SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (दिवादिगण, व्यञ्जनान्तधातु ) ९ देविष्यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अदेविष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ११४५ जृष् (ज्) जरसि ।। १ जीर्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ जीर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ जीर्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। यै ४ अजीर्यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ अजीरि, अजारि ( अजरी, अजरि) - षाताम् षत । ष्ठाः, पाथाम्, ड्वम् / दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। अजारि, अजीर-षाताम्, ड्वम् / दवम्/ ध्वम् । षि, ष्वहि ६ जेर् (जजर्) - ए, आते, इरे, इषे, इहे, इमहे ।। ७ जारिषी (जरीषी, जरिषी) - ष्ट, यास्ताम्, रन्। ष्ठा:, यास्थाम्, ध्वम् । य, वहि, महि ।। (य, वहि, महि ।। जीर्षी ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ८ जारिता ( जरिता, जरीता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ जारिष् (जरिष्, जरीष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। षत । 81:, षाथाम्, ष्महि ।। आथे, इध्वे, इदवे, ए, १० अजारिष् ( अजरीष्, अजरिष्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। अर्थान्तरापेक्षया कर्मणि ।। ११४६ झुष्च् ((झ्) जरसि । १ झीर्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ झीर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ झीर्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अझीर्यत, येताम् यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। ५ अझारि, अझारि (अझरी, अझरि ) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। (दवम्, षि, ष्वहि, ष्महि ।। Jain Education International अझारि, अझीर्षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, ६ जझर् - ए, आते, इरे, इषे, आथे, इध्वे. इदवे, ए, इवहे, इमहे || ७ झरिषी (झारीषी, झरिषी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। (वहि, महि ।। झीर्षी ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, य, ८ झारिता ( झरिता, झरीता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ झारिष् (झरीष्, झरिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अझारिष् (अझरीष्, अझरिष्) - यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। अर्थान्तरापेक्षया कर्मणि ।। शोंच् (शो) तक्षणे ॥ ११४७ शा-यते, येते, यन्ते, यसे, यैथे, यध्वे, ये, यावहे, यामहे ॥ शाये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ॥ ३ शा- यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । (ये, यावहि, यामहि ॥ ४ अशा - यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। १ २ 283 ५ अशायि - ", षाताम्, षत, BT:, षाथाम्, डूवम्, दवम् / ध्वम्, षि, ष्वहि, ष्महि ॥ अशायि, अशा साताम्, सत, स्था:, साथाम्, ध्वम्, दुष्वम्, सि, स्वहि, स्महि ॥ शश्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ॥ शायिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्/ध्वम्, य, - वहि, महि ॥ ६ ७ शासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, महि ॥ ८ शायिता, शाता - ", रौ, रः, सै, साधे, ध्वे, हे, स्वहे, स्महे ॥ ९ शायिष्, शास्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहे, यामहे ॥ १० अशायिष् अशास्-यत, येताम् यन्त, यथा, येथाम्, यष्वम्, ये, यावहि, यामहि ।। " For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy