________________
272
१० असंस्तिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।
१०९९ विदक् (विद्) ज्ञाने ।।
१ विद्यते येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ विद्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ विद्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।।
४ अविद्यत, येताम्, यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। ५ अवेदि - " ', पाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, वहि ष्महि ।।
६ विविद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। विदाञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।।
७ वेदिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।।
८ वेदिता - ", रौं, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ वेदिप्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अवेदिप्यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।
११०० हनंक् (हन्) हिंसागत्योः ।।
१ हन्यते येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ हन्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ हन्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।।
४ अहन्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।।
५ अघानि", पाताम्, षत। ष्ठाः षाथाम्, ड्वम्/दवम् / ध्वम् । षि, ष्वहि ष्महि ।। (सि, स्वहि, स्महि ।।
अघानि, अह- साताम्, सत, थाः, साथाम्, ध्वम्, दुध्वम्, अवधि - पाताम्, पत, ष्टाः, षाथाम्, ध्वम्, इदवम्, षि, प्वहि ष्महि ।।
६ जघ्न्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ घानिषी (वधिषी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।।
८ घानिता ( हन्ता ) - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे,
स्महे ।।
Jain Education International
धातुरत्नाकर पञ्चम भाग
९ घानिषु ( हनिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे
१० अघानिषु (अहनिष्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम्। ये, यावहि, यामहि ।
११०१ वशक् (वश्) कान्तौ ।।
उश्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । उश्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। (यध्वम्, ये, यावहि, यामहि ।।
३ उश्-यताम्, येताम् यन्ताम्, यस्व येथाम्, ये, यावहि, यामहि ।।
१
२
४ औश-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । (ध्वमि, षि, ष्वहि ष्महि ।।
५ अवाशि, अवशिषाताम् षत, ष्ठाः, षाथाम्, ड्वम्, ऊश्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ वशिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि,
६
महि ।।
९
८ वशिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। वशिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।।
१० अवशिष्-यत, येताम् यन्त । यथाः येथाम्, यध्वम् । ये, यावहि, यामहि ।।
११०२ असक् (अस्- भू) भुवि ।। भू १ वद्रूपाणि ।।
११०३ षसक् (सस्) स्वप्ने ||
सस्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । सस्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।
३ सस्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।।
असस्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये.
असासि,
अससि-षाताम्
ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।।
६
सेस् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ ससिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य,
१
२
४
५
पत, gl:, षाथाम्,
वहि, महि ।।
८ ससिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।।
For Private & Personal Use Only
www.jainelibrary.org