SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ 74 धातुरत्नाकर पञ्चम भाग २७३ ओण (ओण) अपनयने।। २७५ श्रोण (श्रोण) संघाते।। १ ओण्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १ श्रोण्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये यावहे, यामहे। यामहे। २ ओण्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, | २ श्रोण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ ओण्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ श्रोण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै. यामहै।। ४ औण्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये | ४ अश्रोण्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहि, यामहि।। यामहि।। ५ औणि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | ५ अश्रोणि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ____ष्वहि, ष्महि ।। षि, ष्वहि, महि।। ६ ओणा-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ६ शुश्रोण-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ ओणिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ७ श्रोणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। वहि, महि।। ८ ओणिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। |८ श्रोणिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ ओणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ श्रोणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० औणिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अश्रोणिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। २७४ शोण (शोण) वर्णगत्योः॥ २७६ श्लोण (श्लोण) संघाते। १ शोण्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १ श्लोण्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामहे। २ शोण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ श्लोण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ शोण्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ श्लोण्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अशोण्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये | ४ अश्लोण्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहि, यामहि।। यामहि।। ५ अशोणि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ५ अश्लोणि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि, ष्महि।। षि, ष्वहि, महि।। ६ शुशोण-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। | ६ शुश्लोण-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ शोणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ श्लोणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। वहि, महि।। ८. शोणिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। । ८ श्लोणिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ शोणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ श्लोणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, महि। यामहे यामहे १० अशोणिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अश्लोणिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy