SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (अदादिगण, व्यञ्जनान्तधातु ) 277 महि। २ आस्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, ११२१ णिसुकि (निस्) चुम्बने।। महि। १ निस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । ३ आस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ निस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै। ४ आस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ३ निस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि।। यावहै, यामहै।। ५ आसि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ४ अनिस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ष्वहि, महि।। यामहि।। ६ आसा-ञ्चक्रे, इ० ।। म्बभूवे, इ० । माहे, इ०।। ५ अनिसि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, ७ आसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ___ष्वहि, महि।। वहि, महि।। ६ निनिस्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ आसिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ७ निसिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ आसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, वहि, महि।। यामहे ।। ८ निसिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० आसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ निसिष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।। यामहे ।। अर्थान्तरापेक्षया कर्मणि।। १० अनिसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ११२० कसुकि (कंस्) गतिशातनयोः॥ यावहि, यामहि।। १ कंस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ११२२ चक्षिक् (चक्ष्) व्यक्तायां वाचि।। २ कंस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १ ख्शा, क्शा, ख्या-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, महि। यावहे, यामहे। ३ कंस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ ख्शाये, क्शाये, ख्याये-त, याताम्, रन्। थाः, याथाम्, यावहै, यामहै।। ध्वम्। य, वहि, महि। ४ अकंस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ३ ख्शा, क्शा, ख्या-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यामहि।। यध्वम्। यै, यावहै, यामहै। ५ अकंसि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ४ अख्शा, अक्शा, अख्या-यत, येताम्, यन्त। यथाः, वहि, महि।। येथाम, यध्वम्। ये, यावहि, यामहि ।। ६ चकंस्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। । ५ अख्यायि, अक्शायि, अख्यायि -षाताम्, षत। ष्ठाः, ७ कंसिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | षाथाम्, ड्ढ्वम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। वहि, महि।। अख्शायि, अक्शायि, अख्यायि (अख्शा, अक्शा, ८ कंसिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। अख्या)- साताम्, सत, स्थाः साथाम, ध्वम्, ध्वम्, सि, ९ कंसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | स्वहि, स्महि ।। यामहे ।। ६ चख, चक्श्, चचक्ष- ए. आते, इरे, इषे, आथे, इध्वे, १० अकंसिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, इढ्वे, ए, इवहे, इमहे। (ए, इवहे, इमहे ।। यावहि, यामहि।। चख्य्-ए, आते, इरे, इषे, आथे, इढवे, इध्वे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy