SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ 276 धातुरत्नाकर पञ्चम भाग १११५ ईरिक् (ईर्) गतिकम्पनयोः।। ३ वस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १ ईर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहै, यामहै।। २ ईर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ४ अवस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ३ ईर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि ।। यावहै, यामहै।। ५ अवासि, अवसि-षाताम्, षत, ष्ठाः, षाथाम्, ४ ऐर्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। यामहि।। ६ ववस्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे. इमहे ।। ५ ऐरि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ ध्वम्। ७ वसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, षि, ष्वहि, महि।। महि।। ६ ईरा-ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ०।। ८ वसिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ ईरिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, वम्/ध्वम्। य, । ९ वसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, वहि, महि।। यामहे ।। ८ ईरिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। १० अवसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ ईरिष्-यत, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यावहि, यामहि।। १० ऐरिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, । १११८ आङ: शासूकि (आ-शास्) इच्छायाम्।। यावहि, यामहि। १ आशास्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १११६ ईशिक् (ईश्) ऐश्वर्ये।। यामहे। १ ईश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | | २ आशास्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ ईश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ ईश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम. यध्वमा यै ३ आशास्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम। यावहै, यामहै।। यै, यावहै, यामहै।। ४ ऐश्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ आशास्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि ।। यामहि।। ५ ऐशि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्। ५ आशासि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ध्वम्। षि, ष्वहि, महि।। __षि, ष्वहि, ष्महि ।। (इमहे ।। ६ आशशास-ए. आते, इरे, इषे, आथे, इध्वे, ए, इवहे, ६ ईशा-ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ७ ईशिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | ७ आशासिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, महि।। वहि, महि।। ८ ईशिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।।। ८ आशासिता-'", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ ईशिष्-यते, येते, यन्ते। यसे, येथे. यध्वे। ये. यावहे. ९ आशासिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे यामहे ।। १० ऐशिष्-यत, येताम, यन्त। यथाः. येथाम. यध्वम। ये । १० आशासिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि।। १११७ वसिक् (वस्) आच्छादने।। १११९ आसिक् (आस्) उपवेशने।। १ वस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे। | १ आस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ वस्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि. महि।। चामह। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy