SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ 282 धातुरत्नाकर पञ्चम भाग ११३९ डुधांग्क् (धा) धारणे च।। ट्र. २८ वद्रूपाणि।। ११४३ विष्लंकी (विष्) व्याप्ती।। ११४० टुडु,ग्क् (भृ) पोषणे।। भृग् ८८६ वद्रूपाणि।। १ विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ११४१ णिजॅकी (निज्) शौचे च॥ २ विष्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि महि। १ निज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ विष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ निज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अविष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ३ निज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि।। यावहै, यामहै।। ५ अवेषि, अवि-क्षाताम्, क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, क्षि, ४ अनिज्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, क्षावहि, क्षामहि। यामहि।। ६ विविष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ५ अनेजि, अनि-क्षाताम्, क्षत, क्थाः, क्षाथाम्, ग्ध्वम्, ७ विक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, गड्ढ्वम्, क्षि, क्ष्वहि, महि। महि।। ६ निनिज-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ वेष्टा-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ निक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | ९ वेक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे महि।। १० अवेक्ष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ नेक्ता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि। ९ नेक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । इतिधातुरत्नाकरपञ्चमभागे अदादिगणः संपूर्णः ।। १० अनेक्ष-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ॥अथ दिवादिः॥ यावहि, यामहि। ११४२ विजूंकी (विज्) पृथग्भावे।।। ११४४ दिवूच् (दिव्) १ विज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। क्रीडाजयेच्छापणिद्युतिस्तुतिगतिषु।। २ विज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ दीव-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। २ दीव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ विज-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। य, | महि। यावहै, यामहै।। ३ दीव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अविज्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अदीव्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अवोजि, अवि-क्षाताम्, क्षत, क्थाः, क्षाथाम्, ग्ध्वम्, | यामहि।। गड्ढवम्, क्षि, क्ष्वहि, महि।। ५ अदोवि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/दवम्/ ६ विविज्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ध्वम्। षि, ष्वहि, ष्महि ।। ७ विक्षी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ६ दिदिव-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, महि।। इमहे ।। ८ वेक्ता-'".रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ देविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम् ध्वम्, य, ९ वेक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | वहि. महि।। १० अवेक्ष-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ देविता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy