SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) 131 ३ पूष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ४ अमूष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ___यावहै, यामहै।। ___ यावहि, यामहि।। ४ अपूष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अमूषि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, यामहि ।। ___ष्वहि, ष्महि ।। ५ अपूषि-'', पाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, | ६ मुमूष्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, प्महि ।। ७ मूषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ६ पुपूष-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। । महि।। ७ पूषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ८ मूषिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। महि।। ९ पूषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ प्रपिता-",रौ, र:।से, साथे, ध्वे। हे. स्वहे. स्महे ।। यामहे ।। ९ पूषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० अमूषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि।। १० अपूषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५०३ पूष (सूष्) प्रसवे।। यावहि, यामहि।। १ सूष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ५०१ लुष (लुष्) स्तेये॥ २ सूष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ लुष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ३ सूष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ लुष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ लुष्-यताम, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै | ४ असूष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यावहै, यामहै।। यावहि, यामहि।। ४ अनुष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ५ असूषि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, यामहि।। ___ष्वहि, महि। ५ अलोपि-'', पाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, । ६ सुषूष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। प्वहि, महि।। ७ सूषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ६ लुलुप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। । महि।। ७ लोषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ८ सूषिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। ९ सूषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ लोषिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। । यामहे ।। ९ लोषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० असूषिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यामहे ।। यावहि, यामहि।। १० अलोषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५०४ ऊष (ऊष्) रुजायाम्।। यावहि, यामहि।। १ ऊष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे। ५०२ मूष (मूष्) स्तेये। २ ऊष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । १ मूप्-यते. येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ३ ऊष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ मूष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। यावहै, यामहै।। मूप-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, . ४ औष्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहै, यामहै।। यामहि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy