________________
भावकर्मप्रक्रिया (अदादिगण, व्यञ्जनान्तधातु )
३ द्विष्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।।
४ अद्विष्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।।
५ अद्वेषि, अद्वि-क्षाताम् क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, क्षि, क्षावहि, श्रामहि ।
६ दिद्विष्-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ||
७ द्विक्षी- प्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।।
८ द्वेष्टा, रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ द्वेक्ष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अद्वेक्ष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।।
११२७ दुहींक् (दुह्) क्षरणे ।।
१ दुह्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ दुह्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ दुह्यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम्। यै, यावहै, याम है।
४ अदुह-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, ग्रामहि ।।
५ अदोहि, अधुक्षाताम्, क्षन्त, क्षथाः, अदुग्धा:, अधुक्षाथाम् अधुग्ध्वम्, अधुक्षध्वम्, क्षि, अदुहवहि, अधुक्षा- वहि, महि ।।
६ दुदुह - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।।
७ धुक्षी - प्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य वहि, महि ।।
८ दोग्धा - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ धोक्ष-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।।
१० अधोक्ष -यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।।
११२८ दिहींक् (दिह्) लेपे ।
१ दिह - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ दि - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।
Jain Education International
३ दिह-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।।
४ अदिह-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।।
५ अदेहि, अधि-क्षाताम् क्षन्त, क्षथाः, अदिग्धाः, अधिक्षाथाम्, ग्ध्वम्, क्षध्वम्, क्षि, क्षावहि, अदिद्वहि, अधिक्षामहि ।।
६ दिदिह-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।।
७ धिक्षी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य वहि, महि ।।
८ देग्धा - ", रौ, रः 1 से, साथ, ध्वे । हे, स्वहे, स्महे ।। ९ धेक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अधेक्ष -यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।।
279
११२९ लिहींक् (लिह) आस्वादने ||
लिह - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । लिह्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।
३ लिह-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।।
४ अलिह-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।।
५ अलेहि, अलि- क्षाताम् क्षन्त, क्षथाः, अलीढाः, अलिक्षाथाम्, क्षध्वम्, अलीवम्, अलि-क्षि, क्षावहि, वहि, क्ष्महि ||
१
२
६ लिलिह-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।।
७ लिक्षी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।।
८ लेढा - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।।
९ लेक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।।
१० अलेक्ष -यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।।
For Private & Personal Use Only
www.jainelibrary.org