SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (अदादिगण, व्यञ्जनान्तधातु ) ९ ससिष्-यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे ॥ १० अससिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ११०४ इंक् (इ) अध्ययने । अधिपूर्वोऽयम् ।। १ अधी- यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ अधीयेत, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ अधी- यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अध्यै-यत, येताम् यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। ५ अध्यगायि (अध्यायि ) - षाताम्, षत । ष्ठाः, षाथाम्, इद्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। अध्यगायि (अध्याय), अध्यगी (अध्यै) पाताम्, षत ! ष्ठाः, षाथाम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ अधिजग्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ अध्यायिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। (वहि, महि ।। अध्येषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, य, ८ अध्यायिता (अध्येता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ अध्यायिष् (अध्येष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अध्यगायिष् (अध्यमीष्, अध्यायिष्, अध्यैष्) - यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ११०५ शीक् (शी) स्वप्ने । १ शय्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ शय्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ शय्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अशय्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अशायि, अशायि ( अशयि ) - षाताम्, षत । ष्ठाः, षाथाम्, इदम् / दवम् / ध्वम् । षि, ष्वहि ष्महि ।। Jain Education International ६ शिश्य् - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, महे । ७ शायिषा (शयिषी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि || ८ शायिता (शयिता) - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ॥ ९ शायिष् (शयिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अशायिष् (अशयिष्) - यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि । अर्थान्तरापेक्षया कर्मणि ।। ११०६ हुंड्क् (ह्व) अपनयने ।। १ २ ३ - यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे । हुये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । हृ-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अ-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अह्नावि - ", षाताम् षत। ष्ठाः, षाथाम् ड्वम् / दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। (षि, ष्वहि ष्महि ) ।। अह्नावि, अ षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, 273 ६ ७ दवम्, जुह्वव् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ह्राविषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। (य, वहि, महि ।। होषी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, द्वम्, ८ ह्राविता (होता) - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ॥ १ २ ९ ह्राविष् (ह्रोष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अह्नाविष् (अह्नोष्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ११०७ षूडौक् (सू) प्राणिगर्भविमोचने।। सू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। सूये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy