________________
129
भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ४९२ मश (मश्) रोषे च।।
१ निश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ मश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।
२ निश्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि,
महि। २ पश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ मश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै,
३ निश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।।
यावहै, यामहै।। ४ अमश्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि,
४ अनिश-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि ।।
यामहि।। ५ अमाशि, अमशि-षाताम्, षत, ष्ठाः, षाथाम्,
५ अनेशि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, इढ्वम्/ध्वम्, षि, ष्वहि, ष्महि ।।
ष्वहि, महि।। ६ मेश्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।।
दमी ६ निनिश्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।।
६ ७ मशिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि,
७ नेशिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।।
महि।। ८ मशिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।।
| ८ नेशिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ मशिष-यते. येते. यन्ते। यसे येथे यध्वे। ये यावहे ९ नेशिष्-यते, येते, यन्ते। यसे, येथ, यध्वे। ये. यावहे. यामहे ।।
यामहे ।। १० अपशिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, | १० अनेशिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।।
यावहि, यामहि ।।
४९५ दृशं (दृश्) प्रेक्षणे।। ४९३ शश (शश्) प्लुतिगतौ।।
| १ दृश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ शश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। |
| २ दृश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ शश्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि,
३ दृश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि।
यावहै, यामहै।। ३ शश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, |
४ अदृश्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहै, यामहै।।
यामहि।। ४ अशश-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, |
५ अदर्शि -", षाताम, षत, ष्ठाः, षाथाम्, इवम्/ध्वम्, यामहि।।
षि, ष्वहि, महि।। (ग्ड्ढ्व म्, क्षि, वहि, महि ।। ५ अशाशि, अशशि-षाताम्, षत, ठाः, षाथाम्, |
अदर्शि-अदृ-क्षाताम्, क्षत, ष्ठाः, क्षाथाम्, ड्ढ्वम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, ष्महि ।।
| ६ ददृश्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, ६ शेश-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे।।
इमहे|| ७ शशिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, |
4 | ७ दर्शिषी (दृक्षी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। ___ वहि, महि।।
| य, वहि, महि।। ८ शशिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।।
| ८ दर्शिता (द्रष्टा)-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, ९ शशिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, |
स्महे ।। यामहे ।।
| ९ दर्शिष् (द्रक्ष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, १० अशशिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, |
यावहे, यामहे ।। यावहि, यामहि।।
१० अदर्शिष् (अद्रक्ष)-यत, येताम्, यन्त। यथाः, येथाम्, ४९४ णिश (निश्) समाधौ।।
। यध्वम्। ये, यावहि, यामहि ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org