SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ 272 १० असंस्तिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १०९९ विदक् (विद्) ज्ञाने ।। १ विद्यते येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ विद्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ विद्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अविद्यत, येताम्, यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। ५ अवेदि - " ', पाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, वहि ष्महि ।। ६ विविद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। विदाञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ७ वेदिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ वेदिता - ", रौं, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ वेदिप्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अवेदिप्यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । ११०० हनंक् (हन्) हिंसागत्योः ।। १ हन्यते येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ हन्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ हन्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अहन्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अघानि", पाताम्, षत। ष्ठाः षाथाम्, ड्वम्/दवम् / ध्वम् । षि, ष्वहि ष्महि ।। (सि, स्वहि, स्महि ।। अघानि, अह- साताम्, सत, थाः, साथाम्, ध्वम्, दुध्वम्, अवधि - पाताम्, पत, ष्टाः, षाथाम्, ध्वम्, इदवम्, षि, प्वहि ष्महि ।। ६ जघ्न्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ घानिषी (वधिषी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ घानिता ( हन्ता ) - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। Jain Education International धातुरत्नाकर पञ्चम भाग ९ घानिषु ( हनिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अघानिषु (अहनिष्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम्। ये, यावहि, यामहि । ११०१ वशक् (वश्) कान्तौ ।। उश्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । उश्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। (यध्वम्, ये, यावहि, यामहि ।। ३ उश्-यताम्, येताम् यन्ताम्, यस्व येथाम्, ये, यावहि, यामहि ।। १ २ ४ औश-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । (ध्वमि, षि, ष्वहि ष्महि ।। ५ अवाशि, अवशिषाताम् षत, ष्ठाः, षाथाम्, ड्वम्, ऊश्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ वशिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, ६ महि ।। ९ ८ वशिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। वशिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अवशिष्-यत, येताम् यन्त । यथाः येथाम्, यध्वम् । ये, यावहि, यामहि ।। ११०२ असक् (अस्- भू) भुवि ।। भू १ वद्रूपाणि ।। ११०३ षसक् (सस्) स्वप्ने || सस्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । सस्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ सस्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। असस्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये. असासि, अससि-षाताम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ सेस् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ ससिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, १ २ ४ ५ पत, gl:, षाथाम्, वहि, महि ।। ८ ससिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy