SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ 270 ८ जक्षिता- ", रौ, रः । से, साथ, ध्वे । हे, स्वहे, स्महे ।। ९ जक्षिप्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अजक्षिप्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि यामहि ।। १०९२ दरिद्राक (दरिद्रा ) दुर्गतौ ।। ९ दरिद्र-यंत येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे । २ दरिद्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ दरिद्र्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै यावहै, यामहै ।। ४ अदरिद्र्यत, येताम् यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। ५ अदरिद्रायि- ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। अदरिद्रि-षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/वम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ ददरिद्र-ए, आते, इरे, इषे, आथे, इदवे इध्वे, ए, इवहे, इमहे ।। दरिद्रा - ञ्चक्रे०, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ७ दरिद्रिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। ८ दरिद्रता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ दरिद्रप्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अदरिद्रष्-यत, येताम्, यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। अर्थान्तरापेक्षया कर्मणि ।। १०९३ जागृक् (जाग) निद्राक्षये ।। १ जागर्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ जागर्यो त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ जागर्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। Jain Education International धातुरत्नाकर पञ्चम भाग ४ अजागर्-यत, येताम् यन्त, यथा:, येथाम् ये, यावहि, यामहि ।। ५ अजागारि (अजागारि, अजागरि) - षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ जजागर-ऐ, आते, इरे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। जागराञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ७ जागारिषी (जागरिषी) - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम् / ध्वम्, य, वहि, महि ।। ८ जागारिता (जागरिता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ जागारिष् (जागरिष्) - यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० जागारिष् (अजागारिष्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । अर्थान्तरापेक्षया कर्मणि ।। १०९४ चकासृक् (चकास्) दीप्तौ ।। १ चकास्-यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे । २ चकास्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ चकासू-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अचकास्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अचकासि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चकासा - चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ॥ ७ चकासिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ चकासिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ चकासिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अचकासिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। अर्थान्तरापेक्षया कर्मणि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy