________________
280
धातुरत्नाकर पञ्चम भाग
स्महे॥
११३० हुंक् (हु) दानादनयोः॥
७ हायिषी-ष्ट, यास्ताम्, रन्, ष्टाः, यास्थाम, दवम्/ध्वम्, य, १ हू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे। । वहि, महि।। (वहि, महि।। २ हूये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि।। | हासी-ष्ट, यास्ताम्, रन्, ष्टाः, यास्थाम्, ढ्वम्, य, ३ ह-यताम. यंताम यन्ताम यस्व। येथाम. यध्वम। यै ८ हायिता (हाता)-", री, रः। से, सार्थ, ध्व। हे, स्वहे.
यावहै. यामहै।। ४ अहू-यत, यताम्, यन्त। यथाः, येथाम, यध्वम। ये ९ हायिष् (हास्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. यावहि, यामहि।।
यावहे, यामहे ५ अहावि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/वम्/
१० अहायिष् (अहास्)-यत, येताम्, यन्त। यथाः, येथाम्, ध्वम्। (द्ध्वम्, सि, स्वहि, स्महि)।।
. यध्वम्। ये, यावहि, यामहि । अहावि, अहो-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ढ्वम्,
११३२ जिमीक् (भी) भये।। ६ जुहुवा-झके, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।।
१ भी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। जहव- ए, आते, इरे, इषे, आथे, इध्वे, इव, ए. इवह, | २ भीये-त, याताम, रन्। थाः, याथाम्, ध्वम्। य, वहि, इमहे ।।
__ महि।। ७ हाविषी-ष्ट, यास्ताम्, रन्, ष्टाः, यास्थाम, दवम्/ध्वम्, य, | ३ भी-यताम, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, वहि, महि ।। (वहि, महि।।
यावहै, यामहै।। हाषी-ष्ट, यास्ताम्, रन्, ष्टाः, यास्थाम्, ढ्वम्, य, | ४ अभी-यत, येताम, यन्त। यथाः, येथाम, यध्वम्। ये, ८ हाविता (होता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यावहि, यामहि।। स्महे ।।
५ अभायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्। ९ हाविष् (होष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये | ध्वम्। (षि, ष्वहि, महि।। यावहे, यामहे
अभायि, अभे-षाताम, षत, ष्ठाः, षाथाम्, ड्ढवम्, दवम्, १० अहाविष् (अहोष)-यत, येताम्, यन्त। यथाः, येथाम, | ६ विभ्य्-ए, आते, इरे, इषे, आथे. इध्वे, इढवे. ए. इवहे. यध्वम्। ये, यावहि, यामहि।
इमहे। ११३१ ओहांक् (हा) त्यागे।
बिभया-चक्रे०, इ० ।। बभूवे, इ० ।। माहे, इ० ।।
७ भायिषी-ष्ट, यास्ताम, रन, ष्टाः, यास्थाम. ढवम/ध्वम, य, १ ही-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। |
वहि, महि।। (वहि, महि।। २ हीये-त, याताम, रन्। थाः, याथाम, ध्वम्। य, वहि,
भेषी-ष्ट, यास्ताम्, रन्, ष्टाः, यास्थाम्, ढ्वम्, य, महि ।।
८ भायिता (भेता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ३ ही-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, |
स्महे ।। यावहै, यामहै।।
९ भायिष् (भेष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ४ अही-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि,
यावहे, यामहे यामहि।।
१० अभायिष् (अभोष्)-यत, येताम्, यन्त। यथाः, येथाम्, ५ अहायि-", पाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/वम्।
यध्वम्। ये, यावहि, यामहि। ध्वम्। (द्ध्वम्, सि, स्वहि, स्महि)।
अर्थान्तरापेक्षा कर्मणि।। अहायि, अहा-साताम, सत, स्थाः, साथाम्, ध्वम्, ६ जह-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे,
इमहे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org