SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (अदादिगण, व्यञ्जनान्तधातु ) १०९५ शासूक् (शास्) अनुशिष्टौ ।। १ शिष् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ शिस्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ शिष्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अशिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अशाासि-", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, पि, ष्वहि ष्महि ।। ६ शशास्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ शासिपी-ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ध्वम्। य, वहि, महि ।। ८ शासिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ शासिप्-यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे ।। १० अशासिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १०९६ वचंक् (वच्) भाषणे ।। १ उच्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ उच्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ उच्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम्। यै, यावहै, यामहै । ४ औच्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अवाचि, अव-क्षाताम् क्षत, क्थाः, क्षाथाम्, ग्ध्वम्, ग्वम्, क्षि, वहि, क्ष्महि ।। ६ ऊच्- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ वक्षी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ वक्ता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ वक्ष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अवक्ष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १०९७ मृजौक् (मृज्) शुद्धौ । । १ मृज्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । Jain Education International २ मृज्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । मृज्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ३ ४ अमृज् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अमार्जि- ", षाताम् षत । ष्ठाः षाथाम्, ड्वम्/ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ( गड्वम्, क्षि, वहि, क्ष्महि ।। अमार्जि, अमृ-क्षाताम् क्षत, ष्ठाः, क्षाथाम्, इदवम्, ६ ममार् (ममृ)-जे, जाते, जिरे, जिषे, क्षे, जाथे, जिध्वे, जे, जिवहे, जिमहे । 271 ७ मार्जिषी (मृक्षी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ मार्जिता (मा) - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ मार्जिष् (मार्क्ष ) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अमार्जिष् (अमार्क्ष ) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । परोक्षासेप्रत्यये रूपद्वयं मतभेदेन, एवमन्यत्रापि वेटि धातौ बोध्यम्।। १०९८ सस्तुक् (संस्त्) स्वप्ने || १ संस्त्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ संस्त्ये- त, यात रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ संस्त्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम्। यै, यावहै, यामहै ।। ४ असंस्त्-यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ असंस्ति- " › षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/ दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। चिचित्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ ७ ८ ९ संस्तिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। संस्तिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। संस्तिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy