SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ 128 धातुरत्नाकर पञ्चम भाग ४८८ इवु (इन्व्) व्याप्तौ च।। ४९० कश (कश्) शब्द।। १ इन्व-यत, येते, यन्ते। यसे, येथे. यध्वे। ये, यावहे. यामहे। | १ कश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावह, यामहे। २ इन्व्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | २ कश्य-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, ३ इन्व्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। ३ कश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ ऐन्व्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ___यावहै, यामहै।। यामहि।। ४ अकश-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ ऐन्वि -'', पाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्। यामहि।। ध्वम्। पि, प्वहि, महि।। ५ अकाशि, अकशि-षाताम्, षत, ष्ठाः, षाथाम्, ६ इन्वा-शक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। ७ इन्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। ढ्वम्, ६ चकश्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। य, वहि, महि।। ७ कशिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ८ इन्विता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।।। वहि, महि।। ९ इन्विष्-यते, यते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ कशिता-", रौ, र: । से, साथे. ध्वे। हे, स्वहे, स्महे ।। यामहे ।। ९ कशिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० ऐन्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि।। १० अकशिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४८९ अव (अव्) रक्षणगतिकान्तिप्रीतितृप्त्स्य यावहि, यामहि।। वगमनप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्या ४९१ क्रुश (क्रुश्) रोषे च।। लिङ्गनहिंसादहनभाववृद्धिषु॥ १ क्रुश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ अव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ क्रुश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ अव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ अव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ क्रुश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ आव्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अक्रुश्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। यामहि ।। ५ आवि-'". पाताम, पत। ष्ठाः, षाथाम्, ड्व म्/वम्/ अमेशि -" षाताम, षत. ष्ठाः, षाथाम. डढवम/ध्वम, ध्वम्। पि, ष्वहि, महि।।। षि, ष्वहि, ष्महि ।। ६ आव्-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, ६ क्रुक्रुश-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। इमहे ।। ७ मेशिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ७ अविषी-ष्ट, यास्ताम्, रन्। ष्टाः, यास्थाम्, ध्वम्। ढ्वम्, य, वहि, महि।। ८ मेशिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ अविता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ मेशिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ अविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, __ यामहे ।। यामहे ।। १० आविष्-यत, येताम, यन्त। यथाः, येथाम, यध्वम। ये, । १० अमेशिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy