SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (दिवादिगण, व्यञ्जनान्तधातु) 285 ७ कोथिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ८ गोधिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। वहि, महि।। | ९ गोधिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ कोथिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। यामहे २ कोथिष-यते. येते. यन्ते। यसे. येथे. यध्वे। ये. यावहे. | २० अगोधिष-यत. येताम. यन्त। यथाः यामहे यावहि, यामहि। १० अकोथिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, ११५६ राधंच् (राध्) वृद्धौ।। यावहि, यामहि। १ राध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ११५४ पुथच् (पुथ्) हिंसायाम्।। २ राध्ये-त, याताम्, रन्। था:, याथाम, ध्वम्। य, वहि. महि। १ पुथ्-यते. येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ राध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ पुथ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ पुथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ४ अराध्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै, यामहै।। यावहि, यामहि ४ अपुथ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ५ अरा-धि, त्साताम्, त्सत, द्धाः, त्साथाम्, ध्वम्, ध्वम्, यामहि ।। त्सि, त्स्वहि, त्स्महि ।। ५ अपोथि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, ६ रराध्- ए, आते, इरे, आथे, इध्वे, ए, इवहे, इमहे ।। ष्वहि, महि।। ७ रात्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ६ पुपुथ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। । महि।। ७ पोथिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, । ८ राद्धा-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। ९ रात्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ पोथिता-'", रौ, रः । से, साथे, ध्वे। हे, स्वहे, स्महे।।। यामहे ।। ९ पोथिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अरात्स्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे यावहि, यामहि ।। १० अपोथिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, अर्थान्तरापेक्षया कर्मणि।। यावहि, यामहि। ११५७ व्यधंच् (व्यध्) ताडवे।। ११५५ गुधच् (गुध्) परिवेष्टने॥ १ विध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ गुध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ विध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ गुध्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि।। महि। ३ गुध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ विघ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अगुध्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अविध्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि यावहि, यामहि ।। ५ अगोधि-'', पाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्/ | ५ अव्याधि, अव्य-त्साताम्, त्सत, द्धाः, त्साथाम्, द्ध्वम्, ध्वम्। षि, ष्वहि, महि।। ध्वम्, त्सि, त्स्वहि, त्स्महि ।। ६ जुगुध्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ विविध्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ गोधिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ व्यत्सी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, वहि, वहि, महि।। महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy