________________
130
धातुरत्नाकर पञ्चम भाग ४९६ दंशं (दंश्) दशने।।
१ चूष्-यते, येते, यन्ते! यसे, येथे, यध्वे। ये, यावहे, यामहे। १ दश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. यावहे. यामहे। । २ चूष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ दश्य-त, याताम्, रन। थाः, याथाम्, ध्वम्। य, वहि, महि।
३ चूष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ दश्-यताम्, येताम, यन्ताम्, यस्व। येथाम्, यध्वम्। यै,
यावहै, यामहै।। यावहै, यामहै।।
४ अचूष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अदश्-यत, यताम, यन्त, यथाः, येथाम, ये, यावहि,
यामहि।। यामहि।।
५ अचूषि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ५ अदंशि, अदङ्-क्षाताम्, क्षत, अदंष्ठाः, अद-झथाम्,
___ष्वहि, ष्महि।। गढ्वम्, ण्ड्ढ्व म्, डिक्ष, इक्ष्वहि, महि।।
| ६ चुचूष्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ ददंश्-ए, आते, इरे, इषे, आथे, इध्ये, ए, इवहे, इमहे।।।
७ चूषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ दक्षी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि,
महि।। महि।।
८ चूषिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ दंष्टा-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।।
९ चूषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ दइक्ष-यते, येते. यन्ते। यसे, येथे, यध्वे। ये, यावहे,
यामहे ।। यामहे।
१० अचूषिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, १० अदङ्ग-यत, येताम, यन्त। यथाः, येथाम्, यध्वम्। ये,
यावहि, यामहि।। यावहि, यामहि।।
४९९ तूष (तूष्) तुष्टौ।।
१ तूष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ घुप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. यावहे. यामहे। । २ तूष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ घुष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।
३ तूष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै,
____ यावहै, यामहै।। ३ धुप-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै
४ अतूष्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहै, यामहै।।
यामहि ।। ४ अघृष्-यत, यताम्, यन्त, यथाः, येथाम, ये, यावहि, ५ अतषि-" षाताम. षत, ष्ठाः षाथाम. डढवम/ध्वम. षि. यामहि।।
___ष्वहि, महि।। ५ अघोषि-", पाताम्, पत, ष्ठाः, पाथाम्, ड्ढ्व म्/ध्वम्, षि, | ६ तुतूष्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, ष्महि ।।
७ तूषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ६ जुघुष्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।।। महि।। ७ घोषिषी-ष्ट, यास्ताम्, रन। ष्ठाः, यास्थाम्, ध्वम्। य, ८ तूषिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।।
९ तूषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ घोषिता-". रौ. र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।।
यामहे ।। ९ घोषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० अतूषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।।
यावहि, यामहि ।। १० अघोषिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, __ ५०० पूष (पूष्) वृद्धौ। यावहि, यामहि ।।
१ पूष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४९८ चूष (चूष्) पाने॥
२ पूष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।
४९७ घुष (घुष्) शब्दे।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org