SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ 284 वद्रूपाणि ॥ १९४८ दों (दो) छेदने ।। दांम् ७ ११४९ छोंच् (छो) छेदने॥ १ छा - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ॥ २ छाये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ छा- यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । (ये, यावहि, यामहि ।। ४ अच्छा-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अच्छायि- ", षाताम् षत्, ष्ठाः, षाथाम्, डूवम्, ध्वम्, षि, ष्वहि ष्महि ॥ (ध्वम्, सि, स्वहि, स्महि ॥ अच्छायि, अच्छा- साताम्, सत, स्था:, साथाम्, ध्वम्, ६ चच्छ् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इनहे ॥ ७ छायिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, द्वम्, य, वहि, महि ॥ छासी-ष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, ध्वम्, य, वहि, महि ॥ ८ छायिता, छाता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ छायिष्, छास-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ॥ १० अच्छायिष्, अच्छास् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ॥ ११५० षच् (सो) अन्तकर्मणि ।। सैं ४४ वद्रूपाणि || ११५१ व्रीडच् (व्रीड्) लज्जायाम् || १ व्रीड्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ॥ २ व्रीड्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ॥ ३ व्रीड्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । ये, यावहै, यामहै । (ये, यावहि, यामहि ॥ ४ अव्रीड्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अव्रीडि - ", षाताम् षत, ष्ठाः, षाथाम्, डूवम्, ध्वम्, षि, ष्वहि ष्महि ॥ ६ विव्रीड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। Jain Education International धातुरत्नाकर पञ्चम भाग ७ व्रीडिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ष्वम्, य, वहि, महि ॥ ८ व्रीडिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ व्रीडिष्-यते, येते यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे ॥ १० अव्रीडिष्-यत्, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, यावहि यामि ॥ अर्थान्तरापेक्षया कर्मणि ॥ ११५२ नृतैच् (नृत्) नर्तने ॥ २ १ नृत्यते, यते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे ।। नृत्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ॥ ३ नृत्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ॥ ४ अनृत्यत, येताम् यन्त । यथा येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अर्ति - ", षाताम्, षत, ष्ठाः, षाथाम्, डूवम्, ध्वम्, षि, ष्वहि ष्महि ॥ ननृत्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ॥ नर्तिषी, नृत्सी-ष्ट, या, ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, महि ॥ नर्तिता - ", रौ, र: 1 से, साथे, ध्वे । हे, स्वहे, स्महे ॥ नर्तिषु, नर्स् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ॥ ६ ७ ८ ९ १० अनर्तिष्, अनर्स् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ॥ १ २ ३ अर्थान्तरापेक्षया कर्मणि ॥ ११५३ कुथ् यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । कुथ्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । कुथ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। कुथच् (कुथ्) पूतिभावे ।। For Private & Personal Use Only ४ अकुथ्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अकोथि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चुकुथ्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy