SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (अदादिगण, व्यञ्जनान्तधातु ) ३ द्विष्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अद्विष्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अद्वेषि, अद्वि-क्षाताम् क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, क्षि, क्षावहि, श्रामहि । ६ दिद्विष्-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे || ७ द्विक्षी- प्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ द्वेष्टा, रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ द्वेक्ष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अद्वेक्ष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ११२७ दुहींक् (दुह्) क्षरणे ।। १ दुह्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ दुह्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ दुह्यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम्। यै, यावहै, याम है। ४ अदुह-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, ग्रामहि ।। ५ अदोहि, अधुक्षाताम्, क्षन्त, क्षथाः, अदुग्धा:, अधुक्षाथाम् अधुग्ध्वम्, अधुक्षध्वम्, क्षि, अदुहवहि, अधुक्षा- वहि, महि ।। ६ दुदुह - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ धुक्षी - प्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य वहि, महि ।। ८ दोग्धा - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ धोक्ष-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अधोक्ष -यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ११२८ दिहींक् (दिह्) लेपे । १ दिह - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ दि - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । Jain Education International ३ दिह-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अदिह-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अदेहि, अधि-क्षाताम् क्षन्त, क्षथाः, अदिग्धाः, अधिक्षाथाम्, ग्ध्वम्, क्षध्वम्, क्षि, क्षावहि, अदिद्वहि, अधिक्षामहि ।। ६ दिदिह-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ धिक्षी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य वहि, महि ।। ८ देग्धा - ", रौ, रः 1 से, साथ, ध्वे । हे, स्वहे, स्महे ।। ९ धेक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अधेक्ष -यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। 279 ११२९ लिहींक् (लिह) आस्वादने || लिह - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । लिह्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ लिह-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अलिह-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अलेहि, अलि- क्षाताम् क्षन्त, क्षथाः, अलीढाः, अलिक्षाथाम्, क्षध्वम्, अलीवम्, अलि-क्षि, क्षावहि, वहि, क्ष्महि || १ २ ६ लिलिह-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ लिक्षी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ लेढा - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ लेक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अलेक्ष -यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy