SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ 274 धातुरत्नाकर पञ्चम भाग ३ सू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ११०९ पृजुङ् (पृञ्) संपर्चने।। यावहै, यामहै।। (ये, यावहि, यामहि ।। | १ पृञ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४ असू-यत, यताम्, यन्त, यथाः, यथाम्, य, यावाह, । २ पज्ये-त. याताम, रन। था.. याथाम. ध्वम। य वहि. यामहि।। महि। ५ असावि, असावि (असवि)-षाताम्, षत। ष्ठाः, षाथाम्, | | ३ पृञ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, इवम्/दवम्/ ध्वम्। षि, ष्वहि, स्महि ।। यावहै, यामहै।। असावि, असो-षाताम्, षत। ष्ठाः, षाथाम्, ४ अपृञ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ड्ढ्व म्/ढ्वम्/ ध्वम्। षि, ष्वहि, स्महि ।। (ए इवहे, इमहे। यामहि।। ५ सुपु , जात, २२, २१, सुपुष, सुपुष्य ३व, २०, ५ अपञ्जि-", षाताम्, षत, ष्ठाः, षाथाम, ड्व म्/ध्वम्, षि, ७ साविषी, सविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, | __ष्वहि, महि।। वम्/ध्वम्, य, वहि, महि।। (य, वहि, महि।। ६ पपृञ्ज- ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। सोषी-ष्ट, यास्ताम, रन्, ष्ठाः, यास्थाम, दवम्/ध्वम्, | ७ पृञ्जिषी-ष्ट, यास्ताम्, रन्। ठाः, यास्थाम, ध्वम्। य, वहि, ८ साविता, सविता (सोता)-". रौ, रः। से. साथे, ध्वे। हे. महि।। स्वहे, स्महे ।। ८ पृञ्जिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ साविप्, सविष् (सोष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ९ पृञ्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ये, यावहे, यामहे ।। यामहे १० असाविष, असविष् (असोष्)-यत, येताम्, यन्त। यथाः, | १० अपञ्जिष-यत. येताम, यन्त। यथाः, येथाम्, यध्वम्। ये, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। परोक्षासेप्रत्यये रूपद्वयं मतभेदेन।। १११० पिजुकि (पिङ्ग्) संपर्चने।। ११०८ पृचैङ् (पृच्) संपर्चने। | १ पिञ्ज-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ पृच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ पिज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ पृच्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। महि। ३ पृच्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ पिञ्-यताम्, येताम्, यन्ताम्, यस्व! येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अपृच्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अपिञ्ज-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। यामहि।। ५ अपर्चि-", षाताम्, षत, ष्ठाः, षाधाम्, ड्व म्/ध्वम्, षि, । ५ अपिञ्जि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, प्वहि, महि।। ष्वहि, महि।। ६ पपृच्- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। |६ पिपिञ्ज- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ पर्चिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ७ पिञ्जिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, महि।। वहि, महि।। ८ पर्चिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ पिञ्जिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ पर्चिष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ पिनिष-यते. येते. यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अपर्चिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, | २० अपिञ्जिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy