SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ 132 धातुरत्नाकर पञ्चम भाग ५ औपि-'', पाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, | अकर्षि, अकृ- क्षाताम्, क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, प्वहि, महि॥ | ६ चकृष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ ऊपा-चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ०।। ७ कृक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि ७ ऊपिषी-प्ट, यास्ताम्, रन्। ठाः, यास्थाम, ध्वम्। य, वहि, | महि।।। महि।। ८ ऋष्टा (क्रष्ट)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे. ८ ऊषिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। स्महे।। ९ ऊषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ ऋक्ष (कर्म)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। | यामहे ।। १० औषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अक्रक्ष (अकर्थ) -यत, येताम्, यन्त। यथाः, येथाम्, यावहि, यामहि।। यध्वम्। ये, यावहि, यामहि।। ५०५ ईष (ईष्) उच्छे।। ५०७ कष (कष्) हिंसायाम्। १ ईष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ कष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ ईष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | २ कष्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि । ३ ईष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ कष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै। ४ ऐप्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अकष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहि।। यावहि, यामहि।। ५ ऐषि-'', षाताम्, षत, ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ५ अकाषि, अकषि-षाताम्, षत, ष्ठाः, षाथाम्, प्वहि, ष्पहि।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।।। ६ ईषा-चक्रे, इ०।। म्बभूवे, इ० ।। माहे, इ० ।। ६ ककष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ ईषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ कषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। ८ ईपिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ कषिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ ईषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ कषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० ऐषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १० अकषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ५०६ कृषं (कृष्) विलेखने।। १ कृष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ५०८ शिष (शिष्) हिंसायाम्।। २ कृष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। १ शिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे। ३ कृष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ शिष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अकृष्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ३ शिष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि ।। यावहै, यामहै।। ५ अकर्षि, अकृ-क्षाताम्, क्षत, ष्ठाः, क्षाथाम्, ढ्वम्, | ४ अशिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ग्व म्, क्षि, श्वहि, महि।। (क्षि, क्षावहि, क्षामहि ।। यावहि, यामहि। महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy