्, ड्वम्, गड्ढ्वम्, क्षि, वहि, क्ष्महि ।। ६ बभर्ज (बभ्रज्ज्) - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ भक्ष (भ्रक्षी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ भष्ट (भ्रष्टा) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ भर्क्ष (भ्रक्ष) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अभक्ष (अभ्रक्ष) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १३१७ क्षिपत् (क्षिप्) प्रेरणे । । क्षिपंच् १९८५ वद्रूपाणि १३१८ दिशींत् (दिश्) अतिसर्जने।। १ दिश्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ दिश्ये त याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ दिश्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अदिश्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अदेशि, अदि- क्षाताम् क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, क्षि, क्षावहि, क्षामहि ।। ६ दिदिश्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ दिक्षि- ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ देष्टा - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ देक्ष-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अदेक्ष-यत, येताम्, यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। १३१९ कृषींत् (कृष्) विलेखने। कृषं ५०६ वद्रूपाणि । १ २ ३ 319 १३२० मुच्कृंती (मुच्) मोक्षणे ॥ मुच्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । मुच्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । मुच्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम्। यै, यावहै, यामहै ।। ४ अमुच्यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ६ ७ ५ अमोचि, अमु-क्षाताम् क्षत, क्थाः क्षाथाम्, ग्ध्वम्, गड्दवम्, क्षि, क्ष्वहि, क्ष्महि ।। मुमुच् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। मुक्षी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ मोक्ता-", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे, वहि, महि ।। ९ मोक्ष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, ब्यावहे, यामहे १० अमोक्ष-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १३२१ षिचींत् (सिच्) क्षरणे । १ सिच्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ सिच्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ सिच्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। Page #331 -------------------------------------------------------------------------- ________________ 320 ४ असिच्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ असेचि, असि-क्षाताम् क्षत, क्थाः, क्षाथाम्, ग्ध्वम्, गड्दवम्, क्षि, वहि, क्ष्महि ।। ६ सिषिच्- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ सिक्षी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ सेक्ता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ सेक्ष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० असेक्ष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १३२२ विट्टंती (विद्) लामे || विदिंच् १९५८ वद्रूपाणि १३२३ लुप्लृती (लुप्) छेदने ।। १ लुप्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ लुप्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम्। य, वहि, महि । ३ लुप्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४. अलुप्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अलापि, अलु-' प्साताम्, प्सत, प्थाः, प्साथाम्, ब्वम्, ध्वम्, प्सि, प्स्वहि, प्स्महि ।। ". ६ लुलुप् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ लुप्सी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ लोप्ता - ", रौ, रः । से, साथ, ध्वे । हे, स्वहे, स्महे ।। ९ लोप्स् - यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे १० अलोप्स् - यत, येताम्, यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १३२४ लिपींत् (लिप् ) उपदेहे || 1 १ लिप् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ लिप्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ लिप्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम्। यै, यावहै, यामहै ।। धातुरत्नाकर पञ्चम भाग ४ अलिप् यत, येताम् यन्त । यथा येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अलेपि, अलि-" प्साताम्, प्सत, प्थाः, प्साथाम्, ब्ध्वम्, ब्ध्वम्, प्सि, प्स्वहि, प्स्महि ।। ६ लिलिप्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ लिप्सी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ ९ १० अलेप्स् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १३२५ कृतैत् (कृत्) छेदने ।। १ २ ३ ६ ७ लेप्ता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। लेप्स् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ४ अकृत्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अकर्ति - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। चकृत् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। कर्तिषी, कृत्सी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ ९ कृत्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । कृत्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । कृत्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। १ २ कर्तिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। कर्तिषु (कर्स्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, याम १० अकर्तिष् (अकर्स्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १३२६ खिदिंत् (खिद्) परिघाते ।। खिदिंच् ११५९ पाण १३२७ पिशत् (पिश्) अवयवे ।। पिश्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । पिश्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । Page #332 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (तुदादिगण, व्यञ्जनान्तधातु ) ३ पिश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १३३३ मृत (मृ) प्राणत्यागे।। यावहै, यामहै।। | १ प्रि-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ४ अपिश-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | २ प्रिये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहि, यामहि ।। महि।। ५ अपेशि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, ३ नि-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ष्वहि, महि।। यावहै, यामहै।। ६ पिपिश-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। | ४ अम्रि-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ७ पेशिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, यावहि, यामहि ॥ महि।। ५ अमारि- ", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ ८ पेशिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ___ध्वम्। षि, ष्वहि, महि। ९ पेशिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, अमारि, अमृ- षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ढ्वम्, यामहे ।। षि, ष्वहि, महि।। १० अपेशिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ६ मन-ए, आते, इरे, इषे, आथे इढ्वे, इध्वे, ए, इवहे, इमहे। यावहि, यामहि।। १३२८ रिं (रि) गतौ।। रीड्च् १२४७ वदूपाणि। ७ मारिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्, य, वहि, महि।। १३२९ पित् (पि) गतौ। पीच् १२५१ वद्रूपाणि। मृषी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, वहि, १३३० धिंत् (धि) धारणे।। धींड्च् १२४९ वद्रूपाणि। महि।। १३३१ क्षित् (क्षि) निवासगत्योः। किं १० वद्रूपाणि। ८ मारिता (मर्ता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, १३३२ घूत् (सू) प्रेरणे।। स्महे ।। १ सू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। | ९ मारिए (मरिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, २ सूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि ।। ___ यावहे, यामहे ।। ३ स-यताम, येताम, यन्ताम, यस्व। येथाम, यध्वम। यै, | १० अमारिष् (अमरिष्)-यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि। ४ असू-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, अर्थान्तरापेक्षया कर्मणि।। .. यावहि, यामहि ।। १३३४ कृत् (कृ) विक्षेपे।। ५ आसावि, असावि, असवि- षाताम्, षत। ष्ठाः, १ कीर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, षाथाम्, ड्ढ्वम्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि।। ___ यामहे ।। ६ सुषुव-ए, आते, इरे, इथे, आथे इढ्वे, इध्वे, ए, इवहे, २ कीर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, इमहे। महि।। ७ साविषी, सविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ३ कोर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ढ्वम्/ध्वम्, य, वहि, महि।। यावहै, यामहै।। ८ साविता (सविता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ४ अकीर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ___ यावहि, यामहि।। ९ साविष् (सविष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ५ अकारि (अकारि, अकरी, अकरि)-षाताम्, षत। ष्ठाः, __षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। १० असाविष् (असविष्)-यत, येताम्, यन्त। यथाः, येथाम्, ६ चकर-रे, आते, इरे, आथे, इध्वे, इढ्वे, ए, इवहे, इमहे ।। यध्वम्। ये, यावहि, यामहि । Page #333 -------------------------------------------------------------------------- ________________ 322 ७ कारिषी (करिषी) - ष्ट, यास्ताम्, रन्, ष्ठा, यास्थाम्, दवम् / ध्वम्, य, वहि, महि ।। कीर्षी-ष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, द्वम्, य, वहि, महि ।। ८ कारिता ( करीता, करिता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कारिष् (करी, करिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अकारिष् (अकरीष्, अकरिष्) - यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १३३५ गृत् (गृ) निगरणे ।। १ गीर्यते येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे ।। २ गीर्ये - त, याताम् रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ गीर्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अगीर-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अगारि ( अगालि), (अगाारि, अगालि, अगरि, अगलि) - पाताम्, षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अगारि, अगीर्षाताम् षत, ष्ठाः षाथाम्, ड्वम्, दवम्, षि, ष्वहि ष्महि ।। ६ जगर्, जगल्-ऐ, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ गारिपी ( गालिषी), गरिषी (गालिषी) - ष्ट, यास्ताम्, रन्, ष्ठा:, यास्थाम्, द्वम् / ध्वम्, य, वहि, महि ।। गीर्षो ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम् य, वहि, महि ।। ८ गारिता (गरिता, गरीता), गालिता (गलिता, गलीता) , रौ, रः । से, साथ, ध्वे । हे, स्वहे, स्महे ।। ९ गारिष् (गरीष्, गरिष्), गालिष् (गलिष् गलीष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अगारिष् (अगरीष्, अगरिष्), अगालिष् (अगलिष् अगलीष्) - यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि यामहि । धातुरत्नाकर पञ्चम भाग १३३६ लिखत् (लिख) अक्षरविन्यासे ।। १ लिख्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ लिख्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ लिख-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, या है ।। ४ अलिख्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अलेखि- ", षाताम् षत, ष्ठाः षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ लिलिख-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ लेखिषी-ष्ट, यास्ताम्, रन्। ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ लेखिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ लेखिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अलेखिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १३३७ जर्च (जर्च् ) परिभाषणे ।। जर्च् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । जर्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । जर्च् - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अजर्च् - यत, येताम् यन्त । यथा येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अजर्चि- '', षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। जजर्च् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। जर्चिषी-ष्ट, यास्ताम्, रन्, ष्टाः, यास्थाम्, ध्वम्, य, वहि, १ २ ३ ६ ७ महि ॥ जर्चिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। जर्चिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अजर्चिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ८ ९ Page #334 -------------------------------------------------------------------------- ________________ 323 भावकर्मप्रक्रिया (तुदादिगण, व्यञ्जनान्तधातु ) १३३८ झर्चत् (झ) परिभाषणे।। १३४० ऋचत् (ऋच्) स्तुतौ।। १ झर्च्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ ऋच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ झर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ ऋच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि।। ३ झर्च्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यन्ताम्, यस्व। यथाम्, यध्वम्। य, | ३ ऋच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अझर्च्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ आर्च्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५ अझर्चि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, __ प्वहि, ष्महि ।। ५ आर्चि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ६ जझर्च-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ष्वहि, महि।। ७ झर्चिषी-ष्ट, यास्ताम्, रन्, ष्टाः, यास्थाम्, ध्वम्, य, वहि, |६ आनृच्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। ७ अर्चिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ८ झर्चिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। । वहि, महि।। ९ झर्चिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ अर्चिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। | ९ अर्चिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अझर्चिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यामहे यावहि, यामहि ।। | १० आर्चिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १३३९ त्वचत् (त्वच्) संवरणे।। यावहि, यामहि। १ त्वच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १३४१ ओव्रस्चौत् (व्रश्च) छेदने।। २ त्वच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ वृश्च-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। २ वृश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ त्वच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। य, | ३ वृश्च-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहे, यामहे ।। ४ अत्वच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अवश्च-यत, येताम, यन्त। यथाः, येथाम, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि।। ५ अत्वाचि, अत्वचि-षाताम्, षत, ष्ठाः, पाथाम्, | ५ अवश्चि -'", षाताम, षत, ष्टाः, षाथाम, ड्ढवम्/ध्वम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, ष्महि ।। षि, ष्वहि, महि।। ६ तत्वच्- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। अवश्चि, अव्र- क्षाताम्, क्षत, ष्ठाः, क्षाथाम्, डढ्वम्, ७ त्वचिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, गड्ढ्व म्, क्षि, श्वहि, महि ।। वहि, महि।। | ६ वव्र- श्चे, श्चाते, श्चिरे, श्चिषे, क्षे श्वाथे, श्चिध्वे, श्चे, श्चिवहे, ८ त्वचिता-'", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। श्चिमहे।। ९ त्वचिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ७ वृश्चिषी, वृक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। यामहे ।। य, वहि, महि।। १० अत्वचिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ वृश्चिता, व्रष्टा-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, यावहि, यामहि। स्महे ।। Page #335 -------------------------------------------------------------------------- ________________ 324 धातुरत्नाकर पञ्चम भाग ९ वश्चिप्, व्रक्ष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | अविच्छि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, यामहे षि, ष्वहि, महि।। १० अवश्चिष्, अव्रक्ष-यत, येताम्, यन्त। यथाः, येथाम्, | ६ विविच्छ-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, यध्वम्। ये, यावहि, यामहि। इमहे ।। परोक्षासेप्रत्यये रूपद्वयं मतान्तराभिप्रायेण।। विच्छाया-ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। १३४२ ऋछत् (ऋच्छ) इन्द्रियप्रलयमूर्तिभावयोः॥ । ७ विच्छायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। १ ऋच्छ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, विच्छिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, यामहे। वहि, महि।। २ ऋच्छये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ८ विच्छायिता (विच्छिता)-", रौ, र:। से, साथे, ध्वे। हे, महि। स्वहे, स्महे ।। ३ ऋच्छ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ९ विच्छायिष् (विच्छिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। यावहै, यामहै।। ये, यावहे, यामहे ४ आळु-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अविच्छायिष् (अविच्छिष्)-यत, येताम्, यन्त। यथाः, यावहि, यामहि।। येथाम्, यध्वम्। ये, यावहि, यामहि । ५ आर्छि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, १३४४ उछैत् (उच्छ्) विवासे।। वहि, महि।। ६ आनठ-ए. आते. हरे. इषे. आथे. इध्ये ए. इवहे. दम।। । १ उच्छ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ७ ऋच्छिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ध्वम। य. | २ उच्छ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, वहि, महि।। महि। ८ ऋच्छिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। । ३ उच्छ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ९ ऋच्छिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहै, यामहै।। यामहे ४ औच्छ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अर्छिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि। ५ औच्छि-'", षाताम्, षत, ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि, महि।। १३४३ विछत् (विच्छ) गतौ॥ ६ उच्छा-चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ०।। १ विच्छाय् (विच्छ्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ७ उच्छिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, यावहे, यामहे। वहि, महि।। २ विच्छाय्ये (विच्छ्ये)-त, याताम्, रन्। थाः, याथाम्, ध्वम्।। ८ उच्छिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। य, वहि, महि। ९ उच्छिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ३ विच्छाय् (विच्छ्)-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यामहे यध्वम्। यै, यावहै, यामहै।। १० औच्छिष्-यत, येताम्, यन्स। यथाः, येथाम्, यध्वम्। ये, ४ अविच्छाय् (अविच्छ)-यत, येताम्, यन्त। यथाः, येथाम्, यावहि, यामहि। यध्वम्। ये, यावहि, यामहि ।। १३४५ मिछत् (मिच्छ्) उत्क्लेशे॥ ५ अविच्छायि -'", षाताम्, षत। ठाः, षाथाम, १ मिच्छ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। यामहे। Page #336 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (तुदादिगण, व्यञ्जनान्तधातु) 325 महि। २ मिच्छ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १३४७ प्रछंत् (प्रच्छ्) जीप्सायाम्॥ १ पृच्छ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ मिच्छ्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ पृच्छ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अमिच्छ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ३ पृच्छ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि।। यावहै, यामहै।। ५ अमिच्छि--'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ४ अपृच्छ्-यत, देताम, यन्त। यथाः, येथाम्, यध्वम्। ये, षि, ष्वहि, महि।। यावहि, यामहि ।। ६ मिमिच्छ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। | ५ अप्रच्छि, अप्र-क्षाताम्, क्षत, ष्ठाः, क्षाथाम्, ड्ढ्व म्, ७ मिच्छिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ग्ड्ढ्व म्, क्षि, श्वहि, महि।। वहि, महि। ६ पप्रच्छ्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ मिच्छिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ प्रक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ९ मिच्छिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, महि।। यामहे ८ प्रष्टा-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अमिच्छिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ प्रक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यावहि, यामहि। १० अप्रक्ष -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १३४६ उछुत (उच्छ्) उच्छे।। यावहि, यामहि। १३४८ उब्जत् (उब्ज) आर्जवे।। १ उज्छ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ उच्छ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | . | १ उब्ज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ उब्ज्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। ३ उच्छ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ उब्ज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ औञ्छ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ औब्ज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि. यामहि।। | यावहि, यामहि ।। ५ आञ्छि-'", पाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, | ५ औब्जि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, प्वहि, ष्महि।। षि, ष्वहि, महि।। ६ उज्छा-ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ६ उब्जा-ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ०।। ७ उच्छिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ उब्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। वहि, महि।। ८ उच्छिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ उब्जिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ उच्छिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ उब्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० औच्छिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये. | १० औब्जिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १३४९ सृजत् (सृज्) विसर्गे।। सृजिच् १२५५ वद्रूपाणि॥ महि। , माहा Page #337 -------------------------------------------------------------------------- ________________ 326 धातुरत्नाकर पञ्चम भाग १३५० रुजोंत् (रुज्) भङ्गे।। | ३ मज्ज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १ रुज्-यते, येते, यन्त। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहै, यामहै।। २ रुज्ये-त, याताम. रन। था:. याथाम. ध्वम। य. वहि. महि। । ४ अमज्ज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ३ रुज्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि ।। यावहै, यामहै।। ५ अमज्जि, अमड्-क्षाताम्, क्षत, क्थाः, क्षाथाम, ग्ध्वम्, ४ अरुज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ग्ड्ढ्व म्, क्षि, क्ष्वहि, महि।। यावहि, यामहि।। ६ ममज्ज-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ५ अरोजि, अरु-क्षाताम्, क्षत, क्थाः, क्षाथाम, ध्वम्, । ७ पक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, गढ़वम्, क्षि, वहि, महि।। । महि।। ६ रुरुज्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | ८ मक्ता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ रुक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ९ मइक्षु-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे महि।। १० अमक्ष-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ रोक्ता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। यावहि, यामहि। ९ रोक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे अर्थान्तरापेक्षया कर्मणि।। १० अरोक्ष -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १३५३ जर्ज (ज) परिभाषणे।। यावहि, यामहि। १ जर्ज-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १३५१ भुजोत् (भुज्) कौटिल्ये।।। २ जये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ भुज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ३ जङ्ग्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ भुज्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। | यावहै, यामहै।। ३ भुज-यताम, येताम, यन्ताम, यस्व। येथाम, यध्वम्। यै, । ४ अजर्ज-यत, येताम, यन्त। यथाः, येथाम, यध्वम। ये, यावह, यामहै।। यावहि, यामहि।। ४ अभुज-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ५ अजर्जि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, यावहि, यामहि।। ___ष्वहि, महि।। ५ अभोजि, अभु-क्षाताम्, क्षत, क्थाः, क्षाथाम्, ग्ध्वम्, | ६ जजर्ज-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। गड्ढ्व म्, क्षि, क्ष्वहि, महि।। ७ जर्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ६ बुभुज-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। । वहि, महि।। ७ भुक्षी-ष्ट, यास्ताम्, रन्। ठाः, यास्थाम्, ध्वम्। य, वहि, | ८ जर्जिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। महि।। ९ जर्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ भोक्ता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। । यामहे ९ भोक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | १० अजर्जिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अभोक्ष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १३५४ झर्झत् (झझ्) परिभाषणे।। १३५२ टुमस्जोंत् (मस्ज्) शुद्धौ।। १ झर्झ-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ मज्ज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | २ झर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यामह। महि। २ मज्ज्ये-त, याताम, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ३ झर्झ-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। Page #338 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (तुदादिगण, व्यञ्जनान्तधातु ) ४ अझर्झ-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अझर्झि-" षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ जझर्झ-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ झर्झिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । वहि, महि ।। य, ८ झर्झिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ झर्झिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे , ये, १० अझर्झष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, ग्रामहि । १३५५ उद्झत् (उज्झ ) उत्सर्गे ।। १ उज्झ यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ उज्झ्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ उज्झ्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ औज्झ यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ औज्झि - ", षाताम् षत, ष्ठाः, षाथाम्, इदवम् / ध्वम्, षि, प्वहि ष्महि ।। ६ उज्झा - ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ॥ ७ उज्झिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ उज्झिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ उज्झिष्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० औज्झिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १३५६ जुडत (जुड्) गतौ ।। १ जुड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ जुड्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ जुड्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अजुड्-यत, येताम्, यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अजोडि - ", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। ७ ६ जुजुड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। जोडिषी-ष्ट यास्ताम्, रन् । ष्ठा, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ जोडिता - ", रौं, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ जोडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अजोडिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १३५७ पृड (पृड्) सुखने।। १ २ पृड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । पृड्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ पृड्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै। ४ अपृड्-यत, येताम्, यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अपर्डि-" षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, 327 ६ ७ , ष्वहि ष्महि ॥ पपृड्-ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। पर्डिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ ९ पर्डिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। पर्डिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अपर्डिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १ २ १३५८ मृडत् (मृड्) सुखने ।। मृड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । मृड्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ मृड्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। Page #339 -------------------------------------------------------------------------- ________________ 328 धातुरत्नाकर पञ्चम भाग महिं।। ४ अमृड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अपृण-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि।। ५ अमर्डि-'', षाताम्, षत, ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | ५ अपर्णि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, प्वहि, महि।। ष्वहि, महि।। ६ ममृड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ पपृण-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मर्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ७ पर्णिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। महि।। ८ मर्डिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे॥ ८ पर्णिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ मर्डिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ पर्णिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे ५० अमर्डिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अपर्णिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १३५९ कडत् (क) मदे।। १३६१ तुणत् (तुण्) कौटिल्ये।। १ कड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ तुण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ कड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ तुण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ कड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ तुण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अकड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अतुण्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि।। ५ अकाडि, अकडि-षाताम्, षत, ष्ठाः, षाथाम्, | ५ अतोणि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। ष्वहि, ष्महि।। ६ चकड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे॥ ६ तुतुण-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कडिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | ७ तोणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, महि।। वहि, महि।। ८ कडिता-'". रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ तोणिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ कडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ तोणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अकडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अतोणिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १३६० पृणत् (पृण) प्रीणने।। १३६२ मृणत् (मृण) हिंसायाम्।। १ पृण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ मृण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ पृण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ मृण्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। ३ पृण-यताम, यंताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ मृण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। Page #340 -------------------------------------------------------------------------- ________________ 329 भावकर्मप्रक्रिया (तुदादिगण, व्यञ्जनान्तधातु) ४ अमृण्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अपुण्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५ अमर्णि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ५ अपोणि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, वहि, प्महि ।। ष्वहि, महि।। ६ ममृण-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ पुपुण-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मर्णिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ७ पोणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। वहि, महि।। ८ मर्णिता-", री, र: । से, साथे, ध्वे। हे, स्वह, स्महे।। ८ पोणिता-", रौ, रः । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ मर्णिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ पोणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अमर्णिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अपोणिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १३६३ गुणत् (गुण) गतिकौटिल्ययोश्च॥ १३६५ मुणत् (मुण्) प्रतिज्ञाने।। १ गुण्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ मुण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ गुण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ मुण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि ।। महि।। ३ गुण्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ मुण्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अगुण्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अमुण्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि ।। ५ अद्रोणि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ५ अमोणि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, प्वहि, महि।। __षि, ष्वहि, महि।। ६ दुगुण-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ६ मुमुण-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ द्रोणिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ मोणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। वहि, महि।। ८ द्रोणिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ मोणिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ द्रोणिष्-यते, यते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ मोणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० अद्रोणिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अमोणिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १३६४ पुणत् (पुण) शुभे।। १३६६ कुणत् (कुण्) शब्दोपकरणयोः।। १ पुण्-यत, येत, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ कुण्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ पुण्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, | २ कुण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि!! ३ पुण्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ कुण्-यताम्, येताम्, यन्ताम्, यस्वा येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। यामह Page #341 -------------------------------------------------------------------------- ________________ 330 धातुरत्नाकर पञ्चम भाग ४ अकुण्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अनुद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५ अकोणि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ५ अनोदि, अनु-त्साताम्, त्सत, त्थाः त्साथाम्, ध्वम्, षि, ष्वहि, महि।। __ द्ध्वम्, त्सि, स्वहि, त्स्महि ।। ६ चुकुण-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | ६ नुनुद्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कोणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ७ नुत्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वाह, वहि, महि।। महि।। ८ कोणिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ नोत्ता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ कोणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ नोत्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अनोत्स्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अकोणिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १३७१ षत् (सद्) अवसादने।। पलं ९६६ वद्रूपाणि।। १३६७ घुण (घुण) भ्रमणे।। घुणि ७०८ वद्रूपाणि। १३७२ विधत् (विध्) विधाने।। १३६८ घूर्णत् (पूर्ण) भ्रमणे।। घूर्णि ७०९ वद्रूपाणि। १ विध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १३६९ चूतैत् (नृत्) हिंसाग्रन्थयोः।। | २ विध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १ चूत-यते, येते, यन्ते। यसे, येथे. यध्वे। ये. यावहे. यामहे। | महि। २ घृत्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। ३ विध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ चैत्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, ___ यावहै, यामहै।। यावहै, यामहै।। ४ अविध्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि यावहि ४ अत्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ५ अवेधि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ५ अचर्ति-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ___ष्वहि, महि।। ष्वहि, ष्महि ।। ६ विविध्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ चचत्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। ७ वेधिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ७ चर्तिषी (घृत्सी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। महि।। य, वहि, महि।। ८ वेधिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ चर्तिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ वेधिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ चर्तिप् (च)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | यामहे यावहे, यामहे १० अवेधिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अचर्तिष् (अच...)-यत, येताम्, यन्त। यथाः, येथाम्, यावहि, यामहि। यध्वम्। ये. यावहि, यामहि । १३७० णुदत् (नुद्) प्रेरणे।। १३७३ जुन (जुन्) गतौ।। १ नुद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | | १ जुन्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ नुद्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि।। ।। २ जुन्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ नुद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम। यै । ३ जुन्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै. यावहै, यामहै।। यावहै, यामहै।। Page #342 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (तदादिगण, व्यञ्जनान्तधातु ) 331 ४ अजुन्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ५ अच्छोपि, अच्छु-प्साताम्, प्सत, प्थाः, प्साथाम्, ध्वम्, यावहि, यामहि।। ___ बद्धम्, प्सि, प्स्वहि, एमहि।। ५ अजोनि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, |६ चुच्छुप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। प्वहि, महि।। ७ छुप्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ६ जुजुन्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। महि।। ७ जोनिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ८ छोप्ता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। ९ छोप्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ८ जोनिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अछोप्स्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ जोनिष-यते, येते, यन्ते। यसे, येथे. यध्वे। ये, यावहे. यावहि, यामहि। यामहे १३७६ रिफत् (रिफ्) कथनयुद्धहिंसादानेषु। १० अजोनिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ रिफ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १३७४ शुनत् (शुन्) गतौ॥ २ रिफ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ शुन्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । | ३ रिफ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ शुन्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ शुन्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अरिफ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै, यामहै।। यावहि, यामहि।। ४ अशुन्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ५ अरेफि-'', षाताम्, षत, ठाः, पाथाम्, ड्ढ्वम्/ध्वम्, षि, यावहि, यामहि।। ध्वहि, ष्महि ।। ५ अशानि-'', पाताम्, पत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, | E रिरिफ-ए आते. डरे. इषे. आथे. इध्वे. ए. इवहे. इमहे ।। वहि, महि।। ७ रेफिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ शुशुन्-ए, आते, इरे, इपे, आथे, इध्वे, ए, इवहे, इमहे।।। महि।। ७ शोनिषी-प्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | रेफिता-".रौ, र:। से. साथे. ध्वे। हे. स्वहे. स्महे ।। वहि, महि।। ९ रेफिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ शोनिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | यामहे ९ शोनिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० अरेफिष-यत, येताम, यन्त। यथाः, येथाम, यध्वम्। ये, यामहे यावहि, यामहि। १० अशोनिष्-यत, येताम्. यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १३७७ तृफ (तृफ्) तृप्तौ।। १३७५ छुपंत (छुप्) स्पर्शे।। १ तृफ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । १ छुप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ तृपये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ छुप्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ तृफ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ छुप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अच्छुप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अतृफ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि।। Page #343 -------------------------------------------------------------------------- ________________ 332 धातुरत्नाकर पञ्चम भाग ५ अतर्फि-'', पाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, ५ आर्फि', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, प्वहि, प्महि ।। | ष्वहि, महि।। ६ ततफ-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ आनफ-ए. आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। ७ तर्फिपी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ७ अर्फिषी-ष्ट, यास्ताम्, रन्। ठाः, यास्थाम, ध्वम्। य, महि ।। वहि, महि।। ८ तर्फिता-'', रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ अर्पिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ तर्फिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ अर्फिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे __ यामहे १० अतर्फिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० आर्फिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १३७८ तृम्फत् (तृम्प) तृप्तौ।। १३८० ऋम्फत् (ऋम्फ्) हिंसायाम्। १ तृफ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ ऋफ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ तृपये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ ऋफ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ तृफ्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ ऋफ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अतृफ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ आफ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि।। ५ अतृम्फि-'", षाताम, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, । ५ आर्फि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, पि, प्वहि, प्महि ।। ___ष्वहि, महि।। ६ ततृम्फ्- आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ आनृम्फ-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ तृम्फिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ ऋम्फिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। वहि, महि।। ८ तृम्फिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ ऋम्फिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ तृप्फिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ ऋम्फिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अतृम्फिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अऋम्फिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १३७९ ऋफ (ऋफ्) हिंसायाम्। १३८१ दृफ (दृफ्) उत्क्लेशे।। १ कृफ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ दृफ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ ऋफ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ दृफ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ ऋफ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ दृफ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ आफ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अदृफ्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यावहि. यामहि ।। यावहि, यामहि।। Page #344 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (तुदादिगण, व्यञ्जनान्तधातु ) ५ अदर्फि -", षाताम् षत, ष्ठाः, षाथाम्, इदवम्/ध्वम्, पि, ष्वहि ष्महि ।। ६ ददृफ्-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ दर्फिपी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ दर्पिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ॥ ९ दर्फिय्-यत येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अदर्फिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १३८२ दृम्फत् (दृम्फ्) उत्क्लेशे ।। १ दृफ्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ दृष्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ दृफ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहे ।। ४ अदृफ्-यत, येताम् यन्त । यथा:, येथाम् यध्वम् । ये, यावहि, ग्रामहि ।। ५ अदृम्फि-", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, प्वहि ष्महि ।। ६ ददृम्फू - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ दृफिषी - प्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । वहि, महि ।। य ८ दृम्फिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ दृम्फिष् यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अदृम्फिय्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १३८३ गुफ ( गुफ्) ग्रन्थने । । १ गुफ्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ गुफ्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । यै, ३ गुफ्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यावहै, यामहे ।। ४ अगुफ्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अगोफि-", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ जुगुफ्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ गोफिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम्। य, वहि, महि ।। गोफिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। गोफिष्--यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ८ ९ १० अगोफिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । 333 १३८४ गुम्फत् (गुम्फ्) ग्रन्थने ।। गुफ्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । गुफ्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ गुफ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। १ २ ये, ४ अगुफ्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ५ अगुम्फि- ", षाताम् षत, ष्ठाः षाथाम्, इदवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ७ जुगुम्फ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। गुम्फिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ गुम्फिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ गुम्फिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अगुम्फिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १ २ ३ १३८५ उभ (उभ्) पूरणे ।। उभ्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । उभ्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । उभ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है ।। Page #345 -------------------------------------------------------------------------- ________________ 334 ४ औभ्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ औभि-", पाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ उभ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ ओभिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम्। य, वहि, महि ।। ८ ओभिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ ओभिप्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० औभिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १३८६ उम्भत् (उम्भ्) पूरणे ।। १ उभ्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ उभ्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ उभ्यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ औभ्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ औम्भि- " पाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, , ष्वहि ष्महि ।। ६ उभा - चक्रे, इ० ।। म्बभूवे, इ० । माहे, इ० ।। ७ उम्भिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम्। य, वहि, महि ।। ८ उम्भिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ उम्भिष्-यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावह, · यामहे ये, १० औम्भिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि । १३८७ शुभ (शभ्) शोभार्थे । । शुभि ९४७ वदूपाणि ।। १३८८ शुम्भ (शुम्भ) शोभार्थे । शुम्भत् ३७७ वदूपाणि ।। १३८९ दृभैत् (दृभ्) ग्रन्थे । । १ दृभ्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ दृभ्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ दृभ् यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। धातुरत्नाकर पञ्चम भाग ४ अदृभ्-यत, येताम् यन्त । यथा, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अदर्भि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ददृभ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। दर्भिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ दर्भिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ दर्भिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अदर्भिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १३९० लुभत् (लुभ्) विमोहने।। लुभच् १९९८ वद्रूपाणि । । १३९१ कुरत् (कुर्) शब्दे || २ १ कूर्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । कूर्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । कूर्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ३ ६ ७ ये, ४ अकूर्-यत, येताम् यन्त । यथा, येथाम् यध्वम् । यावहि, यामहि ।। ५ अकोरि-", षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/दवम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ चुकुर्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कोरिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ कोरिता- ", रौ, रः । से, साथ, ध्वे । हे, स्वहे, स्महे ।। ९ कोरिष्यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे १० अकोरिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि । १३९२ क्षुरत् (क्षुर्) विखनने ।। क्षूर्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये; यावहे, यामहे । सूर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । क्षूर्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अक्षूर्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावह, यामहि ।। १ २ ३ Page #346 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (तुदादिगण, व्यञ्जनान्तधातु) 335 ५ अक्षोरि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्। ६ जुघुर-ए, आते, इरे, इथे, आथे, इध्वे, ए. इवहे. इमहे ।। ध्वम्। षि, ष्वहि, ष्महि ।। ७ घोरिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ चुक्षर-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। ७ क्षोरिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ८ घोरिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। | ९ घोरिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ क्षोरिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | यामहे ९ क्षोरिष्-यत, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, । १० अघोरिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामह यावहि, यामहि। १० अक्षोरिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १३९५ पुरत् (पुर) अग्रगमने।। यावहि, यामहि। १ पुर-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १३९३ खुरत् (खुर्) छेदने च।। २ पूर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । १ खूर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ३ पूर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ खूर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | यावहै, यामहै।। ३ खूर्-यताम, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, | ४ अपूर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावह, यामहै।। यावहि, यामहि।। ४ अखूर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ५ अपोरि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्/ यावहि, यामहि ।। ध्वम्। षि, ष्वहि, महि।। ५ अखोरि-'', पाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्।। ६ पुपुर-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ध्वम्। षि, प्वहि, महि।। ७ पोरिषी-ष्ट, यास्ताम्, रन्। ठाः, यास्थाम, ध्वम्। य, वहि, ६ चुखुर-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | महि।। खोरिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ८ पोरिता-", रौ, रः। से, साथे, ध्वे। हे. स्वहे. स्महे ।। वहि, महि ।। | ९ पोरिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८. खोरिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ खोरिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० अपोरिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे यावहि, यामहि। १० अखोरिप-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १३९६ मुरत् (मुर्) संवेष्टने।। यावहि, यामहि। १३९४ घुरत् (घुर्) भीमशब्दार्थयोः॥ १ मूर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ मूर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ घूर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ मूर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै २ घूर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ घूर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अमूर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये यावहै, यामहै।। यावहि, यामहि ।। ४ अघूर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ___यावहि, यामहि।। ५ अमोरि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम ध्वम्। षि, ष्वहि, महि।।। ५ अघोरि-'', पाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। पि, ष्वहि, ष्महि ।। | ६ मुमुर्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। Page #347 -------------------------------------------------------------------------- ________________ 336 ७ मोरिषीष्ट यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ मोरिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ मोरिष्यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे १० अमोरिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १३९७ सुरत् (सुर्) ऐश्वर्यदीप्त्योः ॥ १ सूर्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ सूर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ सूर्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, यामहे ।। ४ असूर्यत, येताम् यन्त । यथा येथाम् यध्वम् । ये, यावहि यामहि ।। ५ असोरि-'", षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ सुसुर-ए, आते, इरे, इषे, आथे, इश्वे, ए, इवहे, इमहे ।। ७ सोरिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । वहि, महि ।। य, ८ सोरिता- " रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ सोरिष्यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे १० असोरिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । यावहि, यामहि । १३९८ स्फर (स्फर्) स्फुरणे । । १ स्फर्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ स्फार्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ स्फर्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अस्फर्-यत येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि यामहि ।। ५ अस्फारि अस्फरिइदम् / दवम् / ध्वम् । षि, ष्वहि षाताम् षत । ष्ठा:, षाथाम्, ष्महि ।। ६ पस्फर्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। धातुरत्नाकर पञ्चम भाग ७ स्फरिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ स्फरिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ स्फरिष्यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे १० अस्फरिष्-यत, येताम्, यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १३९९ स्फलत् (स्फल्) स्फुरणे ।। १ स्फल्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे । २ स्फल्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ स्फल्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । ४ अस्फल्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अस्फालि, अस्फलि- षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ पस्फल्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ स्फलिषी-ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ध्वम् । य, वहि, महि || ८ स्फलिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ स्फलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अस्फलिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १४०० किलत् ( किल्) चैत्यक्रीडनयोः || १ किल्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे 1 २ किल्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ किल्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अकिल्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। Page #348 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (तदादिगण, व्यञ्जनान्तधातु) 337 ५ अकेलि -'", षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/वम्/ | ५ अहेलि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/वम्। ध्वम्। षि, प्वहि, ष्महि ।। ध्वम्। षि, ष्वहि, महि।।। ६ चिकिल्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, | ६ जिहिल्-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, इमहे ।। इमहे।। ७ केलिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम्/ध्वम्। य, | ७ हेलिषी-ष्ट, यास्ताम, रन् । ष्ठाः, यास्थाम, दवम्/ध्वम्। य, वहि, महि।। वहि, महि।। ८ केलिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ हेलिता-". रौ. र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ केलिष्-यते, यत, यन्ते। यसे, येथे, यध्वे। यो, यावहे, | १ हेलिष-यते. येते. यन्ते। यसे. येथे, यध्वे। यो, यावहे, यामहे ।। यामहे ।। १० अकेलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अहेलिष-यत, येताम, यन्त। यथाः, येथाम, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि।। १४० १ इलत् (इल्) गतिस्वनक्षेपणेषु।। १४०३ शिल (शिल्) उच्छे। १ इल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ शिल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ इल्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। | यामहे। ३ इल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ शिल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ ऐल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ३ शिल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि।। यावहै, यामहै।। ५ ऐलि-'', पाताम्, षत। ठाः, षाथाम्, ड्ढ्व म्/वम्/ | अशिल-यत. येताम, यन्त। यथाः. येथाम. यध्वम। ये. ध्वम्। षि, ष्वहि, महि।। यावहि, यामहि।। ६ ईल-ए, आत, इर, इष, आथ, इध्व, इव, ए, इवह, | ५ अशेलि-" षाताम. षत। ष्ठाः, षाथाम, डढवम/ढवम/ इमहे ।। ध्वम्। षि, ष्वहि, महि।।। ७ एलिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम्/ध्वम्। य, 5 शिशिल-ए. आते. इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, वहि, महि।। इमहे।। ८ एलिता-'', रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। ७ शेलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, ९ एलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, वहि, महि।। यामहे ।। ८ शेलिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० ऐलिप-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ शेलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, यावहि, यामहि।। यामहे ।। ' १४०२ हिलत् (हिल्) हावकरणे।। | १० अशेलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ हिल-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहि, यामहि।। २ हिल्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, १४०४ सिलत् (सिल्) उच्छे। महि। १ सिल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ३ हिल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । यामहे। यावहै, यामहै।। २ सिल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४ अहिल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | महि। यावहि, यामहि ।। Page #349 -------------------------------------------------------------------------- ________________ 338 धातुरत्नाकर पञ्चम भाग ३ सिल्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | १४०८ विलत् (विल्) वरणे।। यावहै, यामहै।। १ विल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ४ असिल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, याभहे। यावहि, यामहि ।। ५ असेलि-'", पाताम्, षत। ष्ठाः, षाथाम्, ड्दवम्/वम्/ २ विल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ध्वम्। पि, प्वहि, महि।। ६ सिसिल्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, ३ विल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। इमहे ।। ७ सेलिपी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, ४ अविल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। वहि, महि ।। ८ सेलिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ५ अवेलि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ ९ सेलिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, ध्वम्। षि, ष्वहि, महि।।। यामहे ।। ६ विविल्-ए, आते, इरे, इथे, आथे, इध्वे, इवें, ए, इवहे, १० असेलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, इमहे।। यावहि, यामहि।। ७ वेलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, १४०५ तिलत् (तिल्) स्नेहे।। तिल ४३९ वटूपाणि। वहि, महि!। ८ वेलिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १४०६ चलत् (चल्) विलसने।। चल ९७२ वद्रूपाणि। ९ वेलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, __१४०७ चिलत् (चिल्) वसने।। यामहे ।। १ चिल-यते. येते. यन्ते। यसे, येथे. यध्वे। ये, यावहे. | १० अवेलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे। यावहि, यामहि।। २ चिल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १४०९ बिलत् (बिल्) भेदने।। विलत् १४०८ महि। ___ वद्रूपाणि। ३ चिल्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, केवलं वकारस्थाने बकारो ज्ञेयः।। यावहै, यामहै।। ४ अचिल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १४१० णिलत् (निल्) गहने। यावहि, यामहि।। | १ निल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ५ अचेलि-", पाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्। २ निल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ध्वम्। पि, प्वहि, ष्महि ।। ६ चिचिल-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, ३ निल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, इमह।। यावहै, यामहै।। ७ चेलिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, ४ अनिल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वहि, महि।। यावहि, यामहि।। ८ चेलिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ५ अनेलि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्। ९ चेलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, | ध्वम्। षि, ष्वहि, महि।।। यामहे ।। ६ निनिल्-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, १० अचेलिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, । इमहे ।। यावहि, यामहि।। महि। Page #350 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (तुदादिगण, व्यञ्जनान्तधातु ) 339 ७ नेलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, | ५ अस्पर्शि, अस्पृ-क्षाताम्, क्षत, ष्ठाः, क्षाथाम्, ड्ढ्वम्, वहि, महि। ग्ड्ढ्व म्, क्षि, वहि, क्ष्महि ।। ८ नेलिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। अस्पर्शि, अस्पृ-क्षाताम्, क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, ९ नेलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, क्षि, क्षावाहि, क्षामाहि,।। यामहे ।। |६ पस्पृश्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। १० अनेलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | | ७ स्पृक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, यावहि, यामहि।। महि।। १४११ मिलत् (मिल्) श्लेषणे।। ८ स्पष्ट (स्प्रष्टा)-", रो, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १ मिल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ९ स्प्रक्ष (स्पर्श)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। २ मिल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, । १० अस्पक्ष (अस्पक्ष)-यत, येताम्, यन्त। यथाः, येथाम्, महि। ३ मिल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यध्वम्। ये, यावहि, यामहि ।। यावहै, यामहै।। १४१३ रुशं (रुश्) हिंसायाम्।। ४ अमिल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १ रुश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहि, यामहि ।। २ रुश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ५ अमेलि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ | ३ रुश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ध्वम्। षि, ष्वहि, महि।। यावहै, यामहै।। ६ मिमिल्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, | ४ अरुश्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, इमहे ।। यावहि, यामहि॥ ७ मेलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, वम्/ध्वम्। य, | ५ अरोशि, अरु-क्षाताम्, क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, क्षि, वहि, महि।। क्ष्वहि, महि।। ८ मेलिता-", रौ, र:। से, साथे, ध्वे। हे. स्वहे. स्महे।। ९ मेलिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, | ७ रुक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, यामहे ।। महि।। १० अमेलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ रोष्टा-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि। ९ रोक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १४ १२ स्पृशत् (स्पृश्) संस्पर्शे।। यामहे ।। १ स्पृश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | | १० अरोक्ष-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यामहे। २ स्पृश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १४१४ रिशंत् (रिश्) हिंसायाम्।। महि। १ रिश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । ३ स्पृश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ रिश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। - महि। ४ अस्पृश्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ३ रिश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि।। यावहै, यामहै।। Page #351 -------------------------------------------------------------------------- ________________ 340 महि। धातुरत्नाकर पञ्चम भाग ४ अरिश-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अमृश-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि ।। ५ अरेशि, अरि-क्षाताम, क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, क्षि, | ५ अमर्शि, अमृ-क्षाताम्, क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, क्षि, क्ष्वहि, महि ।। वहि, महि।। ६ रिरिश्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ ममृश्-ए, आते, इरे, इथे, आथे, इध्वे, ए. इवहे, इमहे ।। ७ रिक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ७ मृक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। महि।। ८ रेष्टा-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ प्रष्टा (मा)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ रेक्ष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। ९ प्रक्षु (मई)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अरेक्षु-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यामहे ।। यावहि, यामहि। १० अम्रक्ष् (अमर्द)-यत, येताम्, यन्त। यथाः, येथाम्, १४१५ विशंत् (विश्) प्रवेशने।। यध्वम्। ये, यावहि, यामहि।। १ विश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १४१७ लिशं (लि) गतौ।। लिशिंच् १२ १० वदूपाणि। यामहे। १४१८ ऋषैत् (ऋष्) गतौ।। २ विश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १ ऋष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ ऋफ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ विश्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। ३ ऋष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अविश्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै, यामहै।। यावहि, यामहि।। ४ आर्ष-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ अवेशि, अवि-क्षाताम्, क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, यावहि, यामहि।। क्षि, क्ष्वहि, महि ।। | ५ आर्षि", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ६ विविश्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ष्वहि, महि।। ७ विक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | ६ आनृष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। ७ अर्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ८ वेष्टा-'", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। महि।। ९ वेक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ अर्षिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। ९ अर्षिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अवेक्षु-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। | १० आर्षिष-यत, येताम, यन्त। यथाः, येथाम्, यध्वम्। ये, १४१६ मृशंत् (मृश्) आमर्शने।। यावहि, यामहि। १४१९ इषत् (इष्) इच्छायाम्।। १ पृश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ मृश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। १ । १ इष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ मृश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ इफ्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। ३ इष्-यताम, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। यामहे Page #352 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (तुदादिगण, व्यञ्जनान्तधातु ) ४ ऐप्-यत येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ ऐपि", पाताम्, पत, ष्ठाः षाथाम् इदवम् / ध्वम्, षि, प्वहि ष्महि ।। ६ ईषी-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ एपिपी - प्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ एषिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ एषिष् यंत येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० ऐपिप्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि यामहि । १४२० मिषत् (मिष्) स्पर्द्धायाम् ।। भिषू ५२४ वद्रूपाणि ।। १४२१ वृहौत् (वृह) उद्यमे ।। १ वृह् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ वृह्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ वृह्यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अवृह्-यत, येताम् यन्त । यथा, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अवर्हि " , पाताम्, षत। ष्ठाः, षाथाम्, ड्वम् / दवम् / ध्वम् । पि, ष्वहि ष्महि ।। अवर्हि, अवृ- क्षाताम् क्षन्त, क्षथा, क्षाथाम्, क्षध्वम्, क्षि, क्षावाहि, क्षामहि ।। ६ ववृ-हे, हाते, हिरे, हिषे, क्षे, हाथे, हिदवे, हे, हिवहे, हिमहे ।। ७ वर्हिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य वहि, महि ।। वृक्षी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम् ध्वम् । य, वहि, महि ।। ८ वर्हिता (व) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ वर्हिष् (वर्क्ष ) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अवर्हिप् (अवर्क्ष) - यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। परीक्षासंप्रत्यये रूपद्वयं मतान्तराभिप्रायेण ।। १ २ ३ 341 १४२२ हौ (गृह) हिंसायाम् || तृह-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । तृह्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । तृह्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अतृह-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अतर्हि - ', षाताम् षत । ष्ठाः, षाथाम्, ड्वम् / दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। अतर्हि, अतृ- क्षाताम् क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, क्षि, क्षावाहि, क्षामहि ।। ६ ततृ-हे, हाते, हिरे, हिषे, क्षे, हाथे, हिढ्वे, हे हिवहे, हिमहे ।। ७ तर्हिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। तृक्षी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम् ध्वम् । य, वहि, महि ।। ८ तर्हिता ( तर्दा ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ तर्हिष् (तर्क्ष) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अतर्हिष् (अतर्क्ष) - यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। परोक्षासेप्रत्यये रूपद्वयं मतान्तराभिप्रायेण ।। १४२३ हौ (ह) हिंसायाम् || १ तृह - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ ३ तृह्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । तृह-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै। ४ अतृह-यत, येताम् यन्त । यथा येथाम्, यध्वम् । ये, यावहि, यामहि ।। , ५ अहि- " षाताम् षत । ष्ठाः, षाथाम् ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अहि, अतृ- ङ्गताम् ङ्क्षत, ण्ढा, ङ्क्षाथाम्, ण्दवम्, दवम्, ङ्घि, ङ्क्ष्वहि, क्ष्महि । Page #353 -------------------------------------------------------------------------- ________________ 342 ६ ततृ- हे, हाते, हिरे, हिषे, क्षे, हाथे, हिदवे, हे हिवहे, हिमहे ।। ७ तृहिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। तृती- प्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ संहिता ( तृण्ढा) - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ तृहिष् (तृड्स्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ॥ १० अतृ॑हिष् (अतृडस्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। -परोक्षासेप्रत्यये रूपद्वयं मतान्तराभिप्रायेण ।। १४२४ स्तृहौ (स्तृह) हिंसायाम् ।। १ स्तृ-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ स्तृह्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ स्तृह-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अस्तृह-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अस्तर्हि - " पाताम्, षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । पि, ष्वहि ष्महि ।। , अस्तर्हि अस्तृ- क्षाताम् क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, क्षि, क्षावाहि, क्षामहि ।। ६ स्तस्तृ-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ स्तर्हिषी- प्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य वहि, महि ।। स्तृक्षी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ स्तर्हिता (स्तर्दा ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ स्तर्हिप् (स्तर्क्ष ) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अस्तर्हिषु (अस्तर्क्ष ) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि यामहि ।। परोक्षासेप्रत्यये रूपद्वयं मतान्तराभिप्रायेण ।। १४२५ स्तृहौत् (स्तृह्) हिंसायाम् || स्तृह - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । स्तृह्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ स्तृह-यताम्, येताम् यन्ताम् यस्व । येथाम् यध्वम् । यै, यावहै, याम है। ४ अस्तृह-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अस्तंहि - ', षाताम् षत। ष्ठाः षाथाम्, ड्वम्/दवम् / ध्वम् । षि, ष्वहि ष्महि ।। १ २ धातुरत्नाकर पञ्चम भाग अस्तृहि, अस्तृ- ङ्खताम्, ङ्क्षत, ण्ढा, ङ्क्षाथाम्, ण्दवम्, गड्वम्, ङ्गि, ङ्क्ष्वहि, क्ष्महि । ६ तस्तृ-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए इहे, इमहे ।। ७ स्तंहिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य वहि, महि ।। स्तृङ्खी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् य, वहि, महि ॥ ८ स्तृहिस्ता ( स्तृण्ढा) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ स्तृहिष् (स्तृड्स्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अस्तृहिष् (अस्तृडक्ष्) - यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। परोक्षासेप्रत्यये रूपद्वयं मतान्तराभिप्रायेण । । ॥ अथ कुटादिः ॥ १ २ १४२६ कुटत् (कुट्) कौटिल्ये ।। कुट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । कुट्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ कुट्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अकुट्-यत, येताम् यन्त । यथा, येथाम् यध्वम् । ये, यावहि, यामहि ।। Page #354 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (तुदादिगण, व्यञ्जनान्तधातु ) ५ अकोटि, अकुटि-षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ चुकुट्-ए, आते, इरे, इषे, आधे, इध्वे, ए, इवहे, इमहे ।। ७ कुटिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ॥ ८ कुटिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कुटिष्-यंत येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे २ १ धू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। धूये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ धू-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम्। यावहै, यामहै ।। ४ अधू-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अध्रावि - ", षाताम् षत । ष्ठाः, षाथाम्, ड्वम् / द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अध्रावि, अधु -षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, षि, ष्वहि ष्महि ।। ६ दुध्रुव् - ए, आते, इरे, इषे, आथे, इदवे, ए इवहे, इमहे ।। ७ ध्राविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम् / ध्वम्, य, वहि, महि ।। ध्रुषी-ष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, ध्वम्, य, वहि, महि ।। ८ धाविता ( धुता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ धाविप् (धुप्) - यते येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अध्राविष् (अनुष्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १४२९ णूत् (नू) स्तवने । । १ नू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ नूये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ नू-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। " १० अकुटिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । ८ नाविता ( नुविता) - 1, रौ, रः । से, साथै, ध्वे । हे, स्वहे, स्महे ।। १४२८ धुंत (धु) गतिस्थैर्ययोः ॥ ४ अनू - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये यावहि, यामहि || ५ अनावि, अनावि (अनुवि) - "षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ नुनुव्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, महे ।। 343 ७ नाविषी, नुविषी-ष्ट, यास्ताम्, रन्, ष्ठा, यास्थाम्, दवम्/ध्वम्, य, वहि, महि ॥ ९ नाविष् (नुविष्) - यते येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अनाविष् (अनुविष्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १४३० धूत् (धू) विधूनने ।। १ २ ३ धू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। धूये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। धू-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम्। यै, यावहै, याम है ।। ४ अधू-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अधावि, अधावि (अधुवि) - षाताम् षत । ष्ठाः षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। दुधुव् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। धाविषी (धुविषी) - ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। ८ धाविता, धुविता - ", रौ, रः । से, साथै, ध्वे । हे, स्वहे, स्महे ।। ६ ७ ९ धाविष्, धुविष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अधाविष्, अधुविष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम्। ये, यावहि, यामहि ।। १ २ १४३१ कुचत् (कुच्) संकोचने । कुच् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । कुच्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । Page #355 -------------------------------------------------------------------------- ________________ 344 ३ कुच्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अकुच्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अकोचि, अकुचि ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। षाताम् षत, ष्ठाः, षाथाम्, ६ चुकुच्- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कुचिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । वहि, महि ।। य, ८ कुचिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ कुचिष्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे १० अकुचिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, ग्रामहि । १४३२ व्यचत् (व्यच्) व्याजीकरणे ।। १ विच्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ विच्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ विच्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है 11 ४ अविच्-यत, येताम् यन्त । यथा येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अव्योचि, अविचि - षाताम् षत, ष्ठाः, षाथाम्, इवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ विविच्- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ विचिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ॥ ८ विचिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ विचिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अविचिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १४३३ गुजत् (गुज्) शब्दे || ९ गुज्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ गुज्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ गुज्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। धातुरत्नाकर पञ्चम भाग ४ अगुज्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अगोजि, अगुजि ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ जुगुज्- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ गुजिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ॥ ८ गुजिता - ", रौ, रः । से, साथे, ध्वे । ९ गुजिष्यते, येते, यन्ते। यसे, येथे, १ २ ३ - ६ ७ षाताम् षत, ष्ठाः, षाथाम्, १० अगुजिष्यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । १४३४ घुटत् (घुट्) प्रतीघाते ।। घुट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । घुट्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । घुट्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम्। यै, यावहै, यामहै ।। ४ अघुट्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अघोटि, अघुटि-षाताम् षत, ष्ठाः, षाथाम्, इदवम् / ध्वम्, षि, ष्वहि ष्महि ।। जुघुट्-ए आते, इरे, इषे, आथे, इध्ये, ए, इवहे, इमहे ।। घुटिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। १ २ स्वहे, स्महे ।। यध्वे । ये, यावहे, ८ घुटिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ घुटिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अघुटिष्-यत, येताम्, यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । १४३५ चुट (चुट्) छेदने ।। चुट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । चुट्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम्। य, वहि, महि । ३ चुट्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, याम है ।। ४ अचुट्-यत, येताम् यन्त । यथा, येथाम् यध्वम् । ये, यावहि, यामहि ।। Page #356 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (तुदादिगण, व्यञ्जनान्तधातु ) 345 ५ अचोटि, अचुटि-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, | ७ त्रुटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, षि, वहि, महि।। महि।। ६ चुचुट-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ८ त्रुटिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ चुटिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ९ त्रुटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे महि।। १० अत्रुटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ चुटिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। । यावहि, यामहि। ९ चुटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १४३८ तुटत् (तुट्) कलहकर्मणि॥ १० अचुटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ तुट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १४३६ छुट (छुट्) छेदने।। २ तुट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ तुट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १ छुट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहै, यामहै।। २ छुट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४ अतुट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, महि। यावहि, यामहि।। ३ छुट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यस्वा यथाम्, यध्वम्। य, | ५ अतोटि, अतुटि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, यावहै, यामहै।। षि, ष्वहि, महि।। ४ अच्छुट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, थाम्, यध्वम्। ये, | ६ तुतुट्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। यावहि, यामहि ।। ७ तुटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ५ अच्छोटि, अच्छुटि-षाताम्, षत, ष्ठाः, षाथाम्, महि।। इढ्वम्/ध्वम्, षि, प्वहि, महि।। ८ तुटिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ६ चुच्छुट्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। | ९ तटिप-यते, येते. यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ७ छुटिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | १० अतुटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, महि।। यावहि, यामहि। ८ छुटिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ छुटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ___१४३९ मुटत् (मुट्) आक्षेपप्रमर्दनयोः॥ १० अछुटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १ मुट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहि, यामहि। २ मुट्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। १४३७ त्रुटत् (त्रुट) छेदने। ३ मुट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १ त्रुट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | यावहै, यामहै।।। २ त्रुट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | ४ अमुट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ३ त्रुट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहि, यामहि।। यावहै, यामहै।। ५ अमोटि, अमुटि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ४ अत्रुट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, __षि, ष्वहि, महि।। यावहि, यामहि ।। ६ मुमुट्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ५ अनोटि, अत्रुटि-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, | ७ मुटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ___षि, ष्वहि, महि।। महि।। ६ तत्रट-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। | मटिता-".रौ. रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। Page #357 -------------------------------------------------------------------------- ________________ 346 धातुरत्नाकर पञ्चम भाग ९ मुटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | ९ पुटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० अमुटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अपुटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १४४० स्फुटत् (स्फुट) विकसने॥ १४४२ लुठत् (लुल्) संश्लेषणे।। १ स्फुट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १ लट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामहे। | २ लुम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ स्फुट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | महि। महि। | ३ लुट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ सफट-यताम. येताम, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहै. यामहै।। यावहै, यामहै।। | ४ अलुत्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अस्फुट-यत, येताम, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावदियामहि।। यावहि, यामहि।। | ५ अलोठि, अलुठि-षाताम्, षत, ष्ठाः, षाथाम्, ५ अस्फोटि, अस्फुटि-षाताम्, षत, ष्ठाः, षाथाम्, । डढवम/ध्वम. षि, ष्वहि. महि।। इढवम्/ध्वम्, षि, ष्वहि, महि।। ६ लुलुठ-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे. इमहे।। ६ पुस्फुट-ए, आत, इर, इष, आथ, इध्वे, ए, इवह, इमहे ।। ७ लठिषी-ष्ट, यास्ताम, रन। ष्ठाः. यास्थाम, ध्वम। य, वहि. ७ स्फुटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | महि।। वहि, महि ।। | ८ लुठिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ स्फुटिता-'", री, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ९ लुठिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ स्फुटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यामहे | १० अलुठिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अस्फुटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहि, यामहि । यावहि, यामहि। १४४३ कृडत् (कृ) घसने।। १४४१ पुट (पुट) संश्लेषणे।। | १ कृड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ पट्-यते, यते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । २ कठो-त, याताम, रन्। थाः, याथाम, ध्वम्। य, वहि, २ पुट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ पुट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ कड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अपुट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अकृड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५ अपोटि, अपुटि-षाताम्, षत, ष्ठाः, षाथाम, ड्व म्/ध्वम् | ५ अकर्डि, अकृडि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, ष्महि ।। | षि, ष्वहि, महि।। ६ पुपुट-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे॥ ६ चकृड्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ पुटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, |' | ७ कृडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। महि।। | ८ कृडिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ पुटिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। । यामहे Page #358 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (तुदादिगण, व्यञ्जनान्तधातु ) 347 महि। ९ कृडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ गुडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अकृडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अगुडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १४४४ कुडत् (कुड्) बाल्ये च।। १४४६ जुडत् (जुड्) बन्धे।। १ कुड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ जुड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ कुड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ जुड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ कुड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । ३ जुड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहे, यामहै।। यावहै, यामहै।। ४ अकुड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अजुड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि।। ५ अकोडि, अकुडि- पाताम्, षत, ष्ठाः, षाथाम्, | ५ अजोडि, अजुडि- षाताम्, षत, ष्ठाः, षाथाम्, इवम्/ध्वम्, षि, ष्वहि, महि।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, ष्महि ।। ६ चुकुड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ जुजुड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कुडिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ७ जुडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। ८ कुडिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ जुडिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ कुडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ जुडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अकुडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अजुडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १४४५ गुडत् (गुड्) रक्षायाम्।। १४४७ तुडत् (तुड्) तोडने।। १ गुड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ तुड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ गुड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ तुड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ तुड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ गुड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । यावहै, यामहै।। यावहै, यामहै।। ४ अतुड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अगुड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि ।। ५ अतोडि, अतुडि- षाताम्, षत, ष्ठाः, षाथाम्, ५ अगोडि, अगुडि- षाताम्, षत, ष्ठाः, षाथाम्, ड्ढवम्/ध्वम्, षि, ष्वहि, महि।। __ढ्वम्/ध्वम्, षि, ष्वहि, ष्महि ।। ६ तुतुड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ जुगुड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ७ तुडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ गुडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, । महि।। महि।। ८ तुडिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ गुडिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ९ तुडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे Page #359 -------------------------------------------------------------------------- ________________ 348 १० अतुडिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । यावहि, यामहि । १४४८ लुड (लुड्) संवरणे ।। १ लुड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ लुड्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ लुड्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अलुड्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अलोडि अलुडि - घाताम्, इदवम् / ध्वम्, षि, ष्वहि ष्महि ।। षत, ष्ठा:, षाथाम्, ६ लुलुड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ लुडिघी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ लुडिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ लुडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अलुडिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १४४९ थुड (थुड्) संवरणे ।। T १ थुड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे २ थुड्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ थुड्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अथुड्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अथोडि अथुडि - षाताम् दवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ तुथुड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ थुडिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। षत, ष्ठा:, षाथाम्, ८ थुडिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ थुडिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अथुडिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, ग्रामहि । धातुरत्नाकर पञ्चम भाग १४५० स्थुडत (स्थुड्) संवरणे ।। १ स्थुड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ स्थुड्ये - त, यातान् रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ स्थुड्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, या है ।। ४ अस्थुड्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये. यावहि, यामहि ।। ५ अस्थोडि अस्थुडि - षाताम् षत, ६ ७ ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। तुस्थुड् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। स्थुडिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, हि महि ।। ८ स्थुडिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ स्थुडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १ २ १० अस्थुडिष्-यत, येताम्, यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १४५१ वुडत् (वुड्) उत्सर्गे च ।। वुड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । वुड्ये - त, याताम्, रन् । थाः, याथाम् ध्वम्। य, वहि, महि । ष्ठा:, ६ ७ षाथाम्, ३ वुड्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अवुड्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अवोडि, अवुडि- षाताम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। जुवुड्-ए आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। वुडिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ ९ षत, gl:, षाथाम्, वुडिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। वुडिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अवुडिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि । Page #360 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (तुदादिगण, व्यञ्जनान्तधातु ) 349 १४५२ वड (वुड्) संघाते।। १४५४ दुड (दुइ) निमञ्जने।। १ वुड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ दुड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ वड्ये-त, याताम, रन्। थाः, याथाम, ध्वम्। य, वहि, | २ दड्ये-त. याताम. रन। थाः, याथाम, ध्वमा य, वहि. महि। महि। ३ दुड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ वुड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ___यावहै, यामहै।। यावहै, यामहै।। ४ अदुड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अवुड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। | ५ अदोडि, अदुडि- षाताम्, षत, ष्ठाः, षाथाम्, ५ अवोडि, अनुडि- षाताम्, षत, ष्ठाः, षाथाम्, | ड्ढ्व म्/ध्वम्, पि, ष्वहि, महि।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, ष्महि ।। ६ दुदुड्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ वुवुड्-ए. आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | ७ दुडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ वुडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | महि।। महि।। ८ दुडिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ बुडिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ दुडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ९ वडिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० अदुडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे यावहि, यामहि। १० अवडिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १४५५ हुड (हुड्) निमञ्जने।। यावहि, यामहि। | १ हुड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। __ १४५३ ध्रुडत् (भ्रड्) संघाते।। २ हुड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ ध्रुड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ हुड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ भ्रूड्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, । यावहै, यामहै।। महि। | ४ अहुड्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, ३ भ्रड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहि, यामहि।। यावहै, यामहै।। ५ अहोडि, अहुडि- षाताम्, षत, ष्ठाः, षाथाम्, ४ अभुड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, __ड्ढ्वम्/ध्वम्, षि, ष्वहि, महि।। यावहि, यामहि।। ६ जुहुड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ५ अभ्रोडि, अभ्रुडि- षाताम्, षत, ष्ठाः, षाथाम्, ७ हुडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, इवम्/ध्वम्, षि, ष्वहि, प्महि ।। महि।। ६ बुभ्रुड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। |८ हुडिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ भ्रडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | ९ हुडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० अहुडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ भ्रडिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। । यावहि, यामहि। ९ भ्रुडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १४५६ त्रुडत् (त्रुड्) निमञ्जने। यामहे | १ त्रुड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १० अभूडिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, | | २ त्रुड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहि, यामहि। महि।। Page #361 -------------------------------------------------------------------------- ________________ 350 धातुरत्नाकर पञ्चम भाग ३ त्रुड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ४ अडिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै, यामहै।। यावहि, यामहि।। ४ अत्रुड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ५ अडेपि, अडिपि- षाताम्, षत, ष्ठाः, षाथाम्, यावहि, यामहि ।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, ष्महि ।। ५ अत्रोडि, अत्रुडि- षाताम्, पत, ष्ठाः, षाथाम्, | ६ डिडिप्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। ७ डिपिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ६ तुबुड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। वहि, महि।। ७ त्रुडिघी-ष्ट, यास्ताम्, रन्। पाः, यास्थाम्, ध्वम्। य, वहि, ८ डिपिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। महि।। ९ डिपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ त्रुडिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। | यामहे।। ९ त्रुडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | १० अडिपिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अत्रुडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहि, यामहि।। यावहि, यामहि। ___१४५९ छुरत् (छुर्) छेदने।। १४५७ चुणत् (चुण) छेदने॥ १ छुर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ चुण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ छुर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ चुण्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, | ३ छुर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि।। यावहै, यामहै।। ३ चुण-यताम्, येताम्, यन्ताम्, यस्वा येथाम्, यध्वम्। यै, । ४ अच्छुर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै, यामहै।। यावहि, यामहि।। ४ अचुण-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ५ अच्छोरि, अच्छुरि-षाताम्, षत। ष्ठाः, षाथाम्, यावहि, यामहि।। ड्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ५ अचोणि, अचुणि- षाताम्, षत, ष्ठाः, षाथाम्, ६ चुच्छुर्-ए, आते, इरे, इषे, आथे, इध्वे, इट्वे, ए, इवहे, ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। इमहे ।। ६ चुचुण-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। |७ छरिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ चुणिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | महि॥ वहि, महि।। | ८ छुरिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ चुणिता-", रौ, रः । से, साथे, ध्वे। हे, स्वहे, स्महे।। ९ छुरिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ चुणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यामहे ।। १० अच्छुरिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अचुणिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहि, यामहि।। यावहि, यामहि। १४६० स्फुरत् (स्फुर) स्फुरणे।। १४५८ डिपत् (डिप्) क्षेपे॥ | १ स्फूर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावंहे, १ डिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | यामहे। २ डिप्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ स्फूर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ डिप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ स्फूर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। .यामहे Page #362 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (तदादिगण, व्यञ्जनान्तधातु) 351 ४ अस्फूर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ३ कू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि।। यावहै, यामहै।। ५ अस्फोरि, अस्फूरि-पाताम्, षत। ष्ठाः, षाथाम्, | ४ अकू-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ड्व म/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। यावहि, यामहि ।। ६ पुस्फूर-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, | ५ अकावि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्। इमहे ।। ध्वम्। षि, ष्वहि, महि ।। ७ स्फुरिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | अकावि, अकु-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, षि, वहि, महि॥ ष्वहि, महि।। ८ स्फुरिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ६ चुकुव्-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, ९ स्फुरिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, इमहे ।। यामहे ।। काविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्, य, १० अस्फुरिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वहि, महि।। यावहि, यामहि।। कुषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम् ढ्वम्, य, वहि, १४६१ स्फुलत् (स्फुल्( संचये) च।। महि।। १ स्फुल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ काविता (कुता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे। २ स्फुल्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, | ९ काविष् (कुष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। महि। | १० अकाविष् (अकुष्)-यत, येताम्, यन्त। यथाः, येथाम्, ३ स्फुल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यध्वम्। ये, यावहि, यामहि। यावहै, यामहै।। ४ अस्फुल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १४६३ कूड्त (कू) शब्द।। यावहि, यामहि।। १ कू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ५ अस्फोलि, अस्फूलि-षाताम्, षत। ष्ठाः, षाथाम्, २ कूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ड्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। महि।। ६ पुस्फुल्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, | ३ कू-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, इमहे ।। यावहै, यामहै।। ७ स्फुलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ४ अक-यत, येताम, यन्त। यथाः, येथाम, यध्वम्। ये, वहि, महि।। यावहि, यामहि ।। ८ स्फुलिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।।। ५ अकावि, अकावि (अकुवि)- षाताम्, षत। ष्ठाः, षाथाम्, ९ स्फुलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। यामहे॥ ६ चुकुव्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे ए, इवहे, १० अस्फुलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ! इमहे ।। यावहि, यामहि ।। ७ कुविषी (काविषी)-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, १४६२ कुंङ् (कु) शब्द।। ट्वम्/ध्वम्, य, वहि, महि।। १ कू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे॥ | ८ कुविता (काविता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, २ कूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, स्महे ।। महि।। Page #363 -------------------------------------------------------------------------- ________________ 352 धातुरत्नाकर पञ्चम भाग ९ काविष् (कुविष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, ७ दारषी-ष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, दवम्/ध्वम्, य, यावहे, यामहे ।। १० अकुविष् (अकाविष्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १४६४ गुरैति (गुर्) मुद्यमे ।। १ गूर्-यंत येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ गूर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ गूर्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अगूर्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अगोरि, अगुरि-षाताम् षत। ष्ठाः, षाथाम्, ड्वम् / ढ्वम्/ ध्वम् । पि, ष्वहि ष्महि ।। ६ जुगुर्-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ गुरिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ गुरिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ गुरिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अगुरिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १४६५ पंड़्त् (पृ) व्यायामे ।। पृक् ११३४ वद्रूपाणि । १४६६ दृड्त् (दृ) आदरे ॥ १ द्रियते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ द्रिये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ द्रि-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अद्रि-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि || ५ अदारि ", षाताम् षत। ष्ठाः षाथाम्, ड्वम्/ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अदारि, अदृ-षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, षि, ष्वहि ष्महि ।। ६ दद्र्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहे ।। वहि, महि || दृषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम् दवम्, य, वहि, महि ।। ८ दारिता (दर्ता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे || ९ दारिष् ( दरिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अदारिष् (अदरिष्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १४६७ धृड्त् (धृ) स्थाने।। धृङ् ६०२ वद्रूपाणि ।। १४६८ ओविजैति (विज्) भयचलनयोः || विज्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । विज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ विज्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । ४ अविज्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अवेजि, अविजि - " १ २ षाताम् षत, ष्ठाः, षाथाम्, ष्महि ।। ड्वम् / ध्वम्, षि, ष्वहि ६ विविज्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ विजिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ विजिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ विजिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ये, १० अविजिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि । अर्थान्तरापेक्षया कर्मणि ।। १४६९ ओलजैङ्- (लज्) ब्रीडे ।। लज १४० वद्रूपाणि । १४७० ओलस्जैङ् (लज्ज्) व्रीडे ॥ १ लज्ज्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ लज्ज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । Page #364 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया ( रुधादिगण, व्यञ्जनान्तधातु ) ३ लज्ज्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है। ४ अलज्ज्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अलज्जि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ललज्ज्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ लज्जिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । वहि, महि ।। य ८ लज्जिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ लज्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अलज्जिष्-यत, येताम्, यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १४७१ स्वञ्जित् (स्वञ्ज्) सङ्गे ।। १ स्वज्यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे । २ स्वज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ स्वज्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अस्वज्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अस्वाञ्जि - ", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ सस्वञ्ज (सस्वज्) - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ स्वङ्क्षी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ स्वङ्क्ता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ स्वक्ष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अस्वक्ष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि । अद्यतन्यान्तु नञानिर्दिष्टस्यानित्यत्वादिड्ङ्घटित रूपम्।। १ २ ३ ६ ७ ४ अजुष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । यावहि, यामहि ।। ५ अजोषि - '', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। जुजुष्- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। जोषिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । वहि, महि ।। य, ८ जोषिता - ", रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ जोषिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १ २ 353 १४७२ जुषैति (जुष्) प्रीतिसेवनयोः ।। जुष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । जुष्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । जुष्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है ।। १० अजोषिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १४७३ रुधूंपी (रुथ्) आवरणे।। अनोरुधिंच् १२६१ वद्रूपाणि, उपसर्गविरहो विशेषः ॥ ।। इति तुदादिगण: सम्पूर्णः ॥ ॥अथ रुधादिः ॥ १४७४ रिचुंपी (रिच्) विरेचने।। रिच्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । रिच्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ रिच्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अरिच्-यत, येताम् यन्त । यथा, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अरेचि, अरि-क्षाताम् क्षत, क्थाः क्षाथाम्, ग्ध्वम्, ग्ड्वम्, क्षि, क्ष्वहि, क्ष्महि । रिरिच् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। रिक्षी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ६ ७ Page #365 -------------------------------------------------------------------------- ________________ 354 धातुरत्नाकर पञ्चम भाग ८ रेक्ता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ८ भेत्ता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ रेक्ष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | ९ भेत्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० अरेक्ष् - यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अभेत्स् -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १४७५ विचूपी विच्) पृथग्भावे।। १४७८ छिदंपी (छिद्) द्वैधीकरणे।। १ विच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। १ छिद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । २ विच्ये-त, याताम, रन। थाः, याथाम, ध्वम। य, वहि. २ छिद्ये-त, याताम, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। महि। | ३ छिद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ विच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अच्छिद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अविच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५ अच्छेदि, अच्छि- त्साताम्, त्सत, त्थाः, त्साथाम्, ध्वम्, ५ अवेचि, अवि-क्षाताम्, क्षत, कथाः, क्षाथाम्, ग्ध्वम्, । द्ध्वम्, त्सि, त्स्वहि, त्स्महि।। ग्व म्, क्षि, क्ष्वहि, महि। । ६ चिच्छिद्-ए. आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ विविच्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। । ७ छित्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ विक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। | ८ छेत्ता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, म्महे ।। ८ वेक्ता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। ९ छेत्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ९ वेक्ष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | १० अछेत्स् -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अवेक्ष -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १४७९ क्षुदूंपी (क्षुद्) संपेषे।। १४७६ युपी (युज्) योगे।। युजिप् १२५४ ।। १ क्षुद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। वदूपाणि।। २ क्षुद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १४७७ भिदंपी (भिद्) विदारणे।। ३ क्षुद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। १ भिद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ४ अक्षुद-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, २ भिद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहि, यामहि।। ३ भिद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ५ अक्षोदि. अक्ष- त्साताम, त्सत, त्थाः, त्साथाम, दध्वम, यावहै, यामहै।। द्ध्वम्, त्सि, त्स्वहि, त्स्महि।। ४ अभिद्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, | ६ चुक्षुद-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। यावहि, यामहि ।। ७ क्षुत्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ५ अभेदि, अभि- त्साताम्, त्सत, त्थाः, त्साथाम्, ध्वम्, महि। ध्वम्, सि, स्वहि, स्महि।। ८ क्षोत्ता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ६ बिभिद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ९ क्षोत्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ७ भित्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | १० अक्षोत्स -यत, येताम, यन्त। यथाः, येथाम, यध्वम्। ये, महि।। यावहि, यामहि। Page #366 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (स्थादिगण, व्यञ्जनान्तधातु ) 355 १४८० अछ्दपी (छद्) दीप्तिदेवनयोः।। १४८३ वृचैप् (वृच्) वरणे।। १ छुद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ वृच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ छ्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। । २ वृच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । ३ छद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ वृच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अच्छद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अवृच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५ अच्छर्दि-'', षाताम्, षत, ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ५ अवर्चि-", षाताम्, षत, ठाः, षाथाम्, ड्वम्/ध्वम्, षि, वहि, ष्महि ।। ष्वहि, महि।। ६ चच्छद्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ६ ववृच्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ छर्दिषी (छत्सी)-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्।। ७ वर्चिषी -ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, य, वहि, महि।। वहि, महि।। ८ छर्दिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ वर्चिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ छर्दिष् (छ...)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ९ वर्चिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहे, यामहे ।। यामहे ।। १० अच्छर्दिष् (अच्छ...)-यत, येताम्, यन्त। यथाः, येथाम्, १० अवर्चिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यध्वम्। ये, पावहि, यामहि।। यावहि, यामहि ।। १४८१ ऊतृदृपी (तृद्) हिंसानादरयोः।। १४८४ तज्जू (त) संकोचने।। तजू १०८ वद्रूपाणि।। १ तृद्-यत, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १४८५ तञ्जौप् (तज्) संकोचने।। २ तृद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ तज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ तृद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ तज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ तज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अतृद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै, यामहै।। यावहि, यामहि ।। ४ अतज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ अतर्दि-'', पाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, यावहि, यामहि।। प्वहि, ष्महि ।। ५ अतञ्जि-''षाताम्, षत, ष्ठाः, षाथाम्, ड्ढवम्/ध्वम्, षि, ६ ततद्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। ष्वहि, महि।। ७ तर्दिषी (तृत्सी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। अतञ्जि, अतङ्-क्षाताम्, क्षत, ष्ठाः, क्षाथाम्, ग्ध्वम्, गढ्वम्, य, वहि, महि।। क्षि, वहि, महि।। ८ तर्दिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ६ तत-जे, जाते, जिरे, जिषे, जाथे, अिध्वे, जे, अिवहे, ९ तर्दिष् (तर्क्स)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ञ्जिमहे ।। यावहे, यामहे ।। | ७ तञ्जिषी (तङ्की)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। १० अतदिष (अतत्स्)-यत, येताम्, यन्त। यथाः, यथाम्, | सपना यध्वम्। ये, यावहि, यामहि। | ८ तञ्जिता (तक्ता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, १४८२ पृचैप् (पृच्) संपर्के।। पृचैङ् ११९३ वद्रूपाणि।। | स्महे ।। Page #367 -------------------------------------------------------------------------- ________________ 356 ९ तञ्जिष् (तडक्ष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अतञ्जिष् (अतक्ष ) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । परोक्षासेप्रत्यये रूपद्वयं मतान्तराभिप्रायेण ।। १४८६ भञ्जोंप् (भञ्ज) आमर्दने ।। १ भज्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ भज्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ भज्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अभज्-यत, येताम्, यन्त । यथाः, येथाम् यध्वम् । ये, यावह, यामहि ।। ५ अभाजि, अभञ्जि- अभङ्, क्षाताम् क्षन्त, कथा, क्षाथाम्, ग्ध्वम्, ग्वम्, क्षि, वहि, क्ष्महि ।। ६ बभञ्ज-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ भङ्गी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ भङ्क्ता- ", रौं, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ भडक्ष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अभडक्ष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १४८७ भुजंप् (भुज्) पालनाभ्यवहारयोः ।। भुजोंत् १३५१ वदूपाणि || १४८८ अञ्जौप् (अञ्जु) व्यक्तिप्रक्षणगतिषु ।। १ अज्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ अज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ अज्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ आज्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ आञ्जि - "षाताम् षत, ष्ठाः, षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। आञ्जि, आड्-क्षाताम् क्षत, कथा, क्षाथाम्, ग्ध्वम्, ग्वम्, क्षि, क्ष्वहि, क्ष्महि ।। ६ आन-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। धातुरत्नाकर पञ्चम भाग ७ अञ्जिषी (अङ्गी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ अञ्जिता (अङ्क्ता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ अञ्जिष् (अडस्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० आञ्जिष् (आडक्ष ) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । परोक्षासेप्रत्यये रूपद्वयं मतान्तराभिप्रायेण ।। १४८९ ओविजैप् (विज्) भयचलनयोः ।। ओविजैति १४८६ वद्रूपाणि ।। १४९० कृतैप् (कृत्) वेष्टने ।। कृतैत् १३२५ वदूपाणि । । १४९१ उन्दैप् (उन्द्) क्लेदने || १ उद्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ ३ उद्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । उद्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ औद्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये यावहि, यामहि ।। ५ औन्दि - ", षाताम् षत । ष्ठाः षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ ७ ऊन्दा - ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। उन्दिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ उन्दिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ उन्दिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० औन्दिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावह, यामहि । १४९२ शिष्लृप् (शिष्) विशेषणे ।। १ शिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ शिष्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ शिष्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। Page #368 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (रुधादिगण, व्यञ्जनान्तधातु ) 357 ४ अशिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ५ अहिंसि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, यावहि, यामहि ।। ष्वहि, ष्महि ।। ५ अशेषि, अशि- क्षाताम्, क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, | ६ जिहिंस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। क्षि, क्षावाहि, क्षामहि।। ७ हिंसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ६ शिशिष्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, महि।। ७ शित्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ८ हिंसिता-".रौ, र:। से. साथे. ध्वे। हे. स्वहे. स्महे ।। महि।। ९ हिंसिष्-यते, येते, यत्ते। यसे, येथे, यध्वे। ये, यावहे, ८ शेष्टा-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे।। ९ शेक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. यावहे. यामहे १० अहिंसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अशेक्ष -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि। १४९५ तृहप् (तृह) हिंसायाम्॥ १४९३ पिष्लूप् (पिष्) संचूर्णने।। | १ तृह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ पिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ तृस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । २ पिष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | ३ तह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ पिष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहै, यामहै।। यावहै, यामहै।। | ४ अतृह-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अपिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५ अतर्हि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ ५ अपेषि, अपि- क्षाताम्, क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, ध्वम्। षि, ष्वहि, महि।। क्षि, क्षावाहि, क्षामहि।। ६ ततृह-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ पिपिष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | ७ तर्हिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ पिक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | महि।। महि।। | ८ तर्हिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ पेष्टा-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। । ९ तर्हिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ पेक्ष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | यामहे ।। १० अपेक्ष् -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अतर्हिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि।। १४९४ हिसु (हिंस्) हिंसायाम्।। १४९६ खिदिप् (खिद्) दैन्ये।। खिदिच् १२५९ __ वद्रूपाणि॥ १ हिंस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ हिंस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १४९७ विदिप् (विद्) विचारणे॥ विदिच् १२५८ महि। वद्रूपाणि॥ ३ हिंस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १४९८ बिइन्धैपि (इन्थ्) दीप्तौ। यावहै, यामहै।। ४ अहिंस्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | । १ इध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहि, यामहि।। | २ इध्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। Page #369 -------------------------------------------------------------------------- ________________ 358 धातुरत्नाकर पञ्चम भाग ३ इध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | १५०० षणूयी (सन्) दाने। यावहै, यामहै।। १ सन्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४ ऐध्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, २ सन्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यामहि ।। ३ सन्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ५ ऐन्धि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/वम्। ____यावहै, यामहै।। ध्वम्। षि, ष्वहि, महि।। ४ असन्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ६ इन्धा-ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ०।। यावहि, यामहि।। ७ इन्धिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ५ असानि, असनि-'", षाताम्, षत, ष्ठाः, असाथा:, ___ महि।। असथाः, असनि-षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, ८ इन्धिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।।। ष्महि ।। ९ इन्धिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ६ सेन्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। यामहे ।। ७ सनिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। १० ऐन्धिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ८ सनिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ॥ इति स्थादिगणः संपूर्णः॥ ९ सनिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ॥ अथ तनादिः।। १० असनिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १४९९ तनूयी (तन्) विस्तारे।। यावहि, यामहि। १ तन् (ता)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १५०१ क्षणूग् (क्षण) हिंसायाम्।। यामहे। १ क्षण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । २ तन्ये (ताये)-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, २ क्षण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, वहि, महि। महि।। ३ तन् (ता)-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। ३ क्षण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यै, यावहै, यामहै।। यावहै, यामहै।। ४ अक्षण-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अतन् (अता)-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। यावहि, यामहि।। ये, यावहि, यामहि।। ५ अक्षाणि, अक्षणि- षाताम्, षत, ठाः, अक्षथाः, अक्षणि, ५ अतानि, अतनि-षाताम्, षत, ष्ठाः,अतथा, अतनि, षाथाम्, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। ६ चक्षण-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ तेन्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे।। ७ क्षणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ७ तनिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, वहि, महि।। महि। ८ क्षणिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ तनिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ९ क्षणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ तनिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | यामहे १० अतनिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अक्षणिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। Page #370 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (तनादिगण, व्यञ्जनान्तधातु ) 359 १५०२ क्षिणूयो (क्षिण) हिंसायाम्।। १५०४ तृणूणी (तृण) अदने॥ १ क्षिण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १ तृण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामहे। २ तृण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ क्षिण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ३ तृण्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ क्षिण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अतृण्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अक्षिण-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५ अतर्णि-", षाताम्, षत, ष्ठाः, अतृथाः, अतर्णि-षाथाम्, ५ अक्षिणे-'", षाताम्, षत, ष्ठाः, अक्षिथाः, अक्षेणि-षाथाम्, ड्ढवम्/ध्वम्, षि, ष्वहि, महि।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, ष्महि ।। ६ ततृण-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। | ७ तर्णिषी-ष्ट, यास्ताम, रना ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ क्षेणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, महि।। वहि, महि।। ८ तर्णिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ क्षेणिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ तर्णिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९क्षेणिष-यते, येते, यन्ते। यसे. येथे. यध्वे। ये, यावहे. | यामहे यामहे १० अतर्णिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अक्षेणिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १५०५ घृणूयो (घृण) दीप्तौ।। १५०३ ऋणूयी (ऋण) गतौ।। | १ घृण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ ऋण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ घृण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ ऋण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ३ घृण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ ऋण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहै, यामहै।। यावहै, यामहै।। ४ अघृण-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ आर्ण-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि ।। ५ अघर्णि-", षाताम्, षत, ष्ठाः, अघृथाः, अघर्णि-षाथाम, ५ आर्णि- ", षाताम्, षत, ष्ठाः, आर्थाः, आर्णि-षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, ष्महि ।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। ६ जघृण-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे. इमहे।। ६ आण-५, आत, ३२, ३५, आय, इव, ए, इवह, मह।। । ७ घर्णिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ७ अर्णिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि ।। वहि, महि।। ८ घर्णिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ अर्णिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।।। ९ घर्णिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ अर्णिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अघर्णिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० आणिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। Page #371 -------------------------------------------------------------------------- ________________ 360 धातुरत्नाकर पञ्चम भाग अर्थान्तरापेक्षया कर्मणि।। १५०८ डुक्रींग्श् (क्री) द्रव्यविनिमये।। १५०६ वनूयी (वन्) याचने। १ क्री-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ वन्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ क्रीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ वन्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ३ क्री-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ वन्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। | ४ अक्री-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अवन्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहि, यामहि।। । यावहि, यामहि।। ५ अक्रायि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/वम्। ५ अवानि, अवनि-षाताम्, षत, ष्ठाः, अवथाः, अवनि ध्वम्। षि, ष्वहि, महि।। __षाथाम्, ड्व म्/ध्वम्, षि, ष्वहि, महि।। अक्रायि, अक्रे-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ढ्वम्, ६ ववन् -ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। षि, ष्वहि, महि।। ७ वनिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि ।। | ६ चिक्रिय-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। ८ वनिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ७ क्रायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। वम्, ९ वनिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. यावहे. यामहे | य, वहि, महि।। १० अवनिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ऋषी- ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। ढ्वम्, य, यावहि, यामहि। वहि, महि।। ॥ इति तनादिगणः संपूर्णः।। ८ क्रायिता (क्रेता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ॥ अथ क्रयादिः॥ ९ क्रायिष् (क्रेष)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, १५०७ मनूयि (मन्) बोधने॥ यावहे, यामहे १ मन्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १० अक्रायिष् (अक्रेष्)-यत, येताम्, यन्त। यथाः, येथाम्, २ मन्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। यध्वम्। ये, यावहि, यामहि। ३ मन्-यताम्, येताम, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । १५०९ पिंग्श् (सि) बन्धने॥ पिंग्ट् १२८७ वद्रूपाणि।। यावहै, यामहै।। १५१० प्रींग्श् (प्री) तृप्तिकान्त्योः॥ प्रीड्ब् १२५३ ४ अमन्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | वदूपाणि।। यावहि, यामहि।। १५ ११ श्रींग्श् (श्री) पाके।। ५ अमानि, अमनि-षाताम्, षत, ष्ठाः, अमथाः, अमनिषाथाम, ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। १ श्री-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ६ मेन् -ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। । २ श्रीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ७ मनिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ३ श्री-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि।। यावहै, यामहै। ८ मनिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। | ४ अश्री-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ मनिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | यावहि, यामहि ।। १० अमनिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ५ अश्रायि - ", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्। यावहि, यामहि। ध्वम्। षि, ष्वहि, ष्महि ।। Page #372 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया ( क्रयादिगण, व्यञ्जनान्तधातु ) अश्रायि, अश्रे षाताम् षत । ष्ठाः, षाथाम्, ड्दवम् / दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ शिश्रिय-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ श्रायिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ॥ श्रेणी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ श्रायिता, श्रेता-", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ श्रायिष्, श्रेष् यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अश्रायिष्, अश्रेष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १५१२ मींग्श् (मी) हिंसायाम् || डुमिंग्ट् १२८९ पाणि || १५१३ युंग्श् (यु) बन्धने ।। २ १ यू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। यूये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ यू-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम्। यै यावहै, या है ।। ४ अयू-यत, येताम्, यन्त । यथा:, येथाम् यध्वम् । ये यावहि, यामहि ।। ५ अयावि - ", षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अयावि, अयो-षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, षि, ष्वहि ष्महि ।। ६ युयुव्-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए इवहे, इमहे ।। ७ याविषी -ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्/ध्वम्, य, वहि, महि || योषी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, महि ।। ८ याविता (योता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। 361 ९ याविषु (योष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अयाविष् (अयोध्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १५१४ स्कुंग्श् (स्कु) आप्रवणे ।। १ २ १५१५ क्नूग्श् (क्नू) शब्दे ।। क्नू - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। क्नूये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। यै, ३ क्नू - यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अक्नूयत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अवनावि अक्नावि, अक्नवि-षाताम्, षत । ष्ठाः, षाथाम्, ड्वम्/ ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ चुक्नुव् - ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इहे।। ७ क्नाविषी (क्नविषी) - ष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, दवम्/ध्वम्, दवम्, य, वहि, महि ।। ८ क्नाविता (क्नविता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ क्नाविष् (क्नविष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अक्नाविष् (अक्नविष्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १५१६ नग्श् (टू) हिंसायाम् ।। - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ू-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम्। यै, यावहै, यामहै ।। ४ अदू-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अद्रावि, अद्रावि (अद्रवि) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ दुद्रुव्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। १ २ ३ Page #373 -------------------------------------------------------------------------- ________________ 362 ७ द्राविषी ( द्रविषी) - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम् / ध्वम्, य, वहि, महि ।। ८ द्राविता ( द्रविता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ द्राविष् (द्रविष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अद्राविष् (अद्रविष्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १५१७ ग्रहश् (ग्रह) उपादाने ।। १ गृह- यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ गृह्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ गृह्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है ।। ४ अग्रह-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, ग्रामहि ५ अग्राहि, अग्राहि (अग्रही ) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ जगृह-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ ग्राहिषी ( ग्रहीषी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ ग्राहिता ( ग्रहीता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ ग्राहिष् (ग्रहीष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १५१९ लूग्श् (लू) छेदने ।। १ लू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ लूये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ लू-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अलू-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। धातुरत्नाकर पञ्चम भाग ५ अलावि, अलावि (अलवि) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। १० अलाविष् (अलविष्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १५२० धूग्श् (धू) कम्पने । धूग्ट् १२९१ वद्रूपाणि ।। १५२१ स्तृग्श् (स्तु) आच्छादने || १ स्तीर्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ स्तीर्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ॥ ३ स्तीर्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अस्तीर्यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अस्तारि (अस्तारि, अस्तरि, अस्तरी) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। १० अग्राहिष् (अग्राही ) - यत, येताम् यन्तः यथा:, येथाम् अस्तारि, अस्तीर्षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, यध्वम् । ये, यावहि, यामहि । षि, ष्वहि ष्महि । १५१८ पूग्श् (पू) पवने । । पूङ् ६०० वदूपाणि || ६ तस्तर्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ॥ ६ लुलुव्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ लाविषी (लविषी) - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम् / ध्वम्, य, वहि, महि ॥ ८ लाविता ( लविता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ लाविष् (लविष्) -यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। ७ स्तारिषी ( स्तरिषी) - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम् / ध्वम्, य, वहि, महि ।। स्तीर्षी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, य, वहि, महि ।। ८ स्तारिता (स्तारिता, स्तरीता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ स्तारिष् (स्तरिष्, स्तरीष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अस्तारिष् (अस्तरीष्, अस्तरिष्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । Page #374 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया ( क्रयादिगण, व्यञ्जनान्तधातु ) १५२२ कृग्श् (कृ) हिंसायाम् । कृत् १३३४ वद्रूपाणि || १५२३ वृग्श् (वृ) वरणे ।। १ वर्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ वूर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ वूर्-यताम्, येताम् यन्ताम्, यस्व येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अवूर्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अवारि (अवारि, अवरी, अवरि) - षाताम्, षत । ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अवारि, अवूर्षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, द्वम्, षि, ष्वहि ष्महि ।। ६ ववर्-रे, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे || ७ वारिषी, वरिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम् / ध्वम् य, वहि, महि || वर्षी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम् य, वहि, महि ।। ८ वारिता (वरिता, वरीता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ वारिष् ( वरीष्, वरिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अवारिष् (अवरीष्, अवरिष्) -यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १५२४ ज्यांश् (ज्या) हानौ || १ जी - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ जीये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ जी - यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अजी-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ||, ५ अज्यायि-", षाताम् षत । ष्ठाः षाथाम्, ड्वम्/ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। (द्वम्, षि, ष्वहि ष्महि ) ।। आज्यायि, अज्या - साताम्, सत। स्था:, साथाम्, ध्वम्, ध्वम् । सि, स्वहि, स्महि ।। ६ जिज्य्-ए, आते, इरे, इषे, आथे, इदवे, इध्वे, ए, इवहे, इमहे ।। 363 ७ ज्यायिषीष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। ज्यासी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, महि ।। ८ ज्यायिता ( ज्याता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ ज्यायिष् ( ज्यास् ) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अज्यायिष् (अज्याघ्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १५२५ रींश् गतिरेषणयोः ।। ड्च् १२४७ वद्रूपाणि ।। १५२६ लींश् (ली) श्लेषणे ।। लींड्च् १२४८ वदूपाणि || १५२७ व्लींश् (व्ली) वरणे ।। १ व्ली - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ व्लीये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ व्ली - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अव्ली-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अव्लायि- " ', षाताम् षत। ष्ठाः, षाथाम् ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अव्लायि, अव्ले-षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, षि, ष्वहि ष्महि ।। ६ विलिय् ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ व्लायिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। व्लेषी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम् य, वहि, महि || ८ व्लायिता (व्लेता) - " रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ व्लायिष् (व्लेष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अव्लायिष् (अव्लेष्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। Page #375 -------------------------------------------------------------------------- ________________ 364 धातुरत्नाकर पञ्चम भाग १५२८ ल्वीश् (ल्वी) गतौ।। ७ मारिषी (मरिषी)-ष्ट, यास्ताम, रन्, ष्ठाः, यास्थाम्, १ ल्वी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ढ्वम्/ध्वम्, य, वहि, महि।। ___ यामहे ।। मूर्षी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, य, वहि, महि ।। २ ल्वीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | र ८ मारिता (मरीता, मरिता)-", रौ, रः। से, साथे, ध्वे। हे, महि।। स्वहे, स्महे ।। ३ ल्वी-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम। यै ९ मारिष् (मरीष्,मरिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। यावहै, यामहै।। ये, यावहे, यामहे ।। ४ अल्वी-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अमारिष् ( अमरीष्,अमरिष्)-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि ।। ५ अल्वायि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्। १५३१ शृश् (श) हिंसायाम्॥ ध्वम्। षि, ष्वहि, महि।। १ शीर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, अल्वायि, अल्वे-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, यामहे ।। ढ्वम्, षि, ष्वहि, महि।। शीर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ६ लिल्विय्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। ७ ल्वायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। | ३ शीर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, य, वहि, महि।। यावहै, यामहै।। ल्वेषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, य, वहि, महि।। | ४ अशीर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ ल्वायिता (ल्वेता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | यावहि, यामहि।। स्महे ।। ९ ल्वायिष् (ल्वेष)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ५ अशारि (अशारि, अशरी, अशरि)-षाताम्, षत। ष्ठाः, यावहे, यामहे ।। षाथाम्, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। १० अल्वायिष् (अल्वेष्)-यत, येताम्, यन्त। यथाः, येथाम्, | अशारि, अशीर्-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, ढ्वम्, षि, ष्वहि, महि। यध्वम्। ये, यावहि, यामहि।। ६ शशर् (श)- ए, आते, इरे, इषे, आथे, इवे, इध्वे, ए, १५३० मृ हिंसायाम्॥ इवहे, इमहे ।। १ मूर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। | ७ शारिषी (शरिषी)-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, २ मूर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। । ढ्वम्/ध्वम्, य, वहि, महि।। ३ मूर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । शीर्षी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम्, य, वहि, यावहै, यामहै।। . महि।। ४ अमूर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ शारिता (शरीता, शरिता)-", रौ, रः। से, साथे, ध्वे। हे, यावहि, यामहि।। स्वहे, स्महे ।। ५ अमारि (अमारि, अमरी, अमरि)-षाताम्, षत। ष्ठाः, | ९ शारिष (शरीष,शरिष)-यते, येते, यन्ते। यसे, येथे, यध्वे। षाथाम्, ड्ढ्वम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ये, यावहे, यामहे ।। अमारि, अमूर्-षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्, १० अशारिष ( अशरीष,अशरिष)-यत, येताम्, यन्त। यथाः, ढ्वम्, षि, ष्वहि, महि। येथाम. यध्वम। ये, यावहि. यामहि । ६ ममर-ए, आते, इरे, इथे, आथे, इढ्वे, इध्वे, ए, इवहे, इमहे ।। Page #376 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (क्रयादिगण, व्यञ्जनान्तधातु ) 365 १५३२ पृश् (प) पालनपूरणयोः।। ६ बभर्-ए, आते, इरे, इषे, आथे, इहवे, इध्वे, ए. इवहे, १ पूर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। इमहे ।। २ पूर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि ।। ७ भारिषी (भरिषी)-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ३ पूर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ढ्वम्/ध्वम्, य, वहि, महि।। यावहै, यामहै।। भूर्षी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, वहि, ४ अपूर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, महि। यावहि, यामहि ।। ८ भारिता (भरीता, भरिता)-", रौ, र:। से, साथे, ध्वे। हे, अपारि (अपारि, अपरी, अपरि)-षाताम्, षत। ष्ठाः, स्वहे, स्महे ।। षाथाम, ड्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। ९ भारिष् (भरीष्,भरिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। अपारि, अपूर-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्, ढ्वम्, ये, यावहे, यामहे ।। षि, ष्वहि, ष्महि। १० अभारिष् ( अभरीष्,अभरिष्)-यत, येताम्, यन्त। यथाः, ६ पपर् (प)-ए, आते, इरे, इषे, आथे, इवे, इध्वे, ए. येथाम्, यध्वम्। ये, यावहि, यामहि। इवहे, इमहे ।। १५३५ दृश् (द) विदारणे।। ७ पारिषी (परिषी)-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, | १ दीर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। वम्/ध्वम्, य, वहि, महि ।। २ दीर्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, पूर्षी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, य, वहि, महि।। महि।। ८ पारिता (परीता, परिता)-", रौ, रः। से, साथे, ध्वे। हे, | ३ दीर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्वहे, स्महे ।। ___ यावहै, यामहै।। ९ पारिष् (परीष्,परिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे।। ४ अदीर-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ये, यावहे, यामहे ।। यावहि, यामहि।। १० अपारिष् ( अपरीष्,अपरिष्)-यत, येताम्, यन्त। यथाः, ५ अदारि (अदारि, अदरी, अदरि)-षाताम्, षत। ष्ठाः, __ येथाम्, यध्वम्। ये, यावहि, यामहि । षाथाम्, ड्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि।। १५३३ बृश् (ब) भरणे।। वृग्श् १५ २३ वदूपाणि। केवलं अदारि, अदीर्-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ढ्वम्, वकारस्थाने बकारः।। षि, ष्वहि, महि। १५३४ भृश् (भृ) भर्जने च।। ६ ददर् (दद्र)- ए, आते, इरे, इषे, आथे, इढ्वे, इध्वे, ए. इवहे, इमहे ।। १ भूर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।।। ७ दारिषी (दरिषी)-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, २ भूर्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि।।। ढ्वम्/ध्वम्, य, वहि, महि।। ३ भूर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, दीर्षी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, य, वहि, महि।। यावहै, यामहै।। ४ अभूर्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम। ये | ८ दारिता (दरीता, दरिता)-", रौ, रः। से, साथे, ध्वे। हे. यावहि, यामहि ।। स्वहे, स्महे ।। ५ अभारि (अभारि, अभरी, अभरि)-षाताम, षत। ष्ठाः, | ९ दारिष् (दरीष्,दरिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। षाथाम्, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। ये, यावहे, यामहे ।। अभारि, अभूर-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्, | १० अदारिष् ( अदरीष्,अदरिष्)-यत, येताम्, यन्त। यथाः, हवम्, षि, ष्वहि, महि। येथाम्, यध्वम्। ये, यावहि, यामहि । Page #377 -------------------------------------------------------------------------- ________________ 366 १५३६ जृश् (ज) वयोहानौ । । जृष्च् १९४५ वद्रूपाणि ।। १५३७ नृश् (नृ) नये। १ नीर्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ नीर्ये - त, याताम्, रन् । थाः, याथाम् ध्वम्। य, वहि, महि ।। ३ नीर्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अनीर्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अनारि (अनारि, अनरी, अनरि) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अनारि, अनीर्षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, षि, ष्वहि ष्महि । ६ ननर् ए, आते, इरे, इषे, आथे, इदवे, इध्वे, ए, इवहे, इमहे ।। ७ नारिषी (नरिषी) - ष्ट, दवम्/ध्वम्, य, वहि, महि ।। नीर्षीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, य, वहि, महि ।। ८ नारिता (नरीता, नरिता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ नारिष् (नरीष्, नरिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। यास्ताम्, रन्, ष्ठाः, यास्थाम्, १० अनारिष् ( अनरीष्, अनरिष्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १५३८ गृश् (गृ) शब्दे || रेफविशिष्टगृत् १३३५ वदूपाणि || १५३९ ऋश् (ॠ) गतौ ।। १ ईर् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ ईर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ ईर् - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, या है ।। ४ ऐर्यत, येताम् यन्त । यथा, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ आरि, आरि आरी-षाताम् ड्वम् / दवम् / ध्वम् । षि, ष्वहि ष्महि ।। षत। ष्ठाः, षाथाम्, धातुरत्नाकर पञ्चम भाग आरि, ऐर्षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, षि, ष्वहि ष्महि । ६ आर् ए, आते, इरे, इषे, आथे, इदवे, इध्वे, ए, इवहे, इमहे ।। ७ आरिषी (अरिषी) - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्/ध्वम्, य, वहि, महि ।। ईर्षी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, य, वहि, महि ।। ८ आरिता (अरीता, अरिता ) - ", रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ आरिष् (अरीष्, अरिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० आरिष्, आरीष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १५४० ज्ञांश् (ज्ञा) अवबोधने ।। ज्ञा- यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। ज्ञाये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ ज्ञा-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, या है ।। ४ अज्ञा-यत, येताम् यन्त । यथा येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अज्ञायि- "षाताम् षत । ष्ठाः षाथाम्, ड्वम्/वम् / ध्वम् । षि, ष्वहि ष्महि ।। १ २ अज्ञायि, अज्ञा - साताम्, सत, स्थाः, साथाम्, ध्वम्, ध्वम्, सि, स्वहि, स्महि ।। ६ जज्ञ - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ ज्ञायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्/ध्वम्, य, वहि, महि ।। .८ ज्ञासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, य, वहि, महि ।। ज्ञायिता (ज्ञाता) - ", रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ ज्ञायिष् (ज्ञास् ) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अज्ञायिष् (अज्ञास्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । Page #378 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (ऋयादिगण, व्यञ्जनान्तधात ) 367 यामहे १५ ४१ क्षिष्श् (क्षि) हिंसायाम्॥ किं १० वद्रूपाणि॥ ५ अश्रन्थि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, १५४२ वींश (वी) वरणे।। वींड्च् १२५० वदूपाणि। | वहि, ष्महि ।। ६ श्रेथ्, शश्रन्थ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, १५४३ भ्रींश् (भ्री) भरणे॥ इमहे॥ १ थ्री-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। | ७ श्रन्थिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, २ भ्रीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, वहि, महि।। महि।। ८ श्रन्थिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ३ भ्री-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ९ श्रन्थिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहै, यामहै।। ४ अभ्री-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अश्रन्थिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि। ५ अभ्रायि-''षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/वम्/ १५४७ मन्थश् (मन्थ्) विलोडने।। मन्थ २९२ वद्रूपाणि।। ध्वम्। षि, ष्वहि, महि।। १५४८ ग्रन्थश् (ग्रन्थ्) सन्दर्भ।। अभ्रायि, अभ्रे-साताम्, सत, स्थाः, साथाम्, ध्वम्, द्ध्वम्, षि, ष्वहि, ष्महि ।। १ प्रथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ६ बिभ्रिय-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, | २ ग्रथ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । इमहे ।। ३ ग्रथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ७ भ्रायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्, य, ___ यावहै, यामहै।। वहि, महि।। ४ अग्रथ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, भ्रेषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, य, वहि, महि।।। यावहि, यामहि ।। ८ भ्रायिता (भ्रेता)-" रौ, र:। से. साथे. ध्वे। हे. स्वहे. | ५ अग्रन्थि-'", षाताम्, षत, ष्ठाः, षाथाम, ड्व म्/ध्वम्, षि, स्महे ।। ष्वहि, महि।। ९ भ्रायिष् (भ्रेष)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ६ ग्रेथ्, जग्रन्थ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, यावहे, यामहे ।। इमहे।। १० अभ्रायिष् अभ्रेष्-यत, येताम्, यन्त। यथाः, येथाम्, ७ ग्रन्थिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, यध्वम्। ये, यावहि, यामहि। वहि, महि।। १५४४ हेठश् (हेल्) भूतप्रादुर्भावे।। हेठि ६७६ वदूपाणि।। ८ ग्रन्थिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ प्रन्थिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १५४५ मृडश् (मृड्) सुखने।. मृडत् १३५८ वद्रूपाणि। | यामहे १५४६ श्रन्यश् (श्रन्थ्) मोचनप्रतिहर्षयः॥ १० अग्रन्थिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ श्रथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १५४९ कुन्थश् (कुन्थ्) संक्लेशे।। २ श्रथ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ श्रथ-यताम. येताम, यन्ताम. यस्व। येथाम. यध्वम। 2. १ कुथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे। यावहै, यामहै।। २ कुथ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ४ अश्रथ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ३ कुथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि।। यावहै, यामहै।। Page #379 -------------------------------------------------------------------------- ________________ 368 धातुरत्नाकर पञ्चम भाग ४ अकुथ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अबध्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ___ यावहि, यामहि।। ५ अकुन्थि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, | ५ अबन्धि, अभन्त्-साताम्, सत, अबन्धाः , अभन्-त्साथाम्, षि, ष्वहि, महि।। ध्वम्, ध्वम्, त्सि, त्स्वहि, त्स्महि ।। ६ चुकुन्थ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | ६ बबन्थ्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कुन्थिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ भन्त्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, वहि, महि।। महि।। ८ कुस्थिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ बद्धा-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ कुन्थिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ भन्त्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अभन्त्स्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अकुन्थिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, - यावहि, यामहि। यावहि, यामहि। १५५३ क्षुभश् (क्षुभ्) संचलने। क्षुभि ९४८ वद्रूपाणि।। . १५५० मृदश् (मृद्) क्षोदे। १५५४ णभ (नम्) हिंसायाम्।। णभि ९४९ वद्रूपाणि।। १ मृद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १५५५ तुभश् (तुभ्) हिंसायाम्।। तुभि ९५० वदूपाणि।। २ मृद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ मृद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १५५६ खवश् (खव्) हेढश्वत्॥ __यावहै, यामहै।। १. खव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४ अमृद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | २ खव्ये--त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहि, यामहि।। महि। ५ अमदि -'', षाताम्, षत, ष्ठाः, षाथाम, डढवम/ध्वम. पि. | ३ खव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम। यै. ष्वहि, महि।। यावहै, यामहै।। ६ ममृद्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।।। | ४ अखव्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ७ मर्दिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। ५ अखावि, अखवि-षाताम्, षत। ष्ठाः, षाथाम्, ८ मर्दिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ९ मर्दिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. यावहे. ६ चखव्-ए, आते, इरे, इषे, आथे, इढ्वे, इध्वे, ए, इवहे, यामहे ।। इमहे ।। १० अमर्दिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ७ खविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम् ध्वम्, य, यावहि, यामहि।। - वहि, महि॥ १५५१ गुधश् (गुध्) रोषे।। गुधच् ११५५ वदूपाणि।। | ८ खविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ खविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १५५२ बन्धंश् (ब) बन्धने।। यामहे ।। १ बध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १० अखविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, २ बध्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि।। यावहि, यामहि ।। ३ बध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। Page #380 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (ऋयादिगण, व्यञ्जनान्तधातु ) 369 १५५७ क्लिशौश् (क्लिश्) विबाधने।। ८ अशिता -", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। १ किश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ अशिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे। | १० आशिष्-यत, येताम, यन्त। यथाः, येथाम्, यध्वम्। ये, २ किश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | यावहि, यामहि।। महि। ३ किश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १५५९ इषश् (इष्) आभीक्ष्ण्ये। इषच् ११६८ वद्रूपाणि।। यावहै, यामहै।। १५६० विषश् (विष्) विप्रयोगे।। विषू ५२३ वदूपाणि।। ४ अकिश्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १५६१ पुष (अष्) स्नेह सेचनपूरणेषु।। पुषू ५३२ यावहि, यामहि।। वदूपाणि।. ५ अकेशि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, १५६२ प्लुषश् (प्लुए) स्नेहसेचनपूरणेषु॥ प्लुषू ५३३ षि, षावहि, षामहि।। वदूपाणि।। अकेशि-अक्कि-क्षाताम्, क्षत, ष्ठाः, क्षाथाम्, ढ्वम्, क्षि, १५६३ मुषश् (मुष्) मुष॥ ५१३ वद्रूपाणि।। क्ष्वहि, महि।। ६ चिकि-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए. इवहे, १५६४ पुषश् (पुष्) पुष।। ५३६ वद्रूपाणि।। इमहे ।। १५५६ कुषश् (कुष्) निष्कर्षे।। ७ केशिषी (किक्षी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्।। १ कुष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । य, वहि, महि।। २ कुष्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। ८ केशिता (केष्टा)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | ३ कुष्-यताम्, येताम्, 'यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्महे ।। यावहै, यामहै। ९ लेशिष् (केक्ष)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ४ अकुष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहे, यामहे ।। यावहि, यामहि।। १० अक्कैशिष् (अकेक्ष)-यत, येताम्, यन्त। यथाः, येथाम्, | ५ अकोषि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, यध्वम्। ये, यावहि, यामहि।। __ष्वहि, ष्महि।। परोक्षासेप्रत्यये रूपद्वयं मतान्तराभिप्रायेण।। |६ चुकुष्- ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। १५५८ अशश् (अश्) भोजने।। ७ कोषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। १ अश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । ८ कोषिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। २ अश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ कोषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, महि। यामहे ३ अश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अकोषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै, यामहै।। ४ आश्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि।। १५६६ ध्रसूश् (ध्रस्) उछे। ५ आशि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, १ ध्रस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ष्वहि, महि।। ६ आश्-ए, आते, इरे, इथे, आथे, इध्वे, ए. इवहे. इम।। | २ ध्रस्य-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ७ अशिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, । | ३ ध्रस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, वहि, महि।। यावहै, यामहै।। Page #381 -------------------------------------------------------------------------- ________________ 370 ये, ४ अध्रस्-यत, येताम् यन्त । यथा:, येथाम् यध्वम् । यावहि, यामहि ।। ५ अधासि, असिषाताम् पत, Bl:, षाथाम्, इदम् / ध्वम्, पि, ष्वहि ष्महि ।। ६ दध्रस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ प्रसिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ सिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ सिप्-यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे १० अघ्रसिष्-यत, येताम् यन्त । यथा येथाम्, यध्वम् । ये, यावह, यामहि । १५६७ वृश् (वृ) संभक्तौ ।। वृग्द् १२९४ वद्रूपाणि || ॥ इति क्रयादिगण: सम्पूर्ण: ।। ॥अथ चुरादि ॥ १५६८ चुरण् (चुर्) स्तेये ॥ १ चोर्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ चोर्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ चोर् - यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अचोर्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, ग्रामहि ।। ५ अचोरि, (अचोरि, अचोरयि ) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम् / द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ चोरयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृवे । क्रे, कृवहे, कृमहे ।। चोरयाम्बभू- वे, वाते, विरे, विषे, वाथे, विदवे, विध्वे, वे, विवहे, विमहे ।। चोरयामा - हे, साते, सिरे। सिषे, साथे, सिध्दे । हे, सिवहे, सिमहे ।। ७ चोरयिषी (चोरिषी) - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम् / ध्वम्, य, वहि, महि ।। ८ चोरिता (चोरयिता ) - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। धातुरत्नाकर पञ्चम भाग ९ चोरिष् (चोरयिष्) -यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अचोरिष् (अचोरयिष्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। णिचोऽनित्यत्वपक्षे १ २ ३ ४ अचूर्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अचोरि-" चूर्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । चूर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । चूर्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहैं, या है ।। ८ ९ १ २ ३ ६ चुचू-रे, राते, रिरे, रिषे, राथे, रिढ्वे, रिध्वे, रे, रिवहे, रिमहे ।। ७ चोरिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम्। य, वहि, महि ।। चोरिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। चोरिष्यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अचोरिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १५६९ पृण् (पृ) पूरणे । । षाताम् षत । ष्ठाः, षाथाम् ड्वम्/द्वम्/ " ध्वम् । षि, ष्वहि ष्महि ।। पार्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । पार्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । पार्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अपार्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अपारयि, अपारि- षाताम्, षत । ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ पारयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे || पारयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। 1:, षाथाम्, Page #382 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) पारयामा- हे, साते, सिरे। सिषे, साथै, सिध्वे । हे, सिवहे, सिमहे ।। ७ पारिषी (पारयिषी) - ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि || ८ पारिता ( पारयिता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ पारयिष्, ( पारिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अपारयिष्, अपारिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १५७० घृण् (घृ) स्रवणे ।। १ घार्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ घार्ये - त, याताम्, रन् । थाः, याधाम्, ध्वम् । य, वहि, महि । ३ घार्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अघार्-यत, येताम्, यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अधारि, (अघारयि, अघारि ) - षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ घारयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे। क्रे, कृवहे, महे ।। घारयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। घारयामा- हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ घारयिषी, घारिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। ८ घारिता (घारयिता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ घारयिष्, (घारिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अघारयिष्, अघारिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १५७१ श्वल्कण् (श्वल्क्) भाषणे ।। १ श्वल्क्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । 371 २ श्वल्क्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। यै, ३ श्वल्क्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अश्वल्क्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अश्वल्कि, अश्वल्कयि -षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अश्वल्कि- ", षाताम् वत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ श्वल्कयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । कृवहे, कृमहे ।। श्वल्कयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। क्रे, श्वल्कयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ श्वल्कयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। श्वल्किषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ श्वल्कयिता, (श्वल्किता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ वल्कयिष् (श्वल्किष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अश्वल्कयिष् (अश्वल्किष्) - यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १५७२ वल्कण् (वल्क्) भाषणे ।। १ वल्क्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ वल्क्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ वल्क्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, याव है, यामहै ।। ४ अवल्क्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अवल्कि, अवल्कयि -षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। Page #383 -------------------------------------------------------------------------- ________________ 372 धातुरत्नाकर पञ्चम भाग अवल्कि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | ७ नक्कयिषी-ष्ट, यास्ताम्, रन्। ठाः, यास्थाम्, दवम्/ध्वम्। ष्वहि, महि।। य, वहि, महि।। वल्कयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृट्वे। क्रे, नक्किषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, कृवहे, कृमहे ।। वहि, महि।। वल्कयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। | ८ नक्कयिता,(नक्किता)-", रौ, र:। से, साथे, ध्वे! हे, वे, विवहे, विमहे।। स्वहे, स्महे ।। वल्कयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | ९ नक्कयिष्, (नक्किष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। सिवहे, सिमहे ।। ये, यावहे, यामहे ।। । ७ वल्कयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। | १० अनक्कयिष्, (अनक्किष्)-यत, येताम्, यन्त। यथाः, य, वहि, महि ।। येथाम्, यध्वम्। ये, यावहि, यामहि। वल्किषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | १५७४ धक्कण (धक्क्) नाशने।। वहि, महि।। १ धक्क्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ वल्कयिता,(वल्किता)-'", रौ, रः। से, साथे, ध्वे। हे, | यामहे। स्वहे, स्महे ।। २ धक्क्ये -त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, ९ वल्कयिष, (वल्किष)-यते, येते, यन्ते। यसे, येथे, यध्वे। महि।। ये, यावहे, यामहे ।। ३ धक्क्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अवल्कयिष्, (अवल्किष्)-यत, येताम्, यन्त। यथाः, यावहै, यामहै।। येथाम्, यध्वम्। ये, यावहि, यामहि। ४ अधक्क्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १५७३ नक्कण (नक्क् ) नाशने। यावहि, यामहि।। १ नक्क्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ५ अधक्कि, अधक्कयि -षाताम्, षत। ष्ठाः, षाथाम्, यामहे। ड्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। २ नक्क्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, अधक्कि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, महि।। षि, ष्वहि, महि।। ३ नक्क्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ धक्कयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढवे। के, यावहै, यामहै।। कृवहे, कृमहे ।। ४ अनक्क्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, धक्कयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। यावहि, यामहि।। वे, विवहे, विमहे॥ ५ अनक्कि , अनक्कयि -षाताम्, षत। ष्ठाः, षाथाम्, धक्कयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। सिवहे, सिमहे ।। अनक्कि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ७ धक्कयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। षि, प्वहि, ष्महि ।। य, वहि, महि।। ६ नक्कयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृढ्वे। क्रे, धक्किषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, कृवहे, कृमहे ।। वहि, महि।। नक्कयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। | ८ धक्कयिता,(धक्किता)-", रौ, रः। से, साथे, ध्वे। हे, वे, विवहे, विमहे ।। स्वहे, स्महे ।। नक्कयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | ९ धक्कयिष्, (धक्किए)-यते, येते, यन्ते। यसे, येथे, यध्वे। सिवहे, सिमहे ।। ये, यावहे, यामहे ।। Page #384 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 373 १० अधक्कयिष्, (अधक्किष्)-यत, येताम्, यन्त। यथाः, | ३ चुक्क्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहै, यामहै।। __ १५७५ चक्कण (चक्क्) व्यथने।। ४ अचुक्क्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। १ चक्क्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ५ अचुक्कि, अचुक्कयि -षाताम्, षत। ष्ठाः, षाथाम्, यामहे। २ चक्क्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। अचुक्कि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, महि।। षि, ष्वहि, महि।। ३ चक्क्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। ६ चुक्कयाञ्च-क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, ४ अचक्क्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, कृवहे, कृमहे ।। चुक्कयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। यावहि, यामहि।। वे, विवहे, विमहे ।। ५ अचक्कि, अचक्कयि -षाताम्, षत। ष्ठाः, षाथाम्, चुक्कयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। अचक्कि-", षाताम, षत, ष्ठाः, षाथाम, इदवम्/ध्वम्, सिवहे, सिमहे ।। षि, ष्वहि, ष्महि।। | ७ चुक्कयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। य, वहि, महि।। ६ चक्कयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, | चुक्किषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, कृवहे, कृमहे।। वहि, महि।। चक्कयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे।। वे, विवहे, विमहे ।। ८ चुक्कयिता,(चुक्किता)-",रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। चक्कयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, सिमहे ।। ९ चुक्कयिष्, (चुक्किए)-यते, येते, यन्ते। यसे, येथे, यध्वे। ७ चक्कयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ये, यावहे, यामहे ।। १० अचुक्कयिष्, (अचुक्किए)-यत, येताम्, यन्त। यथाः, य, वहि, महि।। चक्किषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ___ येथाम्, यध्वम्। ये, यावहि, यामहि । वहि, महि।। १५७७ टकुण् (टड्क्) बन्धने।। ८ चक्कयिता,(चक्किता)-", रौ, र:। से, साथे, ध्वे। हे, | १ टङ्क-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। स्वहे, स्महे ।। २ टये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ चक्कयिष्, (चक्किष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। महि।। ये, यावहे, यामहे ।। ३ टङ्क-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अचक्कयिष्, (अचक्किए)-यत, येताम्, यन्त। यथाः, | यावहै, यामहै।। येथाम्, यध्वम्। ये, यावहि, यामहि। ४ अटङ्क-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १५७६ चुक्कण्( चुक्क्) व्यथने। यावहि, यामहि।। १ चुक्क्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. यावहे. | ५ अटङ्कि, अटङ्कयि -षाताम्, षत। ष्ठाः, षाथाम्, यामहे। ड्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। अटटि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, २ चुक्क्ये -त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, ष्वहि, महि।। महि।। Page #385 -------------------------------------------------------------------------- ________________ 374 ६ टङ्कयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृढ्वे । क्रे, कृवहे, कृमहे ।। टङ्कयाम्बभू- वे, वाते, विरे । विषे, वाथे, विद्वे/ विध्वे । वे, विवहे, विमहे ।। टङ्कयामा - हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ टङ्कयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। टङ्किषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ टङ्कयिता, (टङ्कित्ता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ टङ्कयिष्, (टङ्किष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अटङ्कयिष्, (अङ्किष्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम्। ये, यावहि, यामहि । १५७८ अर्कण् (अर्क्) स्तवने । ७ अर्कयिषीष्ट, यास्ताम्, रन् । ष्ठा: यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। अर्किषीष्ट, यास्ताम्, रन्। ष्ठाः यास्थाम्, ध्वम् । वह, महि ॥ ८ अर्कयिता, (अर्किता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ अर्कयिष्, (अर्किष्) - यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। धातुरत्नाकर पञ्चम भाग ५ १ अर्क् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ अ-त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, . महि ।। ३ अर्क्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ आर्क्-यत, येताम्, यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ आर्कि, आर्कयि -षाताम्, षत । Bl:, षाथाम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। आर्कि- षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ अर्कयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। अर्कयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। अर्कयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । सिवहे, सिमहे ।। १० आर्कयिष्, (आर्किष ) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १५७९ पिच्चण् (पिच्च्) कुट्टने || य, १ पिच्च्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ पिच्च्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ पिच्चू - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अपिच्च्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। अपिच्चि, अपिच्चयि -षाताम् षत । ष्ठाः षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अपिच्चि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ पिच्चयाञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। पिच्चयाम्बभू- वे, वाते, विरे। विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। पिच्चयामा हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ पिच्चयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ॥ पिच्चिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ पिच्चयिता, (पिच्चिता ) - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ पिच्चयिष्, (पिच्चिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अपिच्चयिष्, (अपिच्चिष्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि । Page #386 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) १५८० पचण् (पञ्च् ) विस्तारे || १ पञ्च यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे । २ पञ्च्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ पञ्च्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अपञ्च्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम्। यावहि, यामहि ।। षत । उाः, षाथाम्, ५ अपञ्चि, अपञ्चयि -षाताम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अपञ्चि- ", ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ पञ्चयाञ्च क्रे, क्राते, क्रिरे । कृषे, क्राथे, कृवे । क्रे, कृवहे, कृमहे ।। पञ्चयाम्बभू- वे, वाते, विरे । विषे, वाथे, विद्वे/ विध्वे । वे, विवहे, विमहे ।। पञ्चयामा - हे, साते, सिरे। सिषे, साथै, सिध्वे । हे, सिवहे, सिमहे ।। ७ पञ्चयिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। पञ्चिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ पञ्चयिता, (पञ्चिता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ पञ्चयिष्, (पञ्चिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अपञ्चयिष्, (अपञ्चिष्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १५८१ म्लेछण् (म्लेच्छ्) म्लेच्छने ।। १ म्लेच्छ्-यत, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ म्लेच्छये-त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ म्लेच्छ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ये, ४ अम्लेच्छ्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ५ अम्लेच्छि, अम्लेच्छयि -षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अम्लेच्छि-'", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ म्लेच्छयाञ्च-क्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। म्लेच्छयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। म्लेच्छयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। 375 ७ म्लेच्छयिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। म्लेच्छिषी-ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ध्वम् । य वहि, महि ।। ८ म्लेच्छयिता, (म्लेच्छिता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ म्लेच्छयिष्, ( म्लेच्छिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अम्लेच्छयिष्, (अम्लेच्छिष्) -यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १५८२ ऊर्जण् (ऊर्ज्) बलप्राणनयोः ।। १ २ ऊर्ज्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । ऊर्ज्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ ऊर्ज्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै यावहै, या है ।। ४ और्ज् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ और्जि और्जयि -षाताम्, षत । ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। और्जि - ", षाताम् षत, ष्ठाः, षाथाम् इवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ऊर्जयाश्च क्रे, क्राते, क्रिरे । कृषे, क्राथे, कृवे । क्रे, कृवहे, कृमहे।। Page #387 -------------------------------------------------------------------------- ________________ 376 ऊर्जयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। ऊर्जयामा हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ ऊर्जयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ढ्वम्/ध्वम् । य, वहि, महि ।। ऊर्जिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ ऊर्जयिता, (ऊर्जिता) - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ ऊर्जयिष्, (ऊर्जिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० और्जयिष्, (और्जिष्) - यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि । १५८३ तुजुण् (तु) हिंसाबलदाननिकेतनेषु ।। १ तुज्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ तुञ्ज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ तुञ्ज्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अतु-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अतुञ्जि, अतुञ्जयि -षाताम् षत । ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अतुञ्जि- ", षाताम्, षत, ष्ठाः, षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ तुञ्जयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। तुञ्जयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदद्वे/ विध्वे । वे, विवहे, विमहे ।। तुञ्जयामा हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ तुञ्जयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। तुञ्जिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। धातुरत्नाकर पञ्चम भाग ८ तुञ्जयिता, (तुञ्जिता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ तुञ्जयिप्, (तुञ्जिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अतुञ्जयिष्, (अतुञ्जिष्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १५८४ पिजुण् (पिञ्ज) हिंसाबलदाननिकेतनेषु ।। १ पिञ्ज्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ पिज्ज्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ पिज् - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अपि यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अपिञ्जि, अपिञ्जयि -षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। अपिञ्जि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ पिञ्जयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ॥ पिञ्जयाम्बभू- वे, वाते, विरे । विषे, वाथे, विद्वे/ विध्वे । वे, विवहे, विमहे ।। पिञ्जयामा - हे, साते, सिरे। सिषे, साथ, सिध्वे । हे, सिवहे, सिमहे ।। ७ पिञ्जयिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। पिञ्जिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ पिञ्जयिता, (पिञ्जिता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ पिञ्जयिष्, (पिञ्जिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अपिञ्जयिषु, (अपिञ्जिष्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । Page #388 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) १५८५ क्षजुण् (क्ष) कृच्छ्रजीवने ॥ १ क्षज्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ क्षञ्ज्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ क्षज्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है ।। ४ अक्ष-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अक्षञ्जि, अक्षञ्जयि -षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/वम् / ध्वम् । षि, ष्वहि ष्महि ।। अक्षञ्जि-'", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ क्षञ्जयाञ्च क्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। क्षञ्जयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। क्षञ्जयामा - हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ क्षञ्जयिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। क्षञ्जिषी-ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ क्षञ्जयिता, (क्षञ्जिता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ क्षञ्जयिष्, (क्षञ्जिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अक्षञ्जयिष्, (अक्षञ्जिष्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि । गतिदानयोस्तु धटादित्वम् || १५८६ पूजण् (पूज्) पूजायाम्। १ पूज्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ पूज्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ पूज्यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै यावहै, यामहै ।। ४ अपूज्-यत, येताम् यन्त । यथा येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अपूजयि, अपूजि - षाताम् 377 gl:, षत। ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। अपूजि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। षाथाम्, ६ पूजयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ॥ पूजयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/विध्वे । वे, विवहे, विमहे ।। पूजयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ॥ ७ पूजयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। पूजिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ पूजिता ( पूजयिता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ १ २ ९ पूजयिष्, (पूजिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अपूजयिष्, अपूजिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १५८७ गजण्, (गज्) शब्दे || गाज् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । गाज्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ गाज्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अगाज्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अगाजयि, अगाजि- षाताम्, षत । ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अगाजि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ गाजयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ॥ Page #389 -------------------------------------------------------------------------- ________________ 378 गाजयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। गाजयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ गाजयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। गाजिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ गाजिता (गाजयिता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ गाजयिष्, (गाजिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अगाजयिष्, अगाजिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १५८८ मार्जण् (मार्ज्) शब्दे || १ मार्ज्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ मार्ज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ मार्ज्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अमार्ज् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अमार्जि अमार्जयि -षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि || अमार्जि - ", षाताम् षत, ष्ठाः षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ मार्जयाञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। मार्जयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, त्रिमहे ।। मार्जयामा हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ मार्जयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। मार्जिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। धातुरत्नाकर पञ्चम भाग ८ मार्जयिता, (मार्जिता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ मार्जयिष्, (मार्जिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अमार्जयिष्, (अमार्जिष्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १५८९ तिजण् (तिज्) निशाने || १ तेज्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ ३ तेज्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । तेज् - यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अतेज्-यत, येताम्, यन्त । यथाः, येथाम् यध्वम् । ये, यावह, यामहि ।। ५ अतेजयि, अतेजि षाताम्, षत । ष्ठा:, षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। अतेजि - ", घाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ तेजयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। तेजयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। तेजयामा - हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ तेजयिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। तेजिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ तेजिता (तेजयिता) - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ तेजयिष्, (तेजिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अतेजयिष्, अतेजिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। Page #390 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 370 १५९० वजण( वज्) मार्गणसंस्कारगत्योः॥ | ५ अव्राजि, अवाजयि - षाताम्, षत। ष्ठाः, षाथाम्, १ वाज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। अवाजि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, वाज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ष्वहि, ष्महि ।। महि। ३ वाज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ वाजयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, कृवहे, कृमहे ।। यावहै, यामहै।। ४ अवाज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, व्राजयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यावहि, यामहि।। विवहे, विमहे ।। व्राजयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ५ अवाजयि, अवाजि- षाताम्, षत। ष्ठाः, षाथाम्, सिवहे, सिमहे ।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। | ७ वाजयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। अवाजि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, य, वहि, महि।। वहि, महि।। वाजयाच-क्रे, काते, क्रिरे। कृषे, क्राथे, कृवे। के, वाजिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। कृवहे, कृमहे ।। वाजयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ८ वाजिता (वाजयिता)-",रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। विवहे, विमहे ।। वाजयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ९ वाजयिष्, (ब्राजिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। सिवहे, सिमहे।। १० अव्राजयिष्, अब्राजिष्-यत, येताम्, यन्त। यथाः, येथाम्, ७ वाजयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, वहि, महि।। __ यध्वम्। ये, यावहि, यामहि।। वाजिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, १५९२ रुजण् (रुज्) हिंसायाम्।। वहि, महि।। १ रोज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ८ वाजिता (वाजयिता)-",रौ, रः। से, साथे, ध्वे। हे, स्वहे, | २ रोज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, स्महे ।। ९ वाजयिष्, (वाजिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ३ रोज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ये, यावहे, यामहे ।। यावहै, यामहै।। १० अवाजयिष्, अवाजिष्-यत, येताम्, यन्त। यथाः, येथाम्, | ४ अरोज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यध्वम्। ये, यावहि, यामहि।। । यावहि, यामहि।। १५९१ व्रजण (व्रज्) मार्गणसंस्कारगत्योः।। ५ अरोजयि, अरोजि- षाताम्, षत। ष्ठाः, षाथाम्, १ वाज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ड्ढवम्/दवम्/ ध्वम्। षि, ष्वहि, महि।।' अरोजि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, २ वाज्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, | ष्वहि, महि।। महि। ६ रोजयाच-क्रे, काते, क्रिरे। कृषे, काथे, कृट्वे। क्रे, कृवहे, ३ व्राज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, कमहे ।। यावहै, यामहै।। ४ अव्राज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, रोजयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, विवहे, विमहे ।। यावहि, यामहि।। महि। रमहा Page #391 -------------------------------------------------------------------------- ________________ 380 रोजयामा - हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ रोजयिषीष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम् दवम् / ध्वम् । य, वहि, महि ।। रोजिपी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ रोजिता ( रोजयिता) - ", रौ, र: 1 से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ रोजयिष्, ( रोजिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अरोजयिष्, अरोजिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १५९३ नटण् (नट्) अवस्यन्दने ।। १ नाट् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ नाट्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ नाट्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अनाट्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । यावहि, यामहि ।। ५ अनादि, अनाटयि षाताम्, षत । ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ॥ अनाटि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, ष्वहि ष्महि ।। ६ नाटयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। नाटयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। नाटयामा हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ नाटयिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, दवम्/ध्वम् । जय, वहि, महि ।। नाटिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ नाटिता (नाटयिता) - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ॥ धातुरत्नाकर पञ्चम भाग ९ नाटयिष्, (नाटिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ॥ १० अनाटिष्, अनाटयिष् - यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १५९४ तुटण् (तुट्) छेदने ।। तोट् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । तोट्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ तोट्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। १ २ ४ अतोट्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। षत । ष्ठा:, षाथाम्, ५ अतोटि, अतोटयि- षाताम् ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अतोटि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ तोटयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे । तोटयाम्बभू- वे, वाते, विरे । विषे, वाथे, विद्वे / विध्वे । वे, विवहे, विमहे ।। तोटयामा - हे, साते, सिरे। सिषे, साथै, सिध्वे । हे, सिवहे, सिमहे ।। ७ तोटयिषीष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। तोटिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। तोटिता (तोयिता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ तोटयिष्, (तोटिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। ८ १० अतोटिष्, अतोटयिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १५९५ चुटण् (चुट्) छेदने । १ २ चोट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । चोट्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । Page #392 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 11 ३ चोट्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै। ४ अचोट्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अचोटि अचोटयि षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अचोटि - '', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, प्वहि ष्महि ।। ६ चोटयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ॥ चोटयाम्बभू- वं, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। चोटयामा हे, साते, सिरे। सिषे, साथै, सिध्वे । हे, सिवहे, सिमहे ।। ७ चोटयिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। चोटिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ चोटयिता, चोटिता - "रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ चोटयिष्, (चोटिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अचोटिष्, अचोटयिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १५९६ चुटुण (चुण्ट्) छेदने || १ चुण्ट्-यंत येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे । २ चुण्ट्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ चुण्ट्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अचुण्ट्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि यामहि ।। ५ अचुण्टि, अचुण्टयि षाताम् षत । ष्ठाः, षाथाम्, ड्वम् / दवम् / ध्वम् । षि, ष्वहि ष्महि ।। अचण्टि- '', षाताम् षत, ष्ठाः, षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। 381 ६ चुण्याञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ॥ चुण्याम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। चुण्टयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ चुण्टयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। चुण्टिषी - ष्ट, यास्ताम्, रन्। ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ चुण्टयिता, चुण्टिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ चुण्टयिष् (चुण्टिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अचुण्टिष्, अचुण्टयिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १५९७ छुटण् (छुट्) छेदने ।। २ १ छोट्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । छोट्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ छोट्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अच्छोट्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अच्छोटि, अच्छोटयि- षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अच्छोटि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ छोटयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृढ्वे । क्रे, कृवहे, महे ।। छोटयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। 1 छोटयामा हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ छोटयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। Page #393 -------------------------------------------------------------------------- ________________ 382 धातुरत्नाकर पञ्चम भाग छोटिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, १५९९ पुट्टण (पुट्व) अल्पीभावे।। वहि, महि।। | १ पुट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ८ छोटिता (छोटयिता)-",रौ, र: । से, साथे, ध्वे। हे, स्वहे, | | २ पुट्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, स्महे ।। महि। ९ छोटयिष्, (छोटिए)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ३ पुटू -यताम, येताम्, यन्ताम, यस्व। येथाम, यध्वम्। यै, यावहे, यामहे।। यावहै, यामहै।। १० अच्छोटिए, अच्छोटयिष् -यत, येताम्, यन्त। यथाः, ४ अपुट्ट-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, येथाम, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि ।। १५९८ कुट्टण (कुट्ट) कुत्सने च।। ५ अपुट्टि, अपुट्टयि- षाताम्, षत। ष्ठाः, षाथाम्, १ कुट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ड्दवम्/वम्/ ध्वम्। षि, ष्वहि, महि।। यामहे । अपुट्टि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, २ कुट्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ष्वहि, ष्महि।। महि। ६ पुट्टयाच-क्रे, काते, क्रिरे। कृषे, काथे, कृट्वे। क्रे, कृवहे, ३ कुट्ट -यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, कृमहे।। यावहै, यामहै।। पुट्टयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ४ अकुट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, विवहे, विमहे ।। यावहि, यामहि।। पुट्टयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ५ अकुट्टि, अकुट्टयि- षाताम्, षत। ष्ठाः, षाथाम्, सिमहे ।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ७ पुट्टयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। अकुट्टि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, य, वहि, महि।। ष्वहि, महि।। पुट्टिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ कुट्टयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, कृवहे, | महि।। कृमहे ।। ८ पुट्टिता (पुट्टयिता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, कुट्टयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, स्महे ।। विवहे, विमहे ।। ९ पुट्टयिष्, (पुट्टिए)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, कुट्टयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | यावहे, यामहे ।। सिमहे ।। १० अपुट्टिए, अपुट्टयिष् -यत, येताम्, यन्त। यथाः, येथाम्, ७ कुट्टयिधी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। ___ यध्वम्। ये, यावहि, यामहि।। य, वहि, महि।। १६०० चुट्टण (चुट्ट) अल्पीभावे।। कुट्टिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, [, रयते यते। यसे येथे याये या महि।। यामहे। ८ कुट्टिता (कुट्टयिता)-",रौ, र:। से, साथे, ध्वे। हे, स्वहे, | २ चुट्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, स्महे ।। महि। ९ कुदृयिष्, (कुट्टिए)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ३ चुटू -यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहे, यामहे॥ यावहै, यामहै। १० अकुट्टिष्, अकुट्टयिष् -यत, येताम्, यन्त। यथाः, येथाम्, | ४ अचुट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि॥ Page #394 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु) 383 महि। ५ अचुट्टि, अचुट्टयि- षाताम्, षत। ष्ठाः, षाथाम्, | मुट्टयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ड्ढवम्/वम्/ ध्वम्। षि, ष्वहि, महि।। सिमहे।। अचुट्टि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ७ सुट्टयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ष्वहि, ष्महि ।। य, वहि, महि।। ६ चुट्टयाच-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, कृवहे, सुट्टिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, कृमहे ।। महि ।। चुट्टयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | ८ सुट्टिता (सुट्टयिता)-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, विवहे, विमहे ।। स्महे ।। चुट्टयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ९ सुट्टयिष्, (सुट्टिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, सिमहे।। यावहे, यामहे ।। ७ चुट्टयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।। | १० असुट्टिष्, असुट्टयिष् -यत, येताम्, यन्त। यथाः, येथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि।। चुट्टिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। __ १६०२ पुटण (पुट्) संचूर्णने।। ८ चुट्टिता (चुट्टयिता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, | १ पोट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। स्महे ।। २ पोट्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ चुट्टयिष्, (चुट्टिए)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ३ पोट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अचुट्टिए, अचुट्टयिष् -यत, येताम्, यन्त। यथाः, येथाम्, ___यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि।। ४ अपोट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १६०१ षुट्टण (सुट्ट) अल्पीभावे।। यावहि, यामहि।। १ सुट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. | ५ अपोटि, अपोटयि- षाताम्, षत। ष्ठाः, षाथाम्, यामहे। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।।। २ सुट्ये -त, याताम्. रन्। थाः, याथाम्, ध्वम्। य, वहि, अपोटि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, महि। ष्वहि, महि।। ३ सुट्ट -यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ पोटयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृवे। क्रे, कृवहे, यावहै, यामहै।। कृमहे ।। ४ असुट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, पोटयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे विध्वे। वे, यावहि, यामहि।। विवहे, विमहे ।। ५ असुट्टि, असुट्टयि- षाताम्, षत। ष्ठाः, षाथाम्, पोटयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। सिमहे।। असुट्टि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ७ पोटयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। ष्वहि, ष्महि।। य, वहि, महि।। ६ सुट्टयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, पोटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, कृमहे ।। महि।। सयाबभ- वे वाते विरे। विषे वा विविध |८ पोटिता (पोटयिता)-", रौ, रः। से, साथे. ध्वे। हे. स्वहे. विवहे, विमहे।। स्महे ।। Page #395 -------------------------------------------------------------------------- ________________ 384 धातुरत्नाकर पञ्चम भाग ९ पोटयिष्, (पोटिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | २ अट्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहे, यामहे ।। महि। १० अपोटिप्, अपोटयिष् -यत, येताम्, यन्त। यथाः, येथाम्, | ३ अर्क्स -यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यध्वम्। ये, यावहि, यामहि ।। यावहै, यामहै।। १६०३ मुटण् (मुट) संचूर्णने॥ ४ आट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १ मोट-यते. येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। [५ आदि. आयि- षाताम्, षत। ष्ठाः, षाथाम्, २ मोट्ये -त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। महि। आट्टि-", षाताम्, षत, ष्ठाः, षाथाम, ड्वम्/ध्वम्, षि, ३ मोट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ष्वहि, ष्महि॥ यावहै, यामहै।। ६ अट्टयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृढवे। क्रे, कृवहे, ४ अमोट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, कृमहे ।। यावहि, यामहि।। अट्टयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ५ अमोटि, अमोटयि- षाताम्, षत। ष्ठाः, षाथाम्, विवहे, विमहे। ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।।। अट्टयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, अमोटि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | सिमहे ।। ष्वहि, महि।। ७ अट्टयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ६ मोटयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, य, वहि, महि।। कृमहे ।। अट्टिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, मोटयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, महि। विवहे, विमहे।। ८ अट्टिता (अट्टयिता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, मोटयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, स्महे ।। सिमहे ।। ९ अट्टयिष्, (अट्टिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ७ मोटयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।। यावहे, यागहे।। य, वहि, महि।। १० आट्टिए, आट्टयिष् -यत, येताम्, यन्त। यथाः, येथाम्, मोटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, । यध्वम्। ये, यावहि, यामहि।। वहि, महि।। १६०५ स्मिटण् (स्मिट) अनादरे। ८ मोटिता (मोटयिता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, | स्महे ।। १ स्मेट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ९ मोटयिष, (मोटिष)-यते. येते. यन्ते। यसे. येथे यध्वे। ये । २ स्मेट्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहे, यामहे ।। महि। ३ स्मेट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अमोटिष्, अमोटयिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि ।। ४ अस्मेट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १६०४ अट्टण (अ) अनादरे॥ यावहि, यामहि।। १ अट्ट-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ५ अस्मेटि, अस्मेटयि- षाताम्, षत। ष्ठाः, षाथाम्, यामहे। ड्दवम्/दवम्/ ध्वम्। षि, ष्वहि. महि।। Page #396 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु) 385 अस्मेटि-'', पाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ७ लुण्टयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ष्वहि, ष्महि।। य, वहि, महि।। ६ स्पेटयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, | लुण्टिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, कृवहे, कृमहे ।। वहि, महि।। स्मेटयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | ८ लुण्टिता (लुण्टयिता)-'', रौ, रः। से, साथे, ध्वे। हे, विवहे, विमहे ।। स्वहे, स्महे ।। स्मेटयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ९ लुण्टयिष्, (लुण्टिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। सिवहे, सिमहे ।। ये, यावहे, यामहे ।। ७ स्मेटयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।। १० अलुण्टिष्, अलुण्टयिष् -यत, येताम्, यन्त। यथाः, य, वहि, महि।। __ येथाम्, यध्वम्। ये, यावहि, यामहि।। स्मेटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १६०७ स्निटण् (स्निट्) स्नेहने॥ वहि, महि ।। ८ स्मेटिता (स्मेटयिता)-", रौ, र:। से, साथे, ध्वे। हे १ स्नेट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। स्वहे, स्महे ।। २ स्नेट्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ स्मेटयिष्, (स्मेटिए)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, महि। यावहे, यामहे ।। ३ स्नेट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अस्मेटिए, अस्मेटयिष् -यत, येताम्, यन्त। यथाः, येथाम्, ___ यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि ।। ४ अस्नेट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १६०६ लुण्टण (लुण्ट) स्तेये च॥ यावहि, यामहि।। ५ अस्नेटि, अस्नेटयि- षाताम्, षत। ष्ठाः, षाथाम्, १ लुण्ट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। यामहे। अस्नेटि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, २ लुण्ट्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ष्वहि, ष्महि।। महि। ६ स्नेटयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, ३ लुण्ट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, कृमहे।। यावहै, यामहै।। स्नेटयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ४ अलुण्ट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, विवहे, विमहे ।। यावहि, यामहि।। स्नेटयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ५ अलुण्टि, अलुण्टयि- षाताम्, षत। ष्ठाः, षाथाम्, सिमहे।। ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। | ७ स्नेटयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। अलुण्टि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, य, वहि, महि।। षि, ष्वहि, ष्महि ।। स्नेटिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ६ लुण्टयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। के, महि।। कृवह, कृमहे ।। ८ स्नेटिता (स्नेटयिता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, लुण्टयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, स्महे ।। विवहे, विमहे ।। | ९ स्नेटयिष्, (स्नेटिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, लण्टयामा- हे, साते, सिरे। सिषे. साथे. सिध्वे। हे. यावहे, यामहे ।। सिवहे, सिमहे ।। Page #397 -------------------------------------------------------------------------- ________________ 386 १० अस्त्रेटिष्, अस्त्रेटयिष् यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६०८ घट्टण् (घट्ट्) चलने ।। १ घट्ट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ घट्ट्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ घट्ट्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अघट्ट्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। षत । 81:, षाथाम्, ५ अघट्टि, अघट्टयि षाताम्, इद्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अघट्टि, षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ घट्टयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। घट्टयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, त्रिमहे ।। घट्टयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ घट्टयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। घट्टिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ घट्टिता (घट्टयिता) - ", रौ, र: 1 से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ घट्टयिष्, (घट्टिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अघट्टिष्, अघट्टयिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६०९ खट्टण्( खट्ट्) संवरणे ।। १ खट्ट्-यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे । २ खट्ट्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । धातुरत्नाकर पञ्चम भाग ४ अखट्ट्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अखट्टि, अखट्टयि- षाताम् ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अखट्टि, षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, हि ष्महि ।। षत । gl:, षाथाम्, ६ खट्टयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। खट्टयाम्बभूवे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। खट्टयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ खट्टयिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। खट्टषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ॥ ८ खट्टिता (खट्टयिता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ खट्टयिष्, (खट्टिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अखट्टिष्, अखट्टयिष् -यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६१० घट्टण् (सट्टू) हिंसायाम् । १ सट्ट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ सट्ट्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ सट्टू -यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ असट्ट्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ असट्टि, असट्टयि षाताम्, पत। ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। असट्टि -", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि वहि ष्महि ।। ३ खट्ट् -यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, ६ सट्टयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, यावहै, यामहै ।। कृमहे ॥ Page #398 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 387 महि।। सट्टयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ८ स्फेटिता (स्फेटयिता)-", रौ, र:। से, साथे, ध्वे। हे, विवहे, विमहे ।। स्वहे, स्महे।। सट्टयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | ९ स्फेटयिष्, (स्फेटिए)-यते, येते, यन्ते। यसे, येथे, यध्वे। सिमहे ।। । ये, यावहे, यामहे ।। ७ सट्टयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। १० अस्फेटिष्, अस्फेटयिष् -यत, येताम्, यन्त। यथाः, य, वहि, महि।। येथाम्, यध्वम्। ये, यावहि, यामहि।। सट्टिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, १६१२ स्फुटण् (स्फुण्ट्) परिहासे।। १ स्फुण्ट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ सट्टिता (सट्टयिता)-'", रौ, र:। से, साथे, ध्। हे, स्वहे, यामहे। स्महे ।। २ स्फुण्ट्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ सट्टयिष्, (सट्टिए)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, महि। यावहे, यामहे ।। ३ स्फुण्ट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० असट्टिए, असट्टयिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि ।। ४ अस्फुण्ट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १६११ स्फिटण् (स्फिट) हिंसायाम्।। यावहि, यामहि।। १ स्फेट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ५ अस्फुण्टि, अस्फुण्टयि- षाताम्, षत। ष्ठाः, षाथाम्, यामहे। ड्ढ्वम्/ढ्वम्/ ध्वम्। षि, ष्वहि, महि।। २ स्फेट्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, अस्फुण्टि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, महि। षि, ष्वहि, महि।। ३ स्फेट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ स्फुण्टयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। के, यावहै, यामहै।। कृवहे, कृमहे ।। ४ अस्फेट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, स्फुण्टयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। यावहि, यामहि।। वे, विवहे, विमहे।। ५ अस्फेटि, अस्फेटयि- षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। स्फुण्टयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, अस्फेटि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, सिवहे, सिमहे।। षि, ष्वहि, महि।। स्फुण्टयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ६ स्फेटयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। के, य, वहि, महि।। कृवहे, कृमहे।। स्फुण्टिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, स्फेटयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | वहि, महि।। विवहे, विमहे।। ८ स्फुण्टिता (स्फुण्टयिता)-", रौ, र:। से, साथे, ध्वे। हे, स्फेटयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, स्वहे, स्महे ।। सिवहे, सिमहे ।। ९ स्फुण्टयिष्, (स्फुण्टिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ७ स्फेटयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।। ये, यावहे, यामहे ।। य, वहि, महि।। १० अस्फुण्टिष्, अस्फुण्टयिष् -यत, येताम्, यन्त। यथाः, स्फेटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, येथाम, यध्वम। ये, यावहि, यामहि। वहि, महि।। Page #399 -------------------------------------------------------------------------- ________________ 388 १६१३ कीटण् (कीट) वर्णने ।। १ कीट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कीट्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ कीट्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । ४ अकीट्-यत, येताम् यन्त । यथा, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अकीटि, अकीटयि- षाताम्, षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अकीटि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ कीटयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । कृवहे, कृमहे ।। कीटयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। कीटयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ कीटयिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। कीटिपी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । वहि, महि ।। ८ कीटिता (कीटयिता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ य, ९ कीटयिष्, (कीटिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अकीटिष्, अकीटयिष्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६१४ वटुण् (वण्ट्) विभाजने ॥। १ वण्ट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ वण्ट्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ वण्ट्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अवण्ट्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। धातुरत्नाकर पञ्चम भाग ५ अवण्टि, अवण्टयि षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अवण्टि-'", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ वण्टयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। वण्याम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। " वण्टयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ वण्टयिषीष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ढ्वम् / ध्वम् । य, वहि, महि ॥ वण्टिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ वण्टिता ( वण्टयिता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ वण्टयिष्, (वण्टिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अवण्टिष्, अवण्टयिष् -यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १ २ १६१५ रुटण् (रुट्) रोषे ।। रोट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । रोट्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ रोट्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै। ४ अरोट्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अरोटि, अरोटयि षाताम् पत। BI:, षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। अरोटि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ रोटयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। रोटयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। Page #400 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) रोटयामा हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ रोटयिपी - ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। रोटिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ रोटिता ( रोटयिता) - ", रौ, रः । सं, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ रोटयिष्, ( रोटिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अरोटिष्, अरोटयिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६१६ शठण् (शठ्) संस्कारगत्योः ।। १ शाठ् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ शाठ्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ शाठ् यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अशाठ् यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । यावहि, यामहि ।। ५ अशाठि, अशाठयि- पाताम्, षत । ष्ठाः, षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। अशाठि -", षाताम् पत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ शाठयाञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। शाठयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। शाठयामा हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ शाठयिषीष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ढ्वम्/ध्वम् । य, वहि, महि ।। शाठिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ शाठयिता, शाठिता - ", रौ, रः । से, साथे, ध्वे । हे, स्व, स्महे ।। 389 ९ शाठयिष् (शाठिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अशाठयिष्, अशाठिष् - यत, येताम् यन्त । यथाः, यध्वम् । ये, यावहि, यामहि ।। येथाम्, १६ १७ श्वठण् (श्वठ्) संस्कारगत्योः ॥ १ श्वाठ्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ वाट्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ श्वाठ्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अश्वाद्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अश्वाठि, अश्वाठयि- षाताम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। अश्वाठि -", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ श्वाठयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृवे । कृवहे, कृमहे ।। श्वाठयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। श्वाठयामा हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिव, सिमहे ।। षत । ष्ठाः, षाथाम्, क्रे, ७ श्वाठयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। श्वाठिषी-ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ध्वम् । वहि, महि ॥ य, ८ श्वाठयिता, श्वाठिता -", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ श्वाठयिष् (श्वाठिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अश्वाठयिष्, अश्वाठिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६१८ श्वण् (श्वण्ठ्) संस्कारगत्योः । १ श्वण्ठ्यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे । Page #401 -------------------------------------------------------------------------- ________________ 390 २ वण्ठ्येत, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ श्वण्ठ्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ये, ४ अश्वण्ठ्-यत, येताम् यन्त । यथा, येथाम् यध्वम् । यावहि, यामहि ।। ५ अश्वण्ठि, अश्वण्ठयि षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अश्वण्ठि-", ', षाताम् षत, ष्ठाः षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ श्वण्ठयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। श्वण्ठयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। श्वण्ठयामा - हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ श्वण्ठयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ॥ श्वण्ठिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ श्वण्ठयिता, श्वण्ठिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ श्वण्ठयिष् (वण्ठिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अश्वण्ठयिष्, अश्वण्ठिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६१९ शुठण् (शुठ्) आलस्ये ।। १ शोठ्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ शोट्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । यै, ३ शोठ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अशोठ्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अशोठि, अशोठयि षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। धातुरत्नाकर पञ्चम भाग अशोठि-", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ शोठयाञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। शोठयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। शोठयामा हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिव, सिमहे ।। ७ शोठयिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। शोठिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि ।। रौ, रः । से, साथे, ध्वे । हे, ८ शोठयिता, शोठिता स्वहे, स्महे ।। ९ शोठयिष् (शोठिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अशोठयिष्, अशोठिष् -यत, येताम्, यन्त । यथाः, यध्वम् । ये, यावहि, यामहि ।। १६२० शुठुण् (शुण्ठ्) शोषणे ।। १ शुण्ठ्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ शुण्ठ्ये -त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ शुण्ठ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अशुण्ठ्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । यावहि, यामहि ।। येथाम्, ५ अशुण्ठि, अशुण्ठयि- षाताम् षत । ष्ठाः षाथाम्, ड्वम्/दवम्/ ध्वम्। षि, ष्वहि ष्महि ।। अशुण्ठि-'', षाताम् षत, ष्ठाः, षाथाम्, ड्दवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ शुण्ठयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। शुण्ठयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। शुण्ठयामा - हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिव, सिमहे ।। Page #402 -------------------------------------------------------------------------- ________________ महि। भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 391 ७ शुण्ठयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।। १० अगुण्ठयिष्, अगुण्ठिष् -यत, येताम्, यन्त। यथाः, य, वहि, महि ।। येथाम, यध्वम्। ये, यावहि, यामहि ।। शुण्ठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १६२२ लडण (लड्) उपसेवायाम्।। वहि, महि।। ८ शुण्ठयिता, शुण्ठिता -", रौ, र:। से, साथे, ध्वे। हे, १ लाड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। स्वहे, स्महे ।। २ लाड्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ शुण्ठयिष्, (शुण्ठिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। महि। ये, यावहे, यामहे ।। ३ लाड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अशुण्ठयिष्, अशुण्ठिष् -यत, येताम्, यन्त। यथाः, __यावहै, यामहै।। येथाम्, यध्वम्। ये, यावहि, यामहि ।। ४ अलाड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १६२१ गुठुण् (गुण्ठ्) वेष्टने। यावहि, यामहि। १ गुण्ठ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | | ५ अलाडि, अलाडयि- षाताम्, षत। ष्ठाः, षाथाम्, यामहे। ड्ढ्वम्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। २ गुण्ठ्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, अलाडि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि, महि।। ३ गुण्ठ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, |६ लाडयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृट्वे। के, यावहै, यामहै।। कृवहे, कृमहे।। ४ अगुण्ठ-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, लाडयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यावहि, यामहि ।। विवहे, विमहे ।। ५ अगुण्ठि, अगुण्ठयि- षाताम्, षत। ष्ठाः, षाथाम्, लाडयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ड्ढ्वम्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। सिवहे, सिमहे।। अगुण्ठि-", षाताम्, षत, ष्ठाः, षाथाम, ड्व म्/ध्वम, ७ लाडयिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। षि, ष्वहि, महि।। य, वहि, महि॥ ६ गुण्ठयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे| लाडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, कृवहे, कृमहे ।। वहि, महि॥ गुण्ठया बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | ८ लाडयिता, लाडिता -", रौ, रः। से, साथे, ध्वे। हे, विवहे, विमहे ।। स्वहे, स्महे ।। गुण्ठयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | ९ लाडयिष्, (लाडिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। सिवहे, सिमहे ।। ये, यावहे, यामहे ।। ७ गुण्ठयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्।। १० अलाडयिष्, अलाडिष् -यत, येताम्, यन्त। यथाः, येथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि ।। गुण्ठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। १६२३ स्फुडुण्( स्फुण्ड्) परिहासे।। ८ गुण्ठयिता, गुण्ठिता -'", रौ, रः। से, साथे, ध्वे। हे, | १ स्फुण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, स्वहे, स्महे ।। ९ गुण्ठयिष्, (गुण्ठिः )-यते, येते, यन्ते। यसे, येथे, यध्वे।। २ स्फुण्ड्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ये, यावहे. यामहे ।। महि। यामहे। Page #403 -------------------------------------------------------------------------- ________________ 392 धातुरत्नाकर पञ्चम भाग ३ स्फुण्ड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ६ ओलण्डयाच-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, यावहै, यामहै।। कृवहे, कृमहे ।। ४ अस्फुण्ड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ओलण्डयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। यावहि, यामहि ।। वे, विवहे, विमहे।। ५ अस्फुण्डि, अस्फुण्डयि- षाताम्, षत। ष्ठाः, षाथाम्, ओलण्डयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ड्ढ्व म्/ढ्वम्/ ध्वम्। षि, ष्वहि, महि।। सिवहे, सिमहे ।। अस्फुण्डि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, | ७ ओलण्डयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, षि, ष्वहि, ष्महि ।। वम्/ध्वम्। य, वहि, महि।। ६ स्फुण्डयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, ओलण्डिषी-ष्ट, यास्ताम्, रन्। ठाः, यास्थाम, ध्वम्। य, कृवहे, कृमहे।। वहि, महि।। स्फुण्डयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। | ८ ओलण्डयिता, ओलण्डिता -", रौ, रः। से, साथे, ध्वे। वे, विवहे, विमहे ।। हे, स्वहे, स्महे ।। स्फुण्डयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ९ ओलण्डयिष्, (ओलण्डिष्)-यते, येते, यन्ते। यसे, येथे, सिवहे, सिमहे।। यध्वे। ये, यावहे, यामहे ।। ७ स्फुण्डयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, | १० औलण्डयिष्, औलण्डिष् -यत, येताम्, यन्त। यथाः, ढ्वम्/ध्वम्। य, वहि, महि।। येथाम्, यध्वम्। ये, यावहि, यामहि ।। स्फुण्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १६२५ पीडण् (पीड्) गहने।। वहि, महि।। ८ स्फुण्डयिता, स्फुण्डिता -". रौ, र:। से, साथे, ध्वे। हे, | १ पीड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । स्वहे, स्महे ।। | २ पीड्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ स्फुण्डयिष्, (स्फुण्डिए)-यते, येते, यन्ते। यसे, येथे, | महि। यध्वे। ये, यावहे, यामहे ।। ३ पीड्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अस्फुण्डयिष्, अस्फुण्डिष् -यत, ये यन्त। यथाः, । यावहै, यामहै।। येथाम्, यध्वम्। ये, यावहि, यामहि ।। ४ अपीड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १६२४ ओलडुण् (लण्ड्) उत्क्षेपे।। यावहि, यामहि।। १ ओलण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ५ अपीडि, अपीडयि- षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/ढ्वम्/ ध्वम्। षि, ष्वहि, ष्महि।। यामहे। २ ओलण्ड्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, अपीडि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, ष्महि।। वहि, महि। ६ पीडयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृवे। क्रे, कृवहे, ३ ओलण्ड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। कृमहे॥ यै, यावहै, यामहै।। ४ औलण्ड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, पीडयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे विध्वे। वे, विवहे, विमहे।। यावहि, यामहि।। ५ औलण्डि, औलण्डयि- षाताम्, षत। ष्ठाः, षाथाम्, पीडयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, सिमहे ।। इवम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ७ पीडयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। औलण्डि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, य, वहि, महि।। षि, वहि, ष्महि ।। Page #404 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 393 पीडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १६२७ खडण (खड्) भेदे॥ वहि, महि।। | १ खाड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ पीडयिता, पीडिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यामहे। स्महे ।। २ खाड्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ पीडयिष्, (पीडिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, महि। यावहे. यामहे ।। ३ खाड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अपीडयिष्, अपीडिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि ।। ४ अखाड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १६२६ तडण् (तड्) आघाते।। यावहि, यामहि।। १ ताड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । ५ अखाडि, अखाडयि- षाताम्, षत। ष्ठाः, षाथाम्, २ ताड्ये -त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, ड्ढवम्/दवम्/ ध्वम्। षि, ष्वहि, महि।।। महि। अखाडि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ३ ताड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। मैं, षि, ष्वहि, महि।। यावहै, यामहै।। खाडयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, ४ अताड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, कृवहे, कृमहे ।। यावहि, यामहि।। खाडयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ५ अताडि, अताडयि- षाताम्, षत। ष्ठाः, षाथाम्, विवहे, विमहे।। ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। खाडयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, अताडि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, सिवहे, सिमहे ।। प्वहि, ष्महि।। ७ खाडयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। । ताडयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृढ्वे। क्रे, कृवहे, य, वहि, महि।। कृमहे ।। खाडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ताडयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, वहि, महि।। विवहे, विमहे।। ८ खाडयिता, खाडिता -", रौ, रः। से, साथे, ध्वे। हे, ताडयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ___ स्वहे, स्महे ।। सिमह।। ९ खाडयिष्, (खाडिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ७ ताडयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।। ये, यावहे, यामहे ।। य, वहि, महि।। १० अखाडयिष्, अखाडिष् -यत, येताम्, यन्त। यथाः, ताडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, येथाम्, यध्वम्। ये, यावहि, यामहि।। वहि, महि।। १६२८ खडुण (खण्ड्) भेदे।। ८ ताडयिता, ताडिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | १ खण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, स्महे ।। यामहे। ९ ताडयिष्, (ताडिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | २ खण्ड्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहे, यामहे ।। महि। १० अताडयिष्, अताडिष् -यत, येताम्, यन्त। यथाः, येथाम्, | ३ खण्ड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यध्वम्। ये, यावहि, यामहि ।। यावहै, यामहै। Page #405 -------------------------------------------------------------------------- ________________ 394 ४ अखण्ड्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ५ अखण्डि, अखण्डयि- घाताम्, षत। ष्ठाः षाथाम्, ड्वम् / द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। अखण्डि", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ खण्डयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। खण्डयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। खण्डयामा हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ खण्डयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। खण्डिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ खण्डयिता, खण्डिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ खण्डयिष्, (खण्डिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अखण्डयिष्, अखण्डिष् -यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६२९ कडुण् (कण्ड्) खण्डने च ।। १ कण्ड्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कण्ड्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ कण्ड्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। || ४ अकण्ड्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अकण्डि, अकण्डयि षाताम् षत । ष्ठाः षाथाम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। अकण्डि - ', षाताम् षत, ष्ठा, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ कण्डयाञ्च-क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। धातुरत्नाकर पञ्चम भाग कण्डयाम्बभू- वे, वाते, विरे । विषे, वाथं, विदवे / विध्वे । वे, विवहे, विमहे ।। कण्डयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ॥ ७ कण्डयिषीष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। कण्डिषी-ष्ट, यास्ताम्, रन् । ष्ठा: यास्थाम्, ध्वम् । य वहि, महि ।। ८ कण्डयिता, कण्डिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कण्डयिष्, (कण्डिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अकण्डयिष्, अकण्डिष् -यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। १६३० कुड्डुण (कुण्ड्) रक्षणे च ।। १ कुण्ड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कुण्ड्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ कुण्ड्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अकुण्ड्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अकुण्डि अकुण्डयि षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। अकुण्डि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ कुण्डयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। कुण्डयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। कुण्डयामा हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ कुण्डयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। कुण्डिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ॥ Page #406 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 395 ८ कुण्डयिता, कुण्डिता -'', रौ, रः। से, साथे, ध्वे। हे, १६३२ चुडुण् (चुण्ड्) छेदने च।। स्वहे, स्महे ।। | १ चुण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ कुण्डयिष्, (कुण्डिए)-यते, येते, यन्ते। यसे, येथे, यध्वे। | यामहे। ये, यावहे, यामहे ।। २ चुण्ड्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १० अकुण्डयिष्, अकुण्डिष् -यत, येताम्, यन्त। यथाः, महि। येथाम्, यध्वम्। ये, यावहि, यामहि ।। ३ चुण्ड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १६३१ गुडुण् (गुण्ड्) वेष्टने च।। यावहै, यामहै।। १ गुण्ड्-यत, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ४ अचुण्ड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे। यावहि, यामहि।। ५ अचुण्डि, अचुण्डयि- षाताम्, षत। ष्ठाः, षाथाम्, २ गुण्ड्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ड्दवम्/दवम्/ ध्वम्। षि, ष्वहि, महि।। महि। अचुण्डि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ३ गुण्ड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, षि, ष्वहि, महि।। यावहै, यामहै।। ६ चुण्डयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। के, ४ अगुण्ड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, कृवहे, कृमहे ।। यावहि, यामहि।। चुण्डयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। ५ अगुण्डि, अगुण्डयि- षाताम्, षत। ष्ठाः, षाथाम्, वे, विवहे, विमहे ।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। चुण्डयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे. अगुण्डि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, | सिवहे, सिमहे ।। षि, ष्वहि, महि।। ७ चुण्डयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ६ गुण्डयाञ्च-क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृवे। क्रे, य, वहि, महि।। कृवहे, कृमहे ।। चुण्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, गुण्डयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, वहि, महि।। विवहे, विमहे ।। ८ चुण्डयिता, चुण्डिता -'', रौ, रः। से, साथे, ध्वे। हे, गुण्डयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | स्वहे, स्महे ।। सिवहे, सिमहे ।। ९ चुण्डयिष्, (चुण्डिए)-यते, येते, यन्ते। यसे, येथे, यध्वे। ७ गुण्डयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। ये, यावहे, यामहे ।। य, वहि, महि।। १० अचुण्डयिष्, अचुण्डिष् -यत, येताम्, यन्त। यथाः, गुण्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यौस्थाम, ध्वम्। य, ___ येथाम्, यध्वम्। ये, यावहि, यामहि।। वहि, महि।। १६३३ मडुण् (मण्ड्) भूषायाम्।। ८ गुण्डयिता, गुण्डिता -'", रौ, रः। से, साथे, ध्वे। हे, | १ मण्ड-यते. येते. यन्ते। यसे. येथे. यध्वे। ये, यावहे. स्वहे, स्महे ।। यामहे। ९ गण्डयिष, (गण्डिए)-यते, येते, यन्ते। यसे, येथे, यध्व।। २ मण्डो -त. याताम. रन। थाः याथाम, ध्वम। य. वहि. ये, यावह, यामहे ।। १० अगुण्डयिष्, अगुण्डिष् -यत, येताम्, यन्त। यथाः, | ३ मण्ड्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहै, यामहै।। महि। Page #407 -------------------------------------------------------------------------- ________________ 396 धातुरत्नाकर पञ्चम भाग ४ अमण्ड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, । भण्डयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यावहि, यामहि ।। विवहे, विमहे ।। ५ अमण्डि, अमण्डयि- षाताम्, षत। ष्ठाः, षाथाम्, भण्डयामा- हे, साते, सिहे। सिषे, साथे, सिध्वे। हे, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। सिवहे, सिमहे।। अमण्डि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/व्वम्, । भण्डयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। षि, ष्वहि, महि।। य, वहि, महि।। ६ मण्डयाच-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, भण्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, कृवहे, कृमहे ।। वहि, महि।। मण्डयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/ विध्वे। वे, | ८ भण्डयिता, भण्डिता -", रौ, रः। से, साथे, ध्वे। हे, विवहे, विमहे ।। स्वहे, स्महे ।। मण्डयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ९ भण्डयिष्, (भण्डिए)-यते, येते, यन्ते। यसे, येथे, यध्वे। सिवहे, सिमहे।। ये, यावहे, यामहे ।। ७ मण्डयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। | १० अभण्डयिष्, अभण्डिष् -यत, येताम्, यन्त। यथाः, य, वहि, महि।। ___ येथाम्, यध्वम्। ये, यावहि, यामहि ।। मण्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | १६३५ पिडुण् (पिण्ड्) संघाते।। वहि, महि।। | १ पिण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ मण्डयिता, मण्डिता -'", रौ, रः। से, साथे, ध्वे। हे, यामहे। स्वहे, स्महे ।। २ पिण्ड्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ मण्डयिष्, (मण्डिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। महि। ये, यावहे, यामहे ।। | ३ पिण्ड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अमण्डयिष्, अमण्डिष् -यत, येताम्, यन्त। यथाः, यावहै, यामहै।। येथाम्, यध्वम्। ये, यावहि, यामहि ।। | ४ अपिण्ड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १६३४ भडुण् (भण्ड्) कल्याणे।। यावहि, यामहि।। १ भण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ५ अपिण्डि, अपिण्डयि- षाताम्, षत। ष्ठाः, षाथाम्, यामहे। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। २ भण्ड्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | अपिण्डि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, महि। षि, ष्वहि, महि।। ३ भण्ड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ पिण्डयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। के, यावहै, यामहै।। कृवहे, कृमहे।। ४ अभण्ड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, पिण्डयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे विध्वे। यावहि, यामहि।। वे, विवहे, विमहे ।। ५ अभण्डि, अभण्डयि- षाताम्, षत। ष्ठाः, षाथाम्, पिण्डयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, इढ्वम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। सिवहे, सिमहे।। अभण्डि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, | ७ पिण्डयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। षि, प्वहि, महि।। य, वहि, महि। ६ भण्डयाच-क्रे, क्राते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, | पिण्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, कृवहे, कृमहे ।। वहि, महि।। Page #408 -------------------------------------------------------------------------- ________________ 397 भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु) ८ पिण्डयिता, पिण्डिता -", रौ, रः। से, साथे, ध्वे। हे, | २ चण्ड्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, स्वहे, स्महे ।। महि। ९ पिण्डयिप्, (पिण्डिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे।। ३ चण्ड्-यताम, येताम, यन्ताम्, यस्व। येथाम, यध्वम्। यै, ये, यावहे, यामहे।। यावहै, यामहै।। १० अपिण्डयिष्, अपिण्डिष् -यत, येताम्, यन्त। यथाः, - ४ अचण्ड्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि।। १६३६ ईडण् (ईड्) स्तुतौ।। ५ अचण्डि, अचण्डयि- षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। १ ईड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। अचण्डि-", षाताम् षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, २ ईड्ये -त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, षि, ष्वहि, महि।। महि। ६ चण्डयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, ३ ईड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, कृवहे, कृमहे ।। यावहै, यामहै।। चण्डयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ४ ऐड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, विवहे, विमहे।। यामहि।। चण्डयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ५ अऐडि, अऐडयि- षाताम्, षत। ष्ठाः, षाथाम्, सिवहे, सिमहे।। ड्ढवम्/दवम्/ ध्वम्। षि, ष्वहि. महि।। | ७ चण्डयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ऐडि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, ष्वहि, महि।। य, वहि, महि।। ६ ईडयाच-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, कृवहे, चण्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, कृमहे ।। वहि, महि।। ईडयाम्बभ- वे, वाते, विरे। विषे, वाथे, विढवे/विध्वे। वे. | ८ चण्डयिता, चण्डिता -'", रौ, रः। से, साथे, ध्वे। हे, विवहे, विमहे ।। स्वहे, स्महे ।। ईडयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ९ चण्डयिष्, (चण्डिए)-यते, येते, यन्ते। यसे, येथे, यध्वे। सिमहे।। ये, यावहे, यामहे ।। ७ ईडयिषी-ष्ट, यास्ताम, रन। ष्ठाः, यास्थाम, ढवम/ध्वम।। १० अचण्डयिष्, अचण्डिष् -यत, येताम्, यन्त। यथाः, य, वहि, महि।। येथाम्, यध्वम्। ये, यावहि, यामहि।। ईडिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, १६३८ जुडण् (जुड्) प्रेरणे।। महि।। ८ ईडयिता, ईडिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, १ जोड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। स्महे ।। २ जोड्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ ईडयिष्, (ईडिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, महि। यावहे, यामहे ।। ३ जोड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० ऐडयिष्, ऐडिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि।। ४ अजोड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १३३७ चडुण् (चण्ड) कोपे। यावहि, यामहि।। अजोडि, अजोडयि- षाताम्, षत। ष्ठाः, षाथाम्, १ चण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। यामहे। Page #409 -------------------------------------------------------------------------- ________________ 398 धातुरत्नाकर पञ्चम भाग अजोडि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | ७ चूर्णयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। प्वहि, महि।। य, वहि, महि।। ६ जोडयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, चूर्णिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, कृवहे, कृमहे ।। वहि, महि।। जोडयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ८ चूर्णयिता, चूर्णिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, विवहे, विमहे ।। स्महे ।। जोडयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | ९ चूर्णयिष्, (चूर्णिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, सिवहे, सिमहे ।। यावहे, यामहे ।। ७ जोडयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। | १० अचूर्णयिष्, अचूर्णिष् -यत, येताम्, यन्त। यथाः, येथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि।। जोडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, । १६४० वर्णण (वर्ण) प्रेरणे।। वहि, महि।। ८ जोडयिता, जोडिता -'", रौ, रः। से, साथे, ध्वे। हे, | १ वर्ण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। स्वहे, स्महे ।। २ वर्ये -त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, ९ जोडयिष्, (जोडिए)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, । महि। यावहे, यामहे ।। ३ वर्ण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अजोडयिष्, अजोडिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि।। ४ अवर्ण-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १६३९ चूर्णण (चूर्ण) प्रेरणे॥ | ५ अवर्णि, अवर्णयि- षाताम्, षत। ष्ठाः, षाथाम्, १ चूर्ण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। २ चूर्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, अवर्णि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, महि। ष्वहि, महि।। ३ चूर्ण-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ६ वर्णयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, यावहै, यामहै।। कृमहे ।। ४ अचूर्ण-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वर्णयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यावहि, यामहि।। विवहे, विमहे ।। ५ अचूर्णि, अचूर्णयि- षाताम्, षत। ष्ठाः, षाथाम्, वर्णयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, इवम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। सिमहे ।। अचूर्णि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | ७ वर्णयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। प्चहि, ष्महि ।। य, वहि, महि।। ६ चूर्णयाच-क्रे, काते, क्रिरे। कृषे, काथे, कृट्वे। के | वर्णिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, कृवहे, कृमहे ।। वहि, महि॥ चूर्णयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | ८ वर्णयिता, वर्णिता -", रौ, र: । से, साथे, ध्वे। हे, स्वहे, विवहे, विमहे।। स्महे ।। चूर्णयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | ९ वर्णयिष्, (वर्णिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, सिमहे ।। यावहे, यामहे ।। Page #410 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चरादिगण, व्यञ्जनान्तधातु) 399 १० अवर्णयिष्, अवर्णिष् -यत, येताम्, यन्त। यथाः, येथाम्, | ४ अतूण-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि।। ५ अतूणि, अतृणयि- षाताम्, षत। ष्ठाः, षाथाम, १६४१ चूणण् (चूण) संकोचने। ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। १ चूण्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। अतूणि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, २ चूण्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ष्वहि, ष्महि ।। महि। तूणयाच-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, कृवहे, ३ चूण्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, कृमहे ।। यावहै, यामहै।। तूणयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, ४ अचूण-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, विवहे, विमहे ।। यावहि, यामहि॥ तूणयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ५ अचूणि, अचूणयि- षाताम्, षत। ष्ठाः, षाथाम्, सिमहे ।। ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ७ तूणयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। अचूणि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, य, वहि, महि।। ष्वहि, महि।। तूणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ६ चूणयाच-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, | महि।। कृवहे, कृमहे।। ८ तूणयिता, तूणिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, चूणयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, स्महे ।। विवहे, विमहे।। ९ तूणयिः, (तूणिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, चूणयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, यावहे, यामहे ।। सिमहे ।। १० अतूणयिष्, अतूणिष् -यत, येताम्, यन्त। यथाः, येथाम्, ७ चूणयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्।। यध्वम्। ये, यावहि, यामहि ।। य, वहि, महि।। चूणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १६४३ श्रणण् (श्रण) दाने।। वहि, महि।। १ श्राण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ चूणयिता, चूणिता -'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, | यामहे। स्महे ।। २ श्राण्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ चूणयिष्, (चूणिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ३ श्राण्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अचूणयिष्, अचूणिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि।। ४ अश्राण्-यत, येताम्, यन्त। यथाः, पेथाम्, यध्वम्। ये, यावहि, यामहि ।। १६४२ तूणण (तूण) संकोचने।। | ५ अश्राणि, अश्राणयि- षाताम्, षत। ष्ठाः, षाथाम्, १ तूण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ड्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। २ तूण्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | अश्राणि-", षाताम, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वः। महि। षि, ष्वहि, महि।। ३ तूण्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ६ श्राणयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, यावहै, यामहै।। । कृवहे, कृमहे।। महि। Page #411 -------------------------------------------------------------------------- ________________ 400 श्राणयाम्बभू- वे, वाते, विरे । विषे, वाथे, विद्वे/ विध्वे । वे, विवहे, विमहे ।। श्राणयामा हे, साते, सिरे। सिषे, साथै, सिध्वे । हे, सिवहे, सिमहे ।। ७ श्राणयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। श्राणिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ श्राणयिता श्राणिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ श्राणयिष्, ( श्राणिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अश्राणयिष्, अश्राणिष् -यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६४४ पूणण् (पूण्) संघाते ।। १ पूण्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ पूण्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ पूण्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अपूण्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अपूणि, अपूणयि- षाताम्, षत । ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अपूणि-'", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ पूणयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। पूणयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। पूणयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ पूर्णायिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। पूणिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। धातुरत्नाकर पञ्चम भाग ८ पूर्णायिता, पूणिता - रौ, रः । से, साथ, ध्वे । हे, स्वहे, स्महे ।। ९ पूर्णायिष् (पूणिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अपूण, अपूणिष् -यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६४५ चितुण (चिन्त्) स्मृत्याम् ।। ९ चिन्त्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ चिन्त्येत, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ चिन्त्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ये, ४ अचिन्त्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। षाताम् षत । ष्ठाः, षाथाम्, ५ अचिन्ति, अचिन्तयि ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अचिन्ति-". षाताम् षत, ष्ठाः, षाथाम् ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चिन्तयाञ्च क्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृहे, कृमहे ।। चिन्तयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। चिन्तयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । सिवहे, सिमहे ।। ७ चिन्तयिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। चिन्तिषी - ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ध्वम् । य वहि, महि ।। रौ, रः । से, साथे, ध्वे । हे, ८ चिन्तयिता, चिन्तिता स्वहे, स्महे ।। ९ चिन्तयिष् (चिन्तिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अचिन्तयिष्, अचिन्तिघ् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। Page #412 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) १६४६ पुस्तण् (पुस्त्) आदरानादरयोः || १ पुस्तू - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ पुस्त्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ पुस्त्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अपुस्त्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अपुस्ति, अपुस्तयि षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/ ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अपुस्ति - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। ६ पुस्तयाञ्च-क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ॥ पुस्तयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। पुस्तयामा- हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। " ७ पुस्तयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। पुस्तिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ पुस्तयिता, पुस्तिता स्वहे, स्महे ।। - रौ, रः । से, साधे, ध्वे । हे, ९ पुस्तयिष्, (पुस्तिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अपुस्तयिष्, अपुस्तिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६४७ बुस्तण् (बुस्त्) आदरानादरयोः ॥ १ बुस्त्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ बुस्त्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ बुस्त्-यताम्, येताम्, यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अबुस्त्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अबुस्ति, अबुस्तयि - षाताम्, षत । gl:, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अस्ति- '', षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ बुस्तयाञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ॥ ८ 401 बुस्तयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। ७ बुस्तयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। १ २ षाथाम्, बुस्तयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। बुस्तयिता, बुस्तिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ बुस्तयिष् (बुस्तिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अबुस्तयिष्, अबुस्तिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। बुस्तिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। १६४८ मुस्तण् (मुस्त्) संघाते ।। मुस्त्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । मुस्त्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ मुस्त्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, या है । ४ अमुस्त्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ६ मुस्तयाञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । कृवहे, कृमहे ।। ५ अमुस्ति, अमुस्तयि - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अमुस्ति- ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। क्रे, मुस्तयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ॥ Page #413 -------------------------------------------------------------------------- ________________ 402 मुस्तयामा हे, साते, सिरे। सिषे, साथे, सिध्वे । सिवहे, सिमहे ।। ७ मुस्तयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ॥ मुस्तिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ मुस्तयिता, मुस्तिता स्वहे, स्महे ।। ९ मुस्तयिष् ( मुस्तिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। रौ, रः 1 से, साथे, ध्वे । हे, १० अमुस्तयिष्, अमुस्तिष् यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६४९ कृतण् (कृत्) संशब्दने ।। १ कीर्त्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कीर्त्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ कीर्त्यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अकीर्त्यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। षत । ष्ठाः, षाथाम्, ५ अकीर्ति, अकीर्तयि- षाताम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। अकीर्ति-" ', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ कीर्तयाञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ॥ कीर्तयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। कीर्तयामा हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ कीर्तयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। कीर्तिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ॥ ८ कीर्तयिता, कीर्तिता - " रौ, रः । सं, साथे, ध्वे । हे, स्वहे, स्महे ।। धातुरत्नाकर पञ्चम भाग ९ कीर्तयिष्, (कीर्तिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अकीर्तयिष्, अकीर्तिष्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६५० स्वर्तण् (स्वर्त्) गतौ ।। स्वर्त्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । स्वर्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ स्वर्त्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अस्वत्-यत, येताम् यन्त । यथा, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अस्वर्ति, अस्वर्तयि षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। अस्वर्ति- " ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि, ष्महि ।। ६ स्वर्तयाञ्च क्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। स्वर्तयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। स्वर्तयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ स्वर्तयिषी - ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। १ २ स्वर्तिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि || ८ स्वर्तयिता, स्वर्तिता स्वहे, स्महे ॥ ९ स्वर्तयिष्, (स्वर्तिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अस्वर्तयिष्, अस्वर्तिष्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १ २ - ", रौ, रः 1 से, साथे, ध्वे । हे, १६५१ पथुण् (पन्थ्) गतौ ।। पन्थ् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । पन्थ्ये -त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । Page #414 -------------------------------------------------------------------------- ________________ 403 भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु) ३ पन्थ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । ६ श्राथयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, यावहै, यामहै।। कृवहे, कृमहे ।। ४ अपन्थ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, । श्राथयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यावहि, यामहि ।। विवहे, विमहे।। ५ अपन्थि, अपन्थयि- षाताम्, षत। ष्ठाः, षाथाम्, | श्राथयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। सिवहे, सिमहे।। अपन्थि-", षाताम्, षत, ष्ठाः, षाथाम, ड्व म्/ध्वम्, षि, | ७ श्राथयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। ष्वहि, ष्महि।। य, वहि, महि।। पन्थयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, कृवहे, श्राथिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, कृमहे।। वहि, महि।। पन्थयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे विध्वे। वे, | ८ श्राथयिता, श्राथिता -", रौ, रः। से, साथे, ध्वे। हे, विवहे, विमहे।। स्वहे, स्महे ।। पन्थयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | ९ श्राथयिष्, (श्राथिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, सिमहे ।। यावहे, यामहे ।। ७ पन्थयिषी-ष्ट, यास्तगम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। १० अश्राथयिष्, अश्राथिष् -यत, येताम्, यन्त । यथाः, येथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि ।। पन्थिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १६५३ पृथण् (पृथ्) प्रक्षेपणे।। वहि, महि।। ८ पन्थयिता, पन्थिता -", रौ, र: । से, साथे, ध्वे। हे, स्वहे. | १ पर्थ-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। स्महे ।। २ पh -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ पन्थयिष्, (पस्थिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, महि। यावहे, यामहे ।। ३ पर्थ-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अपथयिष्, अपन्थिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि ।। ४ अपर्थ-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १६५२ श्रथण (श्रथ्) प्रतिहर्षे। ५ अपर्थि, अपर्थयि- षाताम्, षत। ष्ठाः, षाथाम्, १ श्राथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। २ श्राथ्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, अपर्थि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, महि। ष्वहि, महि।। ३ श्राथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ पर्थयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृढ्वे। क्रे, कृवहे, यावहै, यामहै।। कृमहे ।। ४ अश्राथ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | पर्थयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, यावहि, यामहि।। विवहे, विमहे।। ५ अश्राथि, अश्राथयि- षाताम्, षत। ष्ठाः, षाथाम्, पर्थयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ड्ढ्व म्/ढ्वम्/ ध्वम्। षि, ष्वहि, महि।। सिमहे।। अश्राथि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, | ७ पर्थयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ष्वहि, महि। य, वहि, महि।। Page #415 -------------------------------------------------------------------------- ________________ 404 धातुरत्नाकर पञ्चम भाग पर्थिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | १६५५ छदण (छद्) संवरणे॥ महि।। १ छाद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। पर्थयिता, पर्थिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, २ छाये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, स्महे ।। महि। पर्थयिष्, (पर्थिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ३ छाद्-यताम्, येताम्, यन्ताम्, यस्व! येथाम्, यध्वम्। यै, यावहे, यामहे ।। यावहै, यामहै।। १० अपर्थयिष्, अपर्थिष् -यत, येताम्, यन्त। यथाः, येथाम्, ४ अच्छाद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि।। १६५४ प्रथण (प्रथ्) प्रख्याने॥ ५ अच्छादि, अच्छादयि- षाताम्, षत। ष्ठाः, षाथाम्, १ प्राथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्पहि।। अच्छादि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, २ प्राथ्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, । षि, ष्वहि, महि।। महि। ३ प्राथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ छादयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, यावहै, यामहै।। कृमहे।। ४ अप्राथ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, छादयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, विवहे, विमहे ।। यावहि, यामहि।। छादयामा-हे. साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, अप्राथि, अप्राथयि- षाताम्, षत। ष्ठाः, षाथाम्, सिमहे ।। ड्ढ्वम् ढ्वम्/ ध्वम्। षि, ष्वहि, महि।। अप्राथि-", षाताम्, षत, ष्ठाः, षाथाम, ड्ढ्व म्/ध्वम्, षि, ७ छादयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, वहि, महि।। ष्वहि, महि।। ६ प्राथयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, कृवहे, छादिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। कृमहे ।। प्राथयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | नवार को दिन वा निजी ८ छादयिता, छादिता -'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, विवहे, विमहे।। स्महे ।। प्राथयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे. | ९ छादयिष्, (छादिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। सिमहे ।। ७ प्राथयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।। १० अच्छादयिष्, अच्छादिष् -यत, येताम्, यन्त। यथाः, य, वहि, महि।। येथाम्, यध्वम्। ये, यावहि, यामहि।। प्राथिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १६५६ चुदण् (चुद्) संचोदने।। वहि, महि।। १ चोद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ८ प्राथयिता, प्राथिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | २ चोद्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, स्महे।। महि। ९ प्राथयिष्, (प्राथिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ३ चोद-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहे, यामहे ।। यावहै, यामहै।। १० अप्राथयिष, अप्राथिष् -यत, येताम्, यन्त। यथाः, येथाम्, | ४ अचोट-यत. येताम, यन्त। यथाः, येथाम्, यध्वम्। ये, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि ।। Page #416 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु) 405 ५ अचोदि, अचोदयि- षाताम्, षत। ष्ठाः, षाथाम्, मिन्दयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, इवम्/दवम्/ ध्वम्। षि, ष्वहि, महि ।। सिवहे, सिमहे।। अचोदि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ७ मिन्दयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढवम्/ध्वम्। ष्वहि, महि।। य, वहि, महि।। ६ चोदयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे | मिन्दिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, कृवहे, कृमहे ।। वहि, महि।। चोदयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | ८ मिन्दयिता, मिन्दिता -'', रौ, रः। से, साथे, ध्वे। हे, विवहे, विमहे ।। स्वहे, स्महे ।। चोदयामा- हे, साते. सिरे। सिषे. साथे. सिध्। हे. | ९ मिन्दयिष्, (मिन्दिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। सिवहे, सिमहे ।। ये, यावहे, यामहे ।। ७ चोदयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। | १० अमिन्दयिष्, अमिन्दिए -यत, येताम्, यन्त। यथाः, य, वहि, महि।। __ येथाम्, यध्वम्। ये, यावहि, यामहि।। चोदिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १६५८ गुर्दण् (गुर्द) निकेतने।। वहि, महि।। १ गूर्द-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ८ चोदयिता, चोदिता -", रौ, रः। से, साथे, ध्वे। हे, | २ गूर्ये -त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। स्वहे, स्महे ।। ३ गूर्द-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ९ चोदयिष्, (चोदिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ___ यावहै, यामहै।। यावहे, यामहे ।। ४ अगूर्द-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अचोदयिष्, अचोदिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहि, यामहि।। यध्वम्। ये, यावहि, यामहि ।। | ५ अगूर्दि, अगूर्दयि- षाताम्, षत। ष्ठाः, षाथाम्, १६५७ मिदुण (मिन्द) स्नेहने।।। ड्ढ्वम्/ढ्वम्/ ध्वम्। षि, ष्वहि, महि।। १ मिन्द्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | अगूर्दि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, महि।। यामहे। २ मिन्ये -त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, ६ गूर्दयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, कृमहे ।। ३ मिन्द्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, गूर्दयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, यावहै, यामहै।। विवहे, विमहे ।। ४ अमिन्द्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | गूर्दयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, यावहि, यामहि।। सिमहे।। ५ अमिन्दि, अमिन्दयि- षाताम्, षत। ष्ठाः, षाथाम्, गर्दयिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। ड्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। य, वहि, महि।। अमिन्दि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, गूर्दिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, षि, ष्वहि, महि॥ महि।। ६ मिन्दयाञ्च-क्रे, क्राते, क्रिरे। कषे, क्राथे, कढ़वे। के. | ८ गूर्दयिता, गूर्दिता - '', रौ, रः। से, साथे, ध्वे। हे, स्वहे, कृवहे, कृमहे।। स्महे ।। मिन्दयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | ९ गूर्दयिष्, (गूर्दिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, विवह, विमहे ।। यावहे, यामहे ।। महि। Page #417 -------------------------------------------------------------------------- ________________ 406 १० अगूर्दयिष्, अगूर्दिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६५९ छर्दण् (छ) वमने ॥ १ छर्दू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ छ त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ छर्दू-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, या है । ये. ४ अच्छर्दू-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ५ अच्छर्दि, अच्छर्दयि षाताम् षत। ष्ठाः षाथाम्, ड्वम्/द्वम्/ ध्वम्। षि, ष्वहि ष्महि ।। अच्छर्दि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ छर्दयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृवे । क्रे, कृवहे, कृमहे ॥ छर्दयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ॥ छर्दयामा - हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ छर्दयिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ॥ छर्दिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ छर्दयिता, छर्दिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ छर्दयिष्, (छर्दिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अच्छर्दयिष्, अच्छर्दिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६६० बुधुण् (बुन्ध) हिंसायाम् । १ बुन्ध - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ बुन्ध्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ बुन्घ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। धातुरत्नाकर पञ्चम भाग ४ अबुन्ध्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अबुन्धि, अबुधयि - षाताम्, ड्वम्/ढ्वम्/ ध्वम्। षि, ष्वहि ष्महि ।। अबुन्धि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ बुन्धयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे। क्रे, कृवहे, कृमहे ।। षत । ष्ठाः, षाथाम्, बुन्धयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। बुन्धयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ बुन्धयिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। १ २ बुन्धिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । वहि, महि ।। ८ बुन्धयिता, बुधिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ बुन्धयिष्, (बुन्धिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। य, १० अबुन्धयिष्, अबुन्धिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६६१ वर्धण् (व) छेदनपूरणयोः ।। वर्ष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । वयें - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ वर्ष्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, याम है ।। ४ अवर्ध-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। षत । ष्ठा:, षाथाम्, ५ अवर्धि, अवर्धयि- षाताम् ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अवर्धि- " ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, हि ष्महि ।। ६ वर्धयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। Page #418 -------------------------------------------------------------------------- ________________ 407 भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) वर्धयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, | ८ गर्धयिता, गर्धिता -'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, विवहे, विमहे।। स्महे ।। वर्धयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | ९ गर्धयिष्, (गर्धिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, सिमहे ।। यावहे, यामहे ।। ७ वर्धयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्।। १० अगर्धयिष्, अगर्धिष् -यत, येताम्, यन्त। यथाः, येथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि ।। वर्धिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, १६६३ बधण् (बन्थ्) संयमने। महि।। ८ वर्धयिता, वर्धिता -", रौ, रः। से, साथे. ध्वे। हे स्वहे । १ बन्थ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ बध्ये -त, याताम, रन्। थाः. याथाम, ध्वम। य. वहि. स्महे ।। महि। ९ वर्धयिष्, (वर्धिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, . यावहे, यामहे ।। ३ बन्ध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। १० अवर्धयिष्, अवर्धिष् -यत, येताम्, यन्त। यथाः, येथाम्, ४ अबथ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि ।। १६६२ गर्धण् (ग) अभिकाङ्कायाम्॥ | ५ अबन्धि, अबन्धयि- षाताम्, षत। ष्ठाः, षाथाम्, १ गई-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। २ गयें -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | अबान्ध-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, महि। ष्वहि, महि।। ३ गई-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | बन्धयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृढ्वे। क्रे, कृवहे, यावहै, यामहै।। कृमहे ।। ४ अग:-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, बन्धयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, यावहि, यामहि।। विवहे, विमहे ।। ५ अगर्धि, अगर्धयि- षाताम्, षत। ष्ठाः, षाथाम्, बन्धयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। सिमहे। अगर्धि-'", षाताम्, षत, ष्ठाः, षाथाम, ड्वम/ध्वम, षि, । ७ बधयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ष्वहि, ष्महि।। य, वहि, महि।। गर्धयाञ-के काते. किरे। कषे काथे कढवे। के कवहे. बन्धिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, कृमहे ।। वहि, महि।। गर्धयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | ८ बन्धयिता, बन्धिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, विवहे, विमहे ।। स्महे ।। गर्धयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | ९ बन्धयिष्, (बन्धिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, सिमहे ।। यावहे, यामहे ।। ७ गर्धयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्।। १० अबन्धयिष्, अबन्धिष् -यत, येताम्, यन्त। यथाः, येथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि ।। गर्धिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, १६६४ बधण् (बध्) संयमने।। महि।। | १ बाध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। Page #419 -------------------------------------------------------------------------- ________________ 408 २ बाध्ये -त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ बाघ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अबाध् यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अबाधि, अबाधयि- षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अबाधि- " षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। ६ बाधयाञ्चक्रे, क्राते, क्रिरे । कृपे, क्राथे, कृदवे। क्रे, कृवहे, कृमहे ॥ बाधयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। बाधयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ बाधयिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। बाधिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ बाधयिता, बाधिता - स्महे ।। ९ बाधयिष्, (बाधिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अबाधयिष्, अबाधिष् -यत, येताम् यन्त । यथा:, येथाम्, ये, यावहि, यामहि ।। यध्वम् । रौ, रः । से, साधे, ध्वे । हे, स्वहे, १६६५ छपुण् (छम्प्) गतौ ।। १ छम्पू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ छम्पये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । यै, ३ छम्प्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अच्छम्प्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अच्छम्पि, अच्छम्पयि षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। धातुरत्नाकर पञ्चम भाग अच्छम्पि- " , षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ छम्पयाञ्चक्रे, क्राते, क्रिरे। कृषे क्राथे, कृदवे । क्रे, कृवहे, कृमहे ॥ छम्पयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। छम्पयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ छम्पयिषीष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। छम्पिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ छम्पयिता, छम्पिता -", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ छम्पयिष्, (छम्पिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अच्छम्पयिष्, अच्छम्पिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६६६ क्षपुण् (क्षम्प्) क्षान्तौ ।। क्षम्पू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । क्षम्प्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ क्षम्प्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अक्षम्य्-यत, येताम्, यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अक्षम्पि, अक्षम्पयि षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/ढ्वम्/ ध्वम्। षि, ष्वहि ष्महि ।। अक्षम्पि-", , षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ क्षम्पयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। क्षम्पयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। १ २ क्षम्पयामा- हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ॥ Page #420 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ७ क्षम्पयिषीष्ट, यास्ताम्, रन् । ष्ठा: यास्थाम्, ढ्वम्/ध्वम् । य, वहि, महि ।। क्षम्पिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ॥ ८ क्षम्पयिता, क्षम्पिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ क्षम्पयिष्, (क्षम्पिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अक्षम्पयिष्, अक्षम्पिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६६७ ष्टूपण् (स्तूप्) समुच्छ्राये ।। १ स्तूप् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ स्तूप्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ स्तूप्यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अस्तूप्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अस्तूपि, अस्तूपयि षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। अस्तूपि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, हि ष्महि ।। I ६ स्तूपयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। स्तूपयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। स्तूपयामा हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ स्तूपयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। स्तूपिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ स्तूपयिता स्तूपिता -", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ स्तूपयिष् (स्तूपिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अस्तूपयिष्, अस्तूपिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। 409 १६६८ डिपण् (डिप्) क्षेपे । । डेप् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । डेप्ये -त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ डेप्-यताम्, येताम्, यन्ताम् यस्व । येथाम् यध्वम् । यै, यावहै, यामहै। ४ अडेप्-यत, येताम्, यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अडेपि, अडेपयि- षाताम्, ड्वम्/ ढ्वम् / ध्वम् । षि, ष्वहि ष्महि ।। अडेपि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। १ २ षत । BT:, षाथाम्, ६ डेपयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। डेपयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे/ विध्वे । वे, विवहे, विमहे ।। डेपयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ डेपयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। डेपिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ डेपयिता, डेपिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ डेपयिष्, (डेपिष्) -यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अडेपयिष्, अडेपिष् - यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६६९ ह्रपण् (ह्रप्) व्यक्तायां वाचि || १ ह्वाप्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ हाप्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ ह्लाप्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। Page #421 -------------------------------------------------------------------------- ________________ 410 स्महे ।। धातुरत्नाकर पञ्चम भाग ४ अह्लाप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, । डम्पयाम्बभू- वे, वाते, विरे। विषे, वाथे, विदवे/विध्वे। वे, यावहि, यामहि। विवहे, विमहे॥ ५ अलापि, अलापयि- षाताम्, षत। ष्ठाः, षाथाम्, डम्पयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ड्ढ्द्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। सिमहे ।। अह्लापि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, | ७ डम्पयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ध्वहि, महि।। य, वहि, महि॥ ह्लापयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृट्वे। क्रे, कृवहे, डम्पिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, कृमहे ।। वहि, महि।। ह्रापयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | ८ डम्पयिता, डम्पिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, विवहे, विमहे ।। स्महे ।। ह्रापयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | ९ डम्पयिष्, (डम्पिए)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, सिमहे ।। यावहे, यामहे ।। ७ लापयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।। १० अडम्पयिष्, अडम्पिष् -यत, येताम्, यन्त। यथाः, येथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि।। ह्रापिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, १६७१ डिपुण (डिम्प) संघाते।। वहि, महि।। १ डिम्प्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ ह्लापयिता, ह्रापिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, यामहे। ९ ह्लापयिष्, (ह्रापिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, २ डिम्प्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। यावहे, यामहे ।। ३ डिम्प्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अह्लापयिष्, अलापिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै। यध्वम्। ये, यावहि, यामहि ।। | ४ अडिम्प्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १६७० डपुण (डम्प) संघाते।। यावहि, यामहि।। १ डम्प्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ५ अडिम्पि, अडिम्पयि- षाताम्, षत। ष्ठाः, षाथाम्, २ डप्प्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, । ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। महि। अडिम्पि-", षाताम्, षत, ष्ठाः, षाथाम, ड्ढ्वम्/ध्वम्, ३ डम्प्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | षि, ष्वहि, महि।। यावहै, यामहै।। ६ डिम्पयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। के, ४ अडम्प्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, कृवहे, कृमहे ।। यावहि, यामहि।। डिम्पयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। ५ अडम्पि, अडम्पयि- षाताम्, षत। ष्ठाः, षाथाम्, वे, विवहे, विमहे ।। ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। डिम्पयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, अडम्पि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, सिवहे, सिमहे ।। ष्वहि, महि।।। ७ डिम्पयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम्/ध्वम्। ६ डम्पयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृढ्वे। के, य, वहि, महि।। कृवहे, कृमहे।। डिम्पिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। Page #422 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ८ डिम्पयिता, डिम्पिता - " रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ डिम्पयिष्, (डिम्पिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावह, यामहे ।। १० अडिम्पयिष्, अडिम्पिष् - यत, येताम्, यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। १६७२ शूर्पण (शू) माने ।। १ शूर्प - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ शूर्य्ये -त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ शूर्प - यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अशूर्षु-यत, येताम् यन्त । यथा, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अशूर्पि, अशूर्पयि- षाताम् पत। gl:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। षि, अशूर्पि - ', षाताम् षत, ष्ठाः, षाथाम् ड्वम् / ध्वम्, ष्वहि ष्महि ।। ६ शूर्पयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे। क्रे, कृवहे, कृमहे ।। शूर्पयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। शूर्पयामा - हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ शूर्पयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। शूर्पिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ शूर्पयिता, शूर्पिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ॥ ९ शूर्पयिष्, (शूर्पिष्) - यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अशूर्पयिष्, अशूर्पिष् - यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६७३ शुल्बण ( शुल्ब्) सर्जने च ।। १ शुल्ब्-यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे । २ शुल्ब्ये- त, याताम्, रन् । श्राः, याथाम् ध्वम् । य, वहि, महि । ३ शुल्ब्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। 411 ४ अशुल्ब्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। अशुल्बि, अशुल्बयि - षाताम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ५ षत । ष्ठाः, षाथाम्, अशुल्बि - ", षाताम् षत, ष्ठाः, षाथाम् इदवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ शुल्वयाञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। १ २ शुल्बयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। शुत्वयामा हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ शुल्बयिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ॥ शुल्विषी-ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ध्वम् । य वहि, महि ।। ८ शुल्बयिता, शुल्विता - ", रौ, र से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ शुल्बयिष्, (शुल्विष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अशुल्बयिष्, अशुल्बिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६७४ डबुण् (डम्बू) क्षेपे । । डम्ब - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । डम्ब्येत, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ डम्ब्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। Page #423 -------------------------------------------------------------------------- ________________ 412 धातुरत्नाकर पञ्चम भाग ४ अडम्ब्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, । डिम्दयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। यावहि, यामहि।। वे, विवहे, विमहे ।। ५ अडम्बि, अडम्बयि- षाताम, षत। ष्ठाः, षाथाम, डिम्बयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। सिवहे, सिमहे ।। अडम्बि-", षाताम्, षत, ष्ठाः, षाथाम, ड्व म्/ध्वम्, षि, | ७ डिम्बयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ष्वहि, ष्महि।। य, वहि, महि॥ ६ डम्बयाञ्च-क्रे, क्राते, क्रिरे। कृष, क्राथे, कृढ्वे। क्रे| डिम्बिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, कृवहे, कृमहे ।। वहि, महि।। डम्बयाम्बभ- वे, वाते, विरे। विषे, वाथे, विढवे/विध्वे। चे. | ८ डिम्बयिता, डिम्बिता -", रौ, रः। से, साथे, ध्वे। हे. विवहे, विमहे।। स्वहे, स्महे ।। डम्बयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे. ९ डिम्बयिष्, (डिम्बिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। सिवहे, सिमहे।। ये, यावहे, यामहे ।। ७ डम्बयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। | | १० अडिम्बयिष्, अडिम्बिष् -यत, येताम्, यन्त। यथाः, य, वहि, महि।। __ येथाम्, यध्वम्। ये, यावहि, यामहि ।। डम्बिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, १६७६ सम्बण (सम्ब) सम्बन्धे।। वहि, महि।। १ सम्ब्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ डम्बयिता, डम्बिता -", रौ, रः। से, साथे, ध्वे। हे, | यामहे। स्वहे, स्महे ।। २ सम्व्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ डम्बयिष्, (डम्बिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, महि। यावहे, यामहे ।। ३ सप्व्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। थै, १० अडम्बयिष्, अडम्बिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि ।। ४ असम्ब्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १६७५ डिबुण् (डिम्ब्) क्षेपे॥ यावहि, यामहि।। १ डिम्ब्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | | ५ असबि, असम्बयि- षाताम्, षत। ष्ठाः, षाथाम्, यामहे। ड्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। २ डिम्व्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, असम्बि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, महि। षि, ष्वहि, महि।। ३ डिम्ब्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ सम्बयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृवे। के, यावहै, यामहै।। कृवहे, कृमहे॥ ४ अडिम्ब्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, सम्बयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यावहि, महि।। विवहे, विमहे ।। ५ अडिम्बि, अडिम्बयि- षाताम्, षत। ष्ठाः, षाथाम्, सम्बयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ड्ढ्व म्/ढ्वम्/ ध्वम्। षि, ष्वहि, ष्महि।। सिवहे, सिमहे ।। अडिम्बि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, | ७ सम्बयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। षि, ष्वहि, महि।। य, वहि, महि।। ६ डिम्बयाञ्च-क्रे, क्राते, क्रिरे। कृष, क्राथे, कृट्वे। के सम्बिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, कृवहे, कमहे ।। वहि, महि।। Page #424 -------------------------------------------------------------------------- ________________ महि। भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु) 413 ८ सम्बयिता, सम्बिता -", रौ, रः। से, साथे, ध्वे। हे, | १६७८ लुबुण (लुम्ब्) अर्दने।। स्वहे, स्महे ।। १ लुम्ब्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ सम्बयिष्, (सम्बिए)-यते, येते, यन्ते। यसे, येथे, यध्वे। यामहे। ये, यावहे, यामहे ।। १० असम्बयिष्, असम्बिष् -यत, येताम्, यन्त। यथाः, | २ लुम्ब्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, येथाम्, यध्वम्। ये, यावहि, यामहि।। ३ लुम्ब्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १६७७ कुबुण् (कुम्ब्) आच्छादने। यावहै, यामहै।। १ कुम्ब्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ४ अलुम्ब्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे। यावहि, यामहि ।। २ कुम्ब्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ५ अलुम्बि, अलुम्बयि- षाताम्, षत। ष्ठाः, षाथाम्, महि। ड्ढ्वम्/वम्/ ध्वम्। षि, ष्वहि, महि।। ३ कुम्ब्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | अलुम्बि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, यावहै, यामहै।। षि, ष्वहि, महि॥ ४ अकुम्ब्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ६ लुम्बयाच-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, यावहि, यामहि।। कृवहे, कृमहे।। ५ अकुम्बि, अकुम्बयि- षाताम्, षत। ष्ठाः, षाथाम्, 'लुम्बयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ड्दवम्/ढ्वम्/ ध्वम्। षि, ष्वहि, महि।। विवहे, विमहे ।। अकुम्बि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, लुम्बयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, षि, ष्वहि, महि। सिवहे, सिमहे ।। ६ कुम्बयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, | ७ लुम्बयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। कृवहे, कृमहे ।। य, वहि, महि।। कुम्बयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/ विध्वे। वे, | लुम्बिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, विवह, विमहे ।। वहि, महि।। कुम्बयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | ८ लुम्बयिता, लुम्बिता -", रौ, रः। से, साथे, ध्वे। हे, सिवहे, सिमहे ।। स्वहे, स्महे।। ७ कुम्बयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। | ९ लुम्बयिष्, (लुम्बिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। य, वहि, महि।। ये, यावहे, यामहे ।। कुम्बिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | १० अलुम्बयिष्, अलुम्बिष् -यत, येताम्, यन्त। यथाः, वहि, महि।। येथाम्, यध्वम्। ये, यावहि, यामहि ।। ८ कुम्बयिता, कुम्बिता -", रौ, रः। से, साथे, ध्वे। हे, | १६७९ तुबुण् (तुम्ब्) अर्दने।। स्वहे, स्महे ।। ९ कुम्बयिष्, (कुम्बिष्)-यते, येते, यन्ते। यसे, येथे. यध्वे।। १ तुम्ब्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ये, यावहे, यामहे ।। | २ तुम्व्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १० अकुम्बयिष्, अकुम्बिष् -यत, येताम्, यन्त। यथाः, | ३ तुम्ब्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहै, यामहै।। Page #425 -------------------------------------------------------------------------- ________________ 414 धातुरत्नाकर पञ्चम भाग ४ अतुम्ब्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | पूर्बयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, यावहि, यामहि।। सिमहे ।। ५ अतुम्बि, अतुम्बयि- षाताम्, षत। ष्ठाः, षाथाम्, | ७ पूर्बयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। य, वहि, महि।। अतुम्बि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, | पूर्बिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ष्वहि, महि।। महि।। ६ तुम्बयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कहवे। क्रे, | ८ पूर्वयिता, पूर्बिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, कृवहे, कृमहे ।। स्महे। तुम्बयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे विध्वे। वे, | ९ पूर्बयिष्, (पूर्बिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, विवहे, विमहे।। यावहे, यामहे।। तुम्बयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | १० अपूर्वयिष्, अपूर्बिष् -यत, येताम्, यन्त। यथाः, येथाम्, सिमहे ।। यध्वम्। ये, यावहि, यामहि।।। ७ तुम्बयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। | १६८१ यमण् (यम्) परिवेषणे।। अपरिवेषणे।। य, वहि, महि।। १ यम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। तुम्बिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, २ यप्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, वहि, महि।। महि। ८ तुम्बयिता, तुम्बिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, ३ यम्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्महे ।। यावहै, यामहै।। ९ तुम्बयिः, (तुम्बिए)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ४ अयम्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहे, यामहे ।। यावहि, यामहि ।। १० अतुम्बयिष्, अतुम्बिष् -यत, येताम्, यन्त। यथाः, येथाम्, | | ५ अयामि, अयमयि- षाताम्, षत। ष्ठाः, षाथाम्, यध्वम्। ये, यावहि, यामहि ।। ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। १६८० पुर्बण (पू) निकेतने॥ अयमि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, महि।। १ पूर्ब-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ पब्ये-त, याताम. रन। थाः याथाम, ध्वमा य. वहि. महि। | ६ यमयाञ्च-क्रे, काते, क्रिरे। कृष, क्रार्थ, कृढवे। क्रे, कवहे. ३ पूर्ब-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, कृमहे ।। यावहै, यामहै।। यमयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, ४ अपू-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, विवहे, विमहे ।। यावहि, यामहि।। यमयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ५ अपूर्बि, अपूर्वयि- षाताम्, षत। ष्ठाः, षाथाम्, सिमहे।। इवम्/वम्/ ध्वम्। षि, ष्वहि, महि।। ७ यमयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। अपूर्बि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम, षि, य, वहि, महि।। ध्वहि, महि।। यमिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ६ पूर्बयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृवे। क्रे, कृवहे, | महि।। कुमह ।। ८ यमयिता, यमिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, पूर्वयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, स्महे ।। विवहे. विमहे ।। सकतना Page #426 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ९ यमयिष्, (यमिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अयमयिष्, अयमिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६८२ व्ययण् (व्यय्) क्षये ।। १ व्याय्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ व्याये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ व्याय्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अव्याय्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अव्यायि, (अव्याययि, अव्यायि ) - षाताम् षत। ष्ठा:, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ व्याययाञ्च-क्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृहे, कृमहे ।। व्याययाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। व्याययामा - हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ व्याययिषी ( व्यायिषी) - ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। ८ व्याययिता ( व्यायिता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ व्याययिष्, ( व्यायिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अव्याययिष् (अव्यायिष्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६८३ यत्रुण् (यन्त्र्) संकोचने || १ यन्त्र - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ यन्त्र्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ यन्त्र्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अयन्त्र-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अयन्त्रि, (अयन्त्रयि, अयन्त्रि ) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ यन्त्रयाञ्च-क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे। क्रे, कृवहे, कृमहे ॥ यन्त्रयाम्बभू- वे, वाते, विरे । विषे, वाथे, विद्वे / विध्वे । वे, विवहे, विमहे ॥ यन्त्रयामा - हे, साते, सिरे। सिषे, साथै, सिध्वे । हे, सिवहे, सिमहे ॥ 415 ७ यन्त्रयिषी ( यन्त्रिषी) - ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। ८ यन्त्रयिता (यन्त्रिता) -", रौ, रः । से, साथे, ध्वे । हे. स्वहे, स्महे ।। ९ यन्त्रयिष् ( यन्त्रिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अयन्त्रयिष्, अयन्त्रिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६८४ कुगुण् (कुन्द्र) अनृतभाषणे ।। कुन्द्र-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । कुन्द्र्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ कुन्द्र-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । ४ अकुन्द्र-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अकुन्द्रि ( अकुन्द्रयि, अकुन्द्रि ) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ कुन्द्रयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । कृवहे, कृमहे ।। कुन्द्रयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ॥ १ २ क्रे, कुन्द्रयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ कुन्द्रयिषी (कुन्द्रिषी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। Page #427 -------------------------------------------------------------------------- ________________ 416 ८ कुन्द्रयिता, कुन्द्रिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कुन्द्रयिष् (कुन्द्रि ) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अकुन्द्रयिष्, अकुन्द्रिष् - यत, येताम्, यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६८५ श्वभ्रण् (श्वभ्र) गतौ ।। १ श्वभ्रूयते येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ श्वभ्रये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ श्वभ्रूयताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अश्वभ्-यत, येताम् यन्त । यथा, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अश्वनि (अश्वभ्रयिस, अश्वनि ) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ श्वभ्रयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे || श्वभ्रयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ॥ श्वभ्रयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ श्वभ्रयिषी ( श्वभ्रिषी) - ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि || ८ श्वभ्रयिता श्वभ्रिता", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे || ९ श्वभ्रयिष् (श्वनिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अश्वश्रयिष्, अश्वभ्रिषु यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६८६ तिलण् (तिल) स्नेहने ।। १ तेल् - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ तेल्ये -त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ तेल्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। धातुरत्नाकर पञ्चम भाग ४ अतेल्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । यावहि, यामहि ।। ५ अतेलि, (अतेलयि, अतेलि ) - षाताम् षत । ष्ठाः, षाथाम्, दवम् / द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ तेलयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ॥ तेलयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। तेलयामा - हे, साते, सिरे। सिषे, साथै, सिध्वे । हे, सिवहे, सिमहे ।। ७ तेलयिषी (तेलिषी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। ८ तेलयिता, तेलिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ये, ९ तेलयिष्, (तेलिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । यावहे, यामहे ।। १० अतेलयिष्, अतेलिष्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६८७ जलण् (जल्) अपवारणे ।। १ जाल्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ जाल्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ जाल्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है। ४ अजाल्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अजालि, (अजालयि, अजालि ) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम् / ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ जालयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे। कृवहे, कृमहे ।। क्रे, जायाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। जालयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ जालयिषी ( जालिषी) - ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि || Page #428 -------------------------------------------------------------------------- ________________ 417 हा भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ८ जालयिता, जालिता -'", रौ, रः। से, साथे, ध्वे। हे, | ३ पोल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्वहे, स्महे ।। यावहै, यामहै।। ९ जालयिष्, (जालिए)-यते, येते, यन्ते। यसे, येथे, यध्वे। | ४ अपोल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ये, यावहे, यामहे ।। यावहि, यामहि।। १० अजालयिष्, अजालिष् -यत, येताम्, यन्त। यथाः, | ५ अपोलि, (अपोलयि,अपोलि)- षाताम्, षत। ष्ठाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। १६८८ क्षलण (क्षल्) शौचे।। ६ पोलयाञ्च-के, काते, क्रिरे। कषे, क्राथे, कदवे। के, कृवहे, कृमहे।। १ क्षाल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, पोलयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, यामहे। विवहे, विमहे ।। २ क्षाल्ये -त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, पोलयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, महि। सिवहे, सिमहे।। ३ क्षाल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, ७ पोलयिषी (पोलिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, यावहे, यामहै।। वम्/ध्वम्। य, वहि, महि।। ४ अक्षाल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ पोलयिता, पोलिता -", रौ, २ः। से, साथे, ध्वे। हे, यावहि, यामहि।। स्वहे, स्महे ।। ५ अक्षालि, (अक्षालयि,अक्षालि)- षाताम्, षत। ष्ठाः, ९ पोलयिष्, (पोलिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। षाथाम्, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ये, यावहे, यामहे ।। ६ क्षालयाञ्ज-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, १० अपोलयिष्, अपोलिष् -यत, येताम्, यन्त। यथाः, येथाम्, ' कृवहे, कृमहे।। क्षालयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यध्वम्। ये, यावहि, यामहि।। विवहे, विमहे ।। १६९० बिलण् (बिल्) भेद।। क्षालयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | १ बेल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। सिवहे, सिमहे ।। २ बेल्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ७ क्षालयिषी (क्षालिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, महि। दवम्/ध्वम्। य, वहि, महि।। ३ बेल्-ताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै ८ क्षालयिता, क्षालिता -", रौ, रः। से, साथे, ध्वे। हे, | यावहै. यामहै।। स्वहे, स्महे ।। ४ अबेल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ क्षालयिष्, (क्षालिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। यावहि, यामहि।। ये, यावहे, यामहे ।। अबेलि, (अबेलयि,अबेलि)- षाताम्, षत। ष्ठाः, षाथाम्, १० अक्षालयिष्, अक्षालिष् -यत, येताम्, यन्त। यथाः, । | ड्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। येथाम्, यध्वम्। ये, यावहि, यामहि।। बेलयाञ्च-क्रे, क्राते, क्रिरे। कृष, क्राथे, कदवे। के, कृवहे, १६८९ पुलण् (पुल्) समुच्छ्राये।। कृमहे।। बेलयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, १ पोल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। विवहे, विमहे।। २ पोल्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, बेलयामा-हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, महि। सिमहे ।। Page #429 -------------------------------------------------------------------------- ________________ 418 धातुरत्नाकर पञ्चम भाग ७ बेलयिषी (बेलिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, | ३ तोल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ढ्वम्/ध्वम्। य, वहि, महि।। यावहै, यामहै।। ८ बेलयिता, बेलिता -'', रौ, र: । से, साथे, ध्वे। हे, स्वहे, ४ अतोल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, स्महे ।। यावहि, यामहि।। ९ बेलयिष्, (बेलिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ५ अतोलि, (अतोलयि,अतोलि)- षाताम्, षत। ष्ठाः, यावहे, यामहे ।। | षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। १० अबेलयिष्, अबेलिष् -यत, येताम्, यन्त। यथाः, येथाम्, | ६ तोलयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, यध्वम्। ये, यावहि, यामहि ।। कृवहे, कृमहे ।। १६९१ तलण् (तल्) प्रतिष्ठायाम्।। तोलयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, विवहे, विमहे ।। १ ताल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। तोलयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, २ ताल्ये -त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, सिवहे, सिमहे ।। महि। ७ तोलयिषी (तोलिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ३ ताल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, __ ढ्वम्/ध्वम्। य, वहि, महि।। यावहै, यामहै।। ८ तोलयितो, तोलितो -", रौ, रः। से, साथे, ध्वे। हे, ४ अताल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | स्वहे, स्महे ।। यावहि, यामहि ।। ९ तोलयिष्, (तोलिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ५ अतालि, (अतालयि,अतालि)- षाताम्, षत। ष्ठाः, | ये यावडे यामहे षाथाम्, ड्ढ्व म्/ढ्वम्/ ध्वम्। षि, ष्वहि, महि।। १० अतोलयिष. अतोलिष -यत. येताम. यन्त। यथाः येथाम. ६ तालयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृ।। क्रे, यध्वम्। ये, यावहि, यामहि ।। कृवहे, कृमहे।। तालयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, १६९३ दुलण् (दुल्) उत्क्षेपे।। विवहे, विमहे।। । १ दोल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। तालयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | २ दोल्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, सिवहे, सिमहे ।। महि। ७ तालयिषी (तालिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, | ३ दोल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ढ्वम्/ध्वम्। य, वहि, महि।। यावहै, यामहै।। ८ तालयिता, तालिता -'", रौ, रः। से, साथे, ध्वे। हे, ४ अदोल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, स्वहे, स्महे ।। यावहि, यामहि ।। ९ तालयिष्, (तालिए)-यते, येते, यन्ते। यसे, येथे, यध्वे। | ५ अदोलि, (अदोलयि,अदोलि)- षाताम्, षत। ष्ठाः, ये, यावहे, यामहे ।। ___षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।।। १० अतालयिष्, अतालिष् -यत, येताम्, यन्त। यथाः, येथाम्, | ६ दोलयाञ्च-क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, यध्वम्। ये, यावहि, यामहि ।। कृवहे, कृमहे ।। १६९२ तुलण् (तुल्) उन्माने।। दोलयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, विवहे, विमहे ।। १ तोल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। दोलयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, २ तोल्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, सिवहे, सिमहे ।। महि। Page #430 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ७ दोलयिषी ( दोलिषी) - ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। ८ दोलयिता, दोलिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ दोलयिष्, (दोलिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अदोलयिष्, अदोलिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। १६९४ बुलण् (बुल्) निमञ्जने।। १ बोल्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ बोल्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ बोल्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अबोल - यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि यामहि ।। ५ अबोलि, (अबोलयि, अबोलि ) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ बोलयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । कृवहे, कृमहे ।। I बोलयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। बोलयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ बोलयिषी (बोलिषी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। ८ बोलयिता, बोलिता रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ बोलयिष्, ( बोलिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अबोलयिष्, अबोलिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६९५ मूलण् (मूल्) रोहणे ।। १ मूल् यते येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ मूल्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ मूल्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै । ४ अमूल्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि यामहि ।। ५ अमूलि, (अगुलपि, अमूलि ) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ मूलयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृवे। क्रे, कृवहे, कृमहे।। ७ 419 मूलयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। मूलयिषी ( मूलिषी) - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। ८ मूलयिता, मूलिता ,रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ मूलयिष् ( मूलिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। मूलयामा - हे, साते, सिरे। सिषे, साथै, सिध्वे । हे, सिवहे, सिमहे ।। १० अमूलयिष्, अमूलिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। ४ १६९६ कलण् (कल्) क्षेपे । १ काल्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ काल्ये -त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ काल्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। अकाल्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ५ अकालि, (अकालयि, अकालि) - षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ कालयाञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। Page #431 -------------------------------------------------------------------------- ________________ 420 कालयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। कालयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे. सिवहे, सिमहे ।। ७ कालयिषी (कालिषी) - ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि || ८ कालयिता, कालिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कालयिष् (कालिघ्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अकालयिष्, अकालिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। १६९७ किलण् (किल्) क्षेपे ।। १ केल्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ केल्ये -त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ केल्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अकेल-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अकेलि (अकेलयि, अकेलि ) - षाताम्, षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ केलयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। केलयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। केलयामा - हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ केलयिषी (केलिषी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। ८ केलयिता, केलिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ केलयिष्, (केलिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अकेलयिष्, अकेलिष्यत, येताम् यन्त । यथाः, यध्वम् । ये. यावहि, यामहि ।। येथाम्, १६९८ पिलण् (पिल्) क्षेपे ।। पेल्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । पेल्ये -त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ पेल्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अपेल्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अपेलि, (अपेलयि, अपेलि ) - षाताम् पत । ष्ठाः षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ पेलयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृपहे, कृमहे ।। पेलयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। पेलयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ पेलयिषी (पेलिषी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ ध्वम् । य, वहि, महि ।। ८ पेलयिता, पेलिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ पेलयिष्, (पेलिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १ २ धातुरत्नाकर पञ्चम भाग १० अपेलयिष्, अपेलिष् - यत, येताम्, यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। १६९९ पलण् (पल्) रक्षणे ॥ पाल्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । पाल्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ पाल्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अपाल्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अपालि १ २ (अपालयि, अपालि ) - षाताम् षत । ष्ठाः, षाथाम्, ड्ढ्वम्/ढ्वम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ पालयाञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। Page #432 -------------------------------------------------------------------------- ________________ महि। भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 421 पालयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे विध्वे। वे, | १७०१ चलण् (चल्) भृतौ।। विवहे, विमहे ।। | १ चाल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, पालयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | यामहे। सिवहे, सिमहे ।। २ चाल्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ७ पालयिषी (पालिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ट्वम्/ध्वम्। य, वहि, महि।। ३ चाल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ८ पालयिता, पालिता -'', रौ, रः। से, साथे, ध्वे। हे, यावहै, यामहै। स्वहे, स्महे ।। ४ अचाल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ पालयिष्, (पालिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। यावहि, यामहि ।। ये, यावहे, यामहे ।। ५ अचालि, (अचालयि,अचालि)- षाताम्, षत। ष्ठाः, १० अपालयिष्, अपालिष् -यत, येताम्, यन्त। यथाः, येथाम्, ___षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। यध्वम्। ये, यावहि, यामहि।। ६ चालयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, १७०० इलण् (इल्) प्रेरणे॥ कृवहे, कृमहे ।। १ एल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। चालयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, २ एन्ये -त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, विवहे, विमहे।। महि। चालयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ३ एल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, सिवहे, सिमहे।। यावहै, यामहै।। ७ चालयिषी (चालिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ४ ऐल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, । ढ्वम्/ध्वम्। य, वहि, महि।। यावहि, यामहि।। ८ चालयिता, चालिता -'', रौ, र:। से, साथे, ध्वे। हे, ५ ऐलि, (ऐलयि, एलि)- षाताम्, षत। ष्ठाः, षाथाम्, स्वहे, स्महे ।। ड्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। ९ चालयिष्, (चालिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ६ एलयाज-क्रे, काते, क्रिरे। कृषे, काथे, कृवे। क्रे, कृवहे, कृमहे ।। १० अचालयिष्, अचालिष् -यत, येताम्, यन्त। यथाः, एलयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे विध्वे। वे, येथाम, यध्वम्। ये, यावहि, यामहि ।। विवहे, विमहे।। १७०२ सान्त्वण (सान्त्व्) सामप्रयोगे।। एलयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, १ सान्त्व्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, सिमहे ।। यामहे। ७ एलयिषी (एलिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, २ सान्त्व्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ढ्वम्/ध्वम्। य, वहि, महि।। महि। ८ एलयिता, एलिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | ३ सान्त्व्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्महे ।। यावहै, यामहै।। ९ एलयिष्, (एलिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | | ४ असान्त्व्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहे, यामहे ।। यावहि, यामहि।। १० ऐलयिष्, ऐलिए -यत, येताम्, यन्त। यथाः, येथाम्, | ५ असान्त्वि, (असान्त्वयि,असान्त्वि)- षाताम्, षत। ष्ठाः, यध्वम्। ये, यावहि, यामहि।। षाथाम्, ड्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। Page #433 -------------------------------------------------------------------------- ________________ 422 ६ सान्त्वयाञ्च-क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। सान्त्वयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। सान्त्वयामा हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ सान्त्वयिषी ( सान्त्विषी) - ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। ८ सान्त्वयिता, सान्त्विता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ सान्त्वयिष्, ( सान्त्विम्) -यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० असान्त्वयिष्, असान्विष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १७०३ धूशण् (धूश्) कान्तीकरणे ।। १ धूश्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ धूश्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ धूश्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अधूश्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अधूशि, अधूशयि- षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/ ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अधूशि-षाताम् षत, ष्ठाः, षाथाम्, ड्दवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ धूशयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृवे । क्रे, कृवहे, महे ॥ धूशयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। धूशयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ धूशयिषी -ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। धूशिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। धातुरत्नाकर पञ्चम भाग ८ धूशयिता, धूशिता - " रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ धूशयिष् (धूशिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अधूशयिष्, अधूशिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १७०४ श्लिषण (श्लिष्) श्लेषणे । । १ श्लेष - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ श्लेष्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ श्लेष्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै।। ४ अश्लेष - यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अश्लेषि, अश्लेषयि - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अश्लेषि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ श्लेषयाञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृढ्वे । क्रे, कृवहे, कृमहे ।। श्लेषयाम्बभू- वे, वाते, विरे । विषे, वाथे, विद्वे / विध्वे । वे, विवहे, विमहे ।। श्लेषयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ श्लेषयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ॥ श्लेषिषी - ष्ट, यास्ताम् रन् । ष्ठा, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ श्लेषयिता, श्लेषिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ श्लेषयिष्, (श्लेषिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अश्लेषयिष्, अश्लेषिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। Page #434 -------------------------------------------------------------------------- ________________ महि।। कृमहे ।। भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 423 १७०५ लूषण (लूए) हिंसायाम्॥ ५ अरोषि, अरोषयि- षाताम्, षत। ष्ठाः, षाथाम्, १ लूष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। २ लूष्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ___ अरोषि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ___ महि। ष्वहि, महि।। __३ लूष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ रोषयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, कृवहे, यावहै, यामहै।। कृमहे।। ४ अलूष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, रोषयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, यावहि, यामहि।। विवहे, विमहे। ५ अलूषि, अलूषयि- षाताम्, षत। ष्ठाः, षाथाम्, रोषयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, सिमहे ।। ड्ढ्व म्/ढ्वम्/ ध्वम्। षि, ष्वहि, महि।।। ७ रोषयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। अलूषि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, महि।। य, वहि, महि।। लूषयाच-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, कृवहे, रोषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, लूषयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, हो । ८ रोषयिता, रोषिता -", रौ, र: । से, साथे, ध्वे। हे, स्वहे, विवहे, विमहे ।। स्महे ।। लूषयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | ९ रोषयिष्, (रोषिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, सिमहे ।। यावहे, यामहे ।। ७ लुषयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।। १० अरोषयिष्, अरोषिष् -यत, येताम्, यन्त। यथाः, येथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि।। लुषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, १७०७ प्युषण (प्युष्) उत्सर्गे।। महि।। | १ प्योष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ लुषयिता, लुषिता -'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, | यामहे। स्महे ।। २ प्योष्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ लुषयिष्, (लुषिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, महि। यावहे, यामहे ।। ३ प्योष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अलुषयिष्, अलुषिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि।। ४ अप्योष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १७०६ रुषण् (रुष्) रोपे।। __ यावहि, यामहि।। ५ अप्योषि, अप्योषयि- षाताम्, षत। ष्ठाः, षाथाम्, १ रोष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे। ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। २ रोष्ये -त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, अप्योषि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, ष्पहि।। ३ रोष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ६ प्योषयाञ्च-क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, यावहै, यामहै।। कृवहे, कृमहे ।। ४ अरोष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | प्योषयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, यावहि, यामहि।। विवहे, विमहे।। महि। Page #435 -------------------------------------------------------------------------- ________________ 424 धातुरत्नाकर पञ्चम भाग प्योषयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | ९ पंसयिष्, (पंसिष)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, सिवहे, सिमहे।। यावहे, यामहे ।। ७ प्योषयिषी -ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्।। १० अपंसयिष, अपंसिष -यत, येताम, यन्त। यथाः, येथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि।। प्योषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, १७०९ जसुण (जंस्) रक्षणे।। वहि, महि।। ८ प्योषयिता, प्योषिता -", रौ, रः। से, साथे, ध्वे। हे, | १ जंस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। स्वहे, स्महे ।। २ जस्ये -त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, ९ प्योषयिष्, (प्योषिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। महि। ये, यावहे, यामहे ।। | ३ जंस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अप्योषयिष्, अप्योषिष् -यत, येताम्, यन्त। यथाः, यावहै, यामहै।। येथाम्, यध्वम्। ये, यावहि, यामहि ।। ४ अजंस्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, - १७०८ पसुण (पंस्) नाशने।। यावहि, यामहि।। ५ अजंसि, अजंसयि- षाताम्, षत। ष्ठाः, षाथाम्, १ पंस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ड्ढ्वम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। २ पंष्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | अजंसि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, महि। ष्वहि, महि।। ३ पंस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ६ सयाज-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, यावहै, यामहै।। कृमहे ।। ४ अपंस्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, जंसयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यावहि, यामहि।। विवहे, विमहे ।। ५ अपंसि, अपंसयि- षाताम्, षता ष्ठाः, षाथाम्, जंसयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ड्दवम्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। सिमहे।। अपंसि-'", पाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ७ जंसयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। ष्वहि, महि।। य, वहि, महि।। ६ पंसयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। के, कृवहे, जंसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, कृमहे ।। वहि, महि।। पंसयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ८ जंसयिता, जसिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, विवहे, विमहे।। स्महे ।। ' पंसयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ९ जंसयिष्, (जंसिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, सिमहे ।। यावहे, यामहे ।। ७ पंसयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। १० अजंसयिष्, अजंसिष् -यत, येताम्, यन्त। यथाः, येथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि।। पंसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। १७१० पुसण् (पुंस्) अभिमर्दने।। ८ पंसयिता, पंसिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | १ पुंस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। स्महे ।। | २ पुंस्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। Page #436 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ३ पुंस्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अपुंस्-यत, येताम्, यन्त । यथा, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अपुंसि, अपुंसयि - षाताम् षत । ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अपुंसि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ पुंसयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। पुंसयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ॥ पुंसयामा हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ पुंसयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ॥ पुंसिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ पुंसयिता, पुंसिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ पुंसयिष्, (पुंसिष्) -यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अपुंसयिष्, अपुंसिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १७११ ब्रूसण् (ब्रूस्) हिंसायाम् || १ ब्रूस् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ ब्रूस्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ ब्रूस् - यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अब्रूस्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अब्रूसि, अब्रूसयि षाताम्, षत । ष्ठा:, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अब्रूसि - ', षाताम् षत, ष्ठाः, षाथाम्, ड्ढ्वम् / ध्वम्, ष्वहि ष्महि ॥ षि, षाथाम्, ६ ब्रूसयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे।। 425 ब्रूसयाम्बभू- वे, वाते, विरे । विषे, वाथे, विद्वे/ विध्वे । वे, विवहे, विमहे ।। ७ ब्रूसयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। ब्रूसयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ८ ब्रूसयिता, ब्रूसिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। १ ब्रूसिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ९ ब्रूसयिष्, ( ब्रूसिष्) -यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ १० अब्रूसयिष्, अब्रूसिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १७१२ पिसण् (पिस्) हिंसायाम् || पेस् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । पेस्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ पेस्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अपेस्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अपेसि, अपेसयि- षाताम्, षत । ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अपेसि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। ६ पेसयाञ्च क्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। पेसयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। पेसयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे || ७ पेसयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। . Page #437 -------------------------------------------------------------------------- ________________ 426 पेसिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ पेसयिता, पेसिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ पेसयिष्, (पेसिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अपेसयिष्, अपेसिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १७१३ जसण् (जस्) हिंसायाम् ।। १ जास्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ जास्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ जास्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अजास्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अजासि, अजासयि- षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अजासि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ ध्वम्, षि, ष्वहि ष्महि ।। ६ जासयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। जासयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ॥ जासयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ जासयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। जासिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि ।। ८ जासयिता, जासिता -", रौ, र से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ जासयिष्, (जासिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अजासयिष्, अजासिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। धातुरत्नाकर पञ्चम भाग १७१४ बर्हण् (बर्ह) हिंसायाम् । १ बर्ह - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ ब - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ बर्ह - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै।। ४ अबर्ह-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अबर्हि, अबर्हयि, अबर्हि- षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ बर्हयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृवे । क्रे, कृवहे, कृमहे ।। बर्हयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। बर्हयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ बर्हयिषी (बर्हिषी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। ८ बर्हयिता, बर्हिता - " स्महे ।। ९ बर्हयिष्, (बर्हिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। रौ, रः । से, साथे, ध्वे । हे, स्वहे, १० अबर्हयिष्, अबर्हिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १७१५ ष्णिहणू (स्त्रिह) स्नेहने || स्नेह-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । स्नेह्ये -त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ स्नेह-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै । ४ अस्नेह-यत, येताम्, यन्त । यथा, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अस्नेहि, अस्नेहयि, अस्नेहि षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ स्नेहयाञ्च-क्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। १ २ Page #438 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) स्नेहयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। स्नेहयामा - हे, साते, सिरे। सिषे, साथै, सिध्वे । हे, सिवहे, सिमहे ।। ७ स्नेहयिषी (स्नेहिषी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। ८ स्नेहयिता, स्नेहिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ स्नेहयिष् ( स्नेहिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अस्नेहयिष्, अस्नेहिषु यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १७१६ प्रक्षण् (प्रक्ष्) म्लेच्छने ।। १ प्रक्षू - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ प्रक्ष्ये -त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ प्रक्ष्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । ४ अप्रक्ष-यत, येताम् यन्त । यथा येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अम्रक्षि, अग्रक्षयि- षाताम्, षत । ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अप्रक्षि-", ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ प्रक्षयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ॥ प्रक्षयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/विध्वे । वे, विवहे, विमहे ।। प्रक्षयामा - हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ प्रक्षयिषी -ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। प्रक्षिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ प्रक्षयिता, प्रक्षिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ प्रक्षयिष्, ( प्रक्षिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। 427 १० अप्रक्षयिष्, अप्रक्षिष्यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १ २ १७१७ भक्षण् (भक्ष्) अदने ।। भक्षू - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । भक्ष्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ भक्ष्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अभक्ष-यत, येताम् यन्त । यथा येथाम्, यध्वम् । ये, यावहि, यामहि ।। षत । ष्ठा:, षाथाम्, ५ अभक्षि, अभक्षयि- षाताम्, इदवम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अभक्षि-'", ', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ भक्षयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे। क्रे, कृवहे, कृमहे ॥ भक्षयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। भक्षयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ भक्षयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ॥ भक्षिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ भक्षयिता, भक्षिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ भक्षयिष्, ( भक्षिष्) -यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अभक्षयिष्, अभक्षिष्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १७१८ पक्षण (पक्ष) परिग्रहे || १ पक्ष-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ पक्ष्ये -त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । Page #439 -------------------------------------------------------------------------- ________________ 428 धातुरत्नाकर पञ्चम भाग ३ पक्ष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । ६ लक्षयाच-क्रे, काते, क्रिरे। कृष, क्राथे, कृढ्वे। क्रे, कृवहे, यावहै, यामहै।। कृमहे।। ४ अपक्ष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, लक्षयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यावहि, यामहि।। विवहे, विमहे।। ५ अपक्षि, अपक्षयि- षाताम्, षत। ष्ठाः, षाथाम्, लक्षयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि । सिमहे ।। अपक्षि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | ७ लक्षयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। ष्वहि, ष्महि ।। य, वहि, महि।। पक्षयाञ्च-क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, लक्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, कृमहे ।। वहि, महि।। पक्षयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे विध्वे। वे, | ८ लक्षयिता, लक्षिता -'", रौ, र:। से, साथे, ध्वे! हे, स्वहे, विवहे, विमहे ।। स्महे ।। पक्षयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | ९ लक्षयिष्, (लक्षिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, सिमहे ।। यावहे, यामहे ।। ७ पक्षयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।। १० अलक्षयिष्, अलक्षिष् -यत, येताम्, यन्त। यथाः, येथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि।। पक्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, १७२० ज्ञाण (ज्ञा) मारणादिनियोजनेषु (तत्र महि।। ८ पक्षयिता, पक्षिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, मारणदौस्महे ।। | १ ज्ञप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ९ पक्षयिष्, (पक्षिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | २ ज्ञप्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहे, यामहे ।। १० अपक्षयिष्, अपक्षिष् -यत, येताम्, यन्त। यथाः, येथाम्, | ३ ज्ञप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यध्वम्। ये, यावहि, यामहि।। ___ यावहै, यामहै।। ४ अज्ञप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १७१९ लक्षीण (लक्ष्) दर्शनाङ्कयोः॥ ___ यावहि, यामहि।। १ लक्ष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ५ अज्ञपि (अज्ञपि), अज्ञपयि- षाताम्, षत। ष्ठाः, षाथाम्, २ लक्ष्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ड्ढवम्/वम्/ ध्वम्। षि, ष्वहि, महि।। महि। अज्ञापि, अज्ञपि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ३ लक्ष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, षि, ष्वहि, महि। यावहै, यामहै।। ६ ज्ञपयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, कृवहे, ४ अलक्ष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, कृमहे ।। यावहि, यामहि।। ज्ञपयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, अलक्षि, अलक्षयि- षाताम्, षत। ष्ठाः, षाथाम्, विवहे, विमहे ।। ड्ढ्व म्/ढ्वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ज्ञपयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, अलक्षि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, सिमहे। प्वहि, महि।। ज्ञपयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, वहि, महि।। महि। Page #440 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ___429 ज्ञपिषी (ज्ञापिपी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्।। १७२१ च्युण (च्यु) सहने।। य, वहि, महि।। १ च्याव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ ज्ञपयिता (ज्ञपिता, ज्ञापिता) -", रौ, रः। से, साथे, ध्वे।। यामहे। हे, स्वहे, स्महे ।। ९ ज्ञपयिष् (ज्ञपिष्, ज्ञापिष्)-यते, येते, यन्ते। यसे, येथे, | २ च्याव्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यध्वे। ये, यावहे, यामहे ।।.. १० अज्ञपयिष् (अज्ञपिष्, अज्ञापिष्) -यत, येताम्, यन्त। ३ च्यात्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहै, यामहै।। ४ अच्याव्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, नियोजने यावहि, यामहि ।। १ ज्ञाप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ५ अच्यावि (अच्यावयि, अच्यावि)- षाताम्, षत। ष्ठाः, २ ज्ञाप्ये -त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, | षाथाम्, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। महि। ६ च्यावयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृढ्वे। के, ३ ज्ञाप्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, कृवहे, कृमहे।। यावहै, यामहै।। च्यावयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे विध्वे। ४ अज्ञाप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वे, विवहे, विमहे।। यावहि, यामहि।। च्यावयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ५ अज्ञापि, अज्ञापयि- षाताम्, षत। ष्ठाः, षाथाम्, सिवहे, सिमहे।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। ७ च्यावयिषी (च्याविषी) -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, अज्ञाापि -'", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, वम्/ध्वम्। य, वहि, महि ।। षि, ष्वहि, महि।। ८ च्यावयिता (च्याविता) -'", रौ, रः। से, साथे, ध्वे। हे, ६ ज्ञापयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, स्वहे, स्महे ।। कृवहे, कृमहे ।। ९ च्यावयिष्, (च्याविष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ज्ञापयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे | ये, यावहे, यामहे ।। विवहे, विमहे ।। १० अच्यावयिष् (अच्याविष्) -यत, येताम्, यन्त। यथाः, ज्ञापयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | येथाम्, यध्वम्। ये, यावहि, यामहि ।। सिमहे ।। १७२२ भूण् (भू) अवकल्कने।। ७ ज्ञापयिषी -ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। य, वहि, महि।। | १ भाव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ज्ञापिषी -ष्ट, यास्ताम्, रन्। ठाः, यास्थाम, ध्वम्। य, २ भाव्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, वहि, महि।। महि। ८ ज्ञापयिता (ज्ञापिता) -'", रौ, रः। से, साथे, ध्वे। हे. ३ भाव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्वहे, स्महे ।। यावहै, यामहै।। ९ ज्ञापयिष् (ज्ञापिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ४ यावहे, यामहे ।। यावहि, यामहि ।। १० अज्ञापयिष् (अज्ञापिष्) -यत, येताम्, यन्त। यथाः, ५ अभावि (अभावयि, अभावि)- षाताम्, षत। ष्ठाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। Page #441 -------------------------------------------------------------------------- ________________ 430 धातुरत्नाकर पञ्चम भाग ६ भावयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, | ८ बुक्कयिता, बुक्किता -", रौ, र:। से, साथे, ध्वे। हे, कृवहे, कृमहे ।। | स्वहे, स्महे ।। भावयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, | ९ बुक्कयिष्, (बुक्किए)-यते, येते, यन्ते। यसे, येथे, यध्वे। विवहे, विमहे ।। ये, यावहे, यामहे ।। भावयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | १० अबुक्कयिष्, अबुक्किए -यत, येताम्, यन्त। यथाः, सिवहे, सिमहे ।। येथाम्, यध्वम्। ये, यावहि, यामहि।। ७ भावयिषी (भाविषी) -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, | १७२४ रकण् (रक्) आस्वादने।। वम्/ध्वम्। य, वहि, महि।। ८ भावयिता (भाविता) -", रौ, रः। से. साथे. ध्वे। हे । १ राक्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे। स्वहे, स्महे ।। २ राक्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ भावयिष्, (भाविष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, । महि। यावहे, यामहे ।। ३ राक-यताम, येताम, यन्ताम, यस्व। येथाम, यध्वम्। यै, १० अभावयिष् (अभाविष्) -यत, येताम्, यन्त। यथाः, | यावहै, यामहै।। येथाम्, यध्वम्। ये, यावहि, यामहि।। | ४ अराक्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १७२३ बुक्कण (बुक्क) भषणे॥ यावहि, यामहि॥ १ बुक्क्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | | ५ अराकि, अराकयि- षाताम्, षत। ष्ठाः, षाथाम्, यामहे। ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। २ बुक्क्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, अराकि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, महि।। ३ बुक्क्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ६ राकयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृवे। क्रे, यावहै, यामहै।। कृवहे, कृमहे ।। ४ अबुक्क्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, राकयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ___ यावहि, यामहि।। विवहे, विमहे।। ५ अबुक्कि, अबुक्कयि- षाताम्, षत। ष्ठाः, षाथाम्, राकयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। सिमहे ।। अबुक्कि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि, महि।। ७ राकयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। बुक्कयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृट्वे। क्रे, य, वहि, महि।। कृवहे, कृमहे ।। राकिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, बुक्कयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वहि, महि।। ते, विवहे, विमहे।। ८ राकयिता, राकिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, बुक्कयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | स्महे ।। सिवहे, सिमहे ।। ९ राकयिष्, (राकिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ७ बुक्कयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। यावहे, यामहे ।। य, वहि, महि।। १० अराकयिष्, अराकिष् -यत, येताम्, यन्त। यथाः, येथाम्, बुक्किषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, यध्वम्। ये, यावहि, यामहि।। वहि, महि।। महि। Page #442 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 431 १७२५ लकण् (लक्) आस्वादने।। ५ अरागि, अरागयि- षाताम्, षत। ष्ठाः, षाथाम्, १ लाक्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। यामहे। अरागि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। २ लाक्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ६ रागयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृढ्वे। क्रे, कृवहे, ३ लाक्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । कृमहे ।। यावहै, यामहै।। रागयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, विवहे, विमहे ।। ४ अलाक्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। रागयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, सिमहे ।। ५ अलाकि, अलाकयि- षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व ७ रागयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि।। य, वहि, महि।। अलाकि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, महि।। रागिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ६ लाकयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृट्वे। के, महि।। कृवहे, कृमहे।। ८ रागयिता, रागिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। लाकयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, विवहे, विमहे।। ९ रागयिष्, (रागिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, लाकयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, यावहे, यामहे ।। सिवहे, सिमहे।। १० अरागयिष्, अरागिष् -यत, येताम्, यन्त। यथाः, येथाम्, ७ लाकयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, वम्/ध्वम्। यध्वम्। ये, यावहि, यामहि।। य, वहि, महि।। १७२७ लगण् (लग्) आस्वादने।। लाकिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, लाग-यते. येते. यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। वहि, महि।। २ लाम्ये --त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ८ लाकयिता, लाकिता -", रौ, र:। से, साथे, ध्वे। हे, | महि। स्वहे, स्महे।। ३ लाग्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ९ लाकयिष्, (लाकिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। | यावहै, यामहै।। ये, यावहे, यामहे।। ४ अलाग्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अलाकयिष्, अलाकिष् -यत, येताम्, यन्त। यथाः, | यावहि, यामहि ।। येथाम, यध्वम्। ये, यावहि, यामहि।। ५ अलागि, अलागयि- षाताम्, षत। ष्ठाः, षाथाम्, १७२६ रगण (रग्) आस्वादने। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। १ राग्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । अलागि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, महि।। २ राम्ये -त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, ६ लागयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृट्वे। क्रे, महि। ३ राग्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै,। कृवहे, कृमहे ।। यावहै, यामहै।। लागयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे विध्वे। वे, ४ अराग्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, विवहे, विमहे।। यावहि, यामहि।। लागयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, सिमहे ।। Page #443 -------------------------------------------------------------------------- ________________ 432 धातुरत्नाकर पञ्चम भाग महि। ७ लागयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। | १० अलिङ्गयिष्, अलिङ्गिः -यत, येताम्, यन्त। यथाः, य, वहि, महि।। येथाम्, यध्वम्। ये, यावहि, यामहि ।। लागिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, १७२९ चर्चण (च) अध्ययने।। वहि, महि।। ८ लागयिता, लागिता ..'', रौ, रः। से, साथे, ध्वे। हे, | १ चर्च्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । स्वहे, स्महे ।। २ चा -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ लागयिष्, (लागिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ३ चर्च्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अलागयिष्, अलागिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि।। ४ अचर्च्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १७२८ लिगुण (लिङ्ग्) चित्रीकरणे।। | ५ अचर्चि, अचर्चयि- षाताम्, षत। ष्ठाः, षाथाम, १ लिग्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ड्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। यामहे। अचर्चि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, २ लिङ्गये -त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, | ष्वहि, महि।। महि। ६ चर्चयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, कृवहे, ३ लिङ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, कृमहे ।। यावहै, यामहै।। चर्चयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ४ अलिङ्ग्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, विवहे, विमहे ।। यावहि, यामहि।। चर्चयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ५ अलिङ्गि, अलिङ्गयि- षाताम्, षत। ष्ठाः, षाथाम्, सिमहे।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ७ चर्चयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। अलिङ्गि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, य, वहि, महि।। षि, ष्वहि, महि॥ चर्चिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ६ लिङ्गयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृवे। के, वहि, महि।। कृवहे, कृमहे ।। ८ चर्चयिता, चर्चिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, लियाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, स्महे ।। ९ चर्चयिष्, (चर्चिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, विवहे, विमहे ।। यावहे, यामहे ।। लिडयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, १० अचर्चयिष्, अचर्चिष् -यत, येताम्, यन्त। यथाः, येथाम्, सिवहे, सिमहे ।। यध्वम्। ये, यावहि, यामहि।। ७ लिङ्गयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, वहि, महि।। १७३० अञ्चण (अ) विशेषणे॥ लिङ्गिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | १ अञ्च्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, वहि, महि।। ८ लिङ्गयिता, लिगिता -", रौ, रः। से, साथे, ध्वे। हे, | २ अञ्च्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, स्वहे, स्महे ।। महि। ९ लिङ्गयिष्, (लिङ्गिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। | ३ अञ्च्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ये, यावहे, यामहे ।। यावहै, यामहै।। यामहे। Page #444 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ४ आञ्च यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ आञ्चि, आञ्चयि- षाताम्, षत । Bl:, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। आञ्चि- '', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ॥ ६ अञ्चयाञ्च-क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। अञ्चयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे/ विध्वे । वे, विवहे, विमहे ।। अञ्चयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ अञ्चयिषीष्ट, यास्ताम्, रन्। ष्ठाः यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। अञ्चिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । वहि, महि ।। ८ अञ्चयिता, अञ्चिता - ", रौ, र से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ अञ्चयिष्, (अञ्चिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। य, १० आञ्चयिष्, आञ्चिष् -यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १७३१ मुचण् (मुच्) प्रमोचने । । १ मोच्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ मोच्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ मोच्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अमोच्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अमोचि, अमोचयि षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अमोचि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ मोचयाञ्च-क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। मोचयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। मोचयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिव, सिमहे ।। ७ मोचयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। मोचिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ मोचयिता, मोचिता - ", रौ, रः से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ मोचयिष्, (मोचिष्) - यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अमोचयिष्, अमोचिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। 433 १७३२ अर्जण् (अर्ज्) प्रतियत्ने । अर्ज्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । अ - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ अर्ज्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है ।। षाताम्, षत । ष्ठा:, षाथाम्, ४ आर्ज्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। आर्जयि५ अर्जि ड्वम्/वम् / ध्वम् । षि, ष्वहि ष्महि ।। आर्जि-'", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। ६ अर्जयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । कृवहे, कृमहे ।। अर्जयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। अर्जयामा - हे, साते, सिरे। सिषे, साथै, सिध्वे । हे, सिवहे, सिमहे ।। ७ अर्जयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ॥ अर्जिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। १ २ Page #445 -------------------------------------------------------------------------- ________________ 434 धातुरत्नाकर पञ्चम भाग महि। ८ अर्जयिता, अर्जिता -'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, | २ चाट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, स्महे ।। महि। ९ अर्जयिष्, (अर्जिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ३ चाट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहे, यामहे ।। यावहै, यामहै।। १० आर्जयिष्, आर्जिष् -यत, येताम्, यन्त। यथाः, येथाम्, | ४ अचाट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि।। ५ अचाटि, अचाटयि- षाताम, षत। ष्ठाः, षाथाम्, १७३३ भजण् (भज्) विश्राणने॥ ड्ढवम्/वम्/ ध्वम्। षि, ष्वहि, महि।। १ भाज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। अचाटि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, २ भाज्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ष्वहि, महि॥ ६ चाटयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, कृवहे, ३ भाज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, कृमहे ।। यावहै, यामहै।। चाटयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे विध्वे। वे, ४ अभाज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | विवहे, विमहे ।। यावहि, यामहि।। चाटयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ५ अभाजि, अभाजयि- षाताम्, षत। ष्ठाः, षाथाम्, सिमहे ।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। ७ चाटयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। अभाजि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, य, वहि, महि।। ष्वहि, महि।। चाटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ६ भाजयाच-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। के, वहि, महि।। कृवहे, कृमहे।। ८ चाटयिता, चाटिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, भाजयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | स्महे।। विवहे, विमहे ।। ९ चाटयिष्, (चाटिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, भाजयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | यावहे, यामहे ।। सिवहे, सिमहे।। १० अचाटयिष्, अचाटिष् -यत, येताम्, यन्त। यथाः, येथाम्, ७ भाजयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। यध्वम्। ये, यावहि, यामहि।। य, वहि, महि।। भाजिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १७३५ स्फुटण् (स्फुट्) भेदे।। वहि, महि।। | १ स्फोट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ भाजयिता, भाजिता -', रौ, रः। से, साथे, ध्वे। हे, | यामहे। स्वहे, स्महे ।। २ स्फोट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ भाजयिष्, (भाजिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। महि। ये, यावहे, यामहे ।। ३ स्फोट-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अभाजयिष्, अभाजिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि ।। ४ अस्फोट-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। १७३४ चटण् (चट्) भेदे॥ ५ अस्फोटि, अस्फोटयि- षाताम्, षत। ष्ठाः, षाथाम्, १ चाट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। Page #446 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 435 अस्फोटि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, | घाटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, षि, ष्वहि, महि।। महि।। ६ स्फोटयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, ८ घाटयिता, घाटिता -'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, कृवहे, कृमहे ।। स्महे ।। स्फोटयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे।। ९ घाटयिष्, (घाटिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, वे, विवहे, विमहे ।। यावहे, यामहे ।। स्फोटयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | १० अघाटयिष्, अघाटिष् -यत, येताम्, यन्त। यथाः, येथाम्, सिवहे, सिमहे ।। यध्वम्। ये, यावहि, यामहि ।। ७ स्फोटयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। | १७३७ कणण् (कण) निमीलने। य, वहि, महि।। | १ काण्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, स्फोटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | यामहे। वहि, महि।। ८ स्फोटयिता, स्फोटिता -", रौ, रः। से, साथे, ध्वे। हे, | | २ काण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। स्वहे, स्महे॥ ९ स्फोटयिष्, (स्फोटिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ३ काण्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। ये, यावहे, यामहे ।। १० अस्फोटयिष्, अस्फोटिष् -यत, येताम्, यन्त। यथाः, ४ अकाण्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि।। ५ अकाणि, अकाणयि- षाताम्, षत। ष्ठाः, षाथाम्, १७३६ घटण् (घट्) संघाते।।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। १ घाट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । अकाणि-", षाताम, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, २ घाट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, । षि, ष्वहि, महि।। महि। ६ काणयाच-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। के, ३ घाट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । कृवहे, कृमहे ।। यावहै, यामहै।। काणयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे विध्वे। ४ अघाट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | वे, विवहे, विमहे ।। यावहि, यामहि।। काणयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ५ अघाटि, अघाटयि- षाताम्, षत। ष्ठाः, षाथाम् | सिवहे, सिमहे ।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। | ७ काणयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। अघाटि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, य, वहि, महि।। ष्वहि, महि।। काणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ६ घाटयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, कृवहे, वहि, महि।। कृमहे ।। घाटयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | ८ काणयिता, काणिता -'', रौ, रः। से, साथे, ध्वे। हे, विवहे, विमहे ।। स्वहे, स्महे ।। घाटयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे... ९ काणयिष्, (काणिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। सिमहे ।। ये, यावहे, यामहे ।। ७ घाटयिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम. ढवम/ध्वम।। १० अकायिष्, अकाणिष् -यत, येताम्, यन्त। यथाः, य, वहि, महि।। येथाम्, यध्वम्। ये, यावहि, यामहि ।। Page #447 -------------------------------------------------------------------------- ________________ 436 धातुरत्नाकर पञ्चम भाग १७३८ यतण (यत्) निकारोपस्कारयोः॥ ५ व्यशब्दि, व्यशब्दयि- षाताम्, षत। ष्ठाः, षाथाम्, १ यात्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ड्ढ्व म्/ढ्वम्/ ध्वम्। षि, ष्वहि, महि।।। २ यात्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, व्यशब्दि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, महि। षि, ष्वहि, महि।। ३ यात्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । ६ विशब्दयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। के, यावहै, यामहै।। कृवहे, कृमहे ।। ४ अयात्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, विशब्दयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। ___ यावहि, यामहि।। वे, विवहे, विमहे।। ५ अयाति, अयातयि- षाताम्, षत। ष्ठाः, षाथाम्, विशब्दयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, इवम्/दवम्/ ध्वम्। षि, ष्वहि, महि।। सिवहे, सिमहे ।। अयाति-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ७ विशब्दयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ष्वहि, महि। वम्/ध्वम्। य, वहि, महि।। यातयाञ्च-क्रे, क्राते, क्रिरे। कृष, क्राथे, कृढ्वे। क्रे, कृवहे, विशब्दिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, कृमहे ।। वहि, महि।। यातयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ८ विशब्दयिता, विशब्दिता -", रौ, रः। से, साथे, ध्वे। हे, विवहे, विमहे ।। स्वहे, स्महे ।। यातयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | ९ विशब्दयिष्, (विशब्दिष्)-यते, येते, यन्ते। यसे, येथे, सिमहे ।। यध्वे। ये, यावहे, यामहे ।। ७ यातयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। | १० व्यशब्दयिष्, व्यशब्दिष् -यत, येताम्, यन्त। यथाः, य, वहि, महि।। येथाम्, यध्वम्। ये, यावहि, यामहि ।। यातिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, १७४० षूदण् (सूद्) आस्रवणे। वहि, महि।। | १ सूद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ८ यातयिता, यातिता -'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, | २ सूद्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। स्महे ।। ९ यातयिष्, (यातिष)-यते, येते. यन्ते। यसे. येथे यध्वे। ये । ३ सूद्-यताम्, यताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहे, यामहे ।। १० अयातयिष्, अयातिष् -यत, येताम्, यन्त। यथाः, येथाम्, | | ४ असूद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि।। | ५ असूदि, असूदयि- षाताम्, षत। ष्ठाः, षाथाम्, १७३९ शब्दण् (शब्द) उपसर्गाद्भाषाविस्कारयोः॥ | ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। १ विशब्द-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, असूदि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, यामहे। ष्वहि, ष्महि।। २ विशदो-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ६ सूदयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, कृवहे, महि। कृमहे।। ३ विशब्द-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, सूदयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे विध्वे। वे, यावहै, यामहै।। विवहे, विमहे ।। ४ व्यशब्द-यत, येताम, यन्त। यथाः, येथाम्, यध्वम्। ये, सूदयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, यावहि, यामहि।। सिमहे ।। Page #448 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु) 437 ७ सूदयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। १० आक्रन्दयिष्, आक्रन्दिए -यत, येताम्, यन्त। यथा:, य, वहि, महि।। __ येथाम्, यध्वम्। ये, यावहि, यामहि।। सूदिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, १७४२ प्वदण (स्वद्) आस्वादने।। महि।। ८ सूदयिता, सुदिता -". रौ, र:। से. साथे, ध्वे। हे. स्वहे. | १ स्वाद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, स्महे ।। यामहे। | २ स्वाद्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, ९ सूदयिष्, (सुदिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | २ महि। यावहे, यामहे ।। १० असूदयिष्, असूदिष् -यत, येताम्, यन्त। यथाः, येथाम्, ३ स्वाद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि ।। ४ अस्वाद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १७४१ आडः क्रन्दण् (आ क्रन्द्) सातत्ये।। यावहि, यामहि।। १ आक्रन्द्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ५ अस्वादि, अस्वादयि- षाताम्, षत। ष्ठाः, षाथाम्, यामहे। ड्ढ्व म्/ढ्वम्/ ध्वम्। षि, ष्वहि, महि।।। २ आक्रन्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, अस्वादि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, महि। षि, ष्वहि, महि।। ३ आक्रन्द्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । ६ स्वादयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। के, यावहै, यामहै।। कृवहे, कृमहे ।। ४ आक्रन्द्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, स्वादयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। यावहि, यामहि ।। वे, विवहे, विमहे।। ५ आक्रान्दि, आक्रन्दयि- षाताम्, षत। ष्ठाः, षाथाम्, स्वादयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। सिवहे, सिमहे ।। ७ स्वादयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। आक्रन्दि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, पि, ष्वहि, महि।। य, वहि, महि।। ६ आक्रन्दयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। के, स्वादिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। कृवहे, कृमहे।। आक्रन्दयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। | ८ स्वादयिता, स्वादिता -'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वे, विवहे, विमहे ।। आक्रन्दयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | | ९ स्वादयिष्, (स्वादिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। सिवह, सिमहे ।। १० अस्वादयिष, अस्वादिष -यत, येताम्, यन्त। यथाः, ७ आक्रन्दयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, येथाम, यध्वम्। ये, यावहि, यामहि।। ढ्वम्/ध्वम्। य, वहि, महि।। १७४३ आस्वदः सकर्मकात् (आ-स्वद्) णिच् भवति। आक्रन्दिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ष्वद्ण १७४२ वद्रूपाणि।। वहि, महि।। ८ आक्रन्दयिता, आक्रन्दिता -", रौ, रः। से, साथे, ध्वे। हे, १७४४ मुदण् (मुद्) ससर्गे।। स्वहे, स्महे ।। | १ मोद-यते, येते, यन्ते। यसे. येथे. यध्वे। ये, यावहे. यामहे। ९ आक्रन्दयिष, (आक्रन्दिष)-यते. येते. यन्ते। यसे. येथे. ।' यध्वे। ये, यावहे, यामहे ।। | २ मोद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। Page #449 -------------------------------------------------------------------------- ________________ 438 धातुरत्नाकर पञ्चम भाग ३ मोद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । शर्धयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, यावहै, यामहै।। विवहे, विमहे ।। ४ अमोद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | शर्धयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, यावहि, यामहि।। सिमहे।। ५ अमोदि, अमोदयि- षाताम्, षत। ष्ठाः, षाथाम् | ७ शर्धयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। य, वहि, महि।। अमोदि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | शर्धिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ष्वहि, महि।। महि।। ६ मोदयाञ्च-क्रे, काते, क्रिरे। कषे, क्राथे, कढवे। के. कवहे. | ८ शर्धयिता, शर्धिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, कृमहे ।। स्महे ।। मोदयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे. | ९ शर्धयिष्, (शर्धिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, विवहे, विमहे ।। यावहे, यामहे ।। मोदयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | १० अशर्धयिष्, अशर्धिष् -यत, येताम्, यन्त। यथाः, येथाम्, सिमहे ।। यध्वम्। ये, यावहि, यामहि ।। ७ मोदयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। १७४६ कृपण (कृप) अवकल्कने।। य, वहि, महि।। १ कल्प-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, मोदिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | यामहे। वहि, महि।। २ कल्पये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ८ मोदयिता, मोदिता -'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, | महि। स्महे ।। ३ कल्प्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ९ मोदयिष्, (मोदिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहै, यामहै।। यावहे, यामहे ।। ४ अकल्प्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अमोदयिष्, अमोदिष् -यत, येताम्, यन्त। यथाः, येथाम्, । यावहि, यामहि।। यध्वम्। ये, यावहि, यामहि ।। ५ अकल्पि, अकल्पयि- षाताम्, षत। ष्ठाः, षाथाम्, १७४५ शृधण् (शृथ्) प्रसहने। ड्दवम्/वम्/ ध्वम्। षि, ष्वहि, महि।। १ शध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | अकल्पि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, २ शर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | षि, ष्वहि, ष्पहि।। ३ शर्ध-यताम. येताम, यन्ताम. यस्व। येथाम. यध्वम। 2 । ६ कल्पयाञ्च-क्र, क्रात, क्रिरे। कृष, क्रार्थ, कदवे। के. यावहै, यामहै।। कृवहे, कृमहे।। ४ अश-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, कल्पयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। यावहि, यामहि।। वे, विवहे, विमहे। ५ अशर्धि, अशर्धयि- पाताम्, षत। ष्ठाः, षाथाम्, | कल्पयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। सिवहे, सिमहे।। अशर्धि-'", षाताम्, षत, ष्ठाः, षाथाम, ड्ढवम्/ध्वम्, षि, ७ कल्पयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। ष्वहि, महि।। य, वहि, महि।। ६ शर्धयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, कृवहे, | कल्पिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, कृमहे ।। वहि, महि।। Page #450 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ८ कल्पयिता, कल्पिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ कल्पयिष् (कल्पिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अकल्पयिष्, अकल्पिष् -यत, येताम् यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। १७४७ जभुण ( जम्भू) नाशने ।। १ जम्भू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ जम्भ्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ जम्भ्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, या है ।। ४ अजम्भू-यत, येताम् यन्त । यथाः येथाम्, यध्वम् । यावहि, यामहि ।। ५ अजम्भि, अजम्भयि षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। अजम्भि- " ष्षाताम् षत, ष्ठाः, षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ जम्भयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । कृवहे, कृमहे ॥ जम्भयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे/ विध्वे । वे, विवहे, विमहे ।। जम्भयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। 4 ७ जम्भयिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। जम्भिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ जम्भयिता, जम्भिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ जम्भयिष्, ( जम्भिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अजम्भयिष्, अजम्भिष् -यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। 439 १७४८ अमण् (अम्) रोगे ।। १ आम्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ आम्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । यै, ३ आम्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ आम्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ आमि, आमयि-षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। आमि- ' -" ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ आमयाञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ॥ आमयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। आमयामा - हे, साते, सिरे। सिषे, साथै, सिध्वे । हे, सिवहे, सिमहे ।। ७ आमयिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। आमिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थम्, ध्वम् । य वहि, महि ।। ८ आमयिता, आमिता - " रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ आमयिष्, (आमिष ) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । 11 १० आमयिष्, आमिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १७४९ चरण् (चर्) असंशये ।। १ चार्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ चार्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । चार्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै । ३ ये, ४ अचार्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम्। यावहि, यामहि ।। Page #451 -------------------------------------------------------------------------- ________________ 440 धातुरत्नाकर पञ्चम भाग ५ अचारि (अचारयि, आचारि)- षाताम्, षत। ष्ठाः, षाथाम्, १० अपूरयिष्, अपूरिष् -यत, येताम्, यन्त। यथाः, येथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्पहि।। यध्वम्। ये, यावहि, यामहि।। चारयाञ्च-क्रे, क्राते क्रिरे। कृष, क्राथे, कृवे। क्रे, कृवहे, १७५१ दलण् (दल्) विदारणे॥ कृमहे ।। चारयाम्बभू- वे, वाते, विरे। विषे. वाथे. विढवे/विध्वे। वे | १ दाल-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. यावहे. यामहे। विवहे, विमहे ।। २ दाल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, चारयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, महि। सिमहे ।। ३ दाल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ७ चारयिषी (चारिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, यावहै, यामहै।। ढ्वम्/ध्वम्। य, वहि, महि।। ४ अदाल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ चारयिता, चारिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यावहि, यामहि।। स्महे ।। ५ अदालि (अदालयि, अदालि)- षाताम्, षत। ष्ठाः, ९ चारयिष्, (चारिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, षाथाम्, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। यावहे, यामहे ।। दालयाच-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, १० अचारयिष्, अचारिष् -यत, येताम्, यन्त। यथाः, येथाम्, कृवहे, कृमहे ।। यध्वम्। ये, यावहि, यामहि।। दालयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, विवहे, विमहे ।। १७५० पूरण (पूर) आप्यायने।। दालयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, १ पूर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। सिवहे, सिमहे ।। २ पूर्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। | ७ दालयिषी (दालिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ३ पूर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, वम्/ध्वम्। य, वहि, महि ।। यावहै, यामहै।। | ८ दालयिता, दालिता -", रौ, रः। से, साथे, ध्वे। हे, ४ अपूर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, स्वहे, स्महे ।। यावहि, यामहि।। ५ अपूरि (अपूरयि, अपूरि)- षाताम्, षत। ष्ठाः, षाथाम्, | ९ दालयिष्, (दालिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि।।। यावहे, यामहे ।। ६ पूरयाच-क्रे, काते, क्रिरे। कृष, क्राथे, कुवे। के, कवहे, / १० अदालयिष्, अदालिष् -यत, येताम्, यन्त। यथाः, येथाम्, कृमहे ।। यध्वम्। ये, यावहि, यामहि।। पूरयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, १७५२ दिवण् (दिव्) अर्दने। विवहे, विमहे।। पूरयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, १ देव-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। सिमहे ।। २ देव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ७ पूरयिषी (पूरिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ३ देव-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, वम्/ध्वम्। य, वहि, महि।। यावहै, यामहै।। ८ पूरयिता, पूरिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | ४ अदेव्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, स्महे ।। यावहि, यामहि ।। ९ पूरयिष्, (पूरिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ५ अदेवि (अदेवयि, अदेवि)- षाताम्, षत। ष्ठाः, षाथाम्, यावहे, यामहे ।। ड्ढवम्/दवम्/ ध्वम्। षि, ष्वहि. महि।। Page #452 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 441 ६ देवयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, कृवहे, | ८ पाशयिता, पाशिता -'", रौ, रः। से, साथे, ध्वे। हे, कृमहे ।। स्वहे, स्महे।। देवयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | ९ पाशयिष्, (पाशिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। विवहे, विमहे।। । ये, यावहे, यामहे ।। • देवयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | १० अपाशयिष्, अपाशिष् -यत, येताम्, यन्त। यथाः, येथाम्, सिमहे ।। यध्वम्। ये, यावहि, यामहि।।। ७ देवयिषी (देविषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, १७५४ पषण (पष्) बन्धने।। वम्/ध्वम्। य, वहि, महि।। | १ पाष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । ८ देवयिता, देविता -'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | २ पाष्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। स्महे ।। ९ देवयिष्, (देविष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ३ पाष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहे, यामहे ।। ४ अपाष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अदेवयिम्, अदेविष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहि, यामहि।। यध्वम्। ये, यावहि, यामहि ।। ५ अपाधि, अपाषयि- षाताम्, षत। ष्ठाः, षाथाम्, १७५३ पशण (पश) बन्धने।। ड्ढ्वम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। १ पाश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। अपाषि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, २ पाश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ष्वहि, ष्महि ।। महि। |६ पाषयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृढ्वे। क्रे, कृवहे, ३ पाश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, कृमहे ।। यावहै, यामहै।। पाषयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ४ अपाश्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, विवहे, विमहे।। यावहि, यामहि।। पाषयामा-हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ५ अपाशि, अपाशयि- षाताम्, षत। ष्ठाः, षाथाम, सिमहे ।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। ७ पाषविषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। अपाशि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, य, वहि, महि।। ष्वहि, महि।। पाषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ६ पाशयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। के, महि।। कृवहे, कृमहे ।। ८ पाषयिता, पाषिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, पाशयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, स्महे ।। विवहे, विमहे।। ९ पापयिष्, (पाषिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, पाशयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, यावहे, यामहे ।। सिवहे, सिमहे ।। १० अपाषयिष्, अपाषिष् -यत, येताम्, यन्त। यथाः, येथाम्, ७ पाशयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। यध्वम्। ये, यावहि, यामहि ।। य, वहि, महि।। १७५५ पुषण (पुष्) धारणे।। पाशिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | १ पोष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। वहि, महि।। | २ पोष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। Page #453 -------------------------------------------------------------------------- ________________ 442 धातुरत्नाकर पञ्चम भाग ३ पोष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । ६ घोषयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, यावहै, यामहै।। कृमहे ।। ४ अपोष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, घोषयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, यावहि, यामहि।। विवहे, विमहे।। ५ अपोषि, अपोषयि- षाताम्, षत। ष्ठाः, षाथाम्, घोषयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। सिमहे ।। अपोषि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ७ घोषयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। ष्वहि, ष्महि ।। य, वहि, महि।। ६ पोषयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, कृवहे, | घोषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, कृमहे ।। वहि, महि। पोषयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ८ घोषयिता, घोषिता -'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, विवहे, विमहे ।। स्महे।। पोषयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | ९ घोषयिष्, (घोषिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, सिमहे ।। यावहे, यामहे।। ७ पोषयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। १० अघोषयिष्, अघोषिष् -यत, येताम्, यन्त। यथाः, येथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि।। पोषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १७५७ भूषण (भूए) अलङ्कारे॥ वहि, महि।। | १ भूष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ८ पोषयिता, पोषिता -'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, २ भूष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। स्महे ।। ९ पोषयिष्, (पोषिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ३ भूष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहे, यामहे ।। ४ अभूष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अपोषयिष्, अपोषिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहि, यामहि।। यध्वम्। ये, यावहि, यामहि।। ५ अभूषि, अभूषयि- षाताम्, षत। ष्ठाः, षाथाम्, १७५६ घुषण (घुष्) विशब्दने। ड्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। १ घोष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। अभूषि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, २ घोष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ध्वहि, ष्महि ।। ६ भूषयाच-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, ३ घोष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, कृमहे ।। यावहै, यामहै।। भूषयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, ४ अघोष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, विवहे, विमहे ।। यावहि, यामहि ।। भूषयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ५ अघोषि, अघोषयि- षाताम्, पत। ष्ठाः, षाथाम्, सिमहे।। ड्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ७ भूषयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। अघोषि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, य, वहि, महि ।। ष्वहि, महि।। भूषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। महि। Page #454 -------------------------------------------------------------------------- ________________ 443 भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ८ भूषयिता, भूषिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, | २ बाष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। स्महे ।। ३ त्रास्-यताम्, यताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। ये, ९ भूषयिष्, (भूषिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहै, यामहै।। यावहे, यामहे ।। ४ अत्रास्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अभूषयिष्, अभूषिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहि, यामहि ।। यध्वम्। ये, यावहि, यामहि ।। ५ अत्रासि, अत्रासयि- षाताम्, षत। ष्ठाः, षाथाम्, १७५८ तसुण (तंस्) अलङ्कारे।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। अत्रासि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, १ तंस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ष्वहि, ष्महि ।। २ तंष्ये-त, याताम, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। वासया के जाते किरे। कषे माथे करवे। ३ तंस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | कृवहे, कृमहे।। यावहै, यामहै।। त्रासयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, ४ अतंस्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | विवहे, विमहे ।। यावहि, यामहि।। त्रासयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ५ अतंसि, अतंसयि- षाताम्, पत। ष्ठाः, षाथाम् | सिवहे, सिमहे ।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ७ त्रासयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। अतंसि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, य, वहि, महि ।। ष्वहि, महि।। त्रासिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ६ तंसयाञ्च-क्रे, क्राते, क्रिरे। कृषे, काथे, कृवे। के, कृवहे, | वहि, महि।। ८ वासयिता, त्रासिता -", रौ, रः। से, साथे, ध्वे। हे, तंसयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, | स्वहे, स्महे ।। विवहे, विमहे ।। ९ वासयिः, (त्रासिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, तंसयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ___यावहे, यामहे ।। सिमहे ।। १० अत्रासयिष्, अत्रासिष् -यत, येताम्, यन्त। यथाः, येथाम्, ७ तंसयिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। यध्वम्। ये, यावहि, यामहि।। य, वहि, महि।। १७६१ वसण (वस्) स्नेहच्छेदावहरणेषु।। तंसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। १ वास्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । ८ तंसयिता, तंसिता -'", रौ, र:। से, साथे, ध्वे। हे, स्वहे. २ वास्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, स्महे ।। महि। ९ तंसयिष, (तसिष)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. ३ वास्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहे, यामहे ।। यावहै, यामहे ।। १० अतंसयिष्, अतंसिष् -यत, येताम्, यन्त। यथाः, येथाम, ४ अवास्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। १७५९ जसण (जस्) ताडने।. जसणू १७१३ वदूपाणि।। । ५ अवासि, अवासयि- षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/ढ्वम्/ ध्वम्। षि, ष्वहि, महि।। १७३० त्रसण (त्रस्) धारणे।। अवासि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, १ त्रास्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ष्वहि, ष्महि ।। कमहे ।। Page #455 -------------------------------------------------------------------------- ________________ 444 धातुरत्नाकर पञ्चम भाग ६ वासयाच-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, | ८ धासयिता, धासिता -", रौ, र:। से, साथे, ध्वे। हे, कृवहे, कृमहे।। स्वहे, स्महे ।। वासयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | ९ ध्रासयिष्, (ध्रासिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। विवहे, विमहे ।। ये, यावहे, यामहे ।। वासयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | १० अध्रासयिष्, अध्रासिष् -यत, येताम्, यन्त। यथाः, येथाम्, सिवहे, सिमहे ।। यध्वम्। ये, यावहि, यामहि।। ७ वासयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्शाम्, ढ्वम्/ध्वम्। १७६३ असण् (ग्रस्) ग्रहणे।। य, वहि, महि।। वासिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम. ध्वम। य | १ ग्रास्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. यावहे. यामहे। वहि, महि।। २ ग्राष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ८ वासयिता, वासिता -", रौ, र:। से, साथे, ध्वे। हे, | ३ ग्रास्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्वहे, स्महे ।। यावहै, यामहै।। ९ वासयिष्, (वासिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे।। ४ अग्रास्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ये, यावहे, यामहे ।। यावहि, यामहि।। १० अवासयिष, अवासिष -यत. येताम, यन्त। यथाः येथाम. | ५ अग्रासि, अग्रासयि- षाताम्, षत। ष्ठाः, षाथाम, यध्वम्। ये, यावहि, यामहि ।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। अग्रासि-", षाताम्, षत, ष्ठाः, षाथाम, ड्व म्/ध्वम्, षि, १७६२ ध्रसण् (ध्रस्) उत्क्षेपे।। ष्वहि, महि।। १ धास्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | कृष, क्राथे, कृट्वे। क्रे, २ ध्राष्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि।। कृवहे, कृमहे।। ३ ध्रास्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, ग्रासयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यावहै, यामहै।। विवहे, विमहे।। ४ अध्रास्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ग्रासयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, यावहि, यामहि ।। सिवहे, सिमहे॥ ५ अध्रासि, अध्रासयि- षाताम्, षत। ष्ठाः, षाथाम्, ७ ग्रासयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ड्दवम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। य, वहि, महि।। अध्रासि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ग्रासिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ध्वहि, महि।। वहि, महि।। ध्रासयाञ्ज-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। के, ८ ग्रासयिता, ग्रासिता -'', रौ, रः। से, साथे, ध्वे। हे, कृवहे, कृमहे ।। स्वहे, स्महे ।। ध्रासयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ९ ग्रासयिष्, (ग्रासिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, विवहे, विमहे ।। यावहे, यामहे ।। ध्रासयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, १० अग्रासयिष्, अग्रासिष् -यत, येताम्, यन्त। यथाः, येथाम्, सिवहे, सिमहे ।। यध्वम्। ये, यावहि, यामहि ।। ७ ध्रासयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्।। य, वहि, महि।। १७६४ लसण (लस्) शिल्पयोगे।। ध्रासिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १ लास्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, वहि, महि।। यामहे। Page #456 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 445 २ लास्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, । अर्हयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, महि। विवहे, विमहे।। ३ लास्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । अर्हयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, यावहै, यामहै।। सिमहे ।। ४ अलास्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ७ अर्हयिषी, अर्हिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, यावहि, यामहि।। दवम्/ध्वम्। य, वहि, महि।। ५ अलासि, अलासयि- षाताम्, षत। ष्ठाः, षाथाम्, | ८ अर्हयिता, अर्हिता -'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। स्महे ।। अलासि-'', षाताम्, षत, ठाः, षाथाम्, ड्वम्/ध्वम्, ९ अर्हयिष्, (अर्हिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, षि, ष्वहि, महि।। यावहे, यामहे ।। ६ लासयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृढ्वे। क्रे| १० आर्हयिष्, आर्हिष् -यत, येताम्, यन्त। यथाः, येथाम्, कृवहे, कृमहे ।। यध्वम्। ये, यावहि, यामहि।। लासयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, १७६६ मोक्षण (मोक्ष) असने॥ विवहे, विमहे ।। लासयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे. | १ मोक्ष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। सिवहे, सिमहे ।। २ मोक्ष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ७ लासयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। महि। य, वहि, महि।। ३ मोक्ष-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, लासिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ___यावहै, यामहै।। वहि, महि।। ४ अमोक्ष-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, ८ लासयिता, लासिता -", रौ, रः। से, साथे, ध्वे। हे, यावहि, यामहि।। स्वहे, स्महे ।। ५ अमोक्षि, अमोक्षयि- षाताम्, षत। ष्ठाः, षाथाम्, ९ लासयिष्, (लासिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ड्ढ्व म्/ढ्वम्/ ध्वम्। षि, ष्वहि, महि ।। ये, यावहे, यामहे ।। अमोक्षि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, १० अलासयिष्, अलासिष् -यत, येताम्, यन्त। यथाः, ध्वहि, महि।। येथाम्, यध्वम्। ये, यावहि, यामहि।। ६ मोक्षयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृट्वे। के, १७६५ अर्हण (अर्ह) पूजायाम्॥ कृवहे, कृमहे ।। १ अर्ह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। मोक्षयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, २ अर्बे-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। विवहे, विमहे ।। ३ अर्ह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, मोक्षयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, यावहै, यामहै।। सिवहे, सिमहे ।। ४ आई-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ७ मोक्षयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। यावहि, यामहि।। य, वहि, महि।। ५ आर्हि (आर्हयि, आर्हि) - षाताम्, षत। ष्ठाः, षाथाम्, मोक्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, इवम्/वम्/ ध्वम्। षि, ष्वहि, महि।। वहि, महि।। ६ अर्हयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, कृवहे, | ८ मोक्षयिता, मोक्षिता -", रौ, रः। से, साथे, ध्वे। हे, कृमहे ।। स्वहे, स्महे ।। Page #457 -------------------------------------------------------------------------- ________________ 446 ९ मोक्षयिष्, (मोक्षिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अमोक्षयिष्, अमोक्षिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। १७६७ लोकृण् (लोक्) भासार्थः ॥ १ लोक् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ लोक्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ लोक्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अलोक्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अलोकि, अलोकयि षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। अलोकि- ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ लोकयाञ्च-क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । कृवहे, कृमहे ।। लोकयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। लोकयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। क्रे, ७ लोकयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। लोकिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ लोकयिता, लोकिता स्वहे, स्महे ।। ९ लोकयिष्, (लोकिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अलोकयिष्, अलोकिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। -", रौ, रः । से, साथे, ध्वे । हे, १७६८ तर्कण् (तर्क्) भासार्थः ।। १ तर्क - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । धातुरत्नाकर पञ्चम भाग २ तयें - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ तर्क-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अतर्क-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अतर्कि, अतर्कयि- षाताम्, षत । ष्ठाः, षाथाम्, इदवम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अतर्कि- " , षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, ष्वहि ष्महि ॥ षि, ६ तर्कयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ॥ तर्कयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। तर्कयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ तर्कयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः यास्थाम् दवम् / ध्वम् । य, वहि, महि ।। तर्किषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ तर्कयिता, तर्किता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ तर्कयिष्, (तर्किष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अतर्कयिष्, अतर्किष् - यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १ २ १७६९ रघुण् (रड्य्) भासार्थः ॥ रड्य्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । रङ्घये-त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ रय् - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अरड्य्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अरङ्घि, अरङ्घयि - षाताम् षत । ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम्। षि, ष्वहि ष्महि ।। Page #458 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) षि. अरवि-", षाताम् षत, ष्ठाः, षाथाम्, इदवम् / ध्वम्, ष्वहि ष्महि ।। ६ रङ्ख्याञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। रवयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। रङ्ख्यामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ रङ्घयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। रङ्घिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ रङ्घयिता, रङ्घिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ रङ्खयिष् (रङ्घिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अरङ्घयिष्, अरङ्घिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । । ये, यावहि, यामहि ।। १७७० लघुण् (लड्य्) भासार्थ: ।। . १ लड्य्-यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे । २ लङ्घये-त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ लड्य्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अलड्य्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अलङ्घि, अलङ्घयि- षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अलङ्घि- '', षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। ६ लङ्घयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृढ्वे । क्रे, कृवहे, कृमहे ॥ लङ्घयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। लङ्घयामा - हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ लङ्घयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। 447 लङ्घिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि || ८ लङ्घयिता, लङ्घिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ लङ्घयिष्, (लङ्घिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अलङ्घयिष्, अलङ्घिष् -यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १७७१ लोचृण् (लोच्) भासार्थः ॥ १ लोच्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ लोच्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ लोच्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अलोच्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अलोचि, अलोचयि षाताम् षत । दवम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। अलोचि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ लोचयाञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृवे । क्रे, कृवहे, कृमहे ।। लोचयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। लोचयामा हे, साते, सिरे। सिषे, साथे, सिध्वे । सिवहे, सिमहे ।। ७ लोचयिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। लोचिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ लोचयिता, लोचिता स्वहे, स्महे ।। ९ लोचयिष्, (लोचिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। - ठाः, षाथाम्, रौ, रः । से, साथे, ध्वे । हे, Page #459 -------------------------------------------------------------------------- ________________ 448 धातुरत्नाकर पञ्चम भाग १० अलोचयिष्, अलोचिष् -यत, येताम्, यन्त। यथाः, | ३ अञ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहै, यामहै।। १७७२ विच्छण् (विच्छ्) भासार्थः॥ ४ आ-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १ विच्छ-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ५ आजि, आञ्जयि- षाताम, षत। ष्ठाः, षाथाम्, यामहे। ड्दवम्/दवम्/ ध्वम्। षि, ष्वहि, महि।। २ विच्छ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, आञ्जि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, महि। ध्वहि, ष्महि।। ३ विच्छ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । ६ अञ्जयाञ्च-क्रे, क्राते, क्रिरे। कृष, क्राथे, कृट्वे। के, यावहै, यामहै।। कृवहे, कृमहे ।। ४ अविच्छ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, अञ्जयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे विध्वे। वे, यावहि, यामहि ।। विवहे, विमहे ।। ५ अविच्छि, अविच्छयि- षाताम्, षत। ष्ठाः, षाथाम्, अञ्जयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। सिवहे, सिमहे।। अविच्छि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ७ अञ्जयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। षि, ष्वहि, महि।। य, वहि, महि।। ६ विच्छयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृवे। क्रे, | अञ्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, कृवहे, कृमहे ।। वहि, महि।। विच्छयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे।। ८ अञ्जयिता, अञ्जिता -''. रौ, रः। से. साथे, ध्वे। हे, वे, विवहे, विमहे ।। स्वहे, स्महे ।। विच्छयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | १ अञ्जयिष. (अनिष)-यते. येते. यन्ते। यसे. येथे. यध्वे। ये. सिवहे, सिमहे ।। यावहे, यामहे ।। ७ विच्छयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।। १० आञ्जयिष्, आञ्जिष् -यत, येताम्, यन्त। यथाः, येथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि।। विच्छिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। १७७४ तुजुण् (तुङ्ग्) भासार्थ ८ विच्छयिता, विच्छिता -", रौ, र:। से, साथे, ध्वे। हे, | १ तुञ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । स्वहे, स्महे ।। | २ तुज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ विच्छयिष्, (विच्छिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। महि। ये, यावहे, यामहे ।। ३ तु-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अविच्छयिष्, अविच्छिष् -यत, येताम्, यन्त। यथाः, | यावहै, यामहै।। येथाम्, यध्वम्। ये, यावहि, यामहि ।। ४ अतुञ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १७७३ अजुण (अङ्ग्) भासार्थः।। . | ५ अतुञ्जि, अतुञ्जयि- षाताम्, षत। ष्ठाः, षाथाम्, १ अञ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। यामहे। अतुञ्जि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, २ अष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ष्वहि, महि।। Page #460 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ६ तुञ्जयाञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। तुञ्जयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। तुञ्जयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ तुञ्जयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ढ्वम्/ध्वम् । य, वहि, महि ।। तुञ्जिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि ।। ८ तुञ्जयिता, तुञ्जिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ तुञ्जयिष्, (तुञ्जिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अतुञ्जयिष्, अतुञ्जिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १७७५ पिजुण् (पिज्) भासार्थः ॥ १ पिञ्ज्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ पिज्ज्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ पिञ्ज्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अपि यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अपिञ्जि, अपिञ्जयि- षाताम्, षत । ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अपिञ्जि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। हरये ६ पिञ्जयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ॥ पिञ्जयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। पिञ्जयामा - हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ पिञ्जयिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। 449 पिञ्जिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ पिञ्जयिता, पिञ्जिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ पिञ्जयिष्, (पिञ्जिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अपिञ्जयिष्, अपिञ्जिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १७७६ लजुण् (लज्) भासार्थ: ।। १ लज्ज्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ लञ्ज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ लञ्ज्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अल-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अलञ्जि, अलञ्जयि- षाताम् षत। BT:, षाथाम्, दवम्/दवम् / ध्वम् । षि, ष्वहि ष्महि ।। अलञ्जि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। ६ लञ्जयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ॥ लञ्जयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। लञ्जयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ लञ्जयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। लञ्जिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य. हि महि ॥ ८ लञ्जयिता, लञ्जिता -", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ लञ्जयिष्, (लञ्जिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अलञ्जयिष्, अलञ्जिष् - यत, येताम्, यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। Page #461 -------------------------------------------------------------------------- ________________ 450 धातुरलाकर पञ्चम भाग १७७७ लुजुण् (लुङ्ग्) भासार्थः।। ४ अभ-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ लुङ्ग्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।। यामहे। ५ अभञ्जि, अभञ्जयि- षाताम्, षत। ष्ठाः, षाथाम्, २ लुज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ड्ढवम्/वम्/ ध्वम्। षि, ष्वहि, महि।। महि। अभञ्जि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ३ लु-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ष्वहि, महि। यावहै, यामहै।। ६ भञ्जयाज-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, ४ अलु-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, कृमहे ।। यावहि, यामहि।। भञ्जयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ५ अलुञ्जि, अलुञ्जवि- षाताम्, षत। ष्ठाः, षाथाम्, विवहे, विमहे।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि॥ भञ्जयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, अलुञ्जि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, सिमहे ।। ध्वहि, ष्महि ।। | ७ भञ्जयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। ६ लुञ्जयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृढ्वे। के, य, वहि, महि।। कृवहे, कृमहे।। भञ्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, लुञ्जयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, वहि, महि।। विवहे, विमहे ।। ८ भञ्जयिता, भञ्जिता -", रौ, रः। से, सग्थे, ध्वे। हे, स्वहे, लुञ्जयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | स्महे ।। सिवहे, सिमहे ।। | ९ भञ्जयिष्, (भञ्जिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ७ लुञ्जयिषी-ष्ट, यास्ताम्, रन्। ठाः, यास्थाम, ढ्वम्/ध्वम्। यावहे, यामहे ।। य, वहि, महि।। १० अभञ्जयिष्, अभञ्जिष् -यत, येताम्, यन्त। यथाः, येथाम्, लुञ्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, यध्वम्। ये, यावहि, यामहि।।। वहि, महि।। १७७९ पटण् (पट) भासार्थः।। ८ लुञ्जयिता, लुञ्जिता -", रौ, रः। से, साथे, ध्वे। हे, १ पाट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । स्वहे, स्महे ।। २ पाट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ लुञ्जयिष्, (लुञ्जिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ३ पाट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अलुञ्जयिष्, अलुञ्जिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि ।। ४ अपाट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १७७८ भजुण् (भज्) भासार्थः॥ यावहि, यामहि ।। १ भञ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. | ५ अपाटि, अपाटयि- षाताम्, षत। ष्ठाः, षाथाम्, यामहे। ड्ढवम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। २ भज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | अपाटि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, महि। ष्वहि, महि।। ३ भञ्ज-यताम, येताम. यन्ताम. यस्व। येथाम. यध्वम। यै ६ पाटयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कदवे। के. कवहे. यावहै, यामहै।। कमहे ।। महि। Page #462 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 451 पाटयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, । ८ पोटयिता, पोटिता -'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, विवहे, विमहे ।। स्महे ।। पाटयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | ९ पोटयिष्, (पोटिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, सिमहे।। यावहे, यामहे ।। ७ पाटयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। १० अपोटयिष्, अपोटिष् -यत, येताम्, यन्त। यथाः, येथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि ।। पाटिषी-ष्ट, यास्ताम्, रन्। ठाः, यास्थाम्, ध्वम्। य, वहि, | १७८१ तुटण (लुट्) भासार्थः॥ महि।। ८ पाटयिता, पाटिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, १ लोट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । स्महे ।। २ लोट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ पाटयिष्, (पाटिप्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, महि। यावहे, यामहे ।। | ३ लोट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अपाटयिष्, अपाटिष् -यत, येताम्, यन्त। यथाः, येथाम्, | यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि ।। | ४ अलोट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १७८० पुटण् (पुट्) भासार्थः॥ यावहि, यामहि ।। १ पोट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । ५ , ५ अलोटि, अलोटयि- षाताम्, षत। ष्ठाः, षाथाम्, २ पोट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ड्दवम्/दवम्/ ध्वम्। षि, ष्वहि, महि।। महि। अलोटि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ३ पोट्-यताम, येताम, यन्ताम्, यस्व। येथाम, यध्वम्। यै, ष्वहि, महि।। यावहै, यामहै।। ६ लोटयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृवे। के, ४ अपोट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | कृवहे, कृमहे ।। यावहि, यामहि ।। लोटयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ५ अपोटि, अपोटयि- षाताम, षत। ष्ठाः, षाथाम्, विवहे, विमहे ।। ड्ढवम्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। लोटयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, अपोटि-", षाताम्, षत, ष्ठाः, षाथाम, इढवम/ध्वम, षि, सिवहे, सिमहे।। ष्वहि, महि।। ७ लोटयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। ६ पोटयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, कृवहे, य, वहि, महि।। कृमहे ।। लोटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, पोटयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, वहि, महि।। विवहे, विमहे ।। ८ लोटयिता, लोटिता -", रौ, रः। से, साथे, ध्वे। हे, पोटयामा-हे, साते, सिरे। सिषे, साथे, सिध्वे। हे. सिवहे. स्वहे, स्महे ।। सिमहे।। ७ पोटयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।। ९ लोटयिष्, (लोटिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, य, वहि, महि।। यावहे, यामहे ।। पोटिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम। य. वहि. | १० अलोटयिष्, अलोटिष् -यत, येताम्, यन्त। यथाः, येथाम, महि।। यध्वम्। ये, यावहि, यामहि ।। Page #463 -------------------------------------------------------------------------- ________________ 452 धातुरत्नाकर पञ्चम भाग -- -- -- - - --- १७८२ घटण् (घट्) भासार्थः।। घटण् १७३६ वदूपाणि।। | ५ अवर्ति, अवर्तयि- षाताम्, षत। ष्ठाः, षाथाम्, ड्ढवम्/वम्/ ध्वम्। षि, ष्वहि, महि।।। १७८३ घटुण (घण्ट्) भासार्थः॥ अवर्ति-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, १ घण्ट्-यते, येते, यन्ते। यसे, येथे. यध्वे। ये. यावहे. यामहे। ष्वहि, महि।। २ घण्ट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ६ वर्तयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, कृवहे, महि। कृमहे।। ३ घण्ट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | वर्तयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यावहै, यामहै।। विवहे, विमहे ।। ४ अघण्ट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | वर्तयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, यावहि, यामहि ।। सिमहे ।। ५ अघण्टि, अघण्टयि- षाताम्, षत। ष्ठाः, षाथाम्, । ७ वर्तयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। ड्ढ्व म्/ढ्वम्/ ध्वम्। षि, ष्वहि, महि।। य, वहि, महि।। अघण्टि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | वर्तिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ष्वहि, ष्महि ।। महि।। ६ घण्टयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, | ८ वर्तयिता, वर्तिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, कृवहे, कृमहे ।। स्महे ।। घण्टयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, ९ वर्तयिष्, (वर्तिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, विवहे, विमहे ।। यावहे, यामहे ।। घण्टयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | १० अवर्तयिष्, अवर्तिष् -यत, येताम्, यन्त। यथाः, येथाम्, सिवहे, सिमहे ।। यध्वम्। ये, यावहि, यामहि।। ७ घण्टयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। १७८५ पुथण् (पुथ्) भासार्थः।। य, वहि, महि।। १ पोथ-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। घण्टिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | २ पोथ्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, वहि, महि।। महि। ८ घण्टयिता, घण्टिता -'", रौ, रः। से, साथे, ध्वे। हे, | ३ पोथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्वहे, स्महे ।। यावहै, यामहै।। ९ घण्टयिष्, (घण्टिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे।। ४ अपोथ-यत, येताम, यन्त। यथाः, येथाम, यध्वम। ये. ये, यावहे, यामहे ।। यावहि, यामहि ।। १० अधण्टयिष्, अघण्टिष् -यत, येताम्, यन्त। यथाः, येथाम्, | ५ अपोथि, अपोथयि- षाताम्, षत। ष्ठाः, षाथाम्, यध्वम्। ये, यावहि, यामहि ।। ड्ढ्वम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। १७८४ वृतण् (वृत्) भासार्थः॥ अपोथि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ध्वहि, महि।। १ वर्त-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ६ पोथयाच-क्रे, काते, क्रिरे। कृषे, काथे, कुवे। क्रे, कृवहे, २ वर्षे-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। कृमहे।। ३ वत्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। य, पोथयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यावहै, यामहै।। विवहे, विमहे ।। ४ अवत्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, पोथयामा-हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, यावहि, यामहि।। सिमहे ।। Page #464 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ७ पोथयिषी-ष्ट, यास्ताम्, रन् । ष्ठा: यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। पोथिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य महि ।। ८ पोथयिता, पोथिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ पोथयिष्, (पोथिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अपोथयिष्, अपोथिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १७८६ नदण् (नद्) भासार्थः ॥ १ नाद्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ नाद्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ नाद्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अनाद्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अनादि, अनादयि षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। अनादि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ नादयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे। क्रे, कृवहे, कृमहे ।। नादयाम्बभूवे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ॥ नादयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ नादयिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। नादिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ नादयिता, नादिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ नादयिष्, ( नादिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अनादयिष्, अनादिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १ २ ३ 453 १७८७ वृधण् (वृध्) भासार्थ: ।। वर्ष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । वयें - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । वर्ष्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, याम है। ४ अवर्ष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अवर्धि, अवर्धयि- पाताम्, षत । ष्ठाः, षाथाम्, ड्वम्/वम् / ध्वम् । षि, ष्वहि ष्महि ।। अवर्धि - ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ वर्धयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। वर्धयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। वर्धयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ वर्धयिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। वर्धिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ वर्धयिता, वर्धिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ वर्धयिष्, (वर्धिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अवर्धयिष्, अवर्धिष् -यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १ २ १७८८ गुपण् (गुप्) भासार्थः । गोप्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । गोप्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ गोप्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै यावहै, यामहै ।। ४ अगोप्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ५ अगोपि, अगोपयि- षाताम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। षत । ष्ठा:, षाथाम्, Page #465 -------------------------------------------------------------------------- ________________ 454 धातुरत्नाकर पञ्चम भाग अगोपि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, धूपिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ष्वहि, ष्महि ।। महि।। ६ गोपयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, | ८ धूपयिता, धूपिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, कृवहे, कृमहे ।। स्महे ।। गोपयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | ९ धूपयिष्, (धूपिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, विवहे, विमहे ।। यावहे, यामहे ।। गोपयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | १० अधूपयिष, अधूपिष् -यत, येताम्, यन्त। यथाः, येथाम्, सिमहे ।। यध्वम्। ये, यावहि, यामहि।। ७ गोपयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, वहि, महि।। १७९० कुपण् ( कुप्) भासार्थः॥ गोपिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | १ कोप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। वहि, महि।। | २ कोप्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ८ गोपयिता, गोपिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, | महि। स्महे ।। | ३ कोप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ९ गोपयिष, (गोपिष)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | यावी यास। यावहे, यामहे ।। | ४ अकोप-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अगोपयिष्, अगोपिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहि, यामहि।। यध्वम्। ये, यावहि, यामहि ।। ५ अकोपि, अकोपयि- षाताम, षत। ष्ठाः, षाथाम, १७८९ धूपण (धूप) भासार्थः।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। १ धूप-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | अकोपि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, २ धूप्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि।। ष्वहि, ष्महि ।। ३ धूप-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ६ कोपयाच-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, यावहै, यामहै।। कृवहे, कृमहे ।। ४ अधूप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | कोपयाम्बभू- वे, वाते, विरे। विषे, वाथे, विदवे/विध्वे। वे, यावहि, यामहि ।। विवहे, विमहे ।। ५ अधूपि, अधूपयि- षाताम्, षत। ष्ठाः, षाथाम्, कोपयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ' ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। सिवहे, सिमहे ।। अधूपि-", षाताम्, षत, ष्ठाः, षाथाम, ड्वम्/ध्वम, षि, ७ कोपयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, वम्/ध्वम्। ष्वहि, महि।। य, वहि, महि।। ६ धूपयाच-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, | कोपिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, कृमहे ।। वहि, महि। धूपयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे विध्वे। वे, | ८ कोपयिता, कोपिता -", रौ, रः। से, साथे, ध्वे। हे, विवहे, विमहे ।। स्वहे, स्महे ।। धूपयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ९ कोपयिष्, (कोपिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। सिमहे ।। ये, यावहे, यामहे ।। ७ धूपयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।। १० अकोपयिष्, अकोपिष् -यत, येताम्, यन्त। यथाः, येथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि।। Page #466 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 455 १७९१ चीवण (चीव्) भासार्थः।। | ६ दंशयाच-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, १ चीव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। कृमहे ।। २ चीव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, दंशयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, महि। विवहे, विमहे ।। दंशयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ३ चीव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। सिमहे ।। ४ अचीव्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ७ दंशयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। यावहि, यामहि।। य, वहि, महि। ५ अचीवि (अचीवयि, अचीवि)- षाताम्, षत। ष्ठाः, दंशिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। षाथाम, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ६ चीवयाञ्च-के, काते, क्रिरे। कृष, क्राथे, कुवे। क्रे, . .| ८ दंशयिता, दंशिता -'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, कृवहे, कृमहे ।। स्महे ।। चीवयाम्बभ- वे, वाते, विरे। विषे, वाथे, विढवे विध्वे। वे. | ९ दंशयिष्, (दंशिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। विवहे, विमहे।। चीवयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे. | १० अदंशयिष्, अदंशिष् -यत, येताम्, यन्त। यथाः, येथाम्, सिवहे, सिमहे।। यध्वम्। ये, यावहि, यामहि।। ७ चीवयिषी (चीविधी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, १७९३ कुशुण् (कुंश्) भासार्थः।। वम्/ध्वम्। य, वहि, महि।। १ कुंश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ८ चीवयिता, चीविता -", रौ, रः। से, साथे, ध्वे। हे, | २ कुंश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, स्वहे, स्महे ।। महि। ९ चीवयिष्, (चीविष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। | ३ कुंश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ये, यावहे, यामहे ।। यावहै, यामहै।। १० अचीवयिष्, अचीविष् -यत, येताम्, यन्त। यथाः, येथाम्, ४ अकुंश्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि। १७९२ दशुण् (दंश्) भासार्थः।। ५ अकुंशि, अकुंशयि- षाताम्, षत। ष्ठाः, षाथाम्, १ दंश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ड्ढ्वम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। २ दंश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। अकुंशि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, ३ दंश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ष्वहि, महि॥ कुंशयाञ्च-क्रे, क्राते, क्रिरे। कृषे, काथे, कृढ्वे। क्रे, यावहै, यामहै।। ४ अदंश्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | कृवहे, कृमहे।। कुंशयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यावहि, यामहि।। ५ अदंशि, अदंशयि- षाताम्, षत। ष्ठाः, षाथाम्, विवहे, विमहे ।। ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। कुंशयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, अदंशि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, सिवहे, सिमहे॥ ष्वहि, महि।। ७ कुंशयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, वहि, महि।। Page #467 -------------------------------------------------------------------------- ________________ 456 कुंशिषी - ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ कुंशयिता, कुंशिता -", रौ, रः से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कुंशयिष्, (कुंशिष्) - यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अकुंशयिष्, अकुंशिष् - यत, येताम् यन्त । यथा:, यध्वम् । ये, यावहि, यामहि ।। येथाम्, १७९४ त्रसुण् (त्रंस्) भासार्थः ॥ १ स्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ त्रस्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ त्रंस्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अनंस्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अत्रंसि अत्रंसयि - षाताम् षत । ष्ठा:, षाथाम्, ड्वम्/ढ्वम्/ ध्वम्। षि, ष्वहि ष्महि ।। असि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ सयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। सयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। सयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ सयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। सिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ सयिता, सिता - स्महे ।। ९ सयिष्, (त्रंसिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ॥ ,रौ, रः । से, साधे, ध्वे । हे, स्वहे, १० अत्रंसयिष्, अत्रंसिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। धातुरत्नाकर पञ्चम भाग १७९५ पिसुण (पिंस्) भासार्थः ।। १ पिंस्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ पिंस्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ पिंस्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम्। यै, यावहै, यामहै ।। ४ अपिस्-यत, येताम्, यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अपिंसि अपिंसयि- षाताम्, षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अपिंसि - ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ पिंसयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ॥ पिसयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। पिसयामा - हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ पिंसयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। पिंसिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ पिंसयिता, पिंसिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ पिंसयिष्, (पिंसिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अपिंसयिष्, अपिंसिधू - यत, येताम्, यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १७९६ कुसुण् (कुंस्) भासार्थ कुंस्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । कुंस्ये-त, याताम्, रन् । थाः, याथाम्, ध्वम्। य, वहि, महि । ३ कुंस्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अकुंस्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १ २ Page #468 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चरादिगण, व्यञ्जनान्तधातु ) 457 ५ अकुंसि, अकुंसयि- षाताम्, षत। ष्ठाः, षाथाम्, | ७ दंसयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। य, वहि, महि।। अकुंसि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, दंसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ष्वहि, महि।। महि।। कुंसयाज-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, | ८ दंसयिता, दंसिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, कृवहे, कृमहे ।। स्महे॥ कुंसयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | ९ दंसयिष्, (दंसिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, विवहे, विमहे।। यावहे, यामहे ।। कुंसयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे. | १० अदंसयिष्, अदंसिष् -यत, येताम्, यन्त। यथाः, येथाम, सिवहे, सिमहे ।। यध्वम्। ये, यावहि, यामहि ।। ७ कुंसयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। १७९८ वर्हण (वर्ह) भासार्थः॥ य, वहि, महि।। | १ वर्ह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। कुंसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | वहि, महि।। २ वर्चे-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ८ कुंसयिता, कुंसिता -", रौ, रः। से, साथे, ध्वे। हे. ३ वर्ह-यताम्, येताम्, यन्ताम्, यस्वा येथाम्, यध्वम्। यै, स्वहे, स्महे ।। यावहै, यामहै।। ९ कुंसयिष, (कुंसिष)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ४ अवर्ह-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहे, यामहे ।। यावहि, यामहि ।। १० अकुंसयिष्, अकुंसिष् -यत, येताम्, यन्त। यथाः, येथाम् | ५ अवर्हि, अवर्हयि, अवर्हि- षाताम्, षत। ष्ठाः, षाथाम्, यध्वम्। ये, यावहि, यामहि।। ड्ढ्वम्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। १७९७ दसुण् (दंस्) भासार्थः॥ ६ वर्हयाच-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, कृवहे, कृमहे।। १ दंस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। वर्हयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, २ दंस्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। विवहे, विमहे ।। ३ दंस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। वर्हयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ४ अदंस्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, सिमहे ।। यावहि, यामहि।। वर्हयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ५ अदंसि, अदंसयि- षाताम्, षत। ष्ठाः, षाथाम्, य, वहि, महि।। ड्ढ्वम्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। वर्हिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, अदंसि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, महि।। ष्वहि, ष्महि।। ८ वर्हयिता, वर्हिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ६ दंसयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृवे। क्रे, कृवहे, | कृमहे ।। | ९ वर्हयिष्, (वर्हिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, दंसयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | यावहे, यामहे ।। विवहे, विमहे ।। दंसयामा- हे. साते, सिरे। सिषे. साथे. सिध्वे। हे. सिवहे. १० अवर्हयिष्, अवर्हिष् -यत, येताम्, यन्त। यथाः, येथाम, सिमहे ।। यध्वम्।ये, यावहि, यामहि।। , स्महे ।। Page #469 -------------------------------------------------------------------------- ________________ 458 धातुरत्नाकर पञ्चम भाग १७९९ वृहुण् (वृंह्) भासार्थः॥ वल्हयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, १ वृह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। सिवहे, सिमहे।। २ वृह्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ७ वल्हयिषी (वल्हिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ३ वंह-यताम. येताम, यन्ताम. यस्व। येथाम, यध्वम। यै । ढ्वम्/ध्वम्। य, वहि, महि ।। यावहै, यामहै।। ८ वल्हयिता, वल्हिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ४ अBह-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ९ वल्हयिष्, (वल्हिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ५ अहि (अवृंहयि, अवृंहि)- षाताम्, षत। ष्ठाः, षाथाम्, ये, यावहे, यामहे ।। ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। | १० अवल्हयिष्, अवल्हिष् -यत, येताम्, यन्त। यथाः, येथाम्, ६ वृंहयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, कृवहे, | । यध्वम्। ये, यावहि, यामहि।। कृमहे ।। १८०१ अहुण् (अंह्) भासार्थः।। वृहयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, १ अंह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । विवहे, विमहे ।। | २ अंधे-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। वृहयामा-हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, सिमहे ।। ३ अंह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ७ वृंहयिषी (वृंहिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, यावहै, यामहै। ढ्वम्/ध्वम्। य, वहि, महि।। | ४ आंह-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ८ वृहयिता, वृंहिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, | स्महे ।। | ५ आंहि (आंहयि, आंहि)- षाताम्, षत। ष्ठाः, षाथाम्, ९ वृंहयिष, (वृहिष)-यते, येते, यन्ते। यसे, येथे. यध्वे। ये. | ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। यावहे, यामहे ।। ६ अंहयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढवे। क्रे, वृवहे, १० अवृंहयिष्, अहिष् -यत, येताम्, यन्त। यथाः, येथाम्, कृमहे ।। यध्वम्। ये, यावहि, यामहि।। अंहयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, विवहे, विमहे।। १८०० वल्हण (वल्ह्) भासार्थः।। अंहयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, १ वल्ह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। सिमहे।। २ वल्ह्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ७ अंहयिषी (अंहिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, महि। ढ्वम्/ध्वम्। य, वहि, महि।। ३ वल्ह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ८ अंहयिता, अंहिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यावहै, यामहै।। स्महे ।। ४ अवल्ह-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ अंहयिष, (अंहिष)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहि, यामहि।। यावहे, यामहे ।। ५ अवल्हि (अवल्हाय, अल्हि )- षाताम्, षत। ष्ठाः, | १० आंहयिष, आंहिष -यत. येताम यन्त। यथाः. येथाम. षाथाम्, ड्ढ्व म्/ढ्वम्/ ध्वम्। षि, ष्वहि, महि।। यध्वम्। ये, यावहि, यामहि ।। ६ वल्हयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, कृवहे, कृमहे।। १८०२ वहुण् (वह) भासार्थः॥ वल्हयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, | १ वंह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। विवह, विमहे ।। | २ वंह-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। Page #470 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 459 ३ वंह-यताम्, चेताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ८ मंहयिता, मंहिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यावहै, यामहै।। | स्महे ।। ४ अवह्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ महयिष्, (मंहिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहि, यामहि।। यावहे, यामहे ।। ५ अवंहि (अवंहयि, अवंहि)- षाताम्, षत। ष्ठाः, षाथाम्, | १० अमहयिष्, अमंहिष् -यत, येताम्, यन्त। यथाः, येथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि।। यध्वम्।ये, यावहि, यामहि ।। ६ वंहयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कदवे। क्रे, कवहे, १८०४ युणि (यु) जुगुप्सायाम्।। कृमहे।। वंहयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | १ याव-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। विवहे, विमहे ।। २ याव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। वंहयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, सिमहे ।। ३ याव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ७ वहयिषी (वंहिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, यावहै, यामहै।। वम्/ध्वम्। य, वहि, महि ।। ४ अयाव्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ वंहयिता, वंहिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यावहि, यामहि।। स्महे ।। ५ अयावि (अयावयि, अयावि)- षाताम्, षत। ष्ठाः, षाथाम्, ९ वहयिष्, (वंहिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। यावहे, यामहे ।। ६ यावयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, १० अवंहयिष्, अवंहिए –यत, येताम्, यन्त। यथाः, येथाम्, कृवहे, कृमहे ।। यध्वम्। ये, यावहि, यामहि।। यावयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, १८०३ महुण् (मंह) भासार्थः॥ विवहे, विमहे॥ यावयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, १ मंह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | सिवहे, सिमहे।। २ मंह-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | ७ यावयिषी (याविषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ३ मंह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, वम्/ध्वम्। य, वहि, महि।। यावहै, यामहै।। ४ अमंह-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, । | ८ यावयिता, याविता -'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि।। ५ अमंहि (अमंहयि, अमंहि)- षाताम्, षत। ष्ठाः, षाथाम्, | ९ यावायष्, त्याविष्) | ९ यावयिष्, (याविष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। यावहे, यामहे।। ६ मंहयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कढ़वे। के, कवहे. | १० अयावयिष्, अयाविष् -यत, येताम्, यन्त। यथाः, येथाम्, कृमहे ।। ___ यध्वम्। ये, यावहि, यामहि।।। मंहयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, १८०५ गृणि (ग) विज्ञाने।। विवहे, विमहे ।। पंडयामा-हे. साते सिरे। मिषे सारे मिनी से मिले | १ गार्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। सिमहे।। २ गार्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। ७ मंहयिषी (महिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ३ गार्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ढ्वम्/ध्वम्। य, वहि, महि।। यावहै, यामहै।। Page #471 -------------------------------------------------------------------------- ________________ 460 धातुरत्नाकर पञ्चम भाग ४ अगार्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ७ वञ्चयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। यावहि, यामहि।। य, वहि, महि ।। ५ अगारि (अगारयि, अगारि)- षाताम्, षत। ष्ठाः, षाथाम, | वञ्जिषी-ष्ट, वास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। वहि, महि।। ६ गारयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, | ८ वञ्चयिता, वञ्चिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, कृमहे ।। स्महे। गारयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | ९ वञ्चयिष्, (वञ्चिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, विवहे, विमहे ।। यावहे, यामहे ।। गारयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, १० अवञ्चयिष्, अवञ्चिष् -यत, येताम्, यन्त। यथाः, येथाम्, सिमहे ।। यध्वम्। ये, यावहि, यामहि।। ७ गारयिषी (गारिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, १८०७ कुटिण् (कुट्) प्रतापने।। ढ्वम्/ध्वम्। य, वहि, महि।।। १ कोट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ८ गारयिता, गारिता -", रौ, रः। से, साथ, ध्वे। हे, स्वह, | २ कोट्ये-त. याताम, रन्। थाः, याथाम, ध्वम्। य, वहि, स्महे ।। महि। ९ गारयिष्, (गारिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ३ कोट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहे, यामहे ।। यावहै, यामहै।। १० अगारयिष्, अगारिष् -यत, येताम्, यन्त। यथाः, येथाम्, | ४ अकोट-यत, येताम, यन्त। यथाः, येथाम. यध्वम। ये. यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। १८०६ वञ्चिण (व) प्रलम्भने।। ५ अकोटि (अकोटयि)-षाताम्, षत। ष्ठाः, षाथाम्, ड्दवम्/वम्/ ध्वम्। षि, ष्वहि, महि।। १ वञ्च्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, अकोटि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, यामहे। ष्वहि, महि।। २ वञ्च्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ६ कोटयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। के, महि। कृवहे, कृमहे ।। ३ वञ्च्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, कोटयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे विध्वे। वे, यावहै, यामहै।। विवहे, विमहे ।। ४ अवञ्च्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, कोटयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, यावहि, यामहि ।। सिवहे, सिमहे ।। ५ अवञ्चि (अवञ्चयि)-षाताम्, षत। ष्ठाः, षाथाम्, ७ कोटयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। य, वहि, महि।। अवञ्चि- षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/दवम्/ ध्वम्। कोटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, षि, प्वहि, महि।। वहि, महि।। ६ वञ्चयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृढ्वे। क्रे, कृवहे, | ८ कोटयिता, कोटिता -", रौ, रः। से, साथे, ध्वे। हे, कृमहे ।। स्वहे, स्महे ।। वञ्चयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे विध्वे। वे, ९ कोटयिष्, (कोटिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, विवहे, विमहे।। यावहे, यामहे ।। वञ्चयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, १० अकोटयिष्, अकोटिष् -यत, येताम्, यन्त। यथाः, येथाम्, सिमहे ।। यध्वम्। ये, यावहि, यामहि ।। Page #472 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 461 १८०८ मदिण् (मद्) तृप्तियोगे। अवेदि- षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, १ माद-ग्रते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावह, यामहे। ष्वहि, महि।। २ माद्ये-त, याताम, रन्। था: याथाम, ध्वमा य. वहि. महि।। ६ वेदयाञ्च-क्रे, क्राते, क्रिरे। कृष, क्राथे, कदवे। के. कवहे. ३ माद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, कृमहे ।। यावहै, यामहै।। वेदयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे विध्वे। वे, ४ अमाद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, विवहे, विमहे ।। यावहि, यामहि ।। वेदयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, अमादि (अमादयि)-पाताम्, षत। ष्ठाः, षाथाम, सिमहे।। ड्ढ्वम्/ढ्वम्/ ध्वम्। षि, ष्वहि, ष्महि।। ७ वेदयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। अमादि- षाताम्, षत, प्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, य, वहि, महि।। ष्वहि, महि।। वेदिषो-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ मादयाञ्च-क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, महि।। कृमहे ।। ८ वेदयिता, वेदिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। मादयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे विध्वे। वे, विवहे, विमहे ।। ९ वेदयिष्, (वेदिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, मादयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, यावहे, यामहे ।। सिमहे ।। १० अवेदयिष्, अवेदिष् -यत, येताम्, यन्त। यथाः, येथाम्, ७ मादयिषो-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। यध्वम्। ये, यावहि, यामहि ।। य, वहि, महि।। . १८१० मनिण् (मन्) स्तम्भे।। मादिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | | १ मान्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। वहि, महि।। २ मान्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ८ मादयिता, मादिता -'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, महि। स्महे ।। ९ मादयिष्, (मादिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ३ मान्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहे, यामहे ।। १० अमादयिष्, अमादिष् -यत, येताम्, यन्त। यथाः, येथाम्, ४ अमान्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यध्वम्। ये, यावहि, यामहि।। ५ अमानि (अमानयि)-षाताम्, षत। ठाः, षाथाम्, १८०९ विदिण् (विद्) चेतनाख्याननिवासेषु।।। ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। १ वेद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। अमानि- षाताम्, षत, ष्ठाः, षाथाम्, ढ्वम्/ध्वम्, षि, २ वेद्य-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। ष्वहि, महि।। ३ वेद्-यताम्, येताम्, यन्ताम्, यस्त्र। येथाम्, यध्वम्। यै, ६ मानयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृढ्वे। क्रे, कृवहे, यावहै, यामहै।। कृमहे ।। ४ अवेद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, मानयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यावहि, यामहि।। विवहे, विमहे।। ५ अवेदि (अवेदयि)-षाताम्, षत। ष्ठाः, षाथाम्, मानयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ड्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। सिमहे।। Page #473 -------------------------------------------------------------------------- ________________ 462 धातुरत्नाकर पञ्चम भाग ७ मानयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। १८१२ भलिण् (भल्) आभण्डने।। य, वहि, महि ।। १ भाल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, मानिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, यामहे। वहि, महि।। २ भाल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ८ मानयिता, मानिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, महि। स्महे ।। भाल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ९ मानयिष्, (मानिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहै, यामहै।। यावहे, यामहे ।। ४ अभाल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अमानयिष्, अमानिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहि, यामहि॥ यध्वम्। ये, यावहि, यामहि ।। ५ अभालि (अभालयि, अभालि)- षाताम, षत। ष्ठाः, १८११ बलिण् (बल्) आभण्डने।। षाथाम्, ड्ढ्वम्/वम्/ ध्वम्। षि, ष्वहि, महि।। १ बाल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ६ भालयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, कृमहे ।। २ बाल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, भालयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, महि। विवहे, विमहे॥ ३ बाल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, भालयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, यावहै, यामहै।। सिवहे, सिमहे ।। ४ अबाल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ७ भालयिषी (भालिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, यावहि, यामहि ।। दवम्/ध्वम्। य, वहि, महि।। ५ अबालि, अबालयि, अबालि -षाताम्, षत। ष्ठाः, षाथाम्, | ८ भालयिता, भालिता -", रौ, रः। से, साथे, ध्वे। हे, ड्ढ्वम्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। स्वहे, स्महे ।। ६ बालयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कढवे। क्रे, | ९ भालयिष्, (भालिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। कृवहे, कृमहे।। ये, यावहे, यामहे ।। बालयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढवे/विध्वे। वे. | १० अभालयिष्, अभालिष् -यत, येताम्, यन्त। यथाः, विवहे, विमहे।। येथाम्, यध्वम्। ये, यावहि, यामहि ।। बालयाने माने मिरे मिले मासे मना न १८१३ दिविण् (दिव्) परिकूजने। दिवण वद्रूपाणि।। सिवहे, सिमहे ।। १८१४ वृषिण् (वृष्) शक्तिबन्धे। ७ बालयिषी, वालिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, | १ वर्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। वम्/ध्वम्। य, वहि, महि।। २ वर्षो-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ८ बालयिता, बालिता -", रौ, रः। से, साथे, ध्वे। हे, | ३ वर्ष-यताम, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, स्वहे, स्महे ।। यावहै, यामहै।। ९ बालयिष्, (बालिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। | ४ अवर्ष-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ये, यावहे, यामहे ।। यावहि, यामहि।। १० अबालयिष्, अबालिष् -यत, येताम्, यन्त। यथाः, येथाम्, | ५ अवर्षि (अवर्षयि)- षाताम्, षत। ष्ठाः, षाथाम्, यध्वम्। ये, यावहि, यामहि।। ड्दवम्/वम्/ ध्वम्। षि, ष्वहि, महि।। Page #474 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) अवर्षि-षाताम् षत, ष्ठाः षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ वर्षयाञ्च क्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे। क्रे, कृवहे, महे ।। वर्षयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। वर्षयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ वर्षयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। वर्षिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ वर्षयिता, वर्षिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ वर्षयिष्, (वर्षिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अवर्षयिष्, अवर्षिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। १८१५ कुत्सिण् (कुत्स्) अवक्षेपे । १ कुत्स्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कुत्स्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ कुत्स्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अकुत्स्-यत, येताम् यन्त । यथा येथाम् यध्वम् । यावहि, यामहि ।। ष्ठा:, ५ अकुत्सि (अकुत्सयि ) - षाताम् , षत । ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। अकुत्सि-षाताम् षत, ष्ठाः षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ कुत्सयाञ्च क्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। कुत्सयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। कुत्सयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । सिवहे, सिमहे ।। षाथाम्, 463 ७ कुत्सयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम्। य, वहि, महि ॥ कुत्सिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ कुत्सयिता, कुत्सिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कुत्सयिष्, (कुत्सिय्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अकुत्सयिष्, अकुत्सिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८१६ लक्षिण् (लक्ष्) आलोचने । लक्षीण् वद्रूपाणि || १८१७ हिष्किण् (हिष्क्) हिंसायाम् ।। १ हिष्क्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ हिष्क्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ हिष्क्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, या है ।। ४ अहिष्क्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अहिष्कि (अहिष्कयि ) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम्। षि, ष्वहि ष्महि ।। अहिष्कि-षाताम् षत, ष्ठाः, षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ हिष्कयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। हिष्कयाम्बभू - वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। हिष्कयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ हिष्कयिषी -ष्ट, यास्ताम्, रन्। ष्ठा:, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। हिष्किषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ॥ ८ हिष्कयिता, हिष्किता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। Page #475 -------------------------------------------------------------------------- ________________ 464 ९ हिष्कयिष्, (हिष्किष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अहिष्कयिष्, अहिष्किष् यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८१८ किष्किण् (किष्क्) हिंसायाम् ।। १ किष्क्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ किष्क्ये - त, याताम् रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ किष्क्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम्। यै, यावहै, यामहै। ४ अकिष्क्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अकिष्कि (अकिष्कयि) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। अकिष्कि-षाताम् षत, ष्ठाः षाथाम् वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ किष्कयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। किष्कयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। किष्कयामा हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ किष्कयिषी -ष्ट, यास्ताम्, रन् । ष्ठा:, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि || किष्किषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ किष्कयिता, किष्किता स्वहे, स्महे ।। ९ किष्कयिष्, (किष्किष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अकिष्कयिष्, अकिष्किष् -यत येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८१९ निष्किण् (निष्क्) परिमाणे ॥। १ निष्क्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । - रौ, रः । से, साथे, ध्वे । हे, धातुरत्नाकर पञ्चम भाग २ निष्क्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ निष्क्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम्। यै, यावहै, यामहै ।। ४ अनिष्क्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अनिष्कि (अनिष्कयि ) - षाताम्, षत । ष्ठा:, षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। अनिष्कि-षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ निष्कयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ॥ निष्कयाम्बभू - वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। निष्कयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ निष्कयिषी -ष्ट, यास्ताम्, रन् । ष्ठा:, यास्थाम्, दवम् / ध्वम् । य, वहि, महि || निष्किषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ निष्कयिता, निष्किता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ निष्कयिष्, (निष्किष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अनिष्कयिष्, अनिष्किष् -यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८२० तर्जिण् (तर्ज्) संतर्जने।। तर्ज्-यते, येते, यन्ते ! यसे, येथे, यध्वे । ये, यावहे, यामहे । तर्ज्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । तर्ज्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम्। यै, यावहै, यामहै। १ २ ३ ४ अतर्ज-यत, येताम् यन्त । यथा येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अतर्जि (अतर्जयि ) - षाताम्, षत । 81:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अतर्जि-षाताम् षत, ष्ठाः षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। Page #476 -------------------------------------------------------------------------- ________________ 465 भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ६ तर्जयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, कृवहे, | ८ कूटयिता, कूटिता -'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, कृमहे ।। | स्महे ।। तर्जयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | ९ कूटयिष्, (कूटिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, विवहे, विमहे।। ___ यावहे, यामहे ।। . तर्जयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, / १० अकूटयिष्, अकूटिष् -यत, येताम् यन्त। यथाः, येथाम्, सिमहे ।। यध्वम्। ये, यावहि, यामहि ।। ७ तर्जयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। १८२२ त्रुटिण (त्रुट्) छेदने।। य, वहि, महि।। तर्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | १ त्रोट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि।। २ त्रोट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ८ तर्जयिता, तर्जिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, महि। स्महे ।। ३ त्रोट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ९ तर्जयिष्, (तर्जिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहै, यामहै।। यावहे, यामहे ।। १० अतर्जयिष्, अतर्जिए -यत, येताम्, यन्त। यथाः, येथाम्, ४ अनोट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५ अत्रोटि (अत्रोटयि)-षाताम्, षत। ष्ठाः, षाथाम्, १८२१ कूटिण् (कूट) अप्रमादे॥ ड्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। १ कूट-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। अनोटि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, २ कूट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ष्वहि, महि।। महि। ६ त्रोटयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृवे। क्रे, कृवहे, ३ कूट-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, कृमहे। यावहै, यामहै।। ४ अकूट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, त्रोटयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, यावहि, यामहि।। विवहे, विमहे।। ५ अकूटि (अकूटयि)-षाताम्, षत। ष्ठाः, षाथाम्, त्रोटयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ड्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। सिमहे।। अकूटि-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | ७ त्रोटयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ष्वहि, महि।। य, वहि, महि।। ६ कूटयाञ्च-क्रे, क्राते, क्रिरे। कृष, क्राथे, कृढवे। क्रे, कृवहे, त्रोटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वा महि।। कूटयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ८ त्रोटयिता, त्रोटिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, विवहे, विमहे।। कूटयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, स्महे ।। सिमहे ।। ९ बोटयिट, (नोटिट)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ७ कूटयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। यावहे, यामहे ।। य, वहि, महि।। १० अनोटयिट, अत्रोटिट -यत, येताम्, यन्त। यथाः, येथाम्, कूटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, । यध्वम्। ये, यावहि, यामहि ।। महि।। कृमहे ।। Page #477 -------------------------------------------------------------------------- ________________ 466 धातुरत्नाकर पञ्चम भाग १८२३ शठिण (श) श्लाघायाम्॥ ५ अकूणि (अकूणयि)-षाताम्, षत। ष्ठा १ शाल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। २ शाठ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ___अकूणि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, महि। ष्वहि, महि।। ३ शाठ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ६ कूणयाच-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, यावहै, यामहै।। कृवहे, कृमहे ।। ४ अशाठ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, कूणयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, यावहि, यामहि।। विवहे, विमहे ।। कणयामा- हे. साते. सिरे। सिषे. साथे. सिध्वे। हे. अशाठि (अशाठयि)-षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। सिवहे, सिमहे ।। अशाठि-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ७ कूणयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ट्वम्/ध्वम्। ष्वहि, महि।। य, वहि, महि।। ६ शाठयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, __ कूणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। कृवहे, कृमहे।। शाठयाखभ- वे वाते विरे। विष वा विदवाने | ८ कूणयिता, कूणिता -", रौ, रः। से, साथे, ध्वे। हे, विवहे, विमहे ।। स्वहे, स्महे ।। शाठयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ९ कूणयिष, (कृणिष)-यते, येते, यन्ते। यस येथे, यध्वे। ये, सिवहे, सिमहे।। यावहे, यामहे।। ७ शाठयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। १० अकूणयिष्, अकूणिष् -यत, येताम्, यन्त। यथाः, येथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि।। शाठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १८२६ भूणिण (भ्रूण) आशायाम्।। वहि, महि।। १ भ्रूण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ८ शाठयिता, शाठिता -", रौ, रः। से, साथे, ध्वे। हे, | २ भ्रूण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, स्वहे, स्महे ।। महि। ९ शाठयिष्, (शाठिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ३ भ्रूण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ये, यावहे, यामहे ।। यावहै, यामहै।। १० अशाठयिष्, अशाठिष् -यत, येताम्, यन्त। यथाः, येथाम्, ४ अभ्रूण-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि।। १८२४ कूणिण (कूण) संकोचने॥ ५ अभूणि (अभ्रूणयि)-षाताम्, षत। ष्ठाः, षाथाम्, इवम्/दवम्/ध्वम्। षि, ष्वहि, महि।। १ कूण्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । अभूणि-षाताम्, षत, ष्ठाः, षायाम्, ड्ढ्वम्/ध्वम्, षि, २ कूण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ष्वहि, महि।। महि। ६ भ्रूणयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, कृवहे, ३ कूण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, कृमहे।। यावहै, यामहै।। भ्रूणयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, ४ अकूण-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, विवहे, विमहे।। यावहि, यामहि।। Page #478 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) भ्रूणयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ भ्रूणयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। भ्रूणिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ भ्रूणयिता, भ्रूणिता - " रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ भ्रूणयिष् (भ्रूणिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अभ्रूणयिष्, अभ्रूणिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८२७ चितिण् (चित् ) संवेदने || १ चेत् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ चेत्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ चेत्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम्। यै, यावहै, यामहै। ४ अचेत्-यत, येताम्, यन्त । यथाः येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अचेति ( अचेतयि ) - षाताम् , षत । ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम्। षि, ष्वहि ष्महि ।। अचेति-षाताम् षत, ष्ठाः षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ॥ ६ चेतयाञ्च-क्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे। क्रे, कृवहे, कृमहे ।। चेतयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। चेतयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ चेतयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। चेतिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ चेतयिता, चेतिता", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ चेतयिष्, (चेतिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अचेतयिष्, अचेतिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। 467 १८२८ वस्तिण् (वस्त्) अर्दने || १ २ वस्तू - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । वस्थे - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ वस्त्-यताम्, येताम, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अवस्त्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावह, यामहि ।। ५ अवस्ति (अवस्तयि ) - षाताम्, षत । gl:, षाथाम्, ड्वम्/वम् / ध्वम् । षि, ष्वहि ष्महि ।। अवस्ति-षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ष्वहि ष्महि ।। षि, ६ वस्तयाञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । कृवहे, कृमहे ।। वस्तयाम्बभू- वे, वाते, विरे । विषे, वाथे, विद्वे / विध्वे । वे, विवहे, विमहे ।। वस्तयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ वस्तयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ढ्वम्/ध्वम् । य, वहि, महि ॥ क्रे, वस्तिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ वस्तयिता, वस्तिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ वस्तयिष् (वस्तिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अवस्तयिष्, अवस्तिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। १ २ १८२९ गन्धिम् (गन्ध) अर्दने ।। गन्ध्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । गन्ध्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ गन्घ्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अगन्य्-यत, येताम् यन्त । यथा येथाम्, यध्वम् । ये, यावहि, यामहि ।। Page #479 -------------------------------------------------------------------------- ________________ 468 षत । gl:, षाथाम्, ५ अगन्धि ( अगन्धयि ) - षाताम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अगन्धिषाताम् षत, ष्ठाः, षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ गन्धयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे। क्रे, कृवहे, कृमहे ।। गन्धयाम्बभूवे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। गन्धयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ गन्धयिषी - ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। गन्धिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ गन्धयिता, गन्धिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ गन्धयिष्, (गन्धिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अगन्धयिष्, अगन्धिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८३० डपिण् (डप्) संघाते ।। १ डाप्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ डाप्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ डाप्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अडाप्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ५ अडापि (अडापयि ) - षाताम् षत । ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अडापि -षाताम्, षत, ष्ठाः षाथाम् इदवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ डापयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे। क्रे, कृवहे, कृमहे ॥ डापयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। डापयामा- हे, साते, सिरे। सिषे, साथै, सिध्वे । हे, सिवहे, सिमहे ।। धातुरत्नाकर पञ्चम भाग ७ डापयिषी -ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ॥ डापिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ डापयिता, डापिता-", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ डापयिष्, (डापिष्) -यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अडापयिष्, अडापिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८३१ डिपिण् (डिप्) संघाते । । डिपण् १६६८ वद्रूपाणि । । १८३२ डम्पिण (डम्प्) संघाते ।। डपुण् १६७० वदूपाणि || १८३३ डिम्पिण् (डिम्प्) संघाते । . डिपुण् १६७१ वदूपाणि । १८३४ डम्भिण (डम्भू) संघाते । डम्भू - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । डम्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ डम्भ्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम्। यै, यावहै, यामहै । ४ अडम्भ्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। ५ अडम्भि (अडम्भयि ) - षाताम्, षत । ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अडम्भि-षाताम् षत, ष्ठाः, षाथाम् इदवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ डम्भयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ॥ डम्भयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। डम्भयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। १ २ ७ डम्भयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। डम्भिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । वहि, महि ।। य, Page #480 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ८ डम्भयिता, उम्भिता - ", रौ, रः । से, साथे, ध्वे । स्वहे, स्महे ।। ९ डम्भयिष्, (डम्भिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अडम्भयिष्, अडम्भिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८३५ डिम्भिण् (डिम्भ ) संघाते ।। १ डिम्भू-यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे 1 २ डिम्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ डिम्भ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अडिम्भू-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अडिम्भि (अडिम्भयि ) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। अडिम्भ-षाताम् षत, ष्ठाः षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ डिम्भयाञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। डिम्भयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विम ।। डिम्भयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ डिम्भयिषी -ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। डिम्भिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ डिम्भयिता, डिम्भिता -", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ डिम्भयिष्, (डिम्भिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अडिम्भयिष्, अडिम्भिष् -यत, येताम्, यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। १८३६ स्यमिण् (स्यम्) वितर्के।। १ स्याम्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । 469 २ स्याम्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ स्याम्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अस्याम् - यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अस्यामि (अस्यामयि ) - षाताम्, षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अस्यामि-षाताम् षत, ष्ठाः, षाथाम् इदवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ स्यामयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। स्यामयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विम ।। १ २ स्यामयामा - हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ स्यामयिषी - ष्ट, यास्ताम्, रन् । ष्ठा:, यास्थाम्, दवम् / ध्वम् । य, वहि, महि || स्यामिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि ।। ८ स्यामयिता, स्यामिता - ' रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ स्यामयिष्, (स्यामिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । "ये, यावहे, यामहे ।। १० अस्यामयिष्, अस्यामिष् -यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८३७ शमिण् (शम्) आलोचने ।। शाम्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । शाम्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ शाम्यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। Page #481 -------------------------------------------------------------------------- ________________ 470 धातुरत्नाकर पञ्चम भाग ४ अशाम्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | कुस्मयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। यावहि, यामहि।। वे, विवहे, विमहे।। ५ अशामि (अशामयि)-षाताम्, षत। ष्ठाः, षाथाम्, कुस्मयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। सिवहे, सिमहे ।। अशामि-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | ७ कुस्मयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ष्वहि, महि॥ ढ्वम्/ध्वम्। य, वहि, महि।। शामयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। के, कुस्मिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, कृवहे, कृमहे।। वहि, महि।। शामयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे. | ८ कुस्मयिता, कुस्मिता -'', रौ, रः। से, साथे, ध्वे। हे, विवहे, विमहे ।। स्वहे, स्महे ।। शामयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे. | ९ कुस्मयिष्, (कुस्मिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। सिवहे, सिमहे ।। ये, यावहे, यामहे ।। ७ शामयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, वम्/ध्वम्।। | १० अकुस्मयिष्, अकुस्मिष् -यत, येताम्, यन्त। यथाः, य, वहि, महि।। येथाम्, यध्वम्। ये, यावहि, यामहि ।। शामिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | १८३९ गूरिण (गूर) उद्यमे॥ वहि, महि।। | १ गूर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ८ शामयिता, शामिता -", रौ, रः। से, साथे, ध्वे। हे, | २ गर्ये-त. याताम, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। स्वहे, स्महे।। | ३ गूर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ९ शामयिष्, (शामिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे।। शामायण, (शामिष्-यत, यत, यन्ता यस, यथ, यध्वा । यावहै, यामहै।। ये, यावहे, यामहे।। ४ अगूर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अशामयिष्, अशामिष् -यत, येताम्, यन्त। यथाः, येथाम् | यावहि, यामहि।। यध्वम्। ये, यावहि, यामहि ।। ५ अगूरि, अगूरयि, अगूरि-षाताम्, षत। ष्ठाः, षाथाम्, १८३८ कुस्मिण (कुस्म्) कुस्मयने।। ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। स-यते येते यने यो यो ना६ गूरयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृट्वे। क्रे, कृवहे, कृमहे ।। २ कुस्म्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, गूरयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, महि। विवहे, विमहे।। ३ कुस्म्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, गूरयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, यावहै, यामहै।। ४ अकुस्म्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, | ७ गूरयिषी, गूरिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, यावहि, यामहि।। दवम्/ध्वम्। य, वहि, महि।। ५ अकुस्मि (अकुस्मयि)-षाताम्, षत। ष्ठाः, षाथाम् | ८ गूरयिता, गूरिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। स्महे ।। अकुस्मि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, | ९ गूरयिष्, (गूरिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ष्वहि, महि।। यावहे, यामहे ।। कुस्मयाञ्च-क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, | १० अगूरयिष्, अगूरिष् -यत, येताम्, यन्त। यथाः, येथाम्, कृवहे, कृमहे।। यध्वम्। ये, यावहि, यामहि।। यामहे। सिमहे ।। Page #482 -------------------------------------------------------------------------- ________________ 471 भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) १८४० तन्त्रिण (तन्त्र्) कुटुम्बधारणे।। मन्त्रयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, १ तन्त्र-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। सिमहे।। २ तन्त्र्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। मन्त्रयिषी (मन्त्रिधी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ३ तन्त्र-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ढ्वम्/ध्वम्। य, वहि, महि।। यावहै, यामहै।। ८ मन्त्रयिता, मन्त्रिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ४ अतन्त्र-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | स्महे ।। यावहि, यामहि।। ९ मन्त्रयिष्, (मन्त्रिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ५ अतन्त्रि (अतन्त्रयि, अतन्त्रि)- षाताम्, षत। ष्ठाः, षाथाम्, यावहे, यामहे ।। ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। १० अमन्त्रयिष्, अमन्त्रिष् -यत, येताम्, यन्त। यथाः, येथाम्, ६ तन्त्रयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, कृवहे, ___ यध्वम्। ये, यावहि, यामहि ।। कृमहे ।। १८४२ ललिण् (लल्) ईप्सायाम्।। तन्त्रयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, १ लाल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, विवहे, विमहे ।। यामहे। तन्त्रयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, सिमहे।। २ लाल्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। ७ तन्त्रयिषी (तन्त्रिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढवम्/ध्वम्। य, वहि, महि।। ३ लाल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ८ तन्त्रयिता, तन्त्रिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यावहै, यामहै।। स्महे।। ४ अलाल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ तन्त्रयिष्, (तन्त्रिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहि, यामहि।। यावहे, यामहे ।। ५ अलालि, अलालयि, अलालि -षाताम्, षत। ष्ठाः, १० अतन्त्रयिष्, अतन्त्रिष् -यत, येताम्, यन्त। यथाः, येथाम्, षाथाम्, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। यध्वम्। ये, यावहि, यामहि।। लालयाच-क्रे, काते, क्रिरे। कृषे, काथे, कृवे। क्रे, १८४१ मन्त्रिण (मन्त्र्) गुप्तभाषणे।। कृवहे, कृमहे।। लालयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। १ मन्त्र्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। वे, विवहे, विमहे।। २ मत्र्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। लालयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ३ मन्त्र-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। सिवहे, सिमहे ।। ४ अमन्त्र-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ७ लालयिषी, अलालि -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, यावहि, यामहि।। ढ्वम्/ध्वम्। य, वहि, महि।। ५ अमन्त्रि (अमन्त्रयि, अमन्त्रि)- षाताम्, षत। ष्ठाः, षायाम, | ८ लालयिता, लालिता -", रौ, रः। से, साथे, ध्वे। हे, ड्ढवम्/वम्/ ध्वम्। षि, ष्वहि, महि।। स्वहे, स्महे ।। ६ मन्त्रयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, कृवहे, | ९ लालयिष्, (लालिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। कृमहे ।। ये, यावहे, यामहे ।। मन्त्रयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, | १० अलालयिष्, अलालिष् -यत, येताम्, यन्त। यथाः, विवहे, विमहे।। येथाम, यध्वम्। ये, यावहि, यामहि।। Page #483 -------------------------------------------------------------------------- ________________ 472 १८४३ स्पशिष् (स्पश्) ग्रहणश्लेषणयोः ।। १ स्पाश्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे । २ स्पाश्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ स्पाश्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अस्पाश्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अस्पाशि (अस्पाशयि ) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। अस्पाशि-षाताम् षत, ष्ठाः, षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ स्पाशयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। स्पाशयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। स्पाशयामा साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ स्पाशयिषी - ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। स्पाशिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ स्पाशयिता, स्पाशिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ स्पाशयिष्, (स्पाशिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अस्पाशयिष्, अस्पाशिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८४४ दंशिण (दंश्) दशने । दशुण् १७९२ वद्रूपाणि । १८४५ दंसिण् (दंस्) दर्शने च।। दसुण् १७९७ वदूपाणि || १८४६ भर्त्सिण् (भर्त्स ) संतर्जने ॥। १ भर्त्सयते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ भत्सर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । धातुरत्नाकर पञ्चम भाग ३ भर्स्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अभर्स्-यत, येताम्, यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अभर्न्सि (अभर्त्सयि ) - षाताम्, षत । ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अभर्न्सि - षाताम् षत, ष्ठाः, षाथाम् ड्वम् / ध्वम्, षि, वहि ष्महि ।। ६ भर्त्सयाञ्च-क्रे, क्रांते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। भर्त्सयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। भर्त्सयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ भर्त्सयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ॥ भर्न्सिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ भर्त्सयिता, भर्त्सिता - " रौ, रः से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ भर्त्सयिष्, (भर्त्सिय्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अभर्त्सयिष्, अभर्त्सिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १ २ ३ १८४७ यक्षिण (यक्ष) पूजायाम् ।। यक्ष-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । यक्ष्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम्। य, वहि, महि । यक्ष-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अयक्ष-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अयक्षि (अयक्षयि ) - षाताम्, षत । ष्ठा:, ड्वम्/ ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अयक्षि-षाताम्, षत, ष्ठाः षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। षाथाम्,. ६ यक्षयाञ्च क्रे, क्राते, क्रिरे । कृषे, क्राथे, कृढ्वे । क्रे, कृवहे, कृमहे ।। Page #484 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु) 473 यक्षयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, | ८ अङ्कयिता, अङ्कित्ता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, विवहे, विमहे ।। स्महे ।। यक्षयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ९ अङ्कयिष्, (अतिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, सिमहे ।। यावहे, यामहे ।। ७ यक्षयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्।। १० आङ्कायष्, आङ्कः -यत, यताम्, यन्त। यथाः, यथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि ।। यक्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | १८४९ ब्लेष्कण् (ब्लेष्क्) दर्शने।। महि ।। ८ यक्षयिता, यक्षिता -". रौ, र:। से. साथे, ध्वे। हे. स्वहे. १ ब्लेष्क्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. स्महे ।। यामहे। ९ यक्षयिष्, (यक्षिप्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | २ ब्लेष्क्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहे, यामहे ।। महि। १० अयक्षयिष्, अयक्षिष् -यत, येताम्, यन्त। यथाः, येथाम, | ३ ब्लेष्क्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यध्वम्। ये, यावहि, यामहि ।। यावहै, यामहै।। १८४८ अङ्कण (अड्क्) लक्षणे॥ | ४ अब्लेष्क-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १ अड्कू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ५ अब्लेष्कि (अब्लेष्कयि)-षाताम्, षत। ष्ठाः, षाथाम्, यामहे। २ अड्क्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। महि। अश्लेष्कि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ३ अड्क्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । ष्वहि, महि।। यावहै, यामहै।। ६ ब्लेष्कयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। के, ४ आक्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | कृवहे, कृमहे ।। यावहि, यामहि।। ब्लेष्कयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे विध्वे। ५ आङ्कि (आङ्कयि)-षाताम्, षत। ष्ठाः, षाथाम्, वे, विवहे, विमहे ।। ड्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। ब्लेष्कयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, आङ्कि-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, सिवहे, सिमहे॥ ष्वहि, महि।। ७ ब्लेष्कयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। ६ अङ्कयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृढ़वे। क्रे, कृवहे, य, वहि, महि।। कृमहे ।। अङ्कयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, ब्लेष्किषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, विवहे, विमहे ।। वहि, महि॥ अङ्कयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | ८ ब्लेष्कयिता, ब्लेष्किता -", रौ, रः। से, साथे, ध्वे। हे, सिमहे ।। स्वहे, स्महे।। ७ अङ्कयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्।। ९ ब्लेष्कयिष्, (ब्लेष्किष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। य, वहि, महि।। ये, यावहे, यामहे ।। अङ्किषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | १० अब्लेष्कयिष्, अब्लेष्किष् -यत, येताम्, यन्त। यथाः, वहि, महि।। येथाम, यध्वम्। ये, यावहि, यामहि ।। | Page #485 -------------------------------------------------------------------------- ________________ 474 धातुरत्नाकर पञ्चम भाग १८५० सुखण् (सुख्) तक्रियायाम्।। ५ अदुःखि (अदुःखयि)-षाताम्, षत। ष्ठाः, षाथाम्, १ सुख्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. यावहे. यामहे। ड्दवम्/वम्/ ध्वम्। षि, ष्वहि, महि।। २ सुख्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, अदुःखि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, महि।। महि। ३ सुख्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ दुःखयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृट्वे। क्रे, यावहै, यामहै।। कृवहे, कृमहे।। दुःखयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। ४ असुख्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वे, विवहे, विमहे।। यावहि, यामहि।। दुःखयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ५ असुखि (असुखयि)-षाताम्, षत। ष्ठाः, षाथाम्, सिवहे, सिमहे॥ ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। | ७ दुःखयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, असुखि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ढ्वम्/ध्वम्। य, वहि, महि।। ष्वहि, महि।। दुःखिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ६ सुखयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, | वहि, महि।। कृवहे, कृमहे ।। | ८ दुःखयिता, दुःखिता -", रौ, रः। से, साथे, ध्वे। हे, सुखयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, स्वहे, स्महे ।। विवहे, विमहे ।। | ९ दुःखयिष्, (दुःखिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। सुखयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | ये, यावहे, यामहे ।। सिवहे, सिमहे ।। १० अदुःखयिष्, अदुःखिष् -यत, येताम्, यन्त। यथाः, ७ सुखयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्।। येथाम्, यध्वम्। ये, यावहि, यामहि।। य, वहि, महि।। सुखिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, १८५२ अङ्गण (अङ्ग्) पदलक्षणयोः॥ वहि, महि।। | १ अङ्ग्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ सुखयिता, सुखिता -", रौ, र:। से, साथे, ध्वे। हे, | यामहे। स्वहे, स्महे ।। अगये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ सुखयिष्, (सुखिए)-यते, येते, यन्ते। यसे, येथे, यध्वे।। महि। ये, यावहे, यामहे ।। ३ अङ्ग्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० असुखयिष्, असुखिए -यत, येताम्, यन्त। यथाः, येथाम्, | यावहै. यामहै।। यध्वम्। ये, यावहि, यामहि ।। | ४ आङ्ग्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १८५१ दुःखण (दुःख् ) तक्रियायाम्। यावहि, यामहि। १ दुःख्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | | ५ आङ्गि (आङ्गयि)-षाताम्, षत। ष्ठाः, षाथाम्, यामहे। ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। २ दुःख्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, आङ्गि-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि, महि।। महि। ३ दुःख्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ अङ्गयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृढ्वे। क्रे, कृवहे, यावहै, यामहै।। कृमहे ।। ४ अदुःख्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, अइयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यावहि, यामहि।। विवहे, विमहे ।। Page #486 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 475 अङ्गयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | १० आघयिष्, आघिष् -यत, येताम्, यन्त। यथाः, येथाम्, सिमहे ।। यध्वम्। ये, यावहि, यामहि ।। ७ अङ्गयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। १८५४ रचण् (रच्) प्रतियत्ने।। य, वहि, महि।। अङ्गियी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम। य १ रच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे। वहि, महि।। २ रच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । ८ अङ्गयिता, अगिता -'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | ३ रच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्महे ।। यावहै, यामहै।। ९ अङ्गयिष्, (अडिय)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ४ अरच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ___ यावहे, यामहे ।। यावहि, यामहि।। १० आङ्गयिष्, आशिष् -यत, येताम्, यन्त। यथाः, येथाम, | ५ अरचि (अरचयि)-षाताम्, षत। ष्ठाः, षाथाम्, यध्वम्। ये, यावहि, यामहि ।। ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि।। १८५३ अघण् (अम्) पापकरणे।। अरचि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। १ अघ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ६ रचयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। के, कृवहे, २ अध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। कृमहे ।। ३ अघ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, रचयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ___ यावहै, यामहै।। विवहे, विमहे।। ४ आघ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, रचयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, यावहि, यामहि।। ५ आघि (आघयि)-षाताम्, सिमहे।। षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। ७ रचयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यारथाम्, ढ्वम्/ध्वम्। आघि-पाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, य, वहि, महि।। ष्वहि, ष्महि।। रचिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ अघयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, कृवहे, महि।। कृमहे ।। ८ रचयिता, रचिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, अघयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, स्महे ।। विवहे, विमहे।। ९ रचयिष्, (रचिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, अघयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ___ यावहे, यामहे ।। सिमहे ।। १० अरचयिष्, अरचिष् –यत, येताम्, यन्त। यथाः, येथाम्, ७ अघयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। ___ यध्वम्। ये, यावहि, यामहि।। य, वहि, महि।। अघिषी-ष्ट, यास्ताम्, रन्। ष्ठा., यास्थाम, ध्वम्। य, वहि, १८५५ सूचण् (सूच्) पैशुन्ये।। महि।। १ सूच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। अघयिता, अघिता -", , रः। से, साथ, ध्वे। हे, स्वहे, | २. सूच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, स्महे।। महि। ९ अघयिष्, (अधिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ३ सच-यताम, येताम, यन्ताम, यस्व। येथाम, यध्वम्। यै, यावहे, यामहे ।। यावहै, यामहै।। Page #487 -------------------------------------------------------------------------- ________________ 476 ४ असूच्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ५ असूचि ( असूचयि ) - षाताम् षत । ष्ठा:, षाथाम्, दवम् / द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। असूचि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ॥ ६ सूचयाञ्च-क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। सूचयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, .. विवहे, विमहे ।। सूचयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ सूचयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ॥ सूचिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ सूचयिता, सूचिता - " रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ सूचयिष्, ( सूचिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० असूचयिष्, असूचिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । । ये, यावहि, यामहि ।। १८५६ भाजण् (भाज्) पृथक्कर्मणि ।। १ भाज्-यते येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ भाज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ भाज्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम्। यै, यावहै, यामहै ।। ४ अभाज्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अभाजि (अभाजयि ) - षाताम् षत । gl:, षाथाम्, ड्वम् / द्वम् / ध्वम् । षि, ष्वहि ष्महि || अभाजि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्दवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ भाजयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। धातुरत्नाकर पञ्चम भाग भाजयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। भाजयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ भाजयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। भाजिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि ।। ८ भाजयिता, भाजिता ", रौ, रः । से, साथे, ध्वें । हे, स्व, स्महे ।। ९ भाजयिष्, (भाजिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अभाजयिष्, अभाजिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८५७ सभाजण् (सभाज्) प्रीतिसेवनयोः ॥ १ सभाज्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ सभाज्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ सभाज्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । ४ असभाज्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ असभाजि (असभाजयि ) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। असभाजि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ सभाजयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। सभाजयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/विध्वे । वे, विवहे, विमहे ।। सभाजयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ सभाजयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। सभाजिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। Page #488 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ८ सभाजयिता, सभाजिता - ", रौ, रः । से, साथ, ध्वे । स्वहे, स्महे ।। ९ सभाजयिष्, ( सभाजिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० असभाजयिष्, असभाजिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। १८५८ लजण् (लज्) प्रकाशने । । १ लज्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ लज्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ लज्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अलज्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ५ अलजि (अलजयि ) - घाताम्, षत । ET:, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अलजि- " ', षाताम् षत, ष्ठाः, षाथाम् ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ लजयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे। क्रे, कृवहे, कृमहे ।। जयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। लजयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ लजयिषी -ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। लजिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ लजयिता, लजिता-", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ लजयिष्, (लजिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अलजयिष्, अलजिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८५९ लजुण् (लज्) प्रकाशने । । ब्लुण् १७७६ वदूपाणि । १ २ ३ ५ ४ अपट्-यत, येताम्, यन्त । यथाः येथाम्, यध्वम् । ये, यावहि, यामहि ।। अपटि ( अपटयि ) - षाताम्, षत । gl:, ड्वम्/ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अपटि-", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। 477 १८६० कूटण् (कूट) दाहे ।। कूटिण् १८२१ वद्रूपाणि ।। १८६१ पटण् (पट्) ग्रन्थे । पट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । पट्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । पट्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । ६ पटयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे। क्रे, कृवहे, कृमहे ।। १ २ ३ षाथाम्, पटयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे/ विध्वे । वे, विवहे, विमहे ।। पटयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ पटयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। पटिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ पटयिता, पटिता-", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ पटयिष्, (पटिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अपटयिष्, अपटिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८६२ वटण् (वट्) ग्रन्थे । । वट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । वट्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । वट्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अवटू-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। Page #489 -------------------------------------------------------------------------- ________________ 478 धातुरत्नाकर पञ्चम भाग महि। ५ अवटि (अवटयि)-षाताम्, षत। ष्ठाः, षाथाम्, | खेटयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। सिमहे ।। अवटि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, | ७ खेटयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, वम्/ध्वम्। ष्वहि, ष्महि।। य, वहि, महि।। ६ वटयाञ्च-क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, कृवहे, खेटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, कृमहे ।। वहि, महि।। वटयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | ८ खेटयिता, खेटिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, विवहे, विमहे।। स्महे ।। वटयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ९ खेटयिष्, (खेटिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, सिमहे ।। यावहे, यामहे ।। ७ वटयिषी -ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्।। | १० अखेटयिष्, अखेटिए -यत, येताम्, यन्त। यथाः, येथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि।। वटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, १८६४ खोटण् (खोट) क्षेपे।। महि।। ८ वटयिता, वटिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, १ खोट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, स्महे ।। यामहे। ९ वटयिष्, (वटिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, २ खोट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहे, यामहे ।। १० अवटयिष्, अवटिष् -यत, येताम्, यन्त। यथाः, येथाम्, ३ खोट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि।। ४ अखोट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १८६३ खेटण (खेट्) भक्षणे।। यावहि, यामहि।। १ खेट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ५ अखोटि (अखोटयि)-षाताम्, षत। ष्ठाः, षाथाम्, २ खेट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। महि। अखोटि-", षाताम्, षत, ष्ठाः, षाथाम, इदवम्/ध्वम्, षि, ३ खेट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ष्वहि, महि।। ६ खोटयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृट्वे। क्रे, यावहै, यामहै।। ४ अखेट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, कृवहे, कृमहे ।। खोटयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यावहि, यामहि।। विवहे, विमहे।। ५ अखेटि (अखेटयि)-षाताम्, षत। ष्ठाः, षाथाम्, खोटयामा- हे, साते, सिरे। सिथे, साथे, सिध्वे। हे, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। सिवहे, सिमहे ।। अखेटि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ७ खोटयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ष्वहि, ष्महि।। य, वहि, महि।। ६ खेटयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृढवे। के, कृवहे, __खोटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, कृमहे ।। वहि, महि।। खेटयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, । | ८ खोटयिता, खोटिता -", रौ, रः। से, साथे, ध्वे। हे, विवहे, विमहे ।। स्वहे, स्महे ।। Page #490 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ९ खोटयिष्, (खोटिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अखोटयिष्, अखोटिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। १८६५ पुटण् (पुट्) संसर्गे ।। १ पुट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ पुट्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ पुट्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अपुट्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अपुटि (अपुटयि) - षाताम्, षत । ष्ठा:, षाथाम्, ड्वम् / दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। अपुटि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ पुटयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। पुटयाम्बभूवे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। पुटयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ पुटयिषीष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। पुटिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ पुटयिता, पुटिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ पुटयिष्, (पुटिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अपुटयिष्, अपुटिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८६६ वटुण् (वण्ट्) विभाजने ।। १ वण्ट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ वण्ट्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ वण्ट्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अवण्ट्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अवण्टि (अवण्टयि ) - षाताम्, षत । ष्ठा:, ड्वम्/ ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अवण्टि-'", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ वण्टयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृर्महे। 479 १ २ षाथाम्, वण्याम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। aण्टयामा - हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ वण्टयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। वण्टिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ॥ ८ वण्टयिता, वण्टिता - " रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ वण्टयिष्, (वण्टिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अवण्टयिष्, अवण्टिष् - यत, येताम्, यन्त । यथा:, येथाम्, यध्वम्। ये, यावहि, यामहि ।। १८६७ शठण् (शठ्) सम्यग्भाषणे ।। शठ्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । शठ्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ शठ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अशठ्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अशठि (अशठयि) - षाताम्, षत । ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अशठि -", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ शठयाञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृवे। क्रे, कृवहे, कृमहे ।। शठयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। Page #491 -------------------------------------------------------------------------- ________________ 480 धातुरत्नाकर पञ्चम भाग शठयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | १० अश्वठयिष्, अश्वठिष् -यत, येताम्, यन्त। यथाः, येथाम्, सिमहे ।। यध्वम्। ये, यावहि, यामहि ।। ७ शठयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्।। १८६९ दण्डण (दण्ड्) दण्डनिपातने।। य, वहि, महि।। शठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि. - १ दण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि।। २ दण्ड्ये-त, याताम्, रन्। थाः, याथणम्, ध्वम्। य, वहि, ८ शठयिता, शठिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, | महि। स्महे ।। ३ दण्ड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ९ शठयिष, (शठिष)-यते. येते, यन्ते। यसे, येथे, यध्वे। ये, | यावहै, यामहै।। यावहे, यामहे ।। ४ अदण्ड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अशठयिष्, अशठिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहि, यामहि।। यध्वम्। ये, यावहि, यामहि ।। ५ अदण्डि (अदण्डयि)-षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। १८६८ वठण (श्वठ्) सम्यग्भाषणे।। अदण्डि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, १ श्वल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ष्वहि, महि।। २ श्वळ्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, | ६ दण्डयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, महि। कृवहे, कृमहे।। ३ श्वल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | दण्डयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे विध्वे। वे, यावहै, यामहै।। विवहे, विमहे ।। ४ अश्वठ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | दण्डयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, यावहि, यामहि ।। सिवहे, सिमहे ।। ५ अश्वठि (अश्वठयि)-षाताम्, षत। ष्ठाः, षाथाम्, । ७ दण्डयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। ड्दवम्/वम्/ ध्वम्। षि, ष्वहि, महि।। य, वहि, महि।। अश्वठि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | दण्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ष्वहि, महि।। वहि, महि।। श्वठयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, कृवहे, | ८ दण्डयिता, दण्डिता -", रौ, रः। से, साथे, ध्वे। हे, कृमहे ।। स्वहे, स्महे ।। श्वठयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, | ९ दण्डयिष्, (दण्डिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। विवहे, विमहे ।। ये, यावहे, यामहे ।। श्वठयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | १० अदण्डयिष्, अदण्डिष् -यत, येताम्, यन्त। यथाः, येथाम्, सिमहे ।। यध्वम्। ये, यावहि, यामहि।। ७ श्वठयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, वम्/ध्वम्।। १८७० व्रणण (व्रण) गात्रविचूर्णने।। य, वहि, महि।। श्वठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, १ व्रण्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि।। २ वर्षे-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । , श्वठयिता, श्वठिता -'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, | ३ व्रण्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्महे ।। यावहै, यामहै।। ९ श्वठयिष्, (श्वठिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ४ अव्रण्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहे, यामहे ।। यावहि, यामहि।। Page #492 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) षत । ५ अव्रणि (अव्रणयि ) - षाताम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। अव्रणि- ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ व्रणयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृढ्वे । क्रे, कृवहे, कृमहे ।। व्रणयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे/ विध्वे । वे, विवहे, विमहे ।। ष्ठा:, षाथाम्, व्रणयामा हे, साते, सिरे। सिषे, साथै, सिध्वे । हे, सिवहे, सिमहे ।। ७ व्रणयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। व्रणिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य हि महि ॥ ८ व्रणयिता, व्रणिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ व्रणयिष्, (व्रणिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अव्रणायिष्, अव्रणिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८७१ वर्णण् (वर्ण) वर्णक्रियाविस्तारगुणवचनेषु || १ वर्ण - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ वर्ण-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, २ यावहै, यामहै ।। ४ अवर्ण-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । यावहि, यामहि ।। ५ अवर्णि (अवर्णयि ) - षाताम् , षत । gi:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अवर्णि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ वर्णयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे। क्रे, कृवहे, कृमहे ॥ वर्णयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। वर्णयामा हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ वर्णयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। वर्णिषी-ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ वर्णयिता, वर्णिता - स्महे ॥ ९ वर्णयिष्, (वर्णिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। 481 १ २ ३ १० अवर्णयिष्, अवर्णिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम्। ये, यावहि, यामहि ।। रौ, रः । से, साथे, ध्वे । हे, स्वहे, १८७२ पर्णण् (पर्ण) हरितभावे ।। 1 पर्ण - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । पर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । पर्ण-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अपर्ण-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अपर्णि (अपर्णयि ) - षाताम् षत । ष्ठा:, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अपर्णि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ पर्णयाञ्च क्रे, क्राते, क्रिरे । कृषे, क्राथे, कृवे । क्रे, कृवहे, कृमहे ।। पर्णयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। पर्णयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ॥ ७ पर्णयिषी - ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। पर्णिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ पर्णयिता, पर्णिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ॥ ९ पर्णयिष्, (पर्णिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अपर्णयिष्, अपर्णिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। Page #493 -------------------------------------------------------------------------- ________________ 482 धातुरत्नाकर पञ्चम भाग १८७३ कर्णण (कर्ण) भेदे।। | ४ अगण-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ कर्ण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे।। यावहि, यामहि ।। २ कण्य-त, याताम्, रन्। था:, याथाम. ध्वम। य वहि । ५ अगणि (अगणयि)-षाताम्, षत। ष्ठाः, षाथाम. महि। ड्व म्/ट्वम्/ ध्वम्। षि, ष्वहि, महि।। ३ कर्ण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | अगणि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, यावहै, यामहे ।। ष्वहि, ष्महि।। ४ अकर्ण-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ६ गणयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृट्वे। क्रे, कृवहे, यावहि, यामहि।। कृमहे ।। ५ अकर्णि (अकर्णयि)-षाताम्, षत। ष्ठाः, षाथाम्, गणयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, विवहे, विमहे ।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि।। गणयामा-हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, अकर्णि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। सिमहे ।। ६ कर्णयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृट्वे। क्रे, ७ गणयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम्/ध्वम्। कृवहे, कृमहे ।। य, वहि, महि।। कर्णयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, गणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, विवहे, विमहे ।। महि।। कर्णयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, गणयिता, गणिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, सिवहे, सिमहे।। स्महे ।। ७ कर्णयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। गणयिष्, (गणिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। य, वहि, महि।। कर्णिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, १० अगणयिष्, अगणिष् -यत, येताम्, यन्त। यथाः, येथाम्, वहि, महि।। यध्वम्। ये, यावहि, यामहि ।। ८ कर्णयिता, कर्णिता -", रौ, रः। से, साथे, ध्वे। हे, १८७६ कुणण् (कुण्) आमन्त्रणे।। स्वहे, स्महे ।। १ कुण्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ९ कर्णयिष्, (कर्णिष)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, २ कुण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहे, यामहे ।। महि। १० अकर्णयिष्, अकर्णिष् –यत, येताम्, यन्त। यथाः, येथाम्, ३ कुण-यताम्, येताम्, यन्ताम, यस्व। येथाम, यध्वम्। यै, यध्वम्। ये, यावहि, यामहि ।। यावहै, यामहै।। १८७४ तूणण् (तूण) संकोचने।। तूणण १६४२ ४ अकुण्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वद्रूपाणि।। यावहि, यामहि ।। ५ अकुणि (अकुणयि)-षाताम्, षत। ष्ठाः, षाथाम्, १८७५ गणण (गणू) संख्याने।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। १ गण्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । ____ अकुणि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, २ गण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ष्वहि, महि।। ३ गण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ कुणयाच-क्रे, नाते, क्रिरे। कृषे, क्राथे, कृढवे। क्रे, यावहै, यामहै।। कृवहे, कृमहे ।। Page #494 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 483 कुणयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | ९ गुणयिष्, (गुणिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, विवहे, विमहे ।। यावहे, यामहे ।। कुणयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | १० अगुणयिष्, अगुणिष् -यत, येताम्, यन्त। यथाः, येथाम्, सिवहे, सिमहे ।। यध्वम्। ये, यावहि, यामहि ।। ७ कुणयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। १८७८ केतण् (केत्) आमन्त्रणे॥ य, वहि, महि।। १ केत्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । कुणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | वहि, महि।। २ केत्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ८ कुणयिता, कुणिता -'", रौ, रः। से, साथे, ध्वे। हे, | ३ केत्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्वहे, स्महे ।। यावहै, यामहै।। ९ कुणयिष्, (कुणिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ४ अकेत्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहे, यामहे ।। यावहि, यामहि। | ५ अकेति (अकेतयि)-षाताम्, षत। ष्ठाः, षाथाम्, १० अकुणयिष्, अकुणिः -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ड्ढवम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। अकेति-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, १८७७ गुणण ( गुण) आमन्त्रणे।। ष्वहि, महि।। १ गुण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ६ केतयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृट्वे। क्रे, कृवहे, २ गुण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । कृमहे ।। ३ गुण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, केतयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे विध्वे। वे, यावहै, यामहै।। विवहे, विमहे ।। ४ अगुण-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | केतयामा-हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, यावहि, यामहि ।। सिमहे।। ५ अगुणि (अगुणयि)-षाताम्, षत। ष्ठाः, षाथाम्, । ७ केतयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। ड्ढ्व म्/ढ्वम्/ ध्वम्। षि, ष्वहि. महि।। य, वहि, महि।। अगुणि-", षाताम्, षत, ष्ठाः, षाधाम्, ड्ढ्वम्/ध्वम्, षि, | केतिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ष्वहि, महि।। महि।। गुणयाञ्च-क्रे, क्राते, क्रिरे। कृषे, काथे, कृढ्वे। क्रे, कृवहे, | ८ केतयिता, केतिता -'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, कृमहे।। स्महे ।। गुणयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, ९ केतयिष्, (केतिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, विवहे, विमहे ।। यावहे, यामहे ।। गुणयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, १० अकेतयिष्, अकेतिष् -यत, येताम्, यन्त। यथाः, येथाम्, सिमहे ।। यध्वम्। ये, यावहि, यामहि।। ७ गुणयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।। णिजदन्दत्वाद् भावपक्षे 'पत्' इत्यस्य ‘पत्तृ' वदूपाणि य, वहि, महि।। गुणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १८७९ पतण (पत्) गतौ वा।। वहि, महि।। ८ गुणयिता, गुणिता -'', रौ, रः। से, साथे, ध्वे। हे. स्वहे. | १ पत्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। स्महे ।। पत्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। Page #495 -------------------------------------------------------------------------- ________________ 484 धातुरत्नाकर पञ्चम भाग ३ पत्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ वातयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, यावहै, यामहै।। कृमहे।। ४ अपत्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वातयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यावहि, यामहि।। विवहे, विमहे ।। अपति (अपतयि)-षाताम्, षत। ष्ठाः, षाथाम्, वातयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। सिमहे ।। अपति-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | ७ वातयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। वहि, ष्महि ।। य, वहि, महि।। ६ पतयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृवे। क्रे, कृवहे, | वातिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, कृमहे ।। वहि, महि।। पतयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे विध्वे। वे, | ८ वातयिता, वातिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, विवहे, विमहे।। स्महे ।। पतयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, - ९ वातयिष्, (वातिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, सिमहे ।। यावहे, यामहे ।। ७ पतयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। १० अवातयिष्, अवातिष् -यत, येताम्, यन्त। यथाः, येथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि।। पतिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, १८८१ कथण (कथ्) वाक्यप्रबन्धे।। महि।। १ कथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ८ पतयिता, पतिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, २ कथ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। स्महे ।। ३ कथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ९ पतयिष्, (पतिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहै, यामहै।। यावहे, यामहे ।। ४ अकथ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अपतयिष्, अपतिष् -यत, येताम्, यन्त। यथाः, येथाम्, __ यावहि, यामहि।। यध्वम्। ये, यावहि, यामहि।। ५ अकथि (अकथयि)-षाताम्, षत। ष्ठाः, षाथाम्, १८८० वातण् (वात्) गतिसुखसेवनयोः।। ड्ढ्वम्/वम्/ ध्वम्। षि, ष्वहि, महि।। १ वात्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। __ अकथि-", पाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, २ वात्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, ष्वहि, महि।। महि। ६ कथयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, ३ वात्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | कृमहे ।। यावहै, यामहै।। कथयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, ४ अवात्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, विवहे, विमहे।। यावहि, यामहि।। कथयामा-हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ५ अवाति (अवातयि)-घाताम्, षत। ष्ठाः, षाथाम्, सिमहे ।। ड्ढ्वम्/ढ्वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ७ कथयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। अवाति-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, य, वहि, महि।। ष्वहि, महि।। कथिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। Page #496 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ८ कथयिता, कथिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कथयिष् ( कथिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अकथयिष्, अकथिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८८२ श्रथण् (श्रथ दौर्बल्ये || १ श्रथ - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ श्रध्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ श्रथ्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अश्रथ्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अश्रथि (अश्रथयि) - षाताम्, षत । ष्ठा:, षाथाम्, इवम्/दवम् / ध्वम् । षि, ष्वहि ष्महि ।। अश्रथि -'", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ श्रथयान - क्रे, क्राते, क्रिरे । कृषे, क्राथे, कृढ्वे । क्रे, कृवहे, कृमहे ।। श्रथयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। श्रथयामा हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ श्रथयिषी - ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। श्रथिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ श्रथयिता, श्रथिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ श्रथयिष् (श्रथिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अश्रथयिष्, अश्रधिष् -यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८८३ छेदण् (छेद्) द्वधीकरणे ॥। १ छेद्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ छेद्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ छेद्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अछेद-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अछेदि (अछेदयि ) - षाताम्, षत । B1:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अछेदि - ", षाताम् षन, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। 485 ६ छेदयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृढ्वे । क्रे, कृवहे, कृमहे।। छेदयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। छेदयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे || ७ छेदयिषी - ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। छेदिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ छेदयिता, छेदिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ छेदयिष्, (छेदिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १ २ ३ १० अछेदयिष्, अछेदिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८८४ गदण् (गद् ) गर्जे ॥ गद्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । गद्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । गद्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अगद्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अगदि (अगदयि ) - षाताम्, षत । ष्ठा:, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अगदि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। षाथाम्, ६ गदयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृढ्वे । क्रे, कृवहे, कृमहे ॥ Page #497 -------------------------------------------------------------------------- ________________ 486 गदयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। गदयामा - हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ गदयिषी -ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। गदिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ गदयिता, गदिता - " रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे || ९ गदयिष्, (गदिष्) - यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अगदयिष्, अगदिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८८५ अन्धण् (अन्घ्) द्रष्ट्युपसंहारे ॥ १ अन्ध-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ अन्ध्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ अन्ध्ये - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ आन्ध्ये-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ आधि (आन्धयि)-षाताम्, षत । ष्ठा:, षाथाम्, ड्वम्/ढ्द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। आन्धि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ अन्धयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। अन्धयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। अन्धयामा हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ अन्धयिषीष्ट यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। अन्धिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ अन्धयिता, अन्धिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। धातुरत्नाकर पञ्चम भाग ९ अन्ययिष्, (अन्धिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० आन्धयिष्, आधिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८८६ स्तनण् (स्तन्) गर्जे || स्तन्- यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । स्तन्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ स्तन्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। १ २ ४ अस्तन्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अस्तनि (अस्तनयि ) - षाताम् षत । ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अस्तनि- ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ स्तनयाञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृहे, कृमहे ।। स्तनयाम्बभूवे, वाते, विरे । विषे, वाथे, विदद्वे/ विध्वे । वे, विवहे, विमहे ।। स्तनयामा हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ स्तनयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। स्तनिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। 7 ८ स्तनयिता, स्तनिता - " रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे || ९ स्तनयिष् (स्तनिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अस्तनयिष्, अस्तनिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १ २ १८८७ ध्वनण् (ध्वन्) शब्दे || ध्वन् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । ध्वन्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । Page #498 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ३ ध्वन्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम्। यावहै, यामहै ।। ४ अध्वन्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि || षत । gl:, ५ अध्वनि (अध्वनयि) - षाताम्, इवम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अध्वनि - ", षाताम् षंत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। षाथाम्, ६ ध्वनयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। ध्वनयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। ध्वनयामा हे, साते, सिरे। सिषे, साथै, सिध्वे । हे, सिवहे, सिमहे ।। ७ ध्वनयिषीष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। ध्वनिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि || ८ ध्वनयिता, ध्वनिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे || ९ ध्वनयिष् (ध्वनिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अध्वनयिष्, अध्वनिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८८८ स्तेनण् (स्तेन्) चौर्ये ।। १ स्तेन् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ स्तेन्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ स्तेन् - यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अस्तेन्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अस्तेनि ( अस्तेनयि ) - षाताम् , षत । ष्ठा:, षाथाम्, ड्वम्/ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अस्तेनि - ", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ॥ ६ स्तेनयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । कृवहे, कृमहे ।। स्तेनयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। स्तेनयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ स्तेनयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ॥ स्तेनिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । वहि, महि ।। ८ स्तेनयिता, स्तेनिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ स्तेनयिष् (स्तेनिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। 487 १ २ ३ क्रे, १० अस्तेनयिष्, अस्तेनिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। य, १८८९ ऊनण् (ऊन्) परिहाणे || ऊन् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । ऊन्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ऊन् - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ औन्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ औनि (औनयि) - षाताम्, षत । ष्ठा:, षाथाम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। औनि-" ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ ऊनयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे। क्रे, कृवहे, कृमहे ॥ ऊनयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। ऊनयामा - हे, साते, सिरे। सिषे, साथै, सिध्वे । हे, सिवहे, सिमहे ।। ७ ऊनयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ॥ ऊनिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ॥ Page #499 -------------------------------------------------------------------------- ________________ 488 धातुरत्नाकर पञ्चम भाग ८ ऊनयिता, ऊनिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, | ३ रूप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्महे ।। यावहै, यामहै।। ९ ऊनयिष्, (ऊनिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ४ अरूप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहे, यामहे ।। यावहि, यामहि।। १० औनयिष्, औनिष् -यत, येताम्, यन्त। यथाः, येथाम्, ५ अरूपि (अरूपयि)-षाताम्, षत। ष्ठाः, षाथाम्, यध्वम्। ये, यावहि, यामहि।। ड्ढवम्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। १८९० कृपण् (कृप) दौर्बल्ये।। अरूपि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, १ कृप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । ष्वहि, महि।। .. २ कृष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ६ रूपयाच-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कवहे, ३ कृप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | कृमहे।। यावहै, यामहै।। रूपयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, ४ अकृप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, विवहे, विमहे ।। यावहि, यामहि ।। रूपयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ५ अकृपि (अकृपयि)-षाताम्, षत। ष्ठाः, षाथाम्, सिमहे।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। ७ रूपयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। अकपि-", षाताम्, षत, ष्ठाः, षाथाम, इढवम/ध्वम, षि, य, वहि, महि।। ष्वहि, महि।। रूपिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ कृपयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, महि।। कृमहे ।। ८ रूपयिता, रूपिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, कृपयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | स्महे ।। विवहे, विमहे ।। ९ रूपयिष्, (रूपिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, कृपयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | यावहे, यामहे ।। सिमहे ।। १० अरूपयिष्, अरूपिष् -यत, येताम्, यन्त। यथाः, येथाम्, ७ कृपयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ददम/ध्वम।। यध्वम्। य, यावाह, यामाह।। य, वहि, महि।। १८९२ क्षपण् (क्षप्) प्रेरणे।। कृपिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | १ क्षप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि।। २ क्षप्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ८ कपयिता, कृपिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | ३ क्षप-यताम, येताम, यन्ताम, यस्व। येथाम, यध्वम्। यै, स्महे ।। यावहै, यामहै।। ९ कृपयिष्, (कृपिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ४ अक्षप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहे, यामहे ।। यावहि, यामहि।। १० अकृपयिष्, अकृपिष् -यत, येताम्, यन्त। यथाः, येथाम्, | ५ अक्षपि (अक्षपयि)-षाताम, षत। ष्ठाः, षाथाम, यध्वम्। ये, यावहि, यामहि ।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। १८९१ रूपण (रूप) रूपक्रियायाम्॥ अक्षपि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, वहि, महि।। १ रूप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । | ६ क्षपयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, २ रूप्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। कृमहे ।। Page #500 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 489 क्षपयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, | ८ लाभयिता, लाभिता -", रौ, रः। से, साथे, ध्वे। हे, विवहे, विमहे ।। स्वहे, स्महे ।। क्षपयामा- हे, साते, सिरे। सिथे, साथे, सिध्वे। हे, सिवहे, | ९ लाभयिष्, (लाभिष)-यते, येते, यन्ते। यसे, येथे, यध्वे। सिमहे ।। ये, यावहे, यामहे ।। ७ क्षपयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। १० अलाभयिष्, अलाभिष् -यत, येताम्, यन्त। यथाः, य, वहि, महि।। येथाम, यध्वम्। ये, यावहि, यामहि।। क्षपिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, १८९४ भामण् (भाम्) क्रोधे। महि।। ८ क्षपयिता, क्षपिता -", रौ, रः। से, साथे, ध्वे। हे. स्वहे. १ भाम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। स्महे ।। २ भाम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ क्षपयिष्, (क्षपिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, महि। यावहे, यामहे ।। ३ भाम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अक्षपयिष्, अक्षपिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि।। ४ अभाम्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १८९३ लाभण् (लाभ) प्रेरणे।। ५ अभामि (अभामयि)-षाताम्, षत। ष्ठाः, षाथाम्, १ लाभ-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। यामहे। अभामि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, २ लाभ्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, ष्वहि, महि।। महि। भामयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृवे। क्रे, ३ लाभ-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, कृवहे, कृमहे।। यावहै, यामहै।। भामयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, ४ अलाभ-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, विवहे, विमहे ।। यावहि, यामहि।। भामयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ५ अलाभि (अलाभयि)-षाताम्, षत। ष्ठाः, षाथाम्, सिवहे, सिमहे ।। ड्ढवम्/दवम्/ ध्वम्। षि, ष्वहि, महि।। ७ भामयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। अलाभि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, य, वहि, महि।। पि, ब्वहि, महि।। भामिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ६ लाभयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढवे। क्रे, | वहि, महि।। कृवहे, कृमहे ।। | ८ भामयिता, भामिता -", रौ, रः। से, साथे, ध्वे। हे, लाभयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, । विर। विष, वाथ, विढ्व/विध्व। वे, स्वहे, स्महे ।। विवहे, विमहे ।। ९ भामयिष्, (भामिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, लाभयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, यावहे, यामहे ।। सिवहे, सिमहे ।। | १० अभामयिष्, अभामिष् -यत, येताम्, यन्त। यथाः, येथाम्, ७ लाभयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। यध्वम्। ये, यावहि, यामहि ।।। य, वहि, महि।। १८९५ गोमण (गोम्) उपलेपने।। लाभिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | वहि, महि।। | १ गोम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। Page #501 -------------------------------------------------------------------------- ________________ 490 धातुरत्नाकर पञ्चम भाग २ गोम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, असामि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, महि। ष्वहि, महि।। ३ गोम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ६ सामयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, यावहै, यामहै।। कृवहे, कृमहे।। ४ अगोम्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | सामयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यावहि, यामहि।। विवहे, विमहे ।। ५ अगोमि (अगोमयि)-षाताम्, षत। ष्ठाः, षाथाम्, सामयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। सिवहे, सिमहे ।। अगोमि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, | ७ सामयिषी, सामिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, वहि, महि।। ढ्वम्/ध्वम्। य, वहि, महि।।। ६ गोमयाञ्च-क्रे, क्राते, क्रिरे। कृष, क्राथे, कृढवे। के, ८ सामयिता, सामिता -'", रौ, रः। से, साथे, ध्वे। हे, कृवहे, कृमहे ।। स्वहे, स्महे ।। गोमयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, ९ सामयिष्, (सामिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। विवहे, विमहे ।। ये, यावहे, यामहे ।। गोमयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | १० असामयिष्, असामिष् -यत, येताम्, यन्त। यथाः, येथाम्, सिवहे, सिमहे ।। __ यध्वम्। ये, यावहि, यामहि ।। ७ गोमयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।। १८९७ श्रामण (श्राम्) आमन्त्रणे।। य, वहि, महि।। गोमिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य । १ श्राम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। वहि, महि।। २ श्राम्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, ८ गोमयिता, गोमिता -", रौ, रः। से, साथे, ध्वे। हे, | महि। स्वहे, स्महे ।। ३ श्राम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, ९ गोमयिष्, (गोमिए)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | यावहै, यामहै।। यावहे, यामहे ।। ४ अश्राम्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अगोमयिष्, अगोमिए -यत, येताम्, यन्त। यथाः, येथाम्, यावहि, यामहि।। यध्वम्। ये, यावहि, यामहि ।। ५ अश्रामि (अश्रामयि)-षाताम. षत। ष्ठाः, षाथाम ड्ढ्व म्/वम्/ ध्वम्। षि, प्वहि, ष्महि ।। १८९६ सामण (साम्) सान्त्वने।। अश्रामि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, १ साम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ष्वहि, महि।। २ साम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ६ श्रामयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृट्वे। क्रे, कृवहे, कृमहे।। ३ साम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | श्रामयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, यावहै, यामहै।। विवहे, विमहे ।। ४ असाम्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | श्रामयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, यावहि, यामहि।। सिवहे, सिमहे।। ५ असामि (असामयि)-षाताम्, षत। ष्ठाः, षाथाम्, | ७ श्रामयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, वम्/ध्वम्। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। य, वहि, महि॥ N महि। Page #502 -------------------------------------------------------------------------- ________________ महि। भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 491 श्रामिषी-ष्ट, यास्ताम्, रन्। ठाः, यास्थाम, ध्वम्। य, १८९९ व्ययण (व्यय) वित्तसमुत्सर्गे।। वहि, महि।। | १ व्यय्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । ८ श्रामयिता, श्रामिता -", रौ, रः। से, सार्थ, ध्वे है, २ व्यय्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, स्वहे, स्महे ।। महि। ९ श्रामयिष, (श्रामिष)-यत, यते, यन्त। यसे, येथे, यध्वे। ये, | 3 व्यय-यताम, येताम, यन्ताम. यस्व। येथाम, यध्वम। यै, यावहे, यामहे ।। यावहै, यामहै।। १० अश्रामयिष्, अश्रामिष् –यत, येताम्, यन्त। यथाः, येथाम्, | ४ अव्यय्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि।। १८९८ स्तोमण (स्तोम्) श्लाघायाम्।। ५ अव्ययि (अव्यययि, अव्ययि)-षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। १ स्तोम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, व्यययाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृवे। के, यामहे। कृवहे, कृमहे ।। २ स्तोम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, व्यययाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, विवहे, विमहे ।। ३ स्तोम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । व्यययामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, यावहै, यामहै।। सिवहे, सिमहे ।। ४ अस्तोम्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ७ व्यययिषी, व्ययिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, यावहि, यामहि।। वम्/ध्वम्। य, वहि, महि।। ५ अस्तोमि (अस्तोमयि)-षाताम्, षत। ष्ठाः, षाथाम्, ८ व्यययिता, व्ययिता -", रौ, रः। से, साथे, ध्वे। हे, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। स्वहे, स्महे ।। अस्तोमि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ९ व्यययिष्, (व्ययिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। षि, ष्वहि, महि।। ये, यावहे, यामहे ।। ६ स्तोमयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, १० अव्यययिष्, अव्ययिष् -यत, येताम्, यन्त। यथाः, येथाम्, कृवहे, कृमहे ।। यध्वम्। ये, यावहि, यामहि ।। स्तोमयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, विवहे, विमहे ।। १९०० सूत्रण (सूत्र) विमोचने। स्तोमयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, १ सत्र-यते. येते. यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। सिवहे, सिमहे ।। २ सूत्र्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ७ स्तोमयिषी ..ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, | ३ सूत्र-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ढ्वम्/ध्वम्। य, वहि, महि।। यावहै, यामहै।। स्तोमिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ४ असूत्र-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वहि, महि।। यावहि, यामहि।। ८ स्तोमयिता, स्तोमिता -'', रौ, रः। से, साथे, ध्वे। हे, | ५ असूत्रि (असूत्रयि, असूत्रि)-षाताम्, षत। ष्ठाः, षाथाम्, स्वहे, स्महे ।। ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।।। ९ स्तोमयिष्, (स्तोमिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। | ६ सूत्रयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कढ़वे। के, कृवहे, ये, यावहे, यामहे ।। कृमहे ।। १० अस्तोमयिष्, अस्तोमिष् -यत, येताम्, यन्त। यथाः, सूत्रयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे. येथाम्, यध्वम्। ये, यावहि, यामहि।। विवहे, विमहे।। रमहा Page #503 -------------------------------------------------------------------------- ________________ 492 धातुरत्नाकर पञ्चम भाग सूत्रयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | ३ पार्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, सिमहे ।। यावहै, यामहै।। ७ सूत्रयिषी, सूत्रिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, | ४ अपार्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ढ्वम्/ध्वम्। य, वहि, महि।। यावहि, यामहि।। ८ सत्रयिता. सत्रिता -'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, | अपारि (अपारयि, अपारि)-षाताम. षत। ष्ठाः षाथाम. स्महे ।। ड्वम्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ९ सूत्रयिष्, (सूत्रिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ६ पारयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, कृवहे, यावहे, यामहे ।। कृमहे ।। १० असूत्रयिष्, असूत्रिष् -यत, येताम्, यन्त। यथाः, येथाम्, पारयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे विध्वे। वे, यध्वम्। ये, यावहि, यामहि।। विवहे, विमहे।। १९०१ मूत्रण (मूत्र) प्रस्रवणे।। पारयामा-हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, सिमहे ।। १ मूत्र-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ मूत्र्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। | | ७ पारयिषी (पारिषी) -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ३ मूत्र्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | वम्/ध्वम्। य, वहि, महि।। ८ पारयिता, पारिता -'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, यावहै, यामहै।। स्महे ।। ४ अमूत्र-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। ९ पारयिष्, (पारिष्)-यते, येते, यन्ते। यसे, येथे यध्वे। ये, यावहे, यामहे ।। ५ अमूत्रि (अमूत्रयि, अमूत्रि)-षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। १० अपारयिष्, अपारिष् -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। ६ मूत्रयाञ्च-क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, कृवहे, कृमहे ।। १९०३ तीरण (तीर्) कर्मसमाप्तौ।। मूत्रयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, १ तीर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। विवहे, विमहे।। २ तीर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। मूत्रयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | ३ तीर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, सिमहे ।। यावहै, यामहै।। ७ मूत्रयिषी, मूत्रिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, | ४ अतीर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वम्/ध्वम्। य, वहि, महि।। यावहि, यामहि।। ८ मूत्रयिता, मूत्रिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ५ अतीरि (अतीरयि, अतीरि)-षाताम्, षत। ष्ठाः, षाथाम्, स्महे ।। ड्ढ्वम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ९ मूत्रयिष्, (मूत्रिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ६ तीरयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, यावहे, यामहे ।। कृमहे ।। १० अमूत्रयिष्, अमूत्रिष् -यत, येताम्, यन्त। यथाः, येथाम्, तीरयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यध्वम्। ये, यावहि, यामहि।। विवहे, विमहे ।। १९०२ पारण (पार्) कर्मसमाप्तौ।। तीरयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, सिमहे।। १ पार्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ७ तीरयिषी (तीरिषी) -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, २ पार्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। दवम्/ध्वम्। य, वहि, महि।। महा Page #504 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ८ तीरयिता तीरिता-", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ तीरयिष्, (तीरिष्) -यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अतीरयिष्, अतीरिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १९०४ कंत्रण (कं) शैथिल्ये ।। १ कत्र् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कत्र्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ कत्र् - यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अकत्र - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अकत्रि ( अकत्रयि, अकत्रि ) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ कत्रयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। कत्रयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। कत्रयामा - हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ कत्रयिषी (कत्रिषी) - ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि || ८ कत्रयिता कत्रिता - ", रौ, रः 1 से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कत्रयिष्, (कत्रिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अकत्रयिष्, अकत्रिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १९०५ गात्रण् (गात्र्) शैथिल्ये ।। १ गात्र- यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ गात्र्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ गात्र् - यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अगात्र्-यत, येताम् यन्त । यथा येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अगात्रि ( अगात्रयि, अगात्रि ) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ गात्रयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृवे । क्रे, कृवहे, महे ।। 493 गात्रयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे. विमहे ।। १ २ गात्रयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ गात्रयिषी (गात्रिषी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि || ८ गात्रयिता, गात्रिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे || ९ गात्रयिष्, (गात्रिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अगात्रयिष्, अगात्रिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १९०६ चित्रण (चित्र) चित्रक्रियाकदाचिदृष्ट्योः ॥ चित्र - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । चित्र्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ चित्र - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अचित्र-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अचित्रि (अचित्रयि, अचित्रि ) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ चित्रयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। चित्रयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। चित्रयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ चित्रयिषी (चित्रिषी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। ८ चित्रयिता, चित्रिता - " रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ चित्रयिष्, (चित्रिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। Page #505 -------------------------------------------------------------------------- ________________ 494 १० अचित्रयिष्, अचित्रिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १९०७ छिद्रण (छिद्र) भेदे ।। १ छिद्र - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ छिद्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ छिद्र - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ये, ४ अछिद्र-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ५ अच्छिद्र (अच्छिद्रियि, अच्छिद्र) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ छिद्रयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। छिद्रयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। छिद्रयामा - हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ छिद्रयिषी (छिद्रिषी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, वम् / ध्वम् । य, वहि, महि ।। ८ छिद्रयिता, छिद्रिता - रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ छिद्रयिष्, (छिद्रिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अच्छिद्रयिष् अच्छिद्रिष् -यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १९०८ मिश्रण (मिश्र) संपर्चने ।। १ मिश्र - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ मिश्रयेत, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ मिश्र-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अमिश्र-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अमिश्रि (अमिश्रयि, अमिश्रि ) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ मिश्रयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। धातुरत्नाकर पञ्चम भाग मिश्रयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदद्वे/ विध्वे । वे, विवहे. विमहे ।। मिश्रयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ मिश्रयिषी (मिश्रिषी) - ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। ८ मिश्रयिता, मिश्रिता -", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ मिश्रयिष् (मिश्रिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अमिश्रयिष्, अमिश्रिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १९०९ वरण् (वर्) ईप्सायाम् || १ वर्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ ३ वर्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । वर्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । ४ अवर्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अवरि ( अवरयि, अवरि) - षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ वरयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृढ्वे । क्रे, कृवहे, कृमहे ।। वरयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। वरयामा - हे, साते, सिरे। सिषे, साथै, सिध्वे । हे, सिवहे, सिमहे ।। ७ वरयिषी (वरिषी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। - ८ वरfयता, वरिता ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ वरयिष्, (वरिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अवरयिष्, अवरिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। Page #506 -------------------------------------------------------------------------- ________________ 495 . भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) १९१० स्वरण (स्वर) आक्षेपे।। शारयामा-हे, साते, सिरे। सिषे. साथे. सिध्वे। हे. सिवहे. १ स्वर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । सिमहे।। २ स्वर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | | ७ शारयिषी (शारिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ३ स्वर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ढ्वम्/ध्वम्। य, वहि, महि।। यावहै, यामहै।। ८ शारयिता, शारिता -'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, ४ अस्वर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, स्महे ।। ९ शारयिष्, (शारिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहि, यामहि।। ५ अस्वरि (अस्वरयि, अस्वरि)- षाताम्, षत। ष्ठाः, षाथाम्, यावहे, यामहे ।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। १० अशारयिष्, अशारिष् –यत, येताम्, यन्त। यथाः, येथाम्, ६ स्वरयाच-क्रे, काते, क्रिरे। कृष, क्राथे, कृढ्वे। के, यध्वम्। ये, यावहि, यामहि।। कृवहे, कृमहे ।। १९१२ कुमारण् (कुमार) क्रीडायाम्।। स्वरयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, १ कुमार्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, विवहे, विमहे ।। यामहे। स्वरयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, सिमहे।। २ कुमार्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ७ स्वरयिषी (स्वरिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, वम्/ध्वम्। य, वहि, महि।। ३ कुमार्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ८ स्वरयिता, स्वरिता -", रौ, रः। से, साथे, ध्वे। हे, यावहै, यामहै।। स्वहे, स्महे ।। ४ अकुमार-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ स्वरयिष्, (स्वरिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहि, यामहि।। यावहे, यामहे ।। ५ अकुमारि (अकुमारयि, अकुमारि)- पाताम्, षत। ष्ठाः, १० अस्वरयिष्, अस्वरिष् -यत, येताम्, यन्त। यथाः, येथाम्, ___षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। यध्वम्। ये, यावहि, यामहि ।। ६ कुमारयाज-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। के, १९११ शारण (शार्) दौर्बल्ये॥. कृवहे, कृमहे ।। १ शार्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | कुमारयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, विवहे, विमहे।। २ शार्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ शार्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, कुमारयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, यावहै, यामहै।। सिवहे, सिमहे ।। ४ अशार्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ७ कुमारयिषी (कुमारिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, यावहि, यामहि ।। वम्/ध्वम्। य, वहि, महि।। ५ अशारि (अशारयि, अशारि)- षाताम्, षत। ष्ठाः, षाथाम्, | ८ कुमारयिता, कुमारिता -'", रौ, रः। से, साथे, ध्वे। हे, ड्दवम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। स्वहे, स्महे ।। ६ शारयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, | ९ कुमारयिष्, (कुमारिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। कृवहे, कृमहे ।। ये, यावहे, यामहे ।। शारयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, | १० अकुमारयिष्, अकुमारिष् -यत, येताम्, यन्त। यथाः, विवहे, विमहे ।। __ येथाम्, यध्वम्। ये, यावहि, यामहि।। Page #507 -------------------------------------------------------------------------- ________________ 496 धातुरत्नाकर पञ्चम भाग १९१३ कलण् (कल्) संख्यानगत्योः॥ शीलयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, विवहे, विमहे ।। १ कल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ कल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, शीलयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, सिमहे ।। महि। ३ कल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, ७ शीलयिषी (शीलिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, यावहै, यामहै।। ट्वम्/ध्वम्। य, वहि, महि।। ४ अकल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ ८ शीलयिता, शीलिता -'", रौ, रः। से, साथे, ध्वे। हे, यावहि, यामहि ।। स्वहे, स्महे ।। ५ अकलि (अकलयि, अकलि)- षाताम्, षत। ष्ठाः, षाथाम्, ९ शीलयिष्, (शीलिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ये. यावहे, यामहे ।। ६ कलयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, | १० अशीलयिष्, अशीलिष् -यत, येताम्, यन्त। यथाः, कृवहे, कृमहे ।। येथाम्, यध्वम्। ये, यावहि, यामहि।। कलयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, १९१५ वेलण् (वेल्) उपदेशे॥ विवहे, विमहे ।। कलयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | ११ | १ वेल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। सिवहे, सिमहे।। | २ वेल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । ७ कलयिषी (कलिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, | ३ वेल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, दवम्/ध्वम्। य, वहि, महि।।। यावहै, यामहै।। ८ कलयिता, कलिता -", रौ, रः। से, साथे, ध्वे। हे, | ४ अवेल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, स्वहे, स्महे ।। यावहि, यामहि।। ९ कलयिष्, (कलिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ५ अवेलि (अवेलयि, अवेलि)- षाताम्, षत। ष्ठाः, षाथाम्, यावहे, यामहे ।। ड्ढ्वम्/ढ्वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। १० अकलविष्, अकलिष् -यत, येताम्, यन्त। यथाः, येथाम्, ६ वेलयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, यध्वम्। ये, यावहि, यामहि ।। कृमहे ।। १९१४ शीलण (शील्) उपधारणे।। वेलयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे विध्वे। वे, १ शील्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, विवहे, विमहे।। यामहे। वेलयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, २ शील्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, सिमहे॥ महि। | ७ वेलयिषी (वेलिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ३ शील-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। य, | ढवम/ध्वम्। य, वहि, महि।। यावहे, यामहै।। | ८ वेलयिता, वेलिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ४ अशील्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ३म्। च, स्महे ।। यावहि, यामहि ।। | ९ वेलयिष्, (वेलिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, अशीलि (अशीलयि, अशीलि)- षाताम्, षत। ष्ठाः, यावहे, यामहे ।। षाथाम, इदवम्/वम्/ ध्वम्। षि, ष्वहि, महि।। ६ शीलयाश-क्रे, क्राते, क्रिरे। कृषे, क्राथे, कढ़वे। क्रे, | १० अवेलयिष्, अवेलिष् -यत, येताम्, यन्त। यथाः, येथाम्, कृवहे, कृमहे।। यध्वम्। ये, यावहि, यामहि ।। Page #508 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु) 497 १९१६ कालण (काल्) उपदेशे।। ६ पल्यूलयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृवे। के, १ काल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, कृवहे, कृमहे ।। यामहे। पल्यूलयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। २ काल्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, वे, विवहे, विमहे ।। महि। पल्यूलयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ३ काल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, सिवहे, सिमहे ।। यावहै, यामहै।। ७ पल्यूलयिषी (पल्यूलिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, ४ अकाल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यास्थाम्, वम्/ध्वम्। य, वहि, महि।। यावहि, यामहि।। ८ पल्यूलयिता, पल्यूलिता -", रौ, र:। से, साथे, ध्वे। हे, ५ अकालि (अकालयि, अकालि)- षाताम्, षत। ष्ठाः, स्वहे, स्महे ।। षाथाम्, ड्ढवम्/ढ्वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ९ पल्यूलयिष्, (पल्यूलिष्)-यते, येते, यन्ते। यसे, येथे, ६ कालयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृढ्वे। क्रे, यध्वे। ये, यावहे, यामहे ।। कृवहे, कृमहे।। १० अपल्यूलयिष्, अपल्यूलिष् -यत, येताम, यन्त। यथाः कालयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। येथाम्, यध्वम्। ये, यावहि, यामहि।। वे, विवहे, विमहे।। १९१८ अंशण (अंश्) समाधाने।। कालयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, १ अंश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। सिवह, सिमहे ।। २ अंश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ७ कालयिषी (कालिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, महि। ढ्वम्/ध्वम्। य, वहि, महि।। ३ अंश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ८ कालयिता, कालिता -", रौ, र:। से, साथे, ध्वे। हे, यावहै, यामहै।। स्वहे, स्महे ।। ४ आंश्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ कालयिष्, (कालिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। यावहि, यामहि।। ये, यावहे, यामहे ।। ५ आंशि (आंशयि)-षाताम्, षत। ष्ठाः, षाथाम्, १० अकालयिष्, अकालिष् -यत, येताम्, यन्त। यथाः, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। येथाम्, यध्वम्। ये, यावहि, यामहि ।। आंशि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, १९१७ पल्यूलण् (पल्यूल) लवनपवनयोः।। ष्वहि, महि।। ल्यल-यते येते यन्ते। यमे येथे यध्वे। ये यात | ६ अंशयाञ्च-क्रे, क्राते, क्रिरे। कृषे, क्राथे. कढवे। के यामहे। कृवहे, कृमहे ।। २ पल्यूल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, अंशयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, विवहे, विमहे ।। महि। ३ पल्यूल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, अंशयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, यावहै, यामहै।। सिवहे, सिमहे ।। ४ अपल्यूल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ७ अंशयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम्/ध्वम्। यावहि, यामहि।। य, वहि, महि।। ५ अपल्यूलि (अपल्यूलयि, अपल्यूलि)- षाताम्, षत। ष्ठाः, । अंशिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। षाथाम्, इवम्/वम्/ ध्वम्। षि, ष्वहि, महि।। Page #509 -------------------------------------------------------------------------- ________________ 498 धातुरत्नाकर पञ्चम भाग ८ अंशयिता, अंशिता -", रौ, रः। से, साथे, ध्वे। हे, | २ गवेष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, स्वहे, स्महे ।। | महि। ९ अंशयिष्, (अंशिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ३ गवेष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहे, यामहे ।। यावहै, यामहै।। १० आंशयिष्, आंशिष् -यत, येताम्, यन्त। यथाः, येथाम्, | ४ अगवेष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५ अगवेषि (अगवेषयि)-षाताम्, षत। ष्ठाः, षाथाम्, १९१९ पषण (पष्) अनुपसर्गः॥ ड्वम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। १ पष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। अगवेषि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, २ पष्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। षि, ष्वहि, महि।। ३ पष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ६ गवेषयाञ्च-क्रे, क्राते, क्रिरे। कृषे, काथे, कृढ्वे। क्रे, यावहै, यामहै।। कृवहे, कृमहे ।। ४ अपष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, गवेषयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। यावहि, यामहि।। वे, विवहे, विमहे ।। ५ अपषि (अपषयि)-षाताम्, षत। ष्ठाः, षाथाम्, गवेषयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ड्ढ्वम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। सिवहे, सिमहे।। अपषि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ७ गवेषयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ष्वहि, महि।। य, वहि, महि।। ६ पषयाञ्च-क्रे, क्राते, क्रिरे। कृष, क्राथे, कृढ्वे। के, कृवहे, गवेषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, कृमहे ।। वहि, महि।। पषयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, ८ गवेषयिता, गवेषिता -", रौ, र:। से, साथे, ध्वे। हे, . विवहे, विमहे ।। स्वहे, स्महे ।। पषयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ९ गवेषयिष्, (गवेषिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। सिमहे ।। ये, यावहे, यामहे ।। ७ पषयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। १० अगवेषयिष्, अगवेषिष् -यत, येताम्, यन्त। यथाः, य, वहि, महि।। येथाम्, यध्वम्। ये, यावहि, यामहि।। पषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, १९२१ मृषण (मृष्) क्षान्तौ।। महि।। ८ पषयिता, पषिता -'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, | १ मृष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। स्महे ।। २ मृष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ९ पषयिष्, (पषिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ३ मृष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहे, यामहे ।। यावहै, यामहै।। १० अपषयिष्, अपषिष् -यत, येताम्, यन्त। यथाः, येथाम्, ४ अमृष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि।। ५ अमृषि (अमृषयि)-षाताम्, षत। ष्ठाः, षाथाम्, __ १९२० गवेषण (गवेष्) मार्गणे।। ड्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। १ गवेष्-यते, येते, यन्ते। यसे, यध्वे। ये, यावहे, अमृषि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, यामहे। ष्वहि, महि।। Page #510 -------------------------------------------------------------------------- ________________ 499 भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ६ मृषयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृढ्वे। क्रे, कृवहे, ८ रसयिता, रसिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, कृमहे ।। स्महे ।। मृषयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, | ९ रसयिष्, (रसिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, विवहे, विमहे ।। यावहे, यामहे ।। मृषयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | १० अरसयिष्, अरसिष् -यत, येताम्, यन्त। यथाः, येथाम्, सिमहे ।। यध्वम्। ये, यावहि, यामहि ।। ७ मृषयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। १९२३ वासण (वास्) उपसेवायाम्।। य, वहि, महि।। मृषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | १ वास्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि।। २ वास्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ८ मृषयिता, सृषिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | महि। स्महे ।। ३ वास्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ९ मृषयिष्, (पृषिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहै, यामहै।। यावहे, यामहे ।। अवास्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अमृषयिष्, अमृषिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहि, यामहि।। यध्वम्। ये, यावहि, यामहि।। ५ अवासि (अवासयि)-षाताम्, षत। ष्ठाः, षाथाम्, १९२२ रसण (रस्) आस्वानस्नेहनयोः।। ड्दवम्/दवम्/ ध्वम्। षि, ष्वहि, महि।। १ रस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। अवासि-'', षाताम्, षत, ष्ठाः, षाथाम्, इढ्वम्/ध्वम्, षि, २ रस्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। बहि, ष्महि ।। ३ रस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ वासयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृढ्वे। क्रे, यावहै, यामहै।। कृवहे, कृमहे ।। ४ अरस्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वासयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यावहि, यामहि।। विवहे, विमहे।। ५ अरसि (अरसयि)-षाताम्, षत। ष्ठाः, षाथाम्, वासयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। सिवहे, सिमहे ।। अरसि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, ष्वहि, महि।। वासयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ६ रसयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृट्वे। के, कृवहे, य, वहि, महि।। कृमहे ।। वासिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, रसयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, । वहि, महि।। विवहे, विमहे।। ८ वासयिता, वासिता -", रौ, रः। से, साथे, ध्वे। हे, रसयामा-हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, सिमहे।। ९ वासयिष्, (वासिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ७ रसयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।। ये यावहे यामहे ।। य, वहि, महि ।। | १० अवासयिष्, अवासिष् -यत, येताम्, यन्त। यथाः, येथाम्, रसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, यध्वम्। ये, यावहि, यामहि।। महि।। Page #511 -------------------------------------------------------------------------- ________________ 500 धातुरत्नाकर पञ्चम भाग महि। १९२४ निवासण् (निवास) आच्छादने॥ ५ अचहि (अचहयि, अचहि)- षाताम्, षत। ष्ठाः, षाथाम्, १ निवास-यते, येते. यन्ते। यसे. येथे. यध्वे। ये. यावहे | इवम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि।। यामहे। ६ चहयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृदवे। क्रे, कृवहे, २ निवास्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, कृमहे।। चहयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ३ निवास्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, विवहे, विमहे ।। यावहै, यामहै।। चहयामा-हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ४ अनिवास्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, सिमहे। यावहि, यामहि ।। ७ चहयिषी (चहिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ५ अनिवासि (अनिवासयि)-षाताम्, षत। ष्ठाः, षाथाम्, वम्/ध्वम्। य, वहि, महि।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। ८ चहयिता, चहिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, अनिवासि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, स्महे।। षि, ष्वहि, महि।। ९ चहयिष्, (चहिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ६ निवासयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, | यावहे, यामहे ।। कृवहे, कृमहे।। १० अचहयिष्, अचहिष् -यत, येताम्, यन्त। यथाः, येथाम्, निवासयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। यध्वम्। ये, यावहि, यामहि ।। वे, विवहे, विमहे।। १९२६ महण (मह्) पूजायाम्।। निवासयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | १ मह्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। सिवहे, सिमहे।। ७ निवासयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, २ महो-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। दवम्/ध्वम्। य, वहि, महि।। ३ मह्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। निवासिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। ४ अमह्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ निवासयिता, निवासिता -", रौ, र:। से, साथे, ध्वे। हे, यावहि, यामहि ।। स्वहे, स्महे ।। ५ अमहि (अमहयि, अमहि)- षाताम्, षत। ष्ठाः, षाथाम्, ९ निवासयिष्, (निवासिष्)-यते, येते, यन्ते। यसे, येथे, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। यध्वे। ये, यावहे, यामहे ।। ६ महयाच-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, १० अनिवासयिष्, अनिवासिष् -यत, येताम्, यन्त। यथाः, | कृमहे।। येथाम्, यध्वम्। ये, यावहि, यामहि ।। महयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, १९२५ चहण (चह्) कल्कने।। विवहे, विमहे ।। १ चह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, २ चो-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | सिमहे ।। ३ चह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । ७ महयिषी (महिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, यावहै, यामहै।। वम्/ध्वम्। य, वहि, महि।। ४ अचह-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, | ८ महयिता, महिता -'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यावहि, यामहि।। स्महे।। Page #512 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 501 ९ महयिष्, (महिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ६ रहयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृढवे। क्रे, कृवहे, यावहे, यामहे ।। कृमहे ।। १० अमहयिष्, अमहिष् -यत, येताम्, यन्त। यथाः, येथाम्, रहयाम्वभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यध्वम्। ये, यावहि, यामहि ।। विवहे, विमहे।। रंहयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, १९२७ रहण (रह्) त्यागे।। सिमहे।। १ रह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ७ रहयिषी (रंहिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, २ रह्य-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। । ढ्वम्/ध्वम्। य, वहि, महि।। ३ रह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ८ रंहयिता, रंहिता -'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, ___ यावहै, यामहै।। स्महे ।। ४ अरह-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ रंहयिष्, (रंहिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहि, यामहि ।। यावहे, यामहे ।। ५ अरहि (अरहयि, अरहि)- षाताम. षत। ष्ठाः. षाथाम. | १० अरहयिष्, अरंहिष् -यत, येताम्, यन्त। यथाः, येथाम, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। यध्वम्। ये, यावहि, यामहि।। ६ रहयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृवे। क्रे, कृवहे, १९२९ स्पृहण (स्पृह) ईप्सायाम्॥ कृमहे।। १ स्पृह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। रहयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | . | २ स्पृह्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, विवहे, विमहे ।। महि। रहयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | ३ स्पह-यताम, येताम, यन्ताम्, यस्व। येथाम्, यध्वम्। य, सिमहे ।। यावहै, यामहै।। ७ रहयिषी (रहिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, | ४ अस्पृह-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ढ्वम्/ध्वम्। य, वहि, महि।। यावहि, यामहि॥ रहयिता, रहिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, | ५ अस्पृहि (अस्पृहयि, अस्पृहि)- षाताम्, षत। ष्ठाः, षाथाम्, स्महे ।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ९ रहयिष्, (रहिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ६ स्पृहयाच-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। के, यावहे, यामहे ।। कृवहे, कृमहे ।। १० अरहयिष्, अरहिष् -यत, येताम्, यन्त। यथाः, येथाम्, स्पृहयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, यध्वम्। ये, यावहि, यामहि।। विवहे, विमहे।। १९२८ रहुण् (रंह्) गतौ।। स्पृहयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, सिमहे।। १ रह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । ७ स्पृहयिषी (स्पृहिषी)-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, २ रह-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ढवम/ध्वम। य. वहि, महि।। ३ रंह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ८ स्पृहयिता, स्पृहिता -'", रौ, र:। से, साथे, ध्वे। हे, यावहै, यामहै।। | स्वहे, स्महे ।। ४ अरह-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ स्पृहयिष, (स्पृहिष)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहि, यामहि।। यावहे, यामहे ।। ५ अरहि (अरंहयि, अरंहि)- पाताम्, षत। ष्ठाः, षाथाम्, | १० अस्पृहयिष्, अस्पृहिष् -यत, येताम्, यन्त। यथाः, येथाम, ड्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। यध्वम्। ये, यावहि, यामहि ।। पह, स्मह|| Page #513 -------------------------------------------------------------------------- ________________ 502 धातुरत्नाकर पञ्चम भाग १९३० रूक्षण (रूस्) पारुष्ये। अमृगि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, १ रूक्षु-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ष्वहि, महि।। २ रूक्ष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, |६ मृगयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृढ्वे। क्रे, कृवहे, महि। कृमहे ।। ३ रूक्ष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, मृगयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यावहै, यामहै।। विवहे, विमहे ।। ४ अरूक्ष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, मृगयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, यावहि, यामहि।। सिमहे।। ५ अरूक्षि (अरुक्षयि)-षाताम्, षत। ष्ठाः, षाथाम्, ७ मृगयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। य, वहि, महि।। अरूक्षि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, मृगिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। ष्वहि, महि। ६ रूक्षयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृढवे। क्रे, कृवहे, ८ मृगयिता, मृगिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। कृमहे ।। रुक्षयाम्बभू- वे, वाते, विरे। विषे, वाथे. विढवे/विध्वे। वे ९ मृगयिष्, (मृगिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. विवहे, विमहे ।। यावहे, यामहे ।। रूक्षयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | १० अमृगयिष्, अमृगिष् -यत, येताम्, यन्त। यथाः, येथाम्, सिमहे ।। यध्वम्। ये, यावहि, यामहि।। ७ रुक्षयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। १९३२ अथणि (अर्थ) उपयाचने।। य, वहि, महि।। | १ अर्थ-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। रूक्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | | २ अर्से-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। वहि, महि।। ८ रूक्षयिता, रूक्षिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | ३ अर्थ-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। स्महे ।। ९ रूक्षयिष्, (रूक्षिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ४ आर्थ-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहे, यामहे ।। यावहि, यामहि।। १० अरूक्षयिष्, अरूक्षिष् -यत, येताम्, यन्त। यथाः, येथाम्, | ५ आर्थि (आर्थयि)-षाताम्, षत। ष्ठाः, षाथाम्, यध्वम्। ये, यावहि, यामहि ।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि।। आर्थि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, १९३१ मृगणि (मृग्) अन्वेषणे।। ष्वहि, महि।। १ मृग्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ६ अर्थयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृट्वे। क्रे, कृवहे, २ मृग्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। कृमहे।। ३ मृग्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, अर्थयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यावहै, यामहै।। विवहे, विमहे ।। ४ अमृग्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, अर्थयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, यावहि, यामहि।। सिमहे।। ५ अमृगि (अमृगयि)-षाताम्, षत। ष्ठाः, षाथाम्, ७ अर्थयिषी -ष्ट, यास्ताम, रन। ष्ठाः. यास्थाम, ढवम/ध्वम। ड्ढ्व म्/वम्/ 'वम्। षि, ष्वहि, ष्महि ।। य, वहि, महि। Page #514 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 503 अर्थिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, १९३४ संग्रामणि (संग्राम्) युद्धे।। महि।। १ संग्राम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ अर्थयिता, अर्थिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, यामहे। स्महे ।। | २ संग्राम्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, ९ अर्थयिष्, (अर्थिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, महि। यावहे, यामहे।। ३ संग्राम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० आर्थयिष्, आर्थिः -यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि ।। | ४ असंग्राम्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १९३३ पदणि (पद्) गतौ।। यावहि, यामहि।। असंग्रामि (असंग्रामयि)-षाताम्, षत। ष्ठाः, षाथाम्, १ पद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।।। २ पद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। असंग्रामि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ३ पद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, षि, ष्वहि, महि।। यावहै, यामहै।। ६ संग्रामयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। के, ४ अपद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, कृवहे, कृमहे।। यावहि, यामहि।। संग्रामयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। ५ अपदि (अपदयि)-षाताम्, षत! ष्ठाः, षाथाम्, वे, विवहे, विमहे ।। ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। संग्रामयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, अपदि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, सिवहे, सिमहे।। ष्वहि, महि।। ७ संग्रामयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, पदयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृड्वे। क्रे, कृवहे, ढ्वम्/ध्वम्। य, वहि, महि।। कृमहे ।। संग्रामिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, पदयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, वहि, महि।। विवहे, विमहे।। ८ संग्रामयिता, संग्रामिता -'", रौ, रः। से, साथे, ध्वे। हे, पदयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, स्वहे, स्महे ।। सिमहे ।। ९ संग्रामयिष्, (संग्रामिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ७ पदयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।। १० असंग्रामयिष्, असंग्रामिष् -यत, येताम्, यन्त। यथाः, य, वहि, महि।। येथाम्, यध्वम्। ये, यावहि, यामहि ।। पदिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। १९३५ शूरण (शूर्) विक्रान्तौ॥ ८ पदयिता, पदिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, | १ शूर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। स्महे ।। २ शूर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ९ पदयिष्, (पदिष)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ३ शूर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहे, यामहे ।। यावहै, यामहै।। १० अपदयिष्, अपदिष् -यत, येताम्, यन्त। यथाः, येथाम, ४ अशूर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि। Page #515 -------------------------------------------------------------------------- ________________ 504 ५ अशूरि (अशूरयि, अशूरि) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि || ६ शूरयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। शूरयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विभहे ।। शूरयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ शूरयिषी (शूरिषी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। ८ शूरयिता, शूरिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ शूरयिष् (शूरिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अशूरयिष्, अशूरिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १९३६ वीरणि (वीर्) विक्रान्तौ ।। १ वीर्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ वीर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ वीर्यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अवीर्यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अवीरि (अवीरयि, अवीरि) -षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/ ढ्वम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ वीरयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। वीरयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। वीरयामा - हे, साते, सिरे। सिषे, साथै, सिध्वे । हे, सिवहे, सिमहे ॥ ७ वीरयिषी, वीरिषी - ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। ८ वीरयिता, वीरिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ वीरयिष्, (वीरिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अवीरयिष्, अवीरिष् - यत, येताम् यन्त । यथाः, यध्वम्। ये, यावहि, यामहि ।। धातुरत्नाकर पञ्चम भाग येथाम्, १९३७ सत्रणि (सत्र) संदानक्रियायाम् || सत्र - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । सत्र्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । सत्र - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ असत्र-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ असत्रि (असत्रयि, असत्रि ) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/वम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ सत्रयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे। क्रे, कृवहे, कृमहे ॥ सत्रयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। सत्रयामा- हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। १ २ ३ ७ सत्रयिषी, सत्रिषी -ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। ८ सत्रयिता, सत्रिता -", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ सत्रयिष् (सत्रिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० असत्रयिष्, असत्रिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १९३८ स्थूलणि (स्थूल्) परिवृंहणे || १ स्थूल-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, या २ स्थूल्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ स्थूल्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अस्थूल-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अस्थूलि (अस्थूलयि, अस्थूलि ) - षाताम्, षत । ष्ठाः, षाथाम्, ड्वम्/ढ्वम् / ध्वम् । षि, ष्वहि ष्महि ।। Page #516 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 505 ६ स्थूलयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, | १९४० गृहणि (गृह) ग्रहणे।। कृवहे, कृमहे।। १ गृह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। स्थूलयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे।। २ गृह्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। वे, विवहे, विमहे।। ३ गृह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्थूलयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | यावहै, यामहै।। सिवहे, सिमहे ।। ४ अगृह-यत, येताम, यन्त। यथाः, येथाम, यध्वम्। ये, ७ स्थूलयिषी, स्थूलिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, | यावहि, यामहि ।। ढ्वम्/ध्वम्। य, वहि, महि।। ५ अगृहि (अगृहयि, अगृहि)-षाताम्, षत। ष्ठाः, षाथाम्, ८ स्थूलयिता, स्थूलिता :'", रौ, रः। से, साथे, ध्वे। हे, | ड्ढ्वम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि।। स्वहे, स्महे।। ६ गृहयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, ९ स्थूलयिष्, (स्थूलिए)-यते, येते, यन्ते। यसे, येथे, यध्वे। कृमहे ।। ये, यावहे, यामहे ।। गृहयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, १० अस्थूलयिष्, अस्थूलिष् -यत, येताम्, यन्त। यथाः, विवहे, विमहे ।। येथाम्, यध्वम्। ये, यावहि, यामहि ।। गृहयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, १९३९ गर्वणि (ग) माने।। सिमहे।। १ ग-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ७ गृहयिषी, गृहिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, २ गव्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि. महि।। ढ्वम्/ध्वम्। य, वहि, महि।। ३ ग-यताम, येताम्, यन्ताम, यस्व। येथाम, यध्वम। 2. ८ गृहयिता, गृहिता -'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यावहै, यामहै।। स्महे ।। ४ अगर्व-यत, येताम, यन्त। यथाः, येथाम, यध्वम्। ये, | ९ गृहयिष्, (गृहिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहि, यामहि।। यावहे, यामहे ।। ५ अगर्वि (अगर्वयि, अगर्वि)-षाताम्, षत। ष्ठाः, षाथाम्, | १० अगृहयिष्, अगृहिष् -यत, येताम्, यन्त। यथाः, येथाम्, ड्वम्/ढ्वम्/ ध्वम्। षि, ष्वहि, ष्महि।। यध्वम्। ये, यावहि, यामहि।। ६ गर्वयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृट्वे। क्रे, कृवहे, १९४१ कुहणि (कुह्) विस्मापने।। कृमहे ।। गर्वयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे. | १ कुह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। विवहे, विमहे ।। | २ कुह्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। गर्वयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | ३ कुह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, सिमहे ।। यावहै, यामहै।। ७ गर्वयिषी, गर्विषी -ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ४ अकुह-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ढ्वम्/ध्वम्। य, वहि, महि ।। यावहि, यामहि।। ८ गर्वयिता, गर्विता -'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | ५ अकुहि (अकुहयि, अकुहि)-षाताम्, षत। ष्ठाः, षाथाम्, स्महे ।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि. महि।। ९ गर्वयिष्, (गर्विष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ६ कुहयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, यावहे, यामहे ।। कृमहे ।। १० अगर्वयिष्, अगर्विष् -यत, येताम्, यन्त। यथाः, येथाम्, | कुहयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यध्वम्। ये, यावहि, यामहि ।। विवहे, विमहे ।। Page #517 -------------------------------------------------------------------------- ________________ 506 कुहयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ कुहयिषी, कुहिषी -ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ॥ ८ कुहयिता, कुहिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ कुहयिष्, ( कुहिष्) -यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अकुहयिष्, अकुहिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १९४२ युजण् (युज्) संपर्चने ।। १ योज्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ योज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ योज्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अयोज्यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अयोजि (अयोजयि ) - षाताम्, षत । ष्ठा:, षाथाम्, ड्वम् / द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अयोजि- ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ योजयाञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। योजयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। योजयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । सिवहे, सिमहे ।। ७ योजयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। योजिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ योजयिता, योजिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ योजयिष्, (योजिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। धातुरत्नाकर पञ्चम भाग १० अयोजयिष्, अयोजिष् -यत, येताम्, यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। णिजभावे १ २ ३ युज् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । युज्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । युज् - यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अयुज्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अयोजि- " > ध्वम् । षि, ष्वहि ष्महि ।। ६ युयु-जे, जाते, जिरे, जिषे, जाथे, जिध्वे, जे, जिवहे, जिमहे ।। षाताम्, षत । ष्ठाः, षाथाम्, ड्वम्/ ढ्वम्/ ७ योजिषी - ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। ८ योजिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ योजिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ॥ १ २ १० अयोजिष् - यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १९४३ लीण् (ली) द्रवीकरणे ॥ लीन् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । लीन्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ लीन्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अलीन्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अलीनि (अलीनयि ) - षाताम्, षत। ष्ठा:, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अलीनि-'', षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ लीनयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ॥ लीनयाम्बभूवे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विहे ।। Page #518 -------------------------------------------------------------------------- ________________ 507 भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) लीनयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | णिजभावपक्षेसिवहे, सिमहे ।। | १ ली-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ७ लीनयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। | २ लीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। य, वहि, महि।। | ३ ली-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, लीनिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | यावहै, यामहै।। वहि, महि।। ४ अली-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ लीनयिता, लीनिता -", रौ, रः। से, साथे, ध्वे। हे, | यावहि, यामहि ।। स्वहे, स्महे ।। | ५ अलायि (अलायि, अलयि)- षाताम्, षत। ष्ठाः, षाथाम्, ९ लीनयिष्, (लीनिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। | ड्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।।। ये, यावहे, यामहे ।। ६ लिल्य्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, १० अलीनयिष्, अलीनिष् -यत, येताम्, यन्त। यथाः, येथाम, | इमहे। यध्वम्। ये, यावहि, यामहि ।। ७ लायिषी (लयिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, लाय् ढ्वम्/ध्वम्। य, वहि, महि।। १ लाय-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ लयिता, लयिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यामहे। स्महे।। २ लाय्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, । ९ लायिष्, (लयिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, महि। यावहे, यामहे ।। ३ लाय-यताम्, येताम, यन्ताम्, यस्व। येथाम, यध्वम्। यै. | १० अलायिष्, अलिष् -यत, येताम्, यन्त। यथाः, येथाम, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि।। ४ अलाय्--यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १९४४ मीण (मी) गतौ।। यावहि, यामहि ।। १ माय-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । ५ अलायि (अलाययि, अलायि)- षाताम्, षत। ष्ठाः, २ माय्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, षाथाम्, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। महि। ६ लाययाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, | ३ माय्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, कृवहे, कृमहे ।। यावहै, यामहै।। लाययाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, | | ४ अमाय्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, विवहे, विमहे ।। यावहि, यामहि ।। लाययामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ५ अमायि (अमाययि, अमायि)- षाताम्, षत। ष्ठाः, षाथाम्, सिवहे, सिमहे ।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। ७ लाययिषी (लायिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, | ६ माययाच-क्रे, क्राते, क्रिरे। कृषे, क्राथे, कुवे। क्रे, ढ्वम्/ध्वम्। य, वहि, महि।।। कृवहे, कृमहे।। ८ लाययिता, लायिता -", रौ, रः। से, साथे, ध्वे। हे, | माययाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, स्वहे, स्महे ।। विवहे, विमहे।। ९ लाययिष्, (लायिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे।। माययामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ये, यावहे, यामहे ।। सिवहे, सिमहे ।। १० अलाययिष्, अलायिष् -यत, येताम्, यन्त। यथाः, | ७ माययिषी (मायिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, येथाम्, यध्वम्। ये, यावहि, यामहि।। ढ्वम्/ध्वम्। य, वहि, महि।। Page #519 -------------------------------------------------------------------------- ________________ 508 धातुरत्नाकर पञ्चम भाग ८ माययिता, मायिता -", रौ, रः। से, साथे, ध्वे। हे, | ६ प्रीणयाच-क्रे, काते, क्रिरे। कृषे, काथे, कृढ्वे। के, स्वहे, स्महे।। कृवहे, कृमहे।। ९ माययिष्, (मायिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | प्रीणयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यावहे, यामहे ।। विवहे, विमहे।। १० अमाययिष्, अमायिष् -यत, येताम्, यन्त। यथाः, येथाम्, | प्रीणयापा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, यध्वम्। ये, यावहि, यामहि ।। सिवहे, सिमहे।। णिजभावपक्ष।। ७ प्रीणयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, वहि, महि।। १ मी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । प्रीणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, २ मीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। वहि, महि। ३ मी-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। य, , प्रीणयिता, प्रीणिता -", रौ, रः। से, साथे, ध्वे। हे, यावहै, यामहै।। स्वहे, स्महे ।। ४ अमी-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, |.९ प्रीणयिष, (प्रीणिष)-यते, येते, यन्ते। यसे, येथे, यध्वे। यावहि, यामहि ।। ये, यावहे, यामहे ।। ५ अमायि (अमायि, अमयि)- षाताम्, षत। ष्ठाः, षाथाम्, | १० अप्रीणयिष्, अप्रीणिष् -यत, येताम्, यन्त। यथाः, येथाम्, ढवम्/ढ्वम्/ ध्वम्। षि, ष्वहि, महि।। __यध्वम्। ये, यावहि, यामहि ।। ६ मिम्-ये, याते, यिरे, यिषे, याथे, यिदवे, यिध्वे, ,षि, ष्वहि, णिजभावपक्षे।। महि।। १ प्री-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ७ मायिषी (मयिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम् | २ प्रीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ढ्वम्/ध्वम्। य, वहि, महि।। ३ प्री-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ८ मयिता (मयिता)-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, यावहै, यामहै।। स्महे ।। ४ अप्री-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ मायिष्, (मयिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | यावहि, यामहि।। यावहे, यामहे ।। ५ अप्रायि (अप्रायि, अप्रयि)- षाताम्, षत। ष्ठाः, षाथाम्, १० अमायिष्, अमयिष् -यत, येताम्, यन्त। यथाः, येथाम्, | ड्ढ्व म्/ढ्वम्/ ध्वम्। षि, ष्वहि, महि।। यध्वम्। ये, यावहि, यामहि ।। ६ पिप्रि-ये, याते, यिरे, यिषे, याथे, यिदवे, यिध्वे, ये, यिवहे, १९४५ प्रीगण् (प्रीग्) तर्पणे॥ यिमहे ।। ७ प्रायिषी (प्रयिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, १ प्रीण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। दवम्/ध्वम्। य, वहि, महि।।। २ प्रीण्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, ८ प्रयिता (प्रयिता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ३ प्रीण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ९ प्रायिष्, (प्रयिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहै, यामहै।। ___ यावहे, यामहे ।। ४ अप्रीण्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अप्रायिष्, अप्रयिष् -यत, येताम्, यन्त। यथाः, येथाम्, ___ यावहि, यामहि।। यध्वम्। ये, यावहि, यामहि ।। ५ अप्रीणि (अप्रीणयि)-षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। १९४६ धूगण (धूम्) कम्पने।। अप्रीणि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | १ धून्-यते, येते, यन्ते। यसे, येथे, यध्ये। ये, यावहे, यामहे। ष्वहि, महि।। | २ धून्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। Page #520 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 509 ३ धून्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, वारयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, यावहै, यामहै।। सिमहे। ४ अधून-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ७ वारयिषी (वारिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, यावहि, यामहि ।। वम्/ध्वम्। य, वहि, महि ।। ५ अधूनि (अधूनयि)-षाताम्, षत। ष्ठाः, षाथाम्, । ८ वारयिता, वारिता -", रौ, र: । से, साथे, ध्वे। हे, स्वहे, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।।। स्महे ।। अधूनि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, | ९ वारयिष्, (वारिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ष्वहि, महि।। यावहे, यामहे ।। ६ धूनयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। के, कृवहे, | १० अवारयिष्, अवारिष् -यत, येताम्, यन्त। यथाः, येथाम्, कृमहे ।। यध्वम्। ये, यावहि, यामहि ।। धूनयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, णिजभावे-वृग्ट्वदूपाणि॥ विवहे, विमहे ।। धूनयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, १९४८ जूण् (जू) वयोहानौ।। सिमहे ।। १ जार्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ७ धूनयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।। २ जायें-त, याताम, रन् । थाः, याथाम्, ध्वम्। य, वहि, महि। य, वहि, महि।। ३ जार्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, धूनिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, यावहै, यामहै।। महि।। '४ अजार-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ धूनयिता, धूनिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, यावहि, यामहि। स्महे ।। ५ अजारि (अजारयि, अजारि)- षाताम्, षत। ष्ठाः, षाथाम्, ९ धूनयिष्, (धूनिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ड्ढ्वम्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ६ जारयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, १० अधूनयिष्, अधूनिष् -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। कृमहे ।। जारयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, १९४७ वृगण (वृग्) आवरणे।। विवहे, विमहे।। १ वार-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे। जारयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, २ वार्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। सिमहे ।। ३ वार्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ७ जारयिषी (जारिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, यावहै, यामहै।। दवम्/ध्वम्। य, वहि, महि।। ४ अवार्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ जारयिता, जारिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, यावहि, यामहि॥ स्महे ।। ५ अवारि (अवारयि, अवारि)- षाताम्, षत। ष्ठाः, षाथाम्, ९ जारयिष्, (जारिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। ६ वारयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृढवे। क्रे, कृवहे, ___यावहे, यामहे ।। कृमहे ।। १० अजारयिष्, अजारिष् -यत, येताम्, यन्त। यथाः, येथाम्, वारयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, ___ यध्वम्। ये, यावहि, यामहि ।। विवहे, विमहे।। ___णिजभावे-जष्च्वद्रूपाणि।। m Page #521 -------------------------------------------------------------------------- ________________ 510 धातुरत्नाकर पञ्चम भाग १९४९ चीकण (चीक्) आमर्षणे॥ ७ चीकिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। १ चीक-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. यावहे. | य, वहि, महि ।। यामहे। | ८ चीकिता -'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। २ चीक्ये-त. याताम. रन। था. याथाम, ध्वम। य वहि ९ चौकिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. यावहे. महि। यामहे ।। ३ चौक्-यताम्, येताम्, यन्ताम्, यस्व। येथाम. यध्वम। यै । १० अचाकिष् -यत, येताम्, यन्त। यथाः, येथाम, यध्वम। ये. यावहै, यामहै।। यावहि, यामहि।। ४ अचीक्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १९५० शीकण् (शीक्) आमर्षणे।। यावहि, यामहि।। १ शीक्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ५ अचीकि (अचीकयि, अचीकि)- षाताम्, षत। ष्ठाः, यामहे। षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। ६ चीकयाञ्च-के, क्राते, क्रिरे। कृषे, क्राथे, कढ़वे। के, २ शीक्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, कृवहे, कृमहे।। महि। चीकयाम्बभ- वे, वाते, विरे। विषे, वाथे, विदवे/विध्वे। वे. | ३ शीक्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, विवहे, विमहे।। यावहै, यामहै।। चीकयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | ४ अशीक्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, सिवहे, सिमहे ।। यावहि, यामहि।। . ७ चीकयिषी (चीकिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, | ५ अशीकि (अशीकयि)-षाताम्, षत। ष्ठाः, षाथाम्, ढ्वम्/ध्वम्। य, वहि, महि।। ड्ढ्वम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ८ चीकयिता, चीकिता -", रौ, रः। से, साथे, ध्वे। हे, | अशीकि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, स्वहे, स्महे ।। षि, ष्वहि, महि।। ९ चीकयिष्, (चीकिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। | ६ शीकयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृवे। के, ये, यावहे, यामहे ।। कृवहे, कृमहे।। १० अचीकयिष्, अचीकिष् -यत, येताम्, यन्त। यथाः, | शीकयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। येथाम्, यध्वम्। ये, यावहि, यामहि ।। वे, विवहे, विमहे ।। णिजभावपक्षे शीकयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, १ चीक्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | सिवहे, सिमहे ।। यामहे। ७ शीकयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। २ चीक्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | य, वहि, महि।। शीकिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ३ चीक्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | वहि, महि।। यावहै, यामहै।। ४ अचीक्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | | ८ शीकयिता, शीकिता -", रौ, र:। से, साथे, ध्वे। हे, यावहि, यामहि ।। स्वहे, स्महे ।। ५ अचीकि-'" , षाताम्, षत। ष्ठाः, षाथाम. डढवम/ढवमा | ९ शोकयिष्, (शीकिष)-यते, येते, यन्ते। यसे. येथे. यध्वे। ध्वम्। षि, ष्वहि, ष्महि ।। ये, यावहे, यामहे।। ६ चीचीक- ए, आते, इरे, इषे, आथे, इध्वे, इढवे. ए. इवहे. | १० अशीकयिष्, अशीकिष् -यत, येताम्, यन्त। यथाः, इमहे। येथाम, यध्वम्। ये, यावहि, यामहि।। महि। Page #522 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 511 १९५१ मार्गण (मार्ग) अन्वेषणे।। ५ अमार्गि-" , षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/दवम्/ १ मार्ग-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ध्वम्। षि, ष्वहि, ष्महि ।। २ मार्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | | ६ ममार्ग-ए, आते, इरे, इषे, आथे, इध्वे, ए, एवहे, इमहे। | ७ मार्गिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। महि। य, वहि, महि।। ३ मार्ग-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ८ मागिता-".रौ, र:। से, साथे. ध्वे। हे. स्वहे. स्महे ।। यावहै, यामहै।। ४ अमार्ग-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ मार्गिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहि, यामहि।। ५ अमार्गि (अमार्गयि)-षाताम्, षत। ष्ठाः, षाथाम्, १० अमार्गिष् -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि॥ ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। अमार्गि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, १९५२ पृचण् (पृच्) संपर्चने।। ष्वहि, महि॥ | १ पर्च्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । मार्गयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, | २ पर्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। कृवहे, कृमहे ।। ३ पर्च्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, मार्गयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | यावहै. यामहै।। विवहे, विमहे ।। ४ अपर्च-यत. येताम. यन्त। यथाः. येथाम. यध्वम। ये. मार्गयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, यावहि, यामहि।। सिवहे, सिमहे ।। | ५ अपर्चि (अपर्चयि)-षाताम्, षत। ष्ठाः, षाथाम्, ७ मार्गयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्।। ड्ढवम्/ढ्वम्/ ध्वम्। षि, ष्वहि, महि।। य, वहि, महि।। अपर्चि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, मार्गिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ष्वहि, महि॥ वहि, महि।। ६ पर्चयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, ८ मार्गयिता, मार्गिता -", रौ, रः। से, साथे, ध्वे। हे, | कृमहे ।। स्वहे, स्महे।। पर्चयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ९ मार्गयिष्, (मार्गिः)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | विवहे, विमहे ।। यावहे, यामहे ।। पर्चयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, १० अमार्गयिष्, अमार्गिष् -यत, येताम्, यन्त। यथाः, येथाम्, | सिमहे॥ यध्वम्। ये, यावहि, यामहि।। ७ पर्चयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। णिजभावपक्षे य, वहि, महि। १ मार्ग-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। पर्चिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, २ मार्ये-त, याताम, रन्। थाः. याथाम. ध्वम। य. वहि. __ महि॥ महि। ८ पर्चयिता, पर्चिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, ३ मार्ग-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | स्महे ।। यावहै, यामहै। ९ पर्चयिष्, (पर्चिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ४ अमार्ग-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, | यावहे, यामहे ।। यावहि, यामहि ।। १० अपर्चयिष्, अपर्चिष् -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्।ये, यावहि, यामहि।। Page #523 -------------------------------------------------------------------------- ________________ 512 धातुरत्नाकर पञ्चम भाग णिजभावपक्षे-पृचैड्क्वद्रूपाणि | ६ रिरि-चे, चाते, चिरे, चिले, चाथे, चिध्वे, चे, चिवहे, चिमहे ।। १९५३ रिचण् (रिच्) वियोजने च॥ | ७ रेचिषी -ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम्, वम्/ध्वम्। य, १ रेच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | वहि. महि।। २ रेच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। । ८ रेचिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ३ रेच-यताम, येताम, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ९ रेचिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहै, यामहै।। यामहे ।। ४ अरेच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अरेचिष् -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५ अरेचि (अरेचयि)- षाताम्, षत। ष्ठाः, षाथाम्, १९५४ वचण् (वच्) भाषणे।। इद्दवम्/दवम्/ ध्वम्। षि, ष्वहि, महि।। अरेचि-". षाताम, षत. ष्ठाः षाथाम. डढवम/ध्वम षि | १ वाच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे। ष्वहि, महि।। २ वाव्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ६ रेचयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृढ्वे। क्रे, कृवहे, | महि। कृमहे॥ ३ वाच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, रेचयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यावहै, यामहै।। विवहे, विमहे।। ४ अवाच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, रेचयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, यावहि, यामहि।। सिमहे ।। ५ अवाचि, अवाचयि- षाताम्, षत। ष्ठाः, षाथाम्, ७ रेचयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम्/ध्वम्। ड्दवम्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। य, वहि, महि।। अवाचि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढवम्/ध्वम्, षि, रेचिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ष्वहि, महि।। महि।। ६ वाचयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृवे। के, ८ रेचयिता, रेचिता -'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, कृवहे, कृमहे।। स्महे ।। वाचयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, ९ रेचयिष्, (रेचिए)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, विवहे, विमहे ।। यावहे, यामहे ।। वाच्यामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, १० अरेचयिष्, अरेचिष् -यत, येताम्, यन्त। यथाः, येथाम्, सिवहे, सिमहे।। यध्वम्। ये, यावहि, यामहि।। ७ वाचयिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। __णिजभावे य, वहि, महि।। १ रिच-यते, येते, यन्ते। यसे, येथे. यध्वे। ये, यावहे, यामहे। वाचिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, २ रिच्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, वहि, महि।। महि। ८ वाचयिता, वाचिता -'", रौ, र:। से, साथे, ध्वे। हे, ३ रिच-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्वहे, स्महे ।। यावहै, यामहै।। | ९ वाचयिष्, (वाचिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ४ अरिच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ये, यावहे, यामहे ।। यावहि, यामहि।। १० अवाचयिष्, अवाचिष् -यत, येताम्, यन्त। यथाः, येथाम्, ५ अरेचि - ", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ यध्वम्। ये, यावहि, यामहि।। ध्वम्। षि, ष्वहि, महि।। Page #524 -------------------------------------------------------------------------- ________________ 513 भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) णिजभावे अर्चिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, १ वच-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | वहि, महि।। २ वच्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि. महि।। ८ अर्चयिता, अर्चिता -", रौ, रः। से, साथे, ध्वे। हे. स्वहे. ३ वच-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, . स्महे ।। यावहै, यामहै।। ९ अर्चयिष्, (अर्चिए)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ४ अवच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहे, यामहे ।। यावहि, यामहि ।। १० आर्चयिष्, आर्चिष् -यत, येताम्, यन्त। यथाः, येथाम्, ५ अवाचि (अवचि)- षाताम्, षत। ष्ठाः, षाथाम्, ___ यध्वम्। ये, यावहि, यामहि।। ड्ड्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। णिजभावे-अर्चवद्रूपाणि।। ६ वव-चे, चाते, चिरे, चिषे, चाथे, चिध्वे, चे, चिवहे, १९५६ वृजैण् (वृज्) वर्जने।। चिमहे। ७ वचिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्।। १ वर्ज-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। य, वहि, महि।। २ वये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ८ वचिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। ३ वर्जू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ९ वचिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहै, यामहै।। यामहे ।। ४ अवर्ज-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अवचिष् -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहि, यामहि। यावहि, यामहि।। ५ अवर्जि (अवर्जयि)-षाताम, षत। ष्ठाः, षाथाम, ड्ढ्वम्/वम्/ ध्वम्। षि, ष्वहि, महि।। १९५५ अर्चिण् (अ) पूजायाम्।। अवर्जि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, १ अर्च्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ष्वहि, महि।। २ अर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ६ वर्जयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृढ्वे। क्रे, कृवहे, महि। ३ अर्च्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, वर्जयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे विध्वे। वे, यावहै, यामहै।। विवहे, विमहे ।। ४ आश्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वर्जयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, यावहि, यामहि।। सिमहे ।। ५ आर्चि (आर्चयि)-षाताम्, षत। ष्ठाः, षाथाम्, | ७ वर्जयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। य, वहि, महि॥ आर्चि-", षाताम्, षत, ष्ठाः, षाथाम, इदवम्/ध्वम्, षि, वर्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ष्वहि, महि।। महि।। ६ अर्चयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। के, ८ वर्जयिता, वर्जिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, कृवहे, कृमहे ।। अर्चयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, | ९ वर्जयिष्, (वर्जिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, विवहे, विमहे।। यावहे, यामहे ।। अर्चयामा-हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | १० अवर्जयिष, अवर्जिष् -यत, येताम, यन्त। यथाः, येथाम्, सिमहे।। यध्वम्। ये, यावहि, यामहि।।। ७ अर्चयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। णिजभावे-मृजौक्वदूपाणि।। य, वहि, महि।। कृमहे ।। स्महे ।। Page #525 -------------------------------------------------------------------------- ________________ 514 धातुरत्नाकर पञ्चम भाग १९५७ मृजौण (मृज्) शोचालङ्कारयोः॥ | ४ अकण्ठ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ मार्च-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहि, यामहि।। ५ अकण्ठि (अकण्ठयि)-षाताम्, षत। ष्ठाः, षाथाम्, २ माये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।।। ३ मा-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, अकण्ठि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, यावहै, यामहै।। षि, ष्वहि, महि।। ४ अमा-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, कण्ठयाञ्च-क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृवे। क्रे, यावहि, यामहि।। कृवहे, कृमहे ।। अमार्जि (अमार्जयि)-षाताम्, षत। ष्ठाः, षाथाम्, कण्ठयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। वे, विवहे, विमहे ।। अमार्जि-'', पाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, कण्ठयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ष्वहि, ष्महि ।। सिवहे, सिमहे ।। हमार्जया के काते फिरे। करे माथे कडवे। के ७ कण्ठयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, कृवहे, कृमहे ।। वम्/ध्वम्। य, वहि, महि।। मार्जयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, कण्ठिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, विवहे, विमहे ।। वहि, महि।। मार्जयामा- हे, साते. सिरे। सिषे, साथे. सिध्वे। हे. | ८ कण्ठयिता, कण्ठिता -", , रः। से, साथे, ध्वे। हे, सिवहे, सिमहे।। स्वहे, स्महे ।। ७ मार्जयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। ९ कण्ठयिष्, (कण्ठिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। य, वहि, महि।। ये, यावहे, यामहे ।। मार्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, १० अकण्ठयिष्, अकण्ठिष् -यत, येताम्, यन्त। यथाः, बहि, महि।। _येथाम्, यध्वम्। ये, यावहि, यामहि।। ८ मार्जयिता, मार्जिता -", रौ, र:। से, साथे, ध्वे। हे, णिजभावे-कठुङ्वद्रूपाणि।। स्वहे, स्महे ।। १९५९ श्रन्थण (श्रन्थ्) संदर्भ।। ९ मार्जयिष्, (मार्जिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। १ श्रन्थ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ये, यावहे, यामहे ।। २ श्रन्थ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १० अमार्जयिष्, अमार्जिष् -यत, येताम्, यन्त। यथाः, येथाम्, महि। यध्वम्। ये, यावहि, यामहि।। ३ श्रन्थ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, णिजभावे -मृजौक्वदूपाणि।। यावहै, यामहै।। १९५८ कठुण (कण्ठ्) शोके। ४ अश्रन्य्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १ कण्ठ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ५ अश्रन्थि (अश्रन्थयि)-षाताम्, षत। ष्ठाः, षाथाम्, यामहे। इढ्वम्/ढ्वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। २ कण्ठ्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, अश्रन्थि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, महि। ष्वहि, ष्महि ।। ३ कण्ठ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, | ६ श्रन्थयाच-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, यावहै, यामहै।। कृवहे, कृमहे ।। Page #526 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 515 श्रन्थयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विश्वे। वे, | ९ ग्रन्थयिष्, (ग्रन्थिए)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, विवहे, विमहे ।। यावहे, यामहे ।। श्रन्थयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, १० अग्रन्थयिष, अग्रन्थिष -यत, येताम, यन्त। यथाः, येथाम, सिवहे, सिमहे ।। यध्वम्। ये, यावहि, यामहि।। ७ श्रन्थयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। णिजभावपक्षे-ग्रन्थशूवदूपाणि।। य, वहि, महि।। श्रन्थिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १९६१ क्रथण (क्रथ्) हिंसायाम्।। वहि, महि।। १ काथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ८ श्रन्थयिता, श्रन्थिता -", रौ, रः। से, साथे, ध्वे। हे, | २ काथ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, स्वहे, स्महे ।। महि। ९ श्रन्थयिष्, (श्रन्थिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ३ काथ्-यताम, येताम, यन्ताम, यस्व। येथाम, यध्वम्। यै, यावहे, यामहे।। यावहै, यामहै।। १० अश्रन्थयिष्, अश्रन्थिष् -यत, येताम्, यन्त। यथाः, येथाम्, | ताम्, यन्त। यथाः, येथाम्, | ४ अक्राथ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। णिजभावे-श्रन्थश्वद्रूपाणि।। अक्राथि (अक्राथयि)-षाताम्, षत। ष्ठाः, षाथाम्, १९६० ग्रन्थण (ग्रन्थ्) संदर्भे।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। अक्राथि-", षाताम, षत, ष्ठाः, षाथाम्, इवम्/ध्वम्, षि १ ग्रन्थ-यते. येते. यन्ते। यसे. येथे. यध्वे। ये. यावहे. यामहे। ष्वहि, महि।। २ ग्रन्थ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ ग्रन्थ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ क्राथयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। के, यावहै, यामहै।। कृवहे, कृमहे।। ४ अग्रन्थ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, क्राथयाम्बभू- वे, वाते, विरे। विषे, वाथे. विढवे/विध्वे। वे. यावहि, यामहि ।। विवहे, विमहे।। ५ अग्रन्थि (अग्रन्थयि)-षाताम्, षत। ष्ठाः, षाथाम्, क्राथयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। सिवहे, सिमहे।। अग्रन्थि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ७ क्राथयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ष्वहि, महि।। य, वहि, महि।। ६ ग्रन्थयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। के, कृवहे, | क्राथिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, कृमहे ।। वहि, महि।। ग्रन्थयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | ८ क्राथयिता, क्राथिता -'", रौ, र:। से, साथे, ध्वे। हे, विवहे, विमहे ।। स्वहे, स्महे ।। ग्रन्थयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ९ क्राथयिष्, (क्राथिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। सिमहे ।। ये, यावहे, यामहे ।। ७ ग्रन्थयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।। १० अक्राथयिष्, अक्राथिष् -यत, येताम्, यन्त। यथाः, येथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि ।। ग्रन्थिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, णिजभावेवहि, महि।। ८ ग्रन्थयिता, ग्रन्थिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | १ ऋथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। स्महे ।। २ क्रथ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। Page #527 -------------------------------------------------------------------------- ________________ 516 धातुरत्नाकर पञ्चम भाग थिमहे। ३ क्रथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । ८ अर्दयिता, अर्दिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यावहै, यामहै।। स्महे ।। ४ अक्रथ्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, | ९ अर्दयिष्, (अर्दिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहि, यामहि।। यावहे, यामहे। ५ अक्रथि-'' , षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ | १० आर्दयिष्, आर्दिष् -यत, येताम्, यन्त। यथाः, येथाम्, ध्वम्। षि, ष्वहि, ष्महि ।। यध्वम्। ये, यावहि, यामहि ।। ६ चक्र- थे, थाते, थिरे, थिषे, थाथे, थिध्वे, थे, थिवहे, १९६३ श्रथण (श्रथ्) बन्धने च।। ७ ऋथिषी -ष्ट, यास्ताम, रन। ष्ठाः. यास्थाम, ढवम/ध्वम।। १ श्रथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे। य, वहि, महि।। | २ श्रथ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ८ ऋथिता -", रौ, रः। से. साथे. ध्वे। हे. स्वहे. स्महे।। ३ श्रथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम। यै. ९ ऋथिए-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. वावहे. यावहे, यामहे ।। यामहे ।। ४ अश्रथ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अक्रथिष् -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | म यता यथा. येथाम यध्वम। ये यावहि, यामहि ।। यावहि, यामहि।। ५ अश्राथि, अश्रथि-षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। १९६२ अर्दिण् (अ) हिंसायाम्।। ६ शश्र- ए. आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे। १ अर्द-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ७ श्रथिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। २ अर्द्ध-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। य, वहि, महि।। ३ अर्द्ध-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ८ श्रथिता -'', रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहै, यामहै।। ९ श्रथिष-यते, येते. यन्ते। यसे, येथे, यध्वे। ये, यावहे, ४ आर्द-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यामहे ।। यावहि, यामहि।। १० अश्रथिष् -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ आर्टि (आर्दयि)-पाताम्, षत। ष्ठाः, षाथाम, यावहि, यामहि।। इवम्/ढ्वम्/ ध्वम्। षि, ष्वहि, महि।। णिच्पक्षे-श्रथण्वदूपाणि।। आदि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, १९६४ वदिण् (वद्) भाषणे॥ ष्वहि, प्महि ।। ६ अर्दयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, | १ वाद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। कृमहे ।। २ वान्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, अर्दयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, महि। विवहे, विमहे ।। ३ वाद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, अर्दयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, यावहै, यामहै।। सिमहे ।। ४ अवाद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ७ अर्दयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, वहि, महि ।। ५ अवादि (अवादयि)-षाताम्, षत। ष्ठाः, षाथाम्, अर्दिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। अवादि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, महि।। ष्वहि, महि।। Page #528 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चरादिगण, व्यञ्जनान्तधातु) 517 ६ वादयाञ्च-क्रे, क्राते, क्रिरे। कृषे, काथे, कृट्वे। क्रे, कृवहे, | ३ छाद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, कृमहे ।। यावहै, यामहै।। वादयाम्बभू- वे, वाते, विरे। विषे, वाथे, विद्वे/विध्वे। वे, | ४ अच्छाद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, विवहे, विमहे।। यावहि, यामहि।। वादयामा-हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | ५ अच्छादि (अच्छादयि)-षाताम्, षत। ष्ठाः, षाथाम्, सिमहे ।। ड्दवम्/वम्/ ध्वम्। षि, ष्वहि, महि।। ७ वादयिषी -ष्ट, यास्ताम्. रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्।। अच्छादि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, य, वहि, महि ।। षि, ष्वहि, ष्महि ।। वादिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, । छादयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, वहि, महि।। कृमहे ।। ८ वादयिता, वादिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, छादयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, स्महे ।। विवहे, विमहे ।। ९ वादयिष्, (वादिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, छादयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, यावहे, यामहे ।। सिमहे।। १० अवादयिष्, अवादिष् -यत, येताम्, यन्त। यथाः, येथाम्, ५ | ७ छादयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दतम्/ध्वम्। यध्वम्। ये, यावहि, यामहि ।। य, वहि, महि।। णिजभावे छादिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, १ वद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | वहि, महि।। २ वद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | ८ छादयिता, छादिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ३ वद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | स्महे ।। यावहै, यामहै।। ९ छादयिष्, (छादिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ४ अवद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहे, यामहे ।। यावहि, यामहि ।। १० अच्छादयिष्, अच्छादिष् -यत, येताम्, यन्त। यथाः, ५ अवादि, अवदि-षाताम्, षत। ष्ठाः, षाथाम्, येथाम, यध्वम्। ये, यावहि, यामहि ।। वम्/वम्/ ध्वम्। षि, ष्वहि, महि।। णिजभावे६ वव-दे, दाते, दिरे, दिघे, दाथे, दिध्वे, दे, दिवहे, दिमहे ।। | १ छद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ७ वदिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, | | २ छो-त. याताम, रन् । थाः, याथाम. ध्वम। य, वहि, महि। वहि, महि।। ८ वदिता -'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ३ छद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ___यावहै, यामहै।। ९ वदिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ४ अछद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। ___ यावहि, यामहि।। १० अवदिष् -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ अच्छादि, अच्छदि-षाताम्, षत। ष्ठाः, षाथाम्, यावहि, यामहि।। ड्ढवम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। १९६५ छदण् (छद्) अपवारणे।। । | ६ चच्छ- दे, दाते, दिरे, दिषे, दाथे, दिध्वे, दे, दिवहे, १ छाद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। दिमहे ।। २ छाये-त, याताम्, रन्। थाः, याथाम, ध्वम। य. वहि. महि।। ७ छदिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। य, वहि, महि।। Page #529 -------------------------------------------------------------------------- ________________ 518 धातुरत्नाकर पञ्चम भाग महि। ८ छदिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। २ आसाद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ छदिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यामहे।। ३ आसाद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अछदिष् -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै, यामहै।। यावहि, यामहि।। ४ आसाद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। १९६६ आङः सदण् (आ-सद्) गतौ।। ५ आसादि, आसादि-षाताम्, षत। ष्ठाः, षाथाम्, १ आसाद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। यामहे। ६ आसे- दे, दाते, दिरे, दिघे, दाथे, दिध्वे, दे, दिवहे, २ आसाद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, । | दिमहे ।। महि। ७ आसादिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ३ आसाद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, वम्/ध्वम्। य, वहि, महि ।। यावहै, यामहै।। ८ आसादिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ४ आसाद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ आसादिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि ।। यामहे ।। ५ आसादि (आसादयि)-षाताम्, षत। ष्ठाः, षाथाम्, १० आसदिष् -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। यावहि, यामहि।। आसादि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, ष्महि ।। १९६७ छ्दण् (छ्द्) संदीपने।। ६ आसादयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, | १ छद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । कृवहे, कृमहे ।। | २ छ्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। आसादयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे विध्वे। | : | ३ छद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, वे, विवहे, विमहे ।। यावहै, यामहै।। आसादयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | | ४ अछद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, सिवहे, सिमहे ।। यावहि, यामहि।। ७ आसादयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, | ५ अच्छर्दि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम् ढ्वम्/ध्वम्। य, वहि, महि।। ध्वम्। षि, ष्वहि, महि।।। आसादिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | वहि, महि।। | ६ चच्छ- दे, दाते, दिरे, दिषे, दाथे, दिध्वे, दे, दिवहे, ८ आसादयिता, आसादिता -".रौ, रः। से. साथे ध्वे। हे | दिमह।। स्वहे, स्महे ।। | ७ छर्दिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ९ आसादयिष्, (आसादिष्)-यते, येते, यन्ते। यसे, येथे, । य, वहि, महि।।। यध्वे। ये, यावहे, यामहे ।। | ८ छर्दिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० आसादयिष्, आसादिष् -यत, येताम्, यन्त। यथाः, | ९ छर्दिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, येथाम, यध्वम्। ये, यावहि, यामहि ।। यामहे ।। णिजभावे १० अछर्दिष् -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १ आसाद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यामहे। - णिच्पक्षे छर्देण् वदूपाणि Page #530 -------------------------------------------------------------------------- ________________ 519 भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) १९६८ शुन्धिण् (शुन्थ्) शुद्धौ।। ५ अतानि (अतानयि)-षाताम्, षत। ष्ठाः, षाथाम्, १ शुध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। २ शुध्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, तानि-", षाताम्, षत, ष्ठाः, पाथाम्, ड्वम्/ध्वम्, षि, महि। ष्वहि, महि।। ३ शुध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ तानयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृट्वे। क्रे, कृवहे, यावहै, यामहै।। कृमहे ।। ४ अशुध्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, तानयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, यावहि, यामहि।। विवहे, विमहे ।। ५ अशुन्धि (अशुन्धयि)-षाताम्, षत। ष्ठाः, षाथाम्, तानयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ड्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। सिमहे ।। अशुन्धि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ७ तानयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ष्वहि, महि।। य, वहि, महि।। ६ शुधयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, | तानिधी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। कृवहे, कृमहे ।। शुन्धयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढवे/विध्वे। वे. | ८ तानयिता, तानिता -'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, विवहे, विमहे ।। स्महे ।। शुधयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे. | ९ तानयिष्, (तानिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, सिवहे, सिमहे ।। यावहे, यामहे ।। ७ शुन्धयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। | १० अतानयिष्, अतानिष् -यत, येताम्, यन्त। यथाः, येथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि ।।। शुन्धिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, णिजभावेवहि, महि।। १ तन्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ८ शुन्धयिता, शुन्धिता -'", रौ, र:। से, साथे, ध्वे। हे, | २ तन्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। स्वहे, स्महे।। ३ तन्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ९ शुन्धयिष्, (शुधिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ___ यावहै, यामहै।। ये, यावहे, यामहे।। ४ अतन्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अशुन्धयिष्, अशुन्धिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहि, यामहि।। यध्वम्। ये, यावहि, यामहि ।। अतानि (अतनि)- षाताम्, षत। ष्ठाः, षाथाम्, णिजभावे-शुन्ध्वदूपाणि॥ ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। ६ ते ने, नाते, निरे, निषे, नाथे, निध्वे, ने, निवहे, निमहे ।। १९६९ तनूण (तन्) श्रद्धाघाते।। ७ तनिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, १ तान्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि।। २ तान्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ८ तनिता -", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ३ तान्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ९ तनिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहै, यामहै।। यामहे ।। ४ अतान्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अतनिष -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। Page #531 -------------------------------------------------------------------------- ________________ 520 धातुरत्नाकर पञ्चम भाग १९७० मानण् (मान्) पूजायाम्।। ५ अमानि -'", षाताम्, पत। ष्ठाः, षाथाम्, ड्ढ्वम्/ढ्बम्/ १ मान्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे।। ध्वम्। षि, ष्वहि, ष्महि ।। २ मान्ये-त, याताम्, रन्। थाः, याथाम. ध्वम। य वहि ६ ममा-ने, नाते, निरे, निषे, नाथे, निध्वे, ने, निवहे. निमहे ।। महि। ७ मानिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ३ अमान्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, - वहि, महि।। यावहै, यामहै।। ८ मानिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ४ मान्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ मानिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यावहि, यामहि।। ५ अमानि (अमानयि)-षाताम्, षत। ष्ठाः, षाथाम्, १० अमानिष् -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। यावहि, यामहि।। अमानि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, १९७१ तपिण् (तप्) दाहे।। ष्वहि, महि।। १ ताप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ६ मानयाञ्च-क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, कृवहे, | २ ताप्ये-त, याताम, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। कृमहे ।। ३ ताप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, मानयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यावहै, यामहै।। विवहे, विमहे।। ४ अताप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, मानयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, यावहि, यामहि।। सिमहे ।। ५ अतापि (अतापयि)-षाताम्, षत। ष्ठाः, षाथाम्, ७ मानयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ड्दवम्/ढ्वम्/ ध्वम्। षि, ष्वहि, महि।। य, वहि, महि।। अतापि-", षाताम्, षत, ष्ठाः, षाथाम, इवम्/ध्वम्, षि, मानिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ष्वहि, ष्महि।। वहि, महि।। ६ तापयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, कृवहे, ८ मानयिता, मानिता -'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, कृमहे।। स्महे ।। तापयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ९ मानयिष्, (मानिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, विवहे, विमहे ।। यावहे, यामहे ।। तापयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, १० अमानयिष्, अमानिष् -यत, येताम्, यन्त। यथाः, येथाम्, सिमहे ।। यध्वम्। ये, यावहि, यामहि ।। ७ तापयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। णिजभावे य, वहि, महि।। १ मान्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । तापिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, २ मान्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | महि।। महि। ८ तापयिता, तापिता -", रौ, र: । से, साथे, ध्वे। हे, स्वहे, ३ मान्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्महे ।। यावहै, यामहै।। ९ तापयिष्, (तापिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ४ अमान्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहे, यामहे ।। यावहि, यामहि।। १० अतापयिष्, अतापिष् -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। Page #532 -------------------------------------------------------------------------- ________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) णिजभावे १ तप्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ तप्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ तप्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अतप्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । यावह, यामहि ।। षत । ५ अतापि (अतपि) - वाताम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ ते पे, पाते, पिरे, पिषे, पाथे, पिध्वे, पे, पिवहे, पिमहे ।। ७ तपिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ तपयिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ तपयिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ॥ १० अतपयिष् - यत, येताम्, यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ष्ठा:, षाथाम्, १९७२ तृपण् (तृप्) प्रीणने । । १ तप्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ तर्फे - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ तर्ष्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अतर्ष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अतर्पि (अतर्पयि) - षाताम् षत । ष्ठा:, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अतर्पि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ तर्पयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ॥ तर्पयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। तर्पयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ तर्पयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, वम् / ध्वम् । य, वहि, महि ।। 521 तर्पिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। तर्पिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, ८ तर्पयिता, स्महे ॥ ९ तर्पयिष्, (तर्पिष्) -यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अतर्पयिष्, अतर्पिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। णिजभावे - तृपट्वद्रूपाणि ।। १९७३ आप्लृण् (आप) लम्भने ।। आप् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । आप्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ आप्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ आप्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ५ आपि, आपयिषाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। आपि ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। ६ आपयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । कृवहे, कृमहे ।। आपयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। आपयामा हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। १ २ ७ आपयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। क्रे, आपिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। आपयिता, आपिता " रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ आपयिष्, आपिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० आपयिष्, आपिष् - यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ८ Page #533 -------------------------------------------------------------------------- ________________ 522 णिजभावे १ आप्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ आप्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ आप्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, याम है ।। ४ आप्-यत, येताम् यन्त । यथा येथाम्, यध्वम् । यावहि, यामहि ।। ५ आपि -षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ आ-पे, पाते, पिरे, पिषे, पाथे, पिध्वे, पे, पिवहे, पिमहे ।। ७ आपिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। ८ आपिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ आपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे || १० आपयिष्, आपिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १९७४ दृभैण् (दृभ्) भये ।। १ दर्भ - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ दन्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ दर्भ-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम्। यै, यावहै, यामहै ।। ४ दर्भ-यत, येताम्, यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अदर्भि (अदर्भयि ) - षाताम्, षत । ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अदर्भि ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ दर्भयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ॥ दर्भयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। दर्भयामा - हे, साते, सिरे। सिषे, साथै, सिध्वे । हे, सिवहे, सिमहे ।। ७ दर्भयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ॥ दर्भिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि ।। धातुरत्नाकर पञ्चम भाग ८ दर्भयिता, दर्भिता -", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ॥ ९ दर्भयिष्, (दर्भिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अदर्भयिष्, अदर्भिष् -यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, यावहि, यामहि ।। णिजभावे - दभैत्वद्रूपाणि ।। १९७५ ईरण् (ईर् ) क्षेपे ।। ईर् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । ईर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ईर्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ ऐर्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ ऐरि (ऐरयि ) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम् / ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ॥ ऐरि-'", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। १ २ ३ ६ ईरयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। ईरयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। ईरयामा हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ ईरयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। ईरिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ ईरयिता, ईरिता ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ ईरयिष्, (ईरिष्) -यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० ऐरयिष्, ऐरिष् -यत, येताम् यन्त। यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। णि भावे - ईरिक् वद्रूपाणि । ।। धातुरत्नाकरस्य भावकर्मप्रक्रियानिरूपणो नाम पञ्चमो भागः सम्पूर्णः ॥ Page #534 -------------------------------------------------------------------------- ________________