SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ यामहे भावकर्मप्रक्रिया (अदादिगण, व्यञ्जनान्तधातु ) 275 ११११ वृजैकि (वृज्) वर्जने॥ १११३ शिजुकि (शिङ्ग्) अव्यक्ते शब्द।। १ वृज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ शित्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ वृज्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, | यामहे। महि।। २ शिज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ वृज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, महि। यावहै, यामहै।। ३ शिन्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अवृज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै, यामहै।। यावहि. यामहि ।। ४ अशिञ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अवर्जि-', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, यामहि।। प्वहि, महि।। ५ अशिञ्जि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ६ ववृज्-ए. आते, इरे, इपे, आथे, इध्वे, ए, इवहे, इमहे।। | षि, ष्वहि, ष्महि।। ७ वर्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | ६ शिशि- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, महि।। इमहे।। ८ वर्जिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ शिञ्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ वर्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | वहि, महि।। ८ शिञ्जिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अवर्जिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ शिञ्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे १११२ णिजुकि (निञ्ज) शुद्धौ।। | १० अशिञ्जिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ निञ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ निज्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, १११४ ईडिक् (ईड्) स्तुतौ।। १ ईट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ निञ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ ईड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ ईड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अनिङ्ग्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। यामहि।। ४ ऐड्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ५ अनिञ्जि-'", पाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ___ यामहि।। प्वहि, प्महि।। ५ ऐडि-'", षाताम्, षत। ष्ठाः, षाथाम्, इढ्वम्/दवम्। ६ निनिङ्ग्- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | ध्वम्। षि, ष्वहि, ष्महि ।। ७ निञ्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ६ ईडा-ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। बहि, महि ।। ७ ईडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ८ निञ्जिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। । महि।। ९ निञ्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ ईडिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ ईडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० अनिञ्जिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० ऐडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। | यावहि, यामहि। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy