SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ 278 ७ ख्शासी, क्शासी, ख्यासीष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ख्शायिपी, क्शायिषी, ख्यायिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि || ८ ख्यायिता, क्शायिता ख्यायिता (ख्शाता, क्शाता, ख्याता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ ख्यायिष् क्शायिष् ख्यायिष् (ख्शास्, क्शास्, ख्यास्)- यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अख्यायिष्, अक्शायिष् अख्यायिष् (अख्शास्, अक्शास्, अख्यास्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । ११२३ ऊर्णुग्क् (ऊर्णु) ९ ऊर्णाविष्, ऊर्णविष् ऊर्णुविष्- यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० और्णाविप्, और्णविष्, और्णुविष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ११२४ पुंग्क (स्तु) स्तुतौ ।। १ स्तूयते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ स्तूये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ स्तूयताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहे ।। धातुरत्नाकर पञ्चम भाग ४ अस्तू-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अस्तावि - " ', षाताम् षत । ष्ठाः, षाथाम् ड्वम् / ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अस्तावि, १ ऊर्णु-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ ऊर्णये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ ऊर्णु-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ और्ण-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ४ ५ और्णावि, और्णावि (और्णवि, और्णुवि) - षाताम् षत । ष्ठा: पाथाम्, इवम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ ऊर्णुनुव्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ ऊर्णाविषी, ऊर्णविषी, ऊर्णुविषीष्ट यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। ८ ऊर्णाविता, ऊर्णविता, ऊर्णुविता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। Jain Education International ६ ७ स्तोषी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, द्वम्, ८ स्ताविता, (स्तोता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ स्ताविष् ( स्तोष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १ २ ३ अस्तो- ताम्, षत, ष्ठा:, १० अस्ताविष् (अस्तोष्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । इवम् / दवम् / ध्वम्, षि, ष्वहि ष्महि ।। तुष्टुव् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। स्ताविषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। (य, वहि, महि ।। ६ ७ षाथाम्, १ २ ५ अवाचि, अव - ११२५ लूंग्क् (ब्रू) व्यक्तायां वाचि ॥ उच्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । उच्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । उच्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। औच्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ग्दवम्, क्षि, क्ष्वहि, क्ष्महि ।। ऊच्- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। वक्षी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ वक्ता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ वक्ष-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अवक्ष्-यत, येताम्, यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । ११२६ द्विषींक् (द्विष्) अप्रीतौ । द्विष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । द्विष्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । For Private & Personal Use Only क्षाताम् षत, क्थाः क्षाथाम्, ग्ध्वम, www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy